Rig Veda, Book 9 (ASCII)

From Wikisource
Jump to navigation Jump to search

Book 9[edit]

9.1.1a svaa/diSThayaa ma/diSThayaa pa/vasva soma dhaa/rayaa
9.1.1c i/ndraaya paa/tave suta/H
9.1.2a rakSohaa/ vishva/carSaNir abhi/ yo/nim a/yohatam
9.1.2c dru/Naa sadha/stham aa/sadat
9.1.3a varivodhaa/tamo bhava ma/MhiSTho vRtraha/ntamaH
9.1.3c pa/rSi raa/dho magho/naam
9.1.4a abhy a\rSa mahaa/naaM devaa/naaM viiti/m a/ndhasaa
9.1.4c abhi/ vaa/jam uta/ shra/vaH
9.1.5a tvaa/m a/chaa caraamasi ta/d i/d a/rthaM dive/-dive
9.1.5c i/ndo tve/ na aasha/saH
9.1.6a punaa/ti te parisru/taM so/maM suu/ryasya duhitaa/
9.1.6c vaa/reNa sha/shvataa ta/naa
9.1.7a ta/m iim a/NviiH samarya/ aa/ gRbhNa/nti yo/SaNo da/sha
9.1.7c sva/saaraH paa/rye divi/
9.1.8a ta/m iiM hinvanty agru/vo dha/manti baakura/M dR/tim
9.1.8c tridhaa/tu vaaraNa/m ma/dhu
9.1.9a abhiiaa\ma/m a/ghnyaa uta/ shriiNa/nti dhena/vaH shi/shum
9.1.9c so/mam i/ndraaya paa/tave
9.1.10a asye/d i/ndro ma/deSv aa/ vi/shvaa vRtraa/Ni jighnate
9.1.10c shuu/ro maghaa/ ca maMhate
9.2.1a pa/vasva devavii/r a/ti pavi/traM soma ra/Mhyaa
9.2.1c i/ndram indo vR/Saa/ visha
9.2.2a aa/ vacyasva ma/hi psa/ro vR/Sendo dyumna/vattamaH
9.2.2c aa/ yo/niM dharNasi/H sadaH
9.2.3a a/dhukSata priya/m ma/dhu dhaa/raa suta/sya vedha/saH
9.2.3c apo/ vasiSTa sukra/tuH
9.2.4a mahaa/ntaM tvaa mahii/r a/nv aa/po arSanti si/ndhavaH
9.2.4c ya/d go/bhir vaasayiSya/se
9.2.5a samudro/ apsu/ maamRje viSTambho/ dharu/No diva/H
9.2.5c so/maH pavi/tre asmayu/H
9.2.6a a/cikradad vR/Saa ha/rir mahaa/n mitro/ na/ darshata/H
9.2.6c sa/M suu/ryeNa rocate
9.2.7a gi/ras ta inda o/jasaa marmRjya/nte apasyu/vaH
9.2.7c yaa/bhir ma/daaya shu/mbhase
9.2.8a ta/M tvaa ma/daaya ghR/Svaya ulokakRtnu/m iimahe
9.2.8c ta/va pra/shastayo mahii/H
9.2.9a asma/bhyam indav indrayu/r ma/dhvaH pavasva dhaa/rayaa
9.2.9c parja/nyo vRSTimaa/M+ iva
9.2.10a goSaa/ indo nRSaa/ asy ashvasaa/ vaajasaa/ uta/
9.2.10c aatmaa/ yaj~na/sya puurvya/H
9.3.1a eSa/ devo/ a/martyaH parNavii/r iva diiyati
9.3.1c abhi/ dro/Naany aasa/dam
9.3.2a eSa/ devo/ vipaa/ kRto/ .ati hva/raaMsi dhaavati
9.3.2c pa/vamaano a/daabhyaH
9.3.3a eSa/ devo/ vipanyu/bhiH pa/vamaana Rtaayu/bhiH
9.3.3c ha/rir vaa/jaaya mRjyate
9.3.4a eSa/ vi/shvaani vaa/ryaa shuu/ro ya/nn iva sa/tvabhiH
9.3.4c pa/vamaanaH siSaasati
9.3.5a eSa/ devo/ ratharyati pa/vamaano dashasyati
9.3.5c aavi/S kRNoti vagvanu/m
9.3.6a eSa/ vi/prair abhi/STuto .apo/ devo/ vi/ gaahate
9.3.6c da/dhad ra/tnaani daashu/Se
9.3.7a eSa/ di/vaM vi/ dhaavati tiro/ ra/jaaMsi dhaa/rayaa
9.3.7c pa/vamaanaH ka/nikradat
9.3.8a eSa/ di/vaM vy aa/sarat tiro/ ra/jaaM+sy a/spRtaH
9.3.8c pa/vamaanaH svadhvara/H
9.3.9a eSa/ pratne/na ja/nmanaa devo/ deve/bhyaH suta/H
9.3.9c ha/riH pavi/tre arSati
9.3.10a eSa/ u sya/ puruvrato/ jaj~naano/ jana/yann i/SaH
9.3.10c dhaa/rayaa pavate suta/H
9.4.1a sa/naa ca soma je/Si ca pa/vamaana ma/hi shra/vaH
9.4.1c a/thaa no va/syasas kRdhi
9.4.2a sa/naa jyo/tiH sa/naa sva\r vi/shvaa ca soma sau/bhagaa
9.4.2c a/thaa no va/syasas kRdhi
9.4.3a sa/naa da/kSam uta/ kra/tum a/pa soma mR/dho jahi
9.4.3c a/thaa no va/syasas kRdhi
9.4.4a pa/viitaaraH puniita/na so/mam i/ndraaya paa/tave
9.4.4c a/thaa no va/syasas kRdhi
9.4.5a tva/M suu/rye na aa/ bhaja ta/va kra/tvaa ta/voti/bhiH
9.4.5c a/thaa no va/syasas kRdhi
9.4.6a ta/va kra/tvaa ta/voti/bhir jyo/k pashyema suu/ryam
9.4.6c a/thaa no va/syasas kRdhi
9.4.7a abhy a\rSa svaayudha so/ma dviba/rhasaM rayi/m
9.4.7c a/thaa no va/syasas kRdhi
9.4.8a abhy a\rSaa/napacyuto rayi/M sama/tsu saasahi/H
9.4.8c a/thaa no va/syasas kRdhi
9.4.9a tvaa/M yaj~nai/r aviivRdhan pa/vamaana vi/dharmaNi
9.4.9c a/thaa no va/syasas kRdhi
9.4.10a rayi/M nash citra/m ashvi/nam i/ndo vishvaa/yum aa/ bhara
9.4.10c a/thaa no va/syasas kRdhi
9.5.1a sa/middho vishva/tas pa/tiH pa/vamaano vi/ raajati
9.5.1c priiNa/n vR/Saa ka/nikradat
9.5.2a ta/nuuna/paat pa/vamaanaH shR/~Nge shi/shaano arSati
9.5.2c anta/rikSeNa raa/rajat
9.5.3a iiLe/nyaH pa/vamaano rayi/r vi/ raajati dyumaa/n
9.5.3c ma/dhor dhaa/raabhir o/jasaa
9.5.4a barhi/H praacii/nam o/jasaa pa/vamaana stRNa/n ha/riH
9.5.4c deve/Su deva/ iiyate
9.5.5a u/d aa/tair jihate bRha/d dvaa/ro devii/r hiraNya/yiiH
9.5.5c pa/vamaanena su/STutaaH
9.5.6a sushilpe/ bRhatii/ mahii/ pa/vamaano vRSaNyati
9.5.6c na/ktoSaa/saa na/ darshate/
9.5.7a ubhaa/ devaa/ nRca/kSasaa ho/taaraa dai/vyaa huve
9.5.7c pa/vamaana i/ndro vR/Saa
9.5.8a bhaa/ratii pa/vamaanasya sa/rasvatii/Laa mahii/
9.5.8c ima/M no yaj~na/m aa/ gaman tisro/ devii/H supe/shasaH
9.5.9a tva/STaaram agrajaa/M gopaa/m puroyaa/vaanam aa/ huve
9.5.9c i/ndur i/ndro vR/Saa ha/riH pa/vamaanaH prajaa/patiH
9.5.10a va/naspa/tim pavamaana ma/dhvaa sa/m a~Ngdhi dhaa/rayaa
9.5.10c saha/sravalshaM ha/ritam bhraa/jamaanaM hiraNya/yam
9.5.11a vi/shve devaaH svaa/haakRtim pa/vamaanasyaa/ gata
9.5.11c vaayu/r bR/haspa/tiH suu/ryo .agni/r i/ndraH sajo/SasaH
9.6.1a mandra/yaa soma dhaa/rayaa vR/Saa pavasva devayu/H
9.6.1c a/vyo vaa/reSv asmayu/H
9.6.2a abhi/ tya/m ma/dyam ma/dam i/ndav i/ndra i/ti kSara
9.6.2c abhi/ vaaji/no a/rvataH
9.6.3a abhi/ tya/m puurvya/m ma/daM suvaano/ arSa pavi/tra aa/
9.6.3c abhi/ vaa/jam uta/ shra/vaH
9.6.4a a/nu drapsaa/sa i/ndava aa/po na/ prava/taasaran
9.6.4c punaanaa/ i/ndram aashata
9.6.5a ya/m a/tyam iva vaaji/nam mRja/nti yo/SaNo da/sha
9.6.5c va/ne krii/Lantam a/tyavim
9.6.6a ta/M go/bhir vR/SaNaM ra/sam ma/daaya deva/viitaye
9.6.6c suta/m bha/raaya sa/M sRja
9.6.7a devo/ devaa/ya dhaa/raye/ndraaya pavate suta/H
9.6.7c pa/yo ya/d asya piipa/yat
9.6.8a aatmaa/ yaj~na/sya ra/Mhyaa suSvaaNa/H pavate suta/H
9.6.8c pratna/M ni/ paati kaa/vyam
9.6.9a evaa/ punaana/ indrayu/r ma/dam madiSTha viita/ye
9.6.9c gu/haa cid dadhiSe gi/raH
9.7.1a a/sRgram i/ndavaH pathaa/ dha/rmann Rta/sya sushri/yaH
9.7.1c vidaanaa/ asya yo/janam
9.7.2a pra/ dhaa/raa ma/dhvo agriyo/ mahii/r apo/ vi/ gaahate
9.7.2c havi/r havi/SSu va/ndyaH
9.7.3a pra/ yujo/ vaaco/ agriyo/ vR/Saa/va cakradad va/ne
9.7.3c sa/dmaabhi/ satyo/ adhvara/H
9.7.4a pa/ri ya/t kaa/vyaa kavi/r nRmNaa/ va/saano a/rSati
9.7.4c sva\r vaajii/ siSaasati
9.7.5a pa/vamaano abhi/ spR/dho vi/sho raa/jeva siidati
9.7.5c ya/d iim RNva/nti vedha/saH
9.7.6a a/vyo vaa/re pa/ri priyo/ ha/rir va/neSu siidati
9.7.6c rebho/ vanuSyate matii/
9.7.7a sa/ vaayu/m i/ndram ashvi/naa saaka/m ma/dena gachati
9.7.7c ra/Naa yo/ asya dha/rmabhiH
9.7.8a aa/ mitraa/va/ruNaa bha/gam ma/dhvaH pavanta uurma/yaH
9.7.8c vidaanaa/ asya sha/kmabhiH
9.7.9a asma/bhyaM rodasii rayi/m ma/dhvo vaa/jasya saata/ye
9.7.9c shra/vo va/suuni sa/M jitam
9.8.1a ete/ so/maa abhi/ priya/m i/ndrasya kaa/mam akSaran
9.8.1c va/rdhanto asya viirya\m
9.8.2a punaanaa/sash camuuSa/do ga/chanto vaayu/m ashvi/naa
9.8.2c te/ no dhaantu suvii/ryam
9.8.3a i/ndrasya soma raa/dhase punaano/ haa/rdi codaya
9.8.3c Rta/sya yo/nim aasa/dam
9.8.4a mRja/nti tvaa da/sha kSi/po hinva/nti sapta/ dhiita/yaH
9.8.4c a/nu vi/praa amaadiSuH
9.8.5a deve/bhyas tvaa ma/daaya ka/M sRjaana/m a/ti meSya\H
9.8.5c sa/M go/bhir vaasayaamasi
9.8.6a punaana/H kala/sheSv aa/ va/straaNy aruSo/ ha/riH
9.8.6c pa/ri ga/vyaany avyata
9.8.7a magho/na aa/ pavasva no jahi/ vi/shvaa a/pa dvi/SaH
9.8.7c i/ndo sa/khaayam aa/ visha
9.8.8a vRSTi/M diva/H pa/ri srava dyumna/m pRthivyaa/ a/dhi
9.8.8c sa/ho naH soma pRtsu/ dhaaH
9.8.9a nRca/kSasaM tvaa vaya/m i/ndrapiitaM svarvi/dam
9.8.9c bhakSiima/hi prajaa/m i/Sam
9.9.1a pa/ri priyaa/ diva/H kavi/r va/yaaMsi naptyo\r hita/H
9.9.1c suvaano/ yaati kavi/kratuH
9.9.2a pra/-pra kSa/yaaya pa/nyase ja/naaya ju/STo adru/he
9.9.2c viity a\rSa ca/niSThayaa
9.9.3a sa/ suunu/r maata/raa shu/cir jaato/ jaate/ arocayat
9.9.3c mahaa/n mahii/ RtaavR/dhaa
9.9.4a sa/ sapta/ dhiiti/bhir hito/ nadyo\ ajinvad adru/haH
9.9.4c yaa/ e/kam a/kSi vaavRdhu/H
9.9.5a taa/ abhi/ sa/ntam a/stRtam mahe/ yu/vaanam aa/ dadhuH
9.9.5c i/ndum indra ta/va vrate/
9.9.6a abhi/ va/hnir a/martyaH sapta/ pashyati vaa/vahiH
9.9.6c kri/vir devii/r atarpayat
9.9.7a a/vaa ka/lpeSu naH pumas ta/maaMsi soma yo/dhyaa
9.9.7c taa/ni punaana ja~NghanaH
9.9.8a nuu/ na/vyase na/viiyase suuktaa/ya saadhayaa patha/H
9.9.8c pratnava/d rocayaa ru/caH
9.9.9a pa/vamaana ma/hi shra/vo gaa/m a/shvaM raasi viira/vat
9.9.9c sa/naa medhaa/M sa/naa sva\H
9.10.1a pra/ svaanaa/so ra/thaa ivaa/rvanto na/ shravasya/vaH
9.10.1c so/maaso raaye/ akramuH
9.10.2a hinvaanaa/so ra/thaa iva dadhanvire/ ga/bhastyoH
9.10.2c bha/raasaH kaari/Naam iva
9.10.3a raa/jaano na/ pra/shastibhiH so/maaso go/bhir a~njate
9.10.3c yaj~no/ na/ sapta/ dhaatR/bhiH
9.10.4a pa/ri suvaanaa/sa i/ndavo ma/daaya barha/Naa giraa/
9.10.4c sutaa/ arSanti dhaa/rayaa
9.10.5a aapaanaa/so viva/svato ja/nanta uSa/so bha/gam
9.10.5c suu/raa a/NvaM vi/ tanvate
9.10.6a a/pa dvaa/raa matiinaa/m pratnaa/ RNvanti kaara/vaH
9.10.6c vR/SNo ha/rasa aaya/vaH
9.10.7a samiiciinaa/sa aasate ho/taaraH sapta/jaamayaH
9.10.7c pada/m e/kasya pi/prataH
9.10.8a naa/bhaa naa/bhiM na aa/ dade ca/kSush cit suu/rye sa/caa
9.10.8c kave/r a/patyam aa/ duhe
9.10.9a abhi/ priyaa/ diva/s pada/m adhvaryu/bhir gu/haa hita/m
9.10.9c suu/raH pashyati ca/kSasaa
9.11.1a u/paasmai gaayataa naraH pa/vamaanaaye/ndave
9.11.1c abhi/ devaa/M+ i/yakSate
9.11.2a abhi/ te ma/dhunaa pa/yo/ .atharvaaNo ashishrayuH
9.11.2c deva/M devaa/ya devayu/
9.11.3a sa/ naH pavasva sha/M ga/ve sha/M ja/naaya sha/m a/rvate
9.11.3c sha/M raajann o/SadhiibhyaH
9.11.4a babhra/ve nu/ sva/tavase .aruNaa/ya divispR/she
9.11.4c so/maaya gaatha/m arcata
9.11.5a ha/stacyutebhir a/dribhiH suta/M so/mam puniitana
9.11.5c ma/dhaav aa/ dhaavataa ma/dhu
9.11.6a na/mase/d u/pa siidata dadhne/d abhi/ shriiNiitana
9.11.6c i/ndum i/ndre dadhaatana
9.11.7a amitrahaa/ vi/carSaNiH pa/vasva soma sha/M ga/ve
9.11.7c deve/bhyo anukaamakR/t
9.11.8a i/ndraaya soma paa/tave ma/daaya pa/ri Sicyase
9.11.8c manashci/n ma/nasas pa/tiH
9.11.9a pa/vamaana suvii/ryaM rayi/M soma ririihi naH
9.11.9c i/ndav i/ndreNa no yujaa/
9.12.1a so/maa asRgram i/ndavaH sutaa/ Rta/sya saa/dane
9.12.1c i/ndraaya ma/dhumattamaaH
9.12.2a abhi/ vi/praa anuuSata gaa/vo vatsa/M na/ maata/raH
9.12.2c i/ndraM so/masya piita/ye
9.12.3a madacyu/t kSeti saa/dane si/ndhor uurmaa/ vipashci/t
9.12.3c so/mo gaurii/ a/dhi shrita/H
9.12.4a divo/ naa/bhaa vicakSaNo/ .avyo vaa/re mahiiyate
9.12.4c so/mo ya/H sukra/tuH kavi/H
9.12.5a ya/H so/maH kala/sheSv aa/M+ anta/H pavi/tra aa/hitaH
9.12.5c ta/m i/nduH pa/ri Sasvaje
9.12.6a pra/ vaa/cam i/ndur iSyati samudra/syaa/dhi viSTa/pi
9.12.6c ji/nvan ko/sham madhushcu/tam
9.12.7a ni/tyastotro va/naspa/tir dhiinaa/m anta/H sabardu/ghaH
9.12.7c hinvaano/ maa/nuSaa yugaa/
9.12.8a abhi/ priyaa/ diva/s padaa/ so/mo hinvaano/ arSati
9.12.8c vi/prasya dhaa/rayaa kavi/H
9.12.9a aa/ pavamaana dhaaraya rayi/M saha/sravarcasam
9.12.9c asme/ indo svaabhu/vam
9.13.1a so/maH punaano/ arSati saha/sradhaaro a/tyaviH
9.13.1c vaayo/r i/ndrasya niSkRta/m
9.13.2a pa/vamaanam avasyavo vi/pram abhi/ pra/ gaayata
9.13.2c suSvaaNa/M deva/viitaye
9.13.3a pa/vante vaa/jasaataye so/maaH saha/srapaajasaH
9.13.3c gRNaanaa/ deva/viitaye
9.13.4a uta/ no vaa/jasaataye pa/vasva bRhatii/r i/SaH
9.13.4c dyuma/d indo suvii/ryam
9.13.5a te/ naH sahasri/NaM rayi/m pa/vantaam aa/ suvii/ryam
9.13.5c suvaanaa/ devaa/sa i/ndavaH
9.13.6a a/tyaa hiyaanaa/ na/ hetR/bhir a/sRgraM vaa/jasaataye
9.13.6c vi/ vaa/ram a/vyam aasha/vaH
9.13.7a vaashraa/ arSantii/ndavo .abhi/ vatsa/M na/ dhena/vaH
9.13.7c dadhanvire/ ga/bhastyoH
9.13.8a ju/STa i/ndraaya matsara/H pa/vamaana ka/nikradat
9.13.8c vi/shvaa a/pa dvi/So jahi
9.13.9a apaghna/nto a/raavNaH pa/vamaanaaH svardR/shaH
9.13.9c yo/naav Rta/sya siidata
9.14.1a pa/ri praa/siSyadat kavi/H si/ndhor uurmaa/v a/dhi shrita/H
9.14.1c kaara/m bi/bhrat puruspR/ham
9.14.2a giraa/ ya/dii sa/bandhavaH pa/~nca vraa/taa apasya/vaH
9.14.2c pariSkRNva/nti dharNasi/m
9.14.3a aa/d asya shuSmi/No ra/se vi/shve devaa/ amatsata
9.14.3c ya/dii go/bhir vasaaya/te
9.14.4a niriNaano/ vi/ dhaavati ja/hac cha/ryaaNi taa/nvaa
9.14.4c a/traa sa/M jighnate yujaa/
9.14.5a naptii/bhir yo/ viva/svataH shubhro/ na/ maamRje/ yu/vaa
9.14.5c gaa/H kRNvaano/ na/ nirNi/jam
9.14.6a a/ti shritii/ tirashca/taa gavyaa/ jigaaty a/Nvyaa
9.14.6c vagnu/m iyarti ya/M vide/
9.14.7a abhi/ kSi/paH sa/m agmata marja/yantiir iSa/s pa/tim
9.14.7c pRSThaa/ gRbhNata vaaji/naH
9.14.8a pa/ri divyaa/ni ma/rmRshad vi/shvaani soma paa/rthivaa
9.14.8c va/suuni yaahy asmayu/H
9.15.1a eSa/ dhiyaa/ yaaty a/Nvyaa shuu/ro ra/thebhir aashu/bhiH
9.15.1c ga/chann i/ndrasya niSkRta/m
9.15.2a eSa/ puruu/ dhiyaayate bRhate/ deva/taataye
9.15.2c ya/traamR/taasa aa/sate
9.15.3a eSa/ hito/ vi/ niiyate .anta/H shubhraa/vataa pathaa/
9.15.3c ya/dii tu~nja/nti bhuu/rNayaH
9.15.4a eSa/ shR/~NgaaNi do/dhuvac chi/shiite yuuthyo\ vR/Saa
9.15.4c nRmNaa/ da/dhaana o/jasaa
9.15.5a eSa/ rukmi/bhir iiyate vaajii/ shubhre/bhir aMshu/bhiH
9.15.5c pa/tiH si/ndhuunaam bha/van
9.15.6a eSa/ va/suuni pibdanaa/ pa/ruSaa yayivaa/M+ a/ti
9.15.6c a/va shaa/deSu gachati
9.15.7a eta/m mRjanti ma/rjyam u/pa dro/NeSv aaya/vaH
9.15.7c pracakraaNa/m mahii/r i/SaH
9.15.8a eta/m u tya/M da/sha kSi/po mRja/nti sapta/ dhiita/yaH
9.15.8c svaayudha/m madi/ntamam
9.16.1a pra/ te sotaa/ra oNyo\ ra/sam ma/daaya ghR/Svaye
9.16.1c sa/rgo na/ takty e/tashaH
9.16.2a kra/tvaa da/kSasya rathya\m apo/ va/saanam a/ndhasaa
9.16.2c goSaa/m a/NveSu sashcima
9.16.3a a/naptam apsu/ duSTa/raM so/mam pavi/tra aa/ sRja
9.16.3c puniihii/ndraaya paa/tave
9.16.4a pra/ punaana/sya ce/tasaa so/maH pavi/tre arSati
9.16.4c kra/tvaa sadha/stham aa/sadat
9.16.5a pra/ tvaa na/mobhir i/ndava i/ndra so/maa asRkSata
9.16.5c mahe/ bha/raaya kaari/NaH
9.16.6a punaano/ ruupe/ avya/ye vi/shvaa a/rSann abhi/ shri/yaH
9.16.6c shuu/ro na/ go/Su tiSThati
9.16.7a divo/ na/ saa/nu pipyu/Sii dhaa/raa suta/sya vedha/saH
9.16.7c vR/thaa pavi/tre arSati
9.16.8a tva/M soma vipashci/taM ta/naa punaana/ aayu/Su
9.16.8c a/vyo vaa/raM vi/ dhaavasi
9.17.1a pra/ nimne/neva si/ndhavo ghna/nto vRtraa/Ni bhuu/rNayaH
9.17.1c so/maa asRgram aasha/vaH
9.17.2a abhi/ suvaanaa/sa i/ndavo vRSTa/yaH pRthivii/m iva
9.17.2c i/ndraM so/maaso akSaran
9.17.3a a/tyuurmir matsaro/ ma/daH so/maH pavi/tre arSati
9.17.3c vighna/n ra/kSaaMsi devayu/H
9.17.4a aa/ kala/sheSu dhaavati pavi/tre pa/ri Sicyate
9.17.4c ukthai/r yaj~ne/Su vardhate
9.17.5a a/ti trii/ soma rocanaa/ ro/han na/ bhraajase di/vam
9.17.5c iSNa/n suu/ryaM na/ codayaH
9.17.6a abhi/ vi/praa anuuSata muurdha/n yaj~na/sya kaara/vaH
9.17.6c da/dhaanaash ca/kSasi priya/m
9.17.7a ta/m u tvaa vaaji/naM na/ro dhiibhi/r vi/praa avasya/vaH
9.17.7c mRja/nti deva/taataye
9.17.8a ma/dhor dhaa/raam a/nu kSara tiivra/H sadha/stham aa/sadaH
9.17.8c caa/rur Rtaa/ya piita/ye
9.18.1a pa/ri suvaano/ giriSThaa/H pavi/tre so/mo akSaaH
9.18.1c ma/deSu sarvadhaa/ asi
9.18.2a tva/M vi/pras tva/M kavi/r ma/dhu pra/ jaata/m a/ndhasaH
9.18.2c ma/deSu sarvadhaa/ asi
9.18.3a ta/va vi/shve sajo/Saso devaa/saH piiti/m aashata
9.18.3c ma/deSu sarvadhaa/ asi
9.18.4a aa/ yo/ vi/shvaani vaa/ryaa va/suuni ha/stayor dadhe/
9.18.4c ma/deSu sarvadhaa/ asi
9.18.5a ya/ ime/ ro/dasii mahii/ sa/m maata/reva do/hate
9.18.5c ma/deSu sarvadhaa/ asi
9.18.6a pa/ri yo/ ro/dasii ubhe/ sadyo/ vaa/jebhir a/rSati
9.18.6c ma/deSu sarvadhaa/ asi
9.18.7a sa/ shuSmii/ kala/sheSv aa/ punaano/ acikradat
9.18.7c ma/deSu sarvadhaa/ asi
9.19.1a ya/t soma citra/m ukthya\M divya/m paa/rthivaM va/su
9.19.1c ta/n naH punaana/ aa/ bhara
9.19.2a yuva/M hi/ stha/H sva\rpatii i/ndrash ca soma go/patii
9.19.2c iishaanaa/ pipyataM dhi/yaH
9.19.3a vR/Saa punaana/ aayu/Su stana/yann a/dhi barhi/Si
9.19.3c ha/riH sa/n yo/nim aa/sadat
9.19.4a a/vaavashanta dhiita/yo vRSabha/syaa/dhi re/tasi
9.19.4c suuno/r vatsa/sya maata/raH
9.19.5a kuvi/d vRSaNya/ntiibhyaH punaano/ ga/rbham aada/dhat
9.19.5c yaa/H shukra/M duhate/ pa/yaH
9.19.6a u/pa shikSaapatasthu/So bhiya/sam aa/ dhehi sha/truSu
9.19.6c pa/vamaana vidaa/ rayi/m
9.19.7a ni/ sha/troH soma vR/SNyaM ni/ shu/SmaM ni/ va/yas tira
9.19.7c duure/ vaa sato/ a/nti vaa
9.20.1a pra/ kavi/r deva/viitaye/ .avyo vaa/rebhir arSati
9.20.1c saahvaa/n vi/shvaa abhi/ spR/dhaH
9.20.2a sa/ hi/ Smaa jaritR/bhya aa/ vaa/jaM go/mantam i/nvati
9.20.2c pa/vamaanaH sahasri/Nam
9.20.3a pa/ri vi/shvaani ce/tasaa mRsha/se pa/vase matii/
9.20.3c sa/ naH soma shra/vo vidaH
9.20.4a abhy a\rSa bRha/d ya/sho magha/vadbhyo dhruva/M rayi/m
9.20.4c i/SaM stotR/bhya aa/ bhara
9.20.5a tva/M raa/jeva suvrato/ gi/raH somaa/ viveshitha
9.20.5c punaano/ vahne adbhuta
9.20.6a sa/ va/hnir apsu/ duSTa/ro mRjya/maano ga/bhastyoH
9.20.6c so/mash camuu/Su siidati
9.20.7a kriiLu/r makho/ na/ maMhayu/H pavi/traM soma gachasi
9.20.7c da/dhat stotre/ suvii/ryam
9.21.1a ete/ dhaavantii/ndavaH so/maa i/ndraaya ghR/SvayaH
9.21.1c matsaraa/saH svarvi/daH
9.21.2a pravRNva/nto abhiyu/jaH su/Svaye varivovi/daH
9.21.2c svaya/M stotre/ vayaskR/taH
9.21.3a vR/thaa krii/Lanta i/ndavaH sadha/stham abhy e/kam i/t
9.21.3c si/ndhor uurmaa/ vy a\kSaran
9.21.4a ete/ vi/shvaani vaa/ryaa pa/vamaanaasa aashata
9.21.4c hitaa/ na/ sa/ptayo ra/the
9.21.5a aa/smin pisha/~Ngam indavo da/dhaataa vena/m aadi/she
9.21.5c yo/ asma/bhyam a/raavaa
9.21.6a Rbhu/r na/ ra/thyaM na/vaM da/dhaataa ke/tam aadi/she
9.21.6c shukraa/H pavadhvam a/rNasaa
9.21.7a eta/ u tye/ aviivashan kaa/SThaaM vaaji/no akrata
9.21.7c sata/H praa/saaviSur mati/m
9.22.1a ete/ so/maasa aasha/vo ra/thaa iva pra/ vaaji/naH
9.22.1c sa/rgaaH sRSTaa/ aheSata
9.22.2a ete/ vaa/taa ivora/vaH parja/nyasyeva vRSTa/yaH
9.22.2c agne/r iva bhramaa/ vR/thaa
9.22.3a ete/ puutaa/ vipashci/taH so/maaso da/dhyaashiraH
9.22.3c vipaa/ vy aaaa\nashur dhi/yaH
9.22.4a ete/ mRSTaa/ a/martyaaH sasRvaa/Mso na/ shashramuH
9.22.4c i/yakSantaH patho/ ra/jaH
9.22.5a ete/ pRSThaa/ni ro/dasor vipraya/nto vy aaaa\nashuH
9.22.5c ute/da/m uttama/M ra/jaH
9.22.6a ta/ntuM tanvaana/m uttama/m a/nu prava/ta aashata
9.22.6c ute/da/m uttamaa/yyam
9.22.7a tva/M soma paNi/bhya aa/ va/su ga/vyaani dhaarayaH
9.22.7c tata/M ta/ntum acikradaH
9.23.1a so/maa asRgram aasha/vo ma/dhor ma/dasya dhaa/rayaa
9.23.1c abhi/ vi/shvaani kaa/vyaa
9.23.2a a/nu pratnaa/sa aaya/vaH pada/M na/viiyo akramuH
9.23.2c ruce/ jananta suu/ryam
9.23.3a aa/ pavamaana no bharaaryo/ a/daashuSo ga/yam
9.23.3c kRdhi/ prajaa/vatiir i/SaH
9.23.4a abhi/ so/maasa aaya/vaH pa/vante ma/dyam ma/dam
9.23.4c abhi/ ko/sham madhushcu/tam
9.23.5a so/mo arSati dharNasi/r da/dhaana indriya/M ra/sam
9.23.5c suvii/ro abhishastipaa/H
9.23.6a i/ndraaya soma pavase deve/bhyaH sadhamaa/dyaH
9.23.6c i/ndo vaa/jaM siSaasasi
9.23.7a asya/ piitvaa/ ma/daanaam i/ndro vRtraa/Ny aprati/
9.23.7c jaghaa/na jagha/nac ca nu/
9.24.1a pra/ so/maaso adhanviSuH pa/vamaanaasa i/ndavaH
9.24.1c shriiNaanaa/ apsu/ mR~njata
9.24.2a abhi/ gaa/vo adhanviSur aa/po na/ prava/taa yatii/H
9.24.2c punaanaa/ i/ndram aashata
9.24.3a pra/ pavamaana dhanvasi so/me/ndraaya paa/tave
9.24.3c nR/bhir yato/ vi/ niiyase
9.24.4a tva/M soma nRmaa/danaH pa/vasva carSaNiisa/he
9.24.4c sa/snir yo/ anumaa/dyaH
9.24.5a i/ndo ya/d a/dribhiH suta/H pavi/tram paridhaa/vasi
9.24.5c a/ram i/ndrasya dhaa/mne
9.24.6a pa/vasva vRtrahantamokthe/bhir anumaa/dyaH
9.24.6c shu/ciH paavako/ a/dbhutaH
9.24.7a shu/ciH paavaka/ ucyate so/maH suta/sya ma/dhvaH
9.24.7c devaavii/r aghashaMsahaa/
9.25.1a pa/vasva dakSasaa/dhano deve/bhyaH piita/ye hare
9.25.1c maru/dbhyo vaaya/ve ma/daH
9.25.2a pa/vamaana dhiyaa/ hito\ .abhi/ yo/niM ka/nikradat
9.25.2c dha/rmaNaa vaayu/m aa/ visha
9.25.3a sa/M devai/H shobhate vR/Saa kavi/r yo/naav a/dhi priya/H
9.25.3c vRtrahaa/ devavii/tamaH
9.25.4a vi/shvaa ruupaa/Ny aavisha/n punaano/ yaati haryata/H
9.25.4c ya/traamR/taasa aa/sate
9.25.5a aruSo/ jana/yan gi/raH so/maH pavata aayuSa/k
9.25.5c i/ndraM ga/chan kavi/kratuH
9.25.6a aa/ pavasva madintama pavi/traM dhaa/rayaa kave
9.25.6c arka/sya yo/nim aasa/dam
9.26.1a ta/m amRkSanta vaaji/nam upa/sthe a/diter a/dhi
9.26.1c vi/praaso a/Nvyaa dhiyaa/
9.26.2a ta/M gaa/vo abhy a\nuuSata saha/sradhaaram a/kSitam
9.26.2c i/nduM dhartaa/ram aa/ diva/H
9.26.3a ta/M vedhaa/m medha/yaahyan pa/vamaanam a/dhi dya/vi
9.26.3c dharNasi/m bhuu/ridhaayasam
9.26.4a ta/m ahyan bhuri/jor dhiyaa/ saMva/saanaM viva/svataH
9.26.4c pa/tiM vaaco/ a/daabhyam
9.26.5a ta/M saa/naav a/dhi jaama/yo ha/riM hinvanty a/dribhiH
9.26.5c haryata/m bhuu/ricakSasam
9.26.6a ta/M tvaa hinvanti vedha/saH pa/vamaana giraavR/dham
9.26.6c i/ndav i/ndraaya matsara/m
9.27.1a eSa/ kavi/r abhi/STutaH pavi/tre a/dhi toshate
9.27.1c punaano/ ghna/nn a/pa sri/dhaH
9.27.2a eSa/ i/ndraaya vaaya/ve svarji/t pa/ri Sicyate
9.27.2c pavi/tre dakSasaa/dhanaH
9.27.3a eSa/ nR/bhir vi/ niiyate divo/ muurdhaa/ vR/Saa suta/H
9.27.3c so/mo va/neSu vishvavi/t
9.27.4a eSa/ gavyu/r acikradat pa/vamaano hiraNyayu/H
9.27.4c i/nduH satraaji/d a/stRtaH
9.27.5a eSa/ suu/ryeNa haasate pa/vamaano a/dhi dya/vi
9.27.5c pavi/tre matsaro/ ma/daH
9.27.6a eSa/ shuSmy a\siSyadad anta/rikSe vR/Saa ha/riH
9.27.6c punaana/ i/ndur i/ndram aa/
9.28.1a eSa/ vaajii/ hito/ nR/bhir vishvavi/n ma/nasas pa/tiH
9.28.1c a/vyo vaa/raM vi/ dhaavati
9.28.2a eSa/ pavi/tre akSarat so/mo deve/bhyaH suta/H
9.28.2c vi/shvaa dhaa/maany aavisha/n
9.28.3a eSa/ deva/H shubhaayate/ .adhi yo/naav a/martyaH
9.28.3c vRtrahaa/ devavii/tamaH
9.28.4a eSa/ vR/Saa ka/nikradad dasha/bhir jaami/bhir yata/H
9.28.4c abhi/ dro/Naani dhaavati
9.28.5a eSa/ suu/ryam arocayat pa/vamaano vi/carSaNiH
9.28.5c vi/shvaa dhaa/maani vishvavi/t
9.28.6a eSa/ shuSmy a/daabhyaH so/maH punaano/ arSati
9.28.6c devaavii/r aghashaMsahaa/
9.29.1a praa/sya dhaa/raa akSaran vR/SNaH suta/syau/jasaa
9.29.1c devaa/M+ a/nu prabhuu/SataH
9.29.2a sa/ptim mRjanti vedha/so gRNa/ntaH kaara/vo giraa/
9.29.2c jyo/tir jaj~naana/m ukthya\m
9.29.3a suSa/haa soma taa/ni te punaanaa/ya prabhuuvaso
9.29.3c va/rdhaa samudra/m ukthya\m
9.29.4a vi/shvaa va/suuni saMja/yan pa/vasva soma dhaa/rayaa
9.29.4c inu/ dve/SaaMsi sadhrya\k
9.29.5a ra/kSaa su/ no a/raruSaH svanaa/t samasya ka/sya cit
9.29.5c nido/ ya/tra mumucma/he
9.29.6a e/ndo paa/rthivaM rayi/M divya/m pavasva dhaa/rayaa
9.29.6c dyuma/ntaM shu/Smam aa/ bhara
9.30.1a pra/ dhaa/raa asya shuSmi/No vR/thaa pavi/tre akSaran
9.30.1c punaano/ vaa/cam iSyati
9.30.2a i/ndur hiyaana/H sotR/bhir mRjya/maanaH ka/nikradat
9.30.2c i/yarti vagnu/m indriya/m
9.30.3a aa/ naH shu/SmaM nRSaa/hyaM viira/vantam puruspR/ham
9.30.3c pa/vasva soma dhaa/rayaa
9.30.4a pra/ so/mo a/ti dhaa/rayaa pa/vamaano asiSyadat
9.30.4c abhi/ dro/Naany aasa/dam
9.30.5a apsu/ tvaa ma/dhumattamaM ha/riM hinvanty a/dribhiH
9.30.5c i/ndav i/ndraaya piita/ye
9.30.6a suno/taa ma/dhumattamaM so/mam i/ndraaya vajri/Ne
9.30.6c caa/ruM sha/rdhaaya matsara/m
9.31.1a pra/ so/maasaH svaadhya\H pa/vamaanaaso akramuH
9.31.1c rayi/M kRNvanti ce/tanam
9.31.2a diva/s pRthivyaa/ a/dhi bha/vendo dyumnava/rdhanaH
9.31.2c bha/vaa vaa/jaanaam pa/tiH
9.31.3a tu/bhyaM vaa/taa abhipri/yas tu/bhyam arSanti si/ndhavaH
9.31.3c so/ma va/rdhanti te ma/haH
9.31.4a aa/ pyaayasva sa/m etu te vishva/taH soma vR/SNyam
9.31.4c bha/vaa vaa/jasya saMgathe/
9.31.5a tu/bhyaM gaa/vo ghRta/m pa/yo ba/bhro duduhre/ a/kSitam
9.31.5c va/rSiSThe a/dhi saa/navi
9.31.6a svaayudha/sya te sato/ bhu/vanasya pate vaya/m
9.31.6c i/ndo sakhitva/m ushmasi
9.32.1a pra/ so/maaso madacyu/taH shra/vase no magho/naH
9.32.1c sutaa/ vida/the akramuH
9.32.2a aa/d iiM trita/sya yo/SaNo ha/riM hinvanty a/dribhiH
9.32.2c i/ndum i/ndraaya piita/ye
9.32.3a aa/d iiM haMso/ ya/thaa gaNa/M vi/shvasyaaviivashan mati/m
9.32.3c a/tyo na/ go/bhir ajyate
9.32.4a ubhe/ somaavacaa/kashan mRgo/ na/ takto/ arSasi
9.32.4c sii/dann Rta/sya yo/nim aa/
9.32.5a abhi/ gaa/vo anuuSata yo/Saa jaara/m iva priya/m
9.32.5c a/gann aaji/M ya/thaa hita/m
9.32.6a asme/ dhehi dyuma/d ya/sho magha/vadbhyash ca ma/hyaM ca
9.32.6c sani/m medhaa/m uta/ shra/vaH
9.33.1a pra/ so/maaso vipashci/to .apaa/M na/ yanty uurma/yaH
9.33.1c va/naani mahiSaa/ iva
9.33.2a abhi/ dro/Naani babhra/vaH shukraa/ Rta/sya dhaa/rayaa
9.33.2c vaa/jaM go/mantam akSaran
9.33.3a sutaa/ i/ndraaya vaaya/ve va/ruNaaya maru/dbhyaH
9.33.3c so/maa arSanti vi/SNave
9.33.4a tisro/ vaa/ca u/d iirate gaa/vo mimanti dhena/vaH
9.33.4c ha/rir eti ka/nikradat
9.33.5a abhi/ bra/hmiir anuuSata yahvii/r Rta/sya maata/raH
9.33.5c marmRjya/nte diva/H shi/shum
9.33.6a raaya/H samudraa/Msh catu/ro .asma/bhyaM soma vishva/taH
9.33.6c aa/ pavasva sahasri/NaH
9.34.1a pra/ suvaano/ dhaa/rayaa ta/ne/ndur hinvaano/ arSati
9.34.1c ruja/d dRLhaa/ vy o/jasaa
9.34.2a suta/ i/ndraaya vaaya/ve va/ruNaaya maru/dbhyaH
9.34.2c so/mo arSati vi/SNave
9.34.3a vR/SaaNaM vR/Sabhir yata/M sunva/nti so/mam a/dribhiH
9.34.3c duha/nti sha/kmanaa pa/yaH
9.34.4a bhu/vat trita/sya ma/rjyo bhu/vad i/ndraaya matsara/H
9.34.4c sa/M ruupai/r ajyate ha/riH
9.34.5a abhii/m Rta/sya viSTa/paM duhate/ pR/shnimaataraH
9.34.5c caa/ru priya/tamaM havi/H
9.34.6a sa/m enam a/hrutaa imaa/ gi/ro arSanti sasru/taH
9.34.6c dhenuu/r vaashro/ aviivashat
9.35.1a aa/ naH pavasva dhaa/rayaa pa/vamaana rayi/m pRthu/m
9.35.1c ya/yaa jyo/tir vidaa/si naH
9.35.2a i/ndo samudramii~Nkhaya pa/vasva vishvamejaya
9.35.2c raayo/ dhartaa/ na o/jasaa
9.35.3a tva/yaa viire/Na viiravo .abhi/ Syaama pRtanyata/H
9.35.3c kSa/raa No abhi/ vaa/ryam
9.35.4a pra/ vaa/jam i/ndur iSyati si/Saasan vaajasaa/ R/SiH
9.35.4c vrataa/ vidaana/ aa/yudhaa
9.35.5a ta/M giirbhi/r vaacamii~Nkhaya/m punaana/M vaasayaamasi
9.35.5c so/maM ja/nasya go/patim
9.35.6a vi/shvo ya/sya vrate/ ja/no daadhaa/ra dha/rmaNas pa/teH
9.35.6c punaana/sya prabhuu/vasoH
9.36.1a a/sarji ra/thyo yathaa pavi/tre camvo\H suta/H
9.36.1c kaa/rSman vaajii/ ny a\kramiit
9.36.2a sa/ va/hniH soma jaa/gRviH pa/vasva devavii/r a/ti
9.36.2c abhi/ ko/sham madhushcu/tam
9.36.3a sa/ no jyo/tiiMSi puurvya pa/vamaana vi/ rocaya
9.36.3c kra/tve da/kSaaya no hinu
9.36.4a shumbha/maana Rtaayu/bhir mRjya/maano ga/bhastyoH
9.36.4c pa/vate vaa/re avya/ye
9.36.5a sa/ vi/shvaa daashu/Se va/su so/mo divyaa/ni paa/rthivaa
9.36.5c pa/vataam aa/nta/rikSyaa
9.36.6a aa/ diva/s pRSTha/m ashvayu/r gavyayu/H soma rohasi
9.36.6c viirayu/H shavasas pate
9.37.1a sa/ suta/H piita/ye vR/Saa so/maH pavi/tre arSati
9.37.1c vighna/n ra/kSaaMsi devayu/H
9.37.2a sa/ pavi/tre vicakSaNo/ ha/rir arSati dharNasi/H
9.37.2c abhi/ yo/niM ka/nikradat
9.37.3a sa/ vaajii/ rocanaa/ diva/H pa/vamaano vi/ dhaavati
9.37.3c rakSohaa/ vaa/ram avya/yam
9.37.4a sa/ trita/syaa/dhi saa/navi pa/vamaano arocayat
9.37.4c jaami/bhiH suu/ryaM saha/
9.37.5a sa/ vRtrahaa/ vR/Saa suto/ varivovi/d a/daabhyaH
9.37.5c so/mo vaa/jam ivaasarat
9.37.6a sa/ deva/H kavi/neSito\ .abhi/ dro/Naani dhaavati
9.37.6c i/ndur i/ndraaya maMha/naa
9.38.1a eSa/ u sya/ vR/Saa ra/tho/ .avyo vaa/rebhir arSati
9.38.1c ga/chan vaa/jaM sahasri/Nam
9.38.2a eta/M trita/sya yo/SaNo ha/riM hinvanty a/dribhiH
9.38.2c i/ndum i/ndraaya piita/ye
9.38.3a eta/M tya/M hari/to da/sha marmRjya/nte apasyu/vaH
9.38.3c yaa/bhir ma/daaya shu/mbhate
9.38.4a eSa/ sya/ maa/nuSiiSv aa/ shyeno/ na/ vikSu/ siidati
9.38.4c ga/cha~n jaaro/ na/ yoSi/tam
9.38.5a eSa/ sya/ ma/dyo ra/so/ .ava caSTe diva/H shi/shuH
9.38.5c ya/ i/ndur vaa/ram aa/vishat
9.38.6a eSa/ sya/ piita/ye suto/ ha/rir arSati dharNasi/H
9.38.6c kra/ndan yo/nim abhi/ priya/m
9.39.1a aashu/r arSa bRhanmate pa/ri priye/Na dhaa/mnaa
9.39.1c ya/tra devaa/ i/ti bra/van
9.39.2a pariSkRNva/nn a/niSkRtaM ja/naaya yaata/yann i/SaH
9.39.2c vRSTi/M diva/H pa/ri srava
9.39.3a suta/ eti pavi/tra aa/ tvi/SiM da/dhaana o/jasaa
9.39.3c vica/kSaaNo viroca/yan
9.39.4a aya/M sa/ yo/ diva/s pa/ri raghuyaa/maa pavi/tra aa/
9.39.4c si/ndhor uurmaa/ vy a/kSarat
9.39.5a aavi/vaasan paraava/to a/tho arvaava/taH suta/H
9.39.5c i/ndraaya sicyate ma/dhu
9.39.6a samiiciinaa/ anuuSata ha/riM hinvanty a/dribhiH
9.39.6c yo/naav Rta/sya siidata
9.40.1a punaano/ akramiid abhi/ vi/shvaa mR/dho vi/carSaNiH
9.40.1c shumbha/nti vi/praM dhiiti/bhiH
9.40.2a aa/ yo/nim aruNo/ ruhad ga/mad i/ndraM vR/Saa suta/H
9.40.2c dhruve/ sa/dasi siidati
9.40.3a nuu/ no rayi/m mahaa/m indo .asma/bhyaM soma vishva/taH
9.40.3c aa/ pavasva sahasri/Nam
9.40.4a vi/shvaa soma pavamaana dyumnaa/niindav aa/ bhara
9.40.4c vidaa/H sahasri/Niir i/SaH
9.40.5a sa/ naH punaana/ aa/ bhara rayi/M stotre/ suvii/ryam
9.40.5c jaritu/r vardhayaa gi/raH
9.40.6a punaana/ indav aa/ bhara so/ma dviba/rhasaM rayi/m
9.40.6c vR/Sann indo na ukthya\m
9.41.1a pra/ ye/ gaa/vo na/ bhuu/rNayas tveSaa/ ayaa/so a/kramuH
9.41.1c ghna/ntaH kRSNaa/m a/pa tva/cam
9.41.2a suvita/sya manaamahe/ .ati se/tuM duraavya\m
9.41.2c saahvaa/Mso da/syum avrata/m
9.41.3a shRNve/ vRSTe/r iva svana/H pa/vamaanasya shuSmi/NaH
9.41.3c ca/ranti vidyu/to divi/
9.41.4a aa/ pavasva mahii/m i/SaM go/mad indo hi/raNyavat
9.41.4c a/shvaavad vaa/javat suta/H
9.41.5a sa/ pavasva vicarSaNa aa/ mahii/ ro/dasii pRNa
9.41.5c uSaa/H suu/ryo na/ rashmi/bhiH
9.41.6a pa/ri NaH sharmaya/ntyaa dhaa/rayaa soma vishva/taH
9.41.6c sa/raa rase/va viSTa/pam
9.42.1a jana/yan rocanaa/ divo/ jana/yann apsu/ suu/ryam
9.42.1c va/saano gaa/ apo/ ha/riH
9.42.2a eSa/ pratne/na ma/nmanaa devo/ deve/bhyas pa/ri
9.42.2c dhaa/rayaa pavate suta/H
9.42.3a vaavRdhaanaa/ya tuu/rvaye pa/vante vaa/jasaataye
9.42.3c so/maaH saha/srapaajasaH
9.42.4a duhaana/H pratna/m i/t pa/yaH pavi/tre pa/ri Sicyate
9.42.4c kra/ndan devaa/M+ ajiijanat
9.42.5a abhi/ vi/shvaani vaa/ryaabhi/ devaa/M+ RtaavR/dhaH
9.42.5c so/maH punaano/ arSati
9.42.6a go/man naH soma viira/vad a/shvaavad vaa/javat suta/H
9.42.6c pa/vasva bRhatii/r i/SaH
9.43.1a yo/ a/tya iva mRjya/te go/bhir ma/daaya haryata/H
9.43.1c ta/M giirbhi/r vaasayaamasi
9.43.2a ta/M no vi/shvaa avasyu/vo gi/raH shumbhanti puurva/thaa
9.43.2c i/ndum i/ndraaya piita/ye
9.43.3a punaano/ yaati haryata/H so/mo giirbhi/H pa/riSkRtaH
9.43.3c vi/prasya me/dhyaatitheH
9.43.4a pa/vamaana vidaa/ rayi/m asma/bhyaM soma sushri/yam
9.43.4c i/ndo saha/sravarcasam
9.43.5a i/ndur a/tyo na/ vaajasR/t ka/nikranti pavi/tra aa/
9.43.5c ya/d a/kSaar a/ti devayu/H
9.43.6a pa/vasva vaa/jasaataye vi/prasya gRNato/ vRdhe/
9.43.6c so/ma raa/sva suvii/ryam
9.44.1a pra/ Na indo mahe/ ta/na uurmi/M na/ bi/bhrad arSasi
9.44.1c abhi/ devaa/M+ ayaa/syaH
9.44.2a matii/ juSTo/ dhiyaa/ hita/H so/mo hinve paraava/ti
9.44.2c vi/prasya dhaa/rayaa kavi/H
9.44.3a aya/M deve/Su jaa/gRviH suta/ eti pavi/tra aa/
9.44.3c so/mo yaati vi/carSaNiH
9.44.4a sa/ naH pavasva vaajayu/sh cakraaNa/sh caa/rum adhvara/m
9.44.4c barhi/SmaaM+ aa/ vivaasati
9.44.5a sa/ no bha/gaaya vaaya/ve vi/praviiraH sadaa/vRdhaH
9.44.5c so/mo deve/Sv aa/ yamat
9.44.6a sa/ no adya/ va/suttaye kratuvi/d gaatuvi/ttamaH
9.44.6c vaa/jaM jeSi shra/vo bRha/t
9.45.1a sa/ pavasva ma/daaya ka/M nRca/kSaa deva/viitaye
9.45.1c i/ndav i/ndraaya piita/ye
9.45.2a sa/ no arSaabhi/ duutya\M tva/m i/ndraaya toshase
9.45.2c devaa/n sa/khibhya aa/ va/ram
9.45.3a uta/ tvaa/m aruNa/M vaya/M go/bhir a~njmo ma/daaya ka/m
9.45.3c vi/ no raaye/ du/ro vRdhi
9.45.4a a/ty uu pavi/tram akramiid vaajii/ dhu/raM na/ yaa/mani
9.45.4c i/ndur deve/Su patyate
9.45.5a sa/m ii sa/khaayo asvaran va/ne krii/Lantam a/tyavim
9.45.5c i/nduM naavaa/ anuuSata
9.45.6a ta/yaa pavasva dhaa/rayaa ya/yaa piito/ vica/kSase
9.45.6c i/ndo stotre/ suvii/ryam
9.46.1a a/sRgran deva/viitaye/ .atyaasaH kR/tvyaa iva
9.46.1c kSa/rantaH parvataavR/dhaH
9.46.2a pa/riSkRtaasa i/ndavo yo/Seva pi/tryaavatii
9.46.2c vaayu/M so/maa asRkSata
9.46.3a ete/ so/maasa i/ndavaH pra/yasvantaH camuu/ sutaa/H
9.46.3c i/ndraM vardhanti ka/rmabhiH
9.46.4a aa/ dhaavataa suhastyaH shukraa/ gRbhNiita manthi/naa
9.46.4c go/bhiH shriiNiita matsara/m
9.46.5a sa/ pavasva dhanaMjaya prayantaa/ raa/dhaso maha/H
9.46.5c asma/bhyaM soma gaatuvi/t
9.46.6a eta/m mRjanti ma/rjyam pa/vamaanaM da/sha kSi/paH
9.46.6c i/ndraaya matsara/m ma/dam
9.47.1a ayaa/ so/maH sukRtya/yaa maha/sh cid abhy a\vardhata
9.47.1c mandaana/ u/d vRSaayate
9.47.2a kRtaa/nii/d asya ka/rtvaa ce/tante dasyuta/rhaNaa
9.47.2c RNaa/ ca dhRSNu/sh cayate
9.47.3a aa/t so/ma indriyo/ ra/so va/jraH sahasrasaa/ bhuvat
9.47.3c uktha/M ya/d asya jaa/yate
9.47.4a svaya/M kavi/r vidharta/ri vi/praaya ra/tnam ichati
9.47.4c ya/dii marmRjya/te dhi/yaH
9.47.5a siSaasa/tuu rayiiNaa/M vaa/jeSv a/rvataam iva
9.47.5c bha/reSu jigyu/Saam asi
9.48.1a ta/M tvaa nRmNaa/ni bi/bhrataM sadha/stheSu maho/ diva/H
9.48.1c caa/ruM sukRtya/yemahe
9.48.2a sa/MvRktadhRSNum ukthya\m mahaa/mahivratam ma/dam
9.48.2c shata/m pu/ro rurukSa/Nim
9.48.3a a/tas tvaa rayi/m abhi/ raa/jaanaM sukrato diva/H
9.48.3c suparNo/ avyathi/r bharat
9.48.4a vi/shvasmaa i/t sva\r dRshe/ saa/dhaaraNaM rajastu/ram
9.48.4c gopaa/m Rta/sya vi/r bharat
9.48.5a a/dhaa hinvaana/ indriya/M jyaa/yo mahitva/m aanashe
9.48.5c abhiSTikR/d vi/carSaNiH
9.49.1a pa/vasva vRSTi/m aa/ su/ no .apaa/m uurmi/M diva/s pa/ri
9.49.1c ayakSmaa/ bRhatii/r i/SaH
9.49.2a ta/yaa pavasva dhaa/rayaa ya/yaa gaa/va ihaa/ga/man
9.49.2c ja/nyaasa u/pa no gRha/m
9.49.3a ghRta/m pavasva dhaa/rayaa yaj~ne/Su devavii/tamaH
9.49.3c asma/bhyaM vRSTi/m aa/ pava
9.49.4a sa/ na uurje/ vy a\vya/yam pavi/traM dhaava dhaa/rayaa
9.49.4c devaa/saH shRNa/van hi/ kam
9.49.5a pa/vamaano asiSyadad ra/kSaaMsy apaja/~Nghanat
9.49.5c pratnava/d roca/yan ru/caH
9.50.1a u/t te shu/Smaasa iirate si/ndhor uurme/r iva svana/H
9.50.1c vaaNa/sya codayaa pavi/m
9.50.2a prasave/ ta u/d iirate tisro/ vaa/co makhasyu/vaH
9.50.2c ya/d a/vya e/Si saa/navi
9.50.3a a/vyo vaa/re pa/ri priya/M ha/riM hinvanty a/dribhiH
9.50.3c pa/vamaanam madhushcu/tam
9.50.4a aa/ pavasva madintama pavi/traM dhaa/rayaa kave
9.50.4c arka/sya yo/nim aasa/dam
9.50.5a sa/ pavasva madintama go/bhir a~njaano/ aktu/bhiH
9.50.5c i/ndav i/ndraaya piita/ye
9.51.1a a/dhvaryo a/dribhiH suta/M so/mam pavi/tra aa/ sRja
9.51.1c puniihii/ndraaya paa/tave
9.51.2a diva/H piiyuu/Sam uttama/M so/mam i/ndraaya vajri/Ne
9.51.2c suno/taa ma/dhumattamam
9.51.3a ta/va tya/ indo a/ndhaso devaa/ ma/dhor vy a\shnate
9.51.3c pa/vamaanasya maru/taH
9.51.4a tva/M hi/ soma vardha/yan suto/ ma/daaya bhuu/rNaye
9.51.4c vR/San stotaa/ram uuta/ye
9.51.5a abhy a\rSa vicakSaNa pavi/traM dhaa/rayaa suta/H
9.51.5c abhi/ vaa/jam uta/ shra/vaH
9.52.1a pa/ri dyukSa/H sana/drayir bha/rad vaa/jaM no a/ndhasaa
9.52.1c suvaano/ arSa pavi/tra aa/
9.52.2a ta/va pratne/bhir a/dhvabhir a/vyo vaa/re pa/ri priya/H
9.52.2c saha/sradhaaro yaat ta/naa
9.52.3a caru/r na/ ya/s ta/m ii~Nkhaye/ndo na/ daa/nam ii~Nkhaya
9.52.3c vadhai/r vadhasnav ii~Nkhaya
9.52.4a ni/ shu/Smam indav eSaam pu/ruhuuta ja/naanaam
9.52.4c yo/ asmaa/M+ aadi/deshati
9.52.5a shata/M na inda uuti/bhiH saha/sraM vaa shu/ciinaam
9.52.5c pa/vasva maMhaya/drayiH
9.53.1a u/t te shu/Smaaso asthuu ra/kSo bhinda/nto adrivaH
9.53.1c nuda/sva yaa/H parispR/dhaH
9.53.2a ayaa/ nijaghni/r o/jasaa rathasaMge/ dha/ne hite/
9.53.2c sta/vaa a/bibhyuSaa hRdaa/
9.53.3a a/sya vrataa/ni naa/dhR/Se pa/vamaanasya duuDhyaaaa\
9.53.3c ruja/ ya/s tvaa pRtanya/ti
9.53.4a ta/M hinvanti madacyu/taM ha/riM nadii/Su vaaji/nam
9.53.4c i/ndum i/ndraaya matsara/m
9.54.1a asya/ pratnaa/m a/nu dyu/taM shukra/M duduhre a/hrayaH
9.54.1c pa/yaH sahasrasaa/m R/Sim
9.54.2a aya/M suu/rya ivopadR/g aya/M sa/raaMsi dhaavati
9.54.2c sapta/ prava/ta aa/ di/vam
9.54.3a aya/M vi/shvaani tiSThati punaano/ bhu/vanopa/ri
9.54.3c so/mo devo/ na/ suu/ryaH
9.54.4a pa/ri No deva/viitaye vaa/jaaM+ arSasi go/mataH
9.54.4c punaana/ indav indrayu/H
9.55.1a ya/vaM-yavaM no a/ndhasaa puSTa/m-puSTam pa/ri srava
9.55.1c so/ma vi/shvaa ca sau/bhagaa
9.55.2a i/ndo ya/thaa ta/va sta/vo ya/thaa te jaata/m a/ndhasaH
9.55.2c ni/ barhi/Si priye/ sadaH
9.55.3a uta/ no govi/d ashvavi/t pa/vasva somaa/ndhasaa
9.55.3c makSuu/tamebhir a/habhiH
9.55.4a yo/ jinaa/ti na/ jii/yate ha/nti sha/trum abhii/tya
9.55.4c sa/ pavasva sahasrajit
9.56.1a pa/ri so/ma Rta/m bRha/d aashu/H pavi/tre arSati
9.56.1c vighna/n ra/kSaaMsi devayu/H
9.56.2a ya/t so/mo vaa/jam a/rSati shata/M dhaa/raa apasyu/vaH
9.56.2c i/ndrasya sakhya/m aavisha/n
9.56.3a abhi/ tvaa yo/SaNo da/sha jaara/M na/ kanyaaaa\nuuSata
9.56.3c mRjya/se soma saata/ye
9.56.4a tva/m i/ndraaya vi/SNave svaadu/r indo pa/ri srava
9.56.4c nRR/n stotRR/n paahy a/MhasaH
9.57.1a pra/ te dhaa/raa asashca/to divo/ na/ yanti vRSTa/yaH
9.57.1c a/chaa vaa/jaM sahasri/Nam
9.57.2a abhi/ priyaa/Ni kaa/vyaa vi/shvaa ca/kSaaNo arSati
9.57.2c ha/ris tu~njaana/ aa/yudhaa
9.57.3a sa/ marmRjaana/ aayu/bhir i/bho raa/jeva suvrata/H
9.57.3c shyeno/ na/ va/Msu Siidati
9.57.4a sa/ no vi/shvaa divo/ va/suuto/ pRthivyaa/ a/dhi
9.57.4c punaana/ indav aa/ bhara
9.58.1a ta/rat sa/ mandii/ dhaavati dhaa/raa suta/syaa/ndhasaH
9.58.1c ta/rat sa/ mandii/ dhaavati
9.58.2a usraa/ veda va/suunaam ma/rtasya devy a/vasaH
9.58.2c ta/rat sa/ mandii/ dhaavati
9.58.3a dhvasra/yoH puruSa/ntyor aa/ saha/sraaNi dadmahe
9.58.3c ta/rat sa/ mandii/ dhaavati
9.58.4a aa/ ya/yos triMsha/taM ta/naa saha/sraaNi ca da/dmahe
9.58.4c ta/rat sa/ mandii/ dhaavati
9.59.1a pa/vasva goji/d ashvaji/d vishvaji/t soma raNyaji/t
9.59.1c prajaa/vad ra/tnam aa/ bhara
9.59.2a pa/vasvaadbhyo/ a/daabhyaH pa/vasvau/SadhiibhyaH
9.59.2c pa/vasva dhiSa/NaabhyaH
9.59.3a tva/M soma pa/vamaano vi/shvaani duritaa/ tara
9.59.3c kavi/H siida ni/ barhi/Si
9.59.4a pa/vamaana sva\r vido jaa/yamaano .abhavo mahaa/n
9.59.4c i/ndo vi/shvaaM+ abhii/d asi
9.60.1a pra/ gaayatre/Na gaayata pa/vamaanaM vi/carSaNim
9.60.1c i/nduM saha/sracakSasam
9.60.2a ta/M tvaa saha/sracakSasam a/tho saha/srabharNasam
9.60.2c a/ti vaa/ram apaaviSuH
9.60.3a a/ti vaa/raan pa/vamaano asiSyadat kala/shaaM+ abhi/ dhaavati
9.60.3c i/ndrasya haa/rdy aavisha/n
9.60.4a i/ndrasya soma raa/dhase sha/m pavasva vicarSaNe
9.60.4c prajaa/vad re/ta aa/ bhara
9.61.1a ayaa/ viitii/ pa/ri srava ya/s ta indo ma/deSv aa/
9.61.1c avaa/han navatii/r na/va
9.61.2a pu/raH sadya/ itthaa/dhiye di/vodaasaaya sha/mbaram
9.61.2c a/dha tya/M turva/shaM ya/dum
9.61.3a pa/ri No a/shvam ashvavi/d go/mad indo hi/raNyavat
9.61.3c kSa/raa sahasri/Niir i/SaH
9.61.4a pa/vamaanasya te vaya/m pavi/tram abhyundata/H
9.61.4c sakhitva/m aa/ vRNiimahe
9.61.5a ye/ te pavi/tram uurma/yo .abhikSa/ranti dhaa/rayaa
9.61.5c te/bhir naH soma mRLaya
9.61.6a sa/ naH punaana/ aa/ bhara rayi/M viira/vatiim i/Sam
9.61.6c ii/shaanaH soma vishva/taH
9.61.7a eta/m u tya/M da/sha kSi/po mRja/nti si/ndhumaataram
9.61.7c sa/m aaditye/bhir akhyata
9.61.8a sa/m i/ndreNota/ vaayu/naa suta/ eti pavi/tra aa/
9.61.8c sa/M suu/ryasya rashmi/bhiH
9.61.9a sa/ no bha/gaaya vaaya/ve puuSNe/ pavasva ma/dhumaan
9.61.9c caa/rur mitre/ va/ruNe ca
9.61.10a uccaa/ te jaata/m a/ndhaso divi/ Sa/d bhuu/my aa/ dade
9.61.10c ugra/M sha/rma ma/hi shra/vaH
9.61.11a enaa/ vi/shvaany arya/ aa/ dyumnaa/ni maa/nuSaaNaam
9.61.11c si/Saasanto vanaamahe
9.61.12a sa/ na i/ndraaya ya/jyave va/ruNaaya maru/dbhyaH
9.61.12c varivovi/t pa/ri srava
9.61.13a u/po Su/ jaata/m aptu/raM go/bhir bha~Nga/m pa/riSkRtam
9.61.13c i/nduM devaa/ ayaasiSuH
9.61.14a ta/m i/d vardhantu no gi/ro vatsa/M saMshi/shvariir iva
9.61.14c ya/ i/ndrasya hRdaMsa/niH
9.61.15a a/rSaa NaH soma sha/M ga/ve dhukSa/sva pipyu/Siim i/Sam
9.61.15c va/rdhaa samudra/m ukthya\m
9.61.16a pa/vamaano ajiijanad diva/sh citra/M na/ tanyatu/m
9.61.16c jyo/tir vaishvaanara/m bRha/t
9.61.17a pa/vamaanasya te ra/so ma/do raajann aduchuna/H
9.61.17c vi/ vaa/ram a/vyam arSati
9.61.18a pa/vamaana ra/sas ta/va da/kSo vi/ raajati dyumaa/n
9.61.18c jyo/tir vi/shvaM sva\r dRshe/
9.61.19a ya/s te ma/do va/reNyas te/naa pavasvaa/ndhasaa
9.61.19c devaavii/r aghashaMsahaa/
9.61.20a ja/ghnir vRtra/m amitri/yaM sa/snir vaa/jaM dive/-dive
9.61.20c goSaa/ u ashvasaa/ asi
9.61.21a sa/mmishlo aruSo/ bhava suupasthaa/bhir na/ dhenu/bhiH
9.61.21c sii/da~n chyeno/ na/ yo/nim aa/
9.61.22a sa/ pavasva ya/ aa/vithe/ndraM vRtraa/ya ha/ntave
9.61.22c vavrivaa/Msam mahii/r apa/H
9.61.23a suvii/raaso vaya/M dha/naa ja/yema soma miiDhvaH
9.61.23c punaano/ vardha no gi/raH
9.61.24a tvo/taasas ta/vaa/vasaa syaa/ma vanva/nta aamu/raH
9.61.24c so/ma vrate/Su jaagRhi
9.61.25a apaghna/n pavate mR/dho/ .apa so/mo a/raavNaH
9.61.25c ga/chann i/ndrasya niSkRta/m
9.61.26a maho/ no raaya/ aa/ bhara pa/vamaana jahii/ mR/dhaH
9.61.26c raa/svendo viira/vad ya/shaH
9.61.27a na/ tvaa shata/M cana/ hru/to raa/dho di/tsantam aa/ minan
9.61.27c ya/t punaano/ makhasya/se
9.61.28a pa/vasvendo vR/Saa suta/H kRdhii/ no yasha/so ja/ne
9.61.28c vi/shvaa a/pa dvi/So jahi
9.61.29a a/sya te sakhye/ vaya/M ta/vendo dyumna/ uttame/
9.61.29c saasahyaa/ma pRtanyata/H
9.61.30a yaa/ te bhiimaa/ny aa/yudhaa tigmaa/ni sa/nti dhuu/rvaNe
9.61.30c ra/kSaa samasya no nida/H
9.62.1a ete/ asRgram i/ndavas tira/H pavi/tram aasha/vaH
9.62.1c vi/shvaany abhi/ sau/bhagaa
9.62.2a vighna/nto duritaa/ puru/ sugaa/ tokaa/ya vaaji/naH
9.62.2c ta/naa kRNva/nto a/rvate
9.62.3a kRNva/nto va/rivo ga/ve .abhy a\rSanti suSTuti/m
9.62.3c i/Laam asma/bhyaM saMya/tam
9.62.4a a/saavy aMshu/r ma/daayaapsu/ da/kSo giriSThaa/H
9.62.4c shyeno/ na/ yo/nim aa/sadat
9.62.5a shubhra/m a/ndho deva/vaatam apsu/ dhuuto/ nR/bhiH suta/H
9.62.5c sva/danti gaa/vaH pa/yobhiH
9.62.6a aa/d iim a/shvaM na/ he/taaro/ .ashuushubhann amR/taaya
9.62.6c ma/dhvo ra/saM sadhamaa/de
9.62.7a yaa/s te dhaa/raa madhushcu/to/ .asRgram inda uuta/ye
9.62.7c taa/bhiH pavi/tram aa/sadaH
9.62.8a so/ arSe/ndraaya piita/ye tiro/ ro/maaNy avya/yaa
9.62.8c sii/dan yo/naa va/neSv aa/
9.62.9a tva/m indo pa/ri srava svaa/diSTho a/~NgirobhyaH
9.62.9c varivovi/d ghRta/m pa/yaH
9.62.10a aya/M vi/carSaNir hita/H pa/vamaanaH sa/ cetati
9.62.10c hinvaana/ aa/pyam bRha/t
9.62.11a eSa/ vR/Saa vR/SavrataH pa/vamaano ashastihaa/
9.62.11c ka/rad va/suuni daashu/Se
9.62.12a aa/ pavasva sahasri/NaM rayi/M go/mantam ashvi/nam
9.62.12c purushcandra/m puruspR/ham
9.62.13a eSa/ sya/ pa/ri Sicyate marmRjya/maana aayu/bhiH
9.62.13c urugaaya/H kavi/kratuH
9.62.14a saha/srotiH shataa/magho vimaa/no ra/jasaH kavi/H
9.62.14c i/ndraaya pavate ma/daH
9.62.15a giraa/ jaata/ iha/ stuta/ i/ndur i/ndraaya dhiiyate
9.62.15c vi/r yo/naa vasataa/v iva
9.62.16a pa/vamaanaH suto/ nR/bhiH so/mo vaa/jam ivaasarat
9.62.16c camuu/Su sha/kmanaasa/dam
9.62.17a ta/M tripRSThe/ trivandhure/ ra/the yu~njanti yaa/tave
9.62.17c R/SiiNaaM sapta/ dhiiti/bhiH
9.62.18a ta/M sotaaro dhanaspR/tam aashu/M vaa/jaaya yaa/tave
9.62.18c ha/riM hinota vaaji/nam
9.62.19a aavisha/n kala/shaM suto/ vi/shvaa a/rSann abhi/ shri/yaH
9.62.19c shuu/ro na/ go/Su tiSThati
9.62.20a aa/ ta indo ma/daaya ka/m pa/yo duhanty aaya/vaH
9.62.20c devaa/ deve/bhyo ma/dhu
9.62.21a aa/ naH so/mam pavi/tra aa/ sRja/taa ma/dhumattamam
9.62.21c deve/bhyo devashru/ttamam
9.62.22a ete/ so/maa asRkSata gRNaanaa/H shra/vase mahe/
9.62.22c madi/ntamasya dhaa/rayaa
9.62.23a abhi/ ga/vyaani viita/ye nRmNaa/ punaano/ arSasi
9.62.23c sana/dvaajaH pa/ri srava
9.62.24a uta/ no go/matiir i/So vi/shvaa arSa pariSTu/bhaH
9.62.24c gRNaano/ jama/dagninaa
9.62.25a pa/vasva vaaco/ agriya/H so/ma citraa/bhir uuti/bhiH
9.62.25c abhi/ vi/shvaani kaa/vyaa
9.62.26a tva/M samudri/yaa apo\ .agriyo/ vaa/ca iira/yan
9.62.26c pa/vasva vishvamejaya
9.62.27a tu/bhyemaa/ bhu/vanaa kave mahimne/ soma tasthire
9.62.27c tu/bhyam arSanti si/ndhavaH
9.62.28a pra/ te divo/ na/ vRSTa/yo dhaa/raa yanty asashca/taH
9.62.28c abhi/ shukraa/m upasti/ram
9.62.29a i/ndraaye/ndum puniitanogra/M da/kSaaya saa/dhanam
9.62.29c iishaana/M viiti/raadhasam
9.62.30a pa/vamaana Rta/H kavi/H so/maH pavi/tram aa/sadat
9.62.30c da/dhat stotre/ suvii/ryam
9.63.1a aa/ pavasva sahasri/NaM rayi/M soma suvii/ryam
9.63.1c asme/ shra/vaaMsi dhaaraya
9.63.2a i/Sam uu/rjaM ca pinvasa i/ndraaya matsari/ntamaH
9.63.2c camuu/Sv aa/ ni/ Siidasi
9.63.3a suta/ i/ndraaya vi/SNave so/maH kala/she akSarat
9.63.3c ma/dhumaaM+ astu vaaya/ve
9.63.4a ete/ asRgram aasha/vo/ .ati hva/raaMsi babhra/vaH
9.63.4c so/maa Rta/sya dhaa/rayaa
9.63.5a i/ndraM va/rdhanto aptu/raH kRNva/nto vi/shvam aa/ryam
9.63.5c apaghna/nto a/raavNaH
9.63.6a sutaa/ a/nu sva/m aa/ ra/jo .abhy a\rSanti babhra/vaH
9.63.6c i/ndraM ga/chanta i/ndavaH
9.63.7a ayaa/ pavasva dhaa/rayaa ya/yaa suu/ryam a/rocayaH
9.63.7c hinvaano/ maa/nuSiir apa/H
9.63.8a a/yukta suu/ra e/tasham pa/vamaano manaa/v a/dhi
9.63.8c anta/rikSeNa yaa/tave
9.63.9a uta/ tyaa/ hari/to da/sha suu/ro ayukta yaa/tave
9.63.9c i/ndur i/ndra i/ti bruva/n
9.63.10a pa/riito/ vaaya/ve suta/M gi/ra i/ndraaya matsara/m
9.63.10c a/vyo vaa/reSu si~ncata
9.63.11a pa/vamaana vidaa/ rayi/m asma/bhyaM soma duSTa/ram
9.63.11c yo/ duuNaa/sho vanuSyataa/
9.63.12a abhy a\rSa sahasri/NaM rayi/M go/mantam ashvi/nam
9.63.12c abhi/ vaa/jam uta/ shra/vaH
9.63.13a so/mo devo/ na/ suu/ryo/ .adribhiH pavate suta/H
9.63.13c da/dhaanaH kala/she ra/sam
9.63.14a ete/ dhaa/maany aa/ryaa shukraa/ Rta/sya dhaa/rayaa
9.63.14c vaa/jaM go/mantam akSaran
9.63.15a sutaa/ i/ndraaya vajri/Ne so/maaso da/dhyaashiraH
9.63.15c pavi/tram a/ty akSaran
9.63.16a pra/ soma ma/dhumattamo raaye/ arSa pavi/tra aa/
9.63.16c ma/do yo/ devavii/tamaH
9.63.17a ta/m ii mRjanty aaya/vo ha/riM nadii/Su vaaji/nam
9.63.17c i/ndum i/ndraaya matsara/m
9.63.18a aa/ pavasva hi/raNyavad a/shvaavat soma viira/vat
9.63.18c vaa/jaM go/mantam aa/ bhara
9.63.19a pa/ri vaa/je na/ vaajayu/m a/vyo vaa/reSu si~ncata
9.63.19c i/ndraaya ma/dhumattamam
9.63.20a kavi/m mRjanti ma/rjyaM dhiibhi/r vi/praa avasya/vaH
9.63.20c vR/Saa ka/nikrad arSati
9.63.21a vR/SaNaM dhiibhi/r aptu/raM so/mam Rta/sya dhaa/rayaa
9.63.21c matii/ vi/praaH sa/m asvaran
9.63.22a pa/vasva devaayuSa/g i/ndraM gachatu te ma/daH
9.63.22c vaayu/m aa/ roha dha/rmaNaa
9.63.23a pa/vamaana ni/ toshase rayi/M soma shravaa/yyam
9.63.23c priya/H samudra/m aa/ visha
9.63.24a apaghna/n pavase mR/dhaH kratuvi/t soma matsara/H
9.63.24c nuda/svaa/devayuM ja/nam
9.63.25a pa/vamaanaa asRkSata so/maaH shukraa/sa i/ndavaH
9.63.25c abhi/ vi/shvaani kaa/vyaa
9.63.26a pa/vamaanaasa aasha/vaH shubhraa/ asRgram i/ndavaH
9.63.26c ghna/nto vi/shvaa a/pa dvi/SaH
9.63.27a pa/vamaanaa diva/s pa/ry anta/rikSaad asRkSata
9.63.27c pRthivyaa/ a/dhi saa/navi
9.63.28a punaana/H soma dhaa/raye/ndo vi/shvaa a/pa sri/dhaH
9.63.28c jahi/ ra/kSaaMsi sukrato
9.63.29a apaghna/n soma rakSa/so .abhy a\rSa ka/nikradat
9.63.29c dyuma/ntaM shu/Smam uttama/m
9.63.30a asme/ va/suuni dhaaraya so/ma divyaa/ni paa/rthivaa
9.63.30c i/ndo vi/shvaani vaa/ryaa
9.64.1a vR/Saa soma dyumaa/M+ asi vR/Saa deva vR/SavrataH
9.64.1c vR/Saa dha/rmaaNi dadhiSe
9.64.2a vR/SNas te vR/SNyaM sha/vo vR/Saa va/naM vR/Saa ma/daH
9.64.2c satya/M vRSan vR/Se/d asi
9.64.3a a/shvo na/ cakrado vR/Saa sa/M gaa/ indo sa/m a/rvataH
9.64.3c vi/ no raaye/ du/ro vRdhi
9.64.4a a/sRkSata pra/ vaaji/no gavyaa/ so/maaso ashvayaa/
9.64.4c shukraa/so viirayaa/sha/vaH
9.64.5a shumbha/maanaa Rtaayu/bhir mRjya/maanaa ga/bhastyoH
9.64.5c pa/vante vaa/re avya/ye
9.64.6a te/ vi/shvaa daashu/Se va/su so/maa divyaa/ni paa/rthivaa
9.64.6c pa/vantaam aa/nta/rikSyaa
9.64.7a pa/vamaanasya vishvavit pra/ te sa/rgaa asRkSata
9.64.7c suu/ryasyeva na/ rashma/yaH
9.64.8a ketu/M kRNva/n diva/s pa/ri vi/shvaa ruupaa/bhy a\rSasi
9.64.8c samudra/H soma pinvase
9.64.9a hinvaano/ vaa/cam iSyasi pa/vamaana vi/dharmaNi
9.64.9c a/kraan devo/ na/ suu/ryaH
9.64.10a i/nduH paviSTa ce/tanaH priya/H kaviinaa/m matii/
9.64.10c sRja/d a/shvaM rathii/r iva
9.64.11a uurmi/r ya/s te pavi/tra aa/ devaavii/H parya/kSarat
9.64.11c sii/dann Rta/sya yo/nim aa/
9.64.12a sa/ no arSa pavi/tra aa/ ma/do yo/ devavii/tamaH
9.64.12c i/ndav i/ndraaya piita/ye
9.64.13a iSe/ pavasva dhaa/rayaa mRjya/maano maniiSi/bhiH
9.64.13c i/ndo rucaa/bhi/ gaa/ ihi
9.64.14a punaano/ va/rivas kRdhy uu/rjaM ja/naaya girvaNaH
9.64.14c ha/re sRjaana/ aashi/ram
9.64.15a punaano/ deva/viitaya i/ndrasya yaahi niSkRta/m
9.64.15c dyutaano/ vaaji/bhir yata/H
9.64.16a pra/ hinvaanaa/sa i/ndavo/ .achaa samudra/m aasha/vaH
9.64.16c dhiyaa/ juutaa/ asRkSata
9.64.17a marmRjaanaa/sa aaya/vo vR/thaa samudra/m i/ndavaH
9.64.17c a/gmann Rta/sya yo/nim aa/
9.64.18a pa/ri No yaahy asmayu/r vi/shvaa va/suuny o/jasaa
9.64.18c paahi/ naH sha/rma viira/vat
9.64.19a mi/maati va/hnir e/tashaH pada/M yujaana/ R/kvabhiH
9.64.19c pra/ ya/t samudra/ aa/hitaH
9.64.20a aa/ ya/d yo/niM hiraNya/yam aashu/r Rta/sya sii/dati
9.64.20c ja/haaty a/pracetasaH
9.64.21a abhi/ venaa/ anuuSate/yakSanti pra/cetasaH
9.64.21c ma/jjanty a/vicetasaH
9.64.22a i/ndraayendo maru/tvate pa/vasva ma/dhumattamaH
9.64.22c Rta/sya yo/nim aasa/dam
9.64.23a ta/M tvaa vi/praa vacovi/daH pa/ri SkRNvanti vedha/saH
9.64.23c sa/M tvaa mRjanty aaya/vaH
9.64.24a ra/saM te mitro/ aryamaa/ pi/banti va/ruNaH kave
9.64.24c pa/vamaanasya maru/taH
9.64.25a tva/M soma vipashci/tam punaano/ vaa/cam iSyasi
9.64.25c i/ndo saha/srabharNasam
9.64.26a uto/ saha/srabharNasaM vaa/caM soma makhasyu/vam
9.64.26c punaana/ indav aa/ bhara
9.64.27a punaana/ indav eSaam pu/ruhuuta ja/naanaam
9.64.27c priya/H samudra/m aa/ visha
9.64.28a da/vidyutatyaa rucaa/ pariSTo/bhantyaa kRpaa/
9.64.28c so/maaH shukraa/ ga/vaashiraH
9.64.29a hinvaano/ hetR/bhir yata/ aa/ vaa/jaM vaajy a\kramiit
9.64.29c sii/danto vanu/So yathaa
9.64.30a Rdha/k soma svasta/ye saMjagmaano/ diva/H kavi/H
9.64.30c pa/vasva suu/ryo dRshe/
9.65.1a hinva/nti suu/ram u/srayaH sva/saaro jaama/yas pa/tim
9.65.1c mahaa/m i/ndum mahiiyu/vaH
9.65.2a pa/vamaana rucaa/-rucaa devo/ deve/bhyas pa/ri
9.65.2c vi/shvaa va/suuny aa/ visha
9.65.3a aa/ pavamaana suSTuti/M vRSTi/M deve/bhyo du/vaH
9.65.3c iSe/ pavasva saMya/tam
9.65.4a vR/Saa hy a/si bhaanu/naa dyuma/ntaM tvaa havaamahe
9.65.4c pa/vamaana svaadhya\H
9.65.5a aa/ pavasva suvii/ryam ma/ndamaanaH svaayudha
9.65.5c iho/ Sv ai\ndav aa/ gahi
9.65.6a ya/d adbhi/H pariSicya/se mRjya/maano ga/bhastyoH
9.65.6c dru/Naa sadha/stham ashnuSe
9.65.7a pra/ so/maaya vyashvava/t pa/vamaanaaya gaayata
9.65.7c mahe/ saha/sracakSase
9.65.8a ya/sya va/rNam madhushcu/taM ha/riM hinva/nty a/dribhiH
9.65.8c i/ndum i/ndraaya piita/ye
9.65.9a ta/sya te vaaji/no vaya/M vi/shvaa dha/naani jigyu/SaH
9.65.9c sakhitva/m aa/ vRNiimahe
9.65.10a vR/Saa pavasva dhaa/rayaa maru/tvate ca matsara/H
9.65.10c vi/shvaa da/dhaana o/jasaa
9.65.11a ta/M tvaa dhartaa/ram oNyo\H pa/vamaana svardR/sham
9.65.11c hinve/ vaa/jeSu vaaji/nam
9.65.12a ayaa/ citto/ vipaa/na/yaa ha/riH pavasva dhaa/rayaa
9.65.12c yu/jaM vaa/jeSu codaya
9.65.13a aa/ na indo mahii/m i/Sam pa/vasva vishva/darshataH
9.65.13c asma/bhyaM soma gaatuvi/t
9.65.14a aa/ kala/shaa anuuSate/ndo dhaa/raabhir o/jasaa
9.65.14c e/ndrasya piita/ye visha
9.65.15a ya/sya te ma/dyaM ra/saM tiivra/M duha/nty a/dribhiH
9.65.15c sa/ pavasvaabhimaatihaa/
9.65.16a raa/jaa medhaa/bhir iiyate pa/vamaano manaa/v a/dhi
9.65.16c anta/rikSeNa yaa/tave
9.65.17a aa/ na indo shatagvi/naM ga/vaam po/SaM sva/shvyam
9.65.17c va/haa bha/gattim uuta/ye
9.65.18a aa/ naH soma sa/ho ju/vo ruupa/M na/ va/rcase bhara
9.65.18c suSvaaNo/ deva/viitaye
9.65.19a a/rSaa soma dyuma/ttamo .abhi/ dro/Naani ro/ruvat
9.65.19c sii/da~n chyeno/ na/ yo/nim aa/
9.65.20a apsaa/ i/ndraaya vaaya/ve va/ruNaaya maru/dbhyaH
9.65.20c so/mo arSati vi/SNave
9.65.21a i/SaM tokaa/ya no da/dhad asma/bhyaM soma vishva/taH
9.65.21c aa/ pavasva sahasri/Nam
9.65.22a ye/ so/maasaH paraava/ti ye/ arvaava/ti sunvire/
9.65.22c ye/ vaada/H sharyaNaa/vati
9.65.23a ya/ aarjiike/Su kR/tvasu ye/ ma/dhye pastyaaaa\naam
9.65.23c ye/ vaa ja/neSu pa~nca/su
9.65.24a te/ no vRSTi/M diva/s pa/ri pa/vantaam aa/ suvii/ryam
9.65.24c suvaanaa/ devaa/sa i/ndavaH
9.65.25a pa/vate haryato/ ha/rir gRNaano/ jama/dagninaa
9.65.25c hinvaano/ go/r a/dhi tvaci/
9.65.26a pra/ shukraa/so vayoju/vo hinvaanaa/so na/ sa/ptayaH
9.65.26c shriiNaanaa/ apsu/ mR~njata
9.65.27a ta/M tvaa sute/Sv aabhu/vo hinvire/ deva/taataye
9.65.27c sa/ pavasvaana/yaa rucaa/
9.65.28a aa/ te da/kSam mayobhu/vaM va/hnim adyaa/ vRNiimahe
9.65.28c paa/ntam aa/ puruspR/ham
9.65.29a aa/ mandra/m aa/ va/reNyam aa/ vi/pram aa/ maniiSi/Nam
9.65.29c paa/ntam aa/ puruspR/ham
9.65.30a aa/ rayi/m aa/ sucetu/nam aa/ sukrato tanuu/Sv aa/
9.65.30c paa/ntam aa/ puruspR/ham
9.66.1a pa/vasva vishvacarSaNe .abhi/ vi/shvaani kaa/vyaa
9.66.1c sa/khaa sa/khibhya ii/DyaH
9.66.2a taa/bhyaaM vi/shvasya raajasi ye/ pavamaana dhaa/manii
9.66.2c pratiicii/ soma tastha/tuH
9.66.3a pa/ri dhaa/maani yaa/ni te tva/M somaasi vishva/taH
9.66.3c pa/vamaana Rtu/bhiH kave
9.66.4a pa/vasva jana/yann i/So .abhi/ vi/shvaani vaa/ryaa
9.66.4c sa/khaa sa/khibhya uuta/ye
9.66.5a ta/va shukraa/so arca/yo diva/s pRSThe/ vi/ tanvate
9.66.5c pavi/traM soma dhaa/mabhiH
9.66.6a ta/veme/ sapta/ si/ndhavaH prashi/SaM soma sisrate
9.66.6c tu/bhyaM dhaavanti dhena/vaH
9.66.7a pra/ soma yaahi dhaa/rayaa suta/ i/ndraaya matsara/H
9.66.7c da/dhaano a/kSiti shra/vaH
9.66.8a sa/m u tvaa dhiibhi/r asvaran hinvatii/H sapta/ jaama/yaH
9.66.8c vi/pram aajaa/ viva/svataH
9.66.9a mRja/nti tvaa sa/m agru/vo/ .avye jiiraa/v a/dhi Sva/Ni
9.66.9c rebho/ ya/d ajya/se va/ne
9.66.10a pa/vamaanasya te kave vaa/jin sa/rgaa asRkSata
9.66.10c a/rvanto na/ shravasya/vaH
9.66.11a a/chaa ko/sham madhushcu/tam a/sRgraM vaa/re avya/ye
9.66.11c a/vaavashanta dhiita/yaH
9.66.12a a/chaa samudra/m i/ndavo/ .astaM gaa/vo na/ dhena/vaH
9.66.12c a/gmann Rta/sya yo/nim aa/
9.66.13a pra/ Na indo mahe/ ra/Na aa/po arSanti si/ndhavaH
9.66.13c ya/d go/bhir vaasayiSya/se
9.66.14a a/sya te sakhye/ vaya/m i/yakSantas tvo/tayaH
9.66.14c i/ndo sakhitva/m ushmasi
9.66.15a aa/ pavasva ga/viSTaye mahe/ soma nRca/kSase
9.66.15c e/ndrasya jaTha/re visha
9.66.16a mahaa/M+ asi soma jye/STha ugraa/Naam inda o/jiSThaH
9.66.16c yu/dhvaa sa/~n cha/shvaj jigetha
9.66.17a ya/ ugre/bhyash cid o/jiiyaa~n chuu/rebhyash cic chuu/rataraH
9.66.17c bhuuridaa/bhyash cin ma/Mhiiyaan
9.66.18a tva/M soma suu/ra e/Sas toka/sya saataa/ tanuu/naam
9.66.18c vRNiima/he sakhyaa/ya vRNiima/he yu/jyaaya
9.66.19a a/gna aa/yuuMSi pavasa aa/ suvo/rjam i/SaM ca naH
9.66.19c aare/ baadhasva duchu/naam
9.66.20a agni/r R/SiH pa/vamaanaH paa/~ncajanyaH puro/hitaH
9.66.20c ta/m iimahe mahaagaya/m
9.66.21a a/gne pa/vasva sva/paa asme/ va/rcaH suvii/ryam
9.66.21c da/dhad rayi/m ma/yi po/Sam
9.66.22a pa/vamaano a/ti sri/dho .abhy a\rSati suSTuti/m
9.66.22c suu/ro na/ vishva/darshataH
9.66.23a sa/ marmRjaana/ aayu/bhiH pra/yasvaan pra/yase hita/H
9.66.23c i/ndur a/tyo vicakSaNa/H
9.66.24a pa/vamaana Rta/m bRha/c chukra/M jyo/tir ajiijanat
9.66.24c kRSNaa/ ta/maaMsi ja/~Nghanat
9.66.25a pa/vamaanasya ja/~Nghnato ha/resh candraa/ asRkSata
9.66.25c jiiraa/ ajira/shociSaH
9.66.26a pa/vamaano rathii/tamaH shubhre/bhiH shubhra/shastamaH
9.66.26c ha/rishcandro maru/dgaNaH
9.66.27a pa/vamaano vy a\shnavad rashmi/bhir vaajasaa/tamaH
9.66.27c da/dhat stotre/ suvii/ryam
9.66.28a pra/ suvaana/ i/ndur akSaaH pavi/tram a/ty avya/yam
9.66.28c punaana/ i/ndur i/ndram aa/
9.66.29a eSa/ so/mo a/dhi tvaci/ ga/vaaM kriiLaty a/dribhiH
9.66.29c i/ndram ma/daaya jo/huvat
9.66.30a ya/sya te dyumna/vat pa/yaH pa/vamaanaa/bhRtaM diva/H
9.66.30c te/na no mRLa jiiva/se
9.67.1a tva/M somaasi dhaarayu/r mandra/ o/jiSTho adhvare/
9.67.1c pa/vasva maMhaya/drayiH
9.67.2a tva/M suto/ nRmaa/dano dadhanvaa/n matsari/ntamaH
9.67.2c i/ndraaya suuri/r a/ndhasaa
9.67.3a tva/M suSvaaNo/ a/dribhir abhy a\rSa ka/nikradat
9.67.3c dyuma/ntaM shu/Smam uttama/m
9.67.4a i/ndur hinvaano/ arSati tiro/ vaa/raaNy avya/yaa
9.67.4c ha/rir vaa/jam acikradat
9.67.5a i/ndo vy a/vyam arSasi vi/ shra/vaaMsi vi/ sau/bhagaa
9.67.5c vi/ vaa/jaan soma go/mataH
9.67.6a aa/ na indo shatagvi/naM rayi/M go/mantam ashvi/nam
9.67.6c bha/raa soma sahasri/Nam
9.67.7a pa/vamaanaasa i/ndavas tira/H pavi/tram aasha/vaH
9.67.7c i/ndraM yaa/mebhir aashata
9.67.8a kakuha/H somyo/ ra/sa i/ndur i/ndraaya puurvya/H
9.67.8c aayu/H pavata aaya/ve
9.67.9a hinva/nti suu/ram u/srayaH pa/vamaanam madhushcu/tam
9.67.9c abhi/ giraa/ sa/m asvaran
9.67.10a avitaa/ no ajaa/shvaH puuSaa/ yaa/mani-yaamani
9.67.10c aa/ bhakSat kanyaaaa\su naH
9.67.11a aya/M so/maH kapardi/ne ghRta/M na/ pavate ma/dhu
9.67.11c aa/ bhakSat kanyaaaa\su naH
9.67.12a aya/M ta aaghRNe suto/ ghRta/M na/ pavate shu/ci
9.67.12c aa/ bhakSat kanyaaaa\su naH
9.67.13a vaaco/ jantu/H kaviinaa/m pa/vasva soma dhaa/rayaa
9.67.13c deve/Su ratnadhaa/ asi
9.67.14a aa/ kala/sheSu dhaavati shyeno/ va/rma vi/ gaahate
9.67.14c abhi/ dro/Naa ka/nikradat
9.67.15a pa/ri pra/ soma te ra/so/ .asarji kala/she suta/H
9.67.15c shyeno/ na/ takto/ arSati
9.67.16a pa/vasva soma manda/yann i/ndraaya ma/dhumattamaH
9.67.17a a/sRgran deva/viitaye vaajaya/nto ra/thaa iva
9.67.18a te/ sutaa/so madi/ntamaaH shukraa/ vaayu/m asRkSata
9.67.19a graa/vNaa tunno/ abhi/STutaH pavi/traM soma gachasi
9.67.19c da/dhat stotre/ suvii/ryam
9.67.20a eSa/ tunno/ abhi/STutaH pavi/tram a/ti gaahate
9.67.20c rakSohaa/ vaa/ram avya/yam
9.67.21a ya/d a/nti ya/c ca duurake/ bhaya/M vinda/ti maa/m iha/
9.67.21c pa/vamaana vi/ ta/j jahi
9.67.22a pa/vamaanaH so/ adya/ naH pavi/treNa vi/carSaNiH
9.67.22c ya/H potaa/ sa/ punaatu naH
9.67.23a ya/t te pavi/tram arci/Sy a/gne vi/tatam anta/r aa/
9.67.23c bra/hma te/na puniihi naH
9.67.24a ya/t te pavi/tram arciva/d a/gne te/na puniihi naH
9.67.24c brahmasavai/H puniihi naH
9.67.25a ubhaa/bhyaaM deva savitaH pavi/treNa save/na ca
9.67.25c maa/m puniihi vishva/taH
9.67.26a tribhi/S Tva/M deva savitar va/rSiSThaiH soma dhaa/mabhiH
9.67.26c a/gne da/kSaiH puniihi naH
9.67.27a puna/ntu maa/M devajanaa/H puna/ntu va/savo dhiyaa/
9.67.27c vi/shve devaaH puniita/ maa jaa/tavedaH puniihi/ maa
9.67.28a pra/ pyaayasva pra/ syandasva so/ma vi/shvebhir aMshu/bhiH
9.67.28c deve/bhya uttama/M havi/H
9.67.29a u/pa priya/m pa/nipnataM yu/vaanam aahutiivR/dham
9.67.29c a/ganma bi/bhrato na/maH
9.67.30a alaa/yyasya parashu/r nanaasha ta/m aa/ pavasva deva soma
9.67.30c aakhu/M cid eva/ deva soma
9.67.31a ya/H paavamaanii/r adhye/ty R/SibhiH sa/mbhRtaM ra/sam
9.67.31c sa/rvaM sa/ puuta/m ashnaati svadita/m maatari/shvanaa
9.67.32a paavamaanii/r yo/ adhye/ty R/SibhiH sa/mbhRtaM ra/sam
9.67.32c ta/smai sa/rasvatii duhe kSiira/M sarpi/r ma/dhuudaka/m
9.68.1a pra/ deva/m a/chaa ma/dhumanta i/ndavo/ .asiSyadanta gaa/va aa/ na/ dhena/vaH
9.68.1c barhiSa/do vacanaa/vanta uu/dhabhiH parisru/tam usri/yaa nirNi/jaM dhire
9.68.2a sa/ ro/ruvad abhi/ puu/rvaa acikradad upaaru/haH shratha/yan svaadate ha/riH
9.68.2c tira/H pavi/tram pariya/nn uru/ jra/yo ni/ sha/ryaaNi dadhate deva/ aa/ va/ram
9.68.3a vi/ yo/ mame/ yamyaaaa\ saMyatii/ ma/daH saakaMvR/dhaa pa/yasaa pinvad a/kSitaa
9.68.3c mahii/ apaare/ ra/jasii vive/vidad abhivra/jann a/kSitam paa/ja aa/ dade
9.68.4a sa/ maata/raa vica/ran vaaja/yann apa/H pra/ me/dhiraH svadha/yaa pinvate pada/m
9.68.4c aMshu/r ya/vena pipishe yato/ nR/bhiH sa/M jaami/bhir na/sate ra/kSate shi/raH
9.68.5a sa/M da/kSeNa ma/nasaa jaayate kavi/r Rta/sya ga/rbho ni/hito yamaa/ para/H
9.68.5c yuu/naa ha sa/ntaa prathama/M vi/ jaj~natur gu/haa hita/M ja/nima ne/mam u/dyatam
9.68.6a mandra/sya ruupa/M vividur maniiSi/NaH shyeno/ ya/d a/ndho a/bharat paraava/taH
9.68.6c ta/m marjayanta suvR/dhaM nadii/Sv aa/M+ usha/ntam aMshu/m pariya/ntam Rgmi/yam
9.68.7a tvaa/m mRjanti da/sha yo/SaNaH suta/M so/ma R/Sibhir mati/bhir dhiiti/bhir hita/m
9.68.7c a/vyo vaa/rebhir uta/ deva/huutibhir nR/bhir yato/ vaa/jam aa/ darSi saata/ye
9.68.8a paripraya/ntaM vayya\M suSaMsa/daM so/mam maniiSaa/ abhy a\nuuSata stu/bhaH
9.68.8c yo/ dhaa/rayaa ma/dhumaaM+ uurmi/Naa diva/ i/yarti vaa/caM rayiSaa/L a/martyaH
9.68.9a aya/M diva/ iyarti vi/shvam aa/ ra/jaH so/maH punaana/H kala/sheSu siidati
9.68.9c adbhi/r go/bhir mRjyate a/dribhiH suta/H punaana/ i/ndur va/rivo vidat priya/m
9.68.10a evaa/ naH soma pariSicya/maano va/yo da/dhac citra/tamam pavasva
9.68.10c adveSe/ dyaa/vaapRthivii/ huvema de/vaa dhatta/ rayi/m asme/ suvii/ram
9.69.1a i/Sur na/ dha/nvan pra/ti dhiiyate mati/r vatso/ na/ maatu/r u/pa sarjy uu/dhani
9.69.1c uru/dhaareva duhe a/gra aayaty a/sya vrate/Sv a/pi so/ma iSyate
9.69.2a u/po mati/H pRcya/te sicya/te ma/dhu mandraa/janii codate anta/r aasa/ni
9.69.2c pa/vamaanaH saMtani/H praghnataa/m iva ma/dhumaan drapsa/H pa/ri vaa/ram arSati
9.69.3a a/vye vadhuuyu/H pavate pa/ri tvaci/ shrathniite/ naptii/r a/diter Rta/M yate/
9.69.3c ha/rir akraan yajata/H saMyato/ ma/do nRmNaa/ shi/shaano mahiSo/ na/ shobhate
9.69.4a ukSaa/ mimaati pra/ti yanti dhena/vo deva/sya devii/r u/pa yanti niSkRta/m
9.69.4c a/ty akramiid a/rjunaM vaa/ram avya/yam a/tkaM na/ nikta/m pa/ri so/mo avyata
9.69.5a a/mRktena ru/shataa vaa/sasaa ha/rir a/martyo nirNijaana/H pa/ri vyata
9.69.5c diva/s pRSTha/m barha/Naa nirNi/je kRtopasta/raNaM camvo\r nabhasma/yam
9.69.6a suu/ryasyeva rashma/yo draavayitna/vo matsaraa/saH prasu/paH saaka/m iirate
9.69.6c ta/ntuM tata/m pa/ri sa/rgaasa aasha/vo ne/ndraad Rte/ pavate dhaa/ma ki/M cana/
9.69.7a si/ndhor iva pravaNe/ nimna/ aasha/vo vR/Sacyutaa ma/daaso gaatu/m aashata
9.69.7c sha/M no niveshe/ dvipa/de ca/tuSpade .asme/ vaa/jaaH soma tiSThantu kRSTa/yaH
9.69.8a aa/ naH pavasva va/sumad dhi/raNyavad a/shvaavad go/mad ya/vamat suvii/ryam
9.69.8c yuuya/M hi/ soma pita/ro ma/ma stha/na divo/ muurdhaa/naH pra/sthitaa vayaskR/taH
9.69.9a ete/ so/maaH pa/vamaanaasa i/ndraM ra/thaa iva pra/ yayuH saati/m a/cha
9.69.9c sutaa/H pavi/tram a/ti yanty a/vyaM hitvii/ vavri/M hari/to vRSTi/m a/cha
9.69.10a i/ndav i/ndraaya bRhate/ pavasva sumRLiiko/ anavadyo/ rishaa/daaH
9.69.10c bha/raa candraa/Ni gRNate/ va/suuni devai/r dyaavaapRthivii praa/vataM naH
9.70.1a tri/r asmai sapta/ dhena/vo duduhre satyaa/m aashi/ram puurvye/ vyo\mani
9.70.1c catvaa/ry anyaa/ bhu/vanaani nirNi/je caa/ruuNi cakre ya/d Rtai/r a/vardhata
9.70.2a sa/ bhi/kSamaaNo amR/tasya caa/ruNa ubhe/ dyaa/vaa kaa/vyenaa vi/ shashrathe
9.70.2c te/jiSThaa apo/ maMha/naa pa/ri vyata ya/dii deva/sya shra/vasaa sa/do vidu/H
9.70.3a te/ asya santu keta/vo/ .amRtyavo/ .adaabhyaaso janu/Sii ubhe/ a/nu
9.70.3c ye/bhir nRmNaa/ ca devyaaaa\ ca punata/ aa/d i/d raa/jaanam mana/naa agRbhNata
9.70.4a sa/ mRjya/maano dasha/bhiH suka/rmabhiH pra/ madhyamaa/su maatR/Su prame/ sa/caa
9.70.4c vrataa/ni paano/ amR/tasya caa/ruNa ubhe/ nRca/kSaa a/nu pashyate vi/shau
9.70.5a sa/ marmRjaana/ indriyaa/ya dhaa/yasa o/bhe/ antaa/ ro/dasii harSate hita/H
9.70.5c vR/Saa shu/SmeNa baadhate vi/ durmatii/r aade/dishaanaH sharyahe/va shuru/dhaH
9.70.6a sa/ maata/raa na/ da/dRshaana usri/yo naa/nadad eti maru/taam iva svana/H
9.70.6c jaana/nn Rta/m prathama/M ya/t sva\rNaram pra/shastaye ka/m avRNiita sukra/tuH
9.70.7a ruva/ti bhiimo/ vRSabha/s taviSya/yaa shR/~Nge shi/shaano ha/riNii vicakSaNa/H
9.70.7c aa/ yo/niM so/maH su/kRtaM ni/ Siidati gavya/yii tva/g bhavati nirNi/g avya/yii
9.70.8a shu/ciH punaana/s tanva\m arepa/sam a/vye ha/rir ny a\dhaaviSTa saa/navi
9.70.8c ju/STo mitraa/ya va/ruNaaya vaaya/ve tridhaa/tu ma/dhu kriyate suka/rmabhiH
9.70.9a pa/vasva soma deva/viitaye vR/Se/ndrasya haa/rdi somadhaa/nam aa/ visha
9.70.9c puraa/ no baadhaa/d duritaa/ti paaraya kSetravi/d dhi/ di/sha aa/haa vipRchate/
9.70.10a hito/ na/ sa/ptir abhi/ vaa/jam arSe/ndrasyendo jaTha/ram aa/ pavasva
9.70.10c naavaa/ na/ si/ndhum a/ti parSi vidvaa/~n chuu/ro na/ yu/dhyann a/va no nida/ spaH
9.71.1a aa/ da/kSiNaa sRjyate shuSmy aaaa\sa/daM ve/ti druho/ rakSa/saH paati jaa/gRviH
9.71.1c ha/rir opasha/M kRNute na/bhas pa/ya upasti/re camvo\r bra/hma nirNi/je
9.71.2a pra/ kRSTihe/va shuuSa/ eti ro/ruvad asurya\M va/rNaM ni/ riNiite asya ta/m
9.71.2c ja/haati vavri/m pitu/r eti niSkRta/m upapru/taM kRNute nirNi/jaM ta/naa
9.71.3a a/dribhiH suta/H pavate ga/bhastyor vRSaaya/te na/bhasaa ve/pate matii/
9.71.3c sa/ modate na/sate saa/dhate giraa/ nenikte/ apsu/ ya/jate pa/riimaNi
9.71.4a pa/ri dyukSa/M sa/hasaH parvataavR/dham ma/dhvaH si~ncanti harmya/sya sakSa/Nim
9.71.4c aa/ ya/smin gaa/vaH suhutaa/da uu/dhani muurdha/~n chriiNa/nty agriya/M va/riimabhiH
9.71.5a sa/m ii ra/thaM na/ bhuri/jor aheSata da/sha sva/saaro a/diter upa/stha aa/
9.71.5c ji/gaad u/pa jrayati go/r apiicya\m pada/M ya/d asya matu/thaa a/jiijanan
9.71.6a shyeno/ na/ yo/niM sa/danaM dhiyaa/ kRta/M hiraNya/yam aasa/daM deva/ e/Sati
9.71.6c e/ riNanti barhi/Si priya/M giraa/shvo na/ devaa/M+ a/py eti yaj~ni/yaH
9.71.7a pa/raa vya\kto aruSo/ diva/H kavi/r vR/Saa tripRSTho/ anaviSTa gaa/ abhi/
9.71.7c saha/sraNiitir ya/tiH paraaya/tii rebho/ na/ puurvii/r uSa/so vi/ raajati
9.71.8a tveSa/M ruupa/M kRNute va/rNo asya sa/ ya/traa/shayat sa/mRtaa se/dhati sridha/H
9.71.8c apsaa/ yaati svadha/yaa dai/vyaM ja/naM sa/M suSTutii/ na/sate sa/M go/agrayaa
9.71.9a ukSe/va yuuthaa/ pariya/nn araaviid a/dhi tvi/Siir adhita suu/ryasya
9.71.9c divya/H suparNo/ .ava cakSata kSaa/M so/maH pa/ri kra/tunaa pashyate jaa/H
9.72.1a ha/rim mRjanty aruSo/ na/ yujyate sa/M dhenu/bhiH kala/she so/mo ajyate
9.72.1c u/d vaa/cam iira/yati hinva/te matii/ puruSTuta/sya ka/ti cit paripri/yaH
9.72.2a saaka/M vadanti baha/vo maniiSi/Na i/ndrasya so/maM jaTha/re ya/d aaduhu/H
9.72.2c ya/dii mRja/nti su/gabhastayo na/raH sa/niiLaabhir dasha/bhiH kaa/myam ma/dhu
9.72.3a a/ramamaaNo a/ty eti gaa/ abhi/ suu/ryasya priya/M duhitu/s tiro/ ra/vam
9.72.3c a/nv asmai jo/Sam abharad vinaMgRsa/H sa/M dvayii/bhiH sva/sRbhiH kSeti jaami/bhiH
9.72.4a nR/dhuuto a/driSuto barhi/Si priya/H pa/tir ga/vaam pradi/va i/ndur Rtvi/yaH
9.72.4c pu/raMdhivaan ma/nuSo yaj~nasaa/dhanaH shu/cir dhiyaa/ pavate so/ma indra te
9.72.5a nR/baahu/bhyaaM codito/ dhaa/rayaa suto\ .anuSvadha/m pavate so/ma indra te
9.72.5c aa/praaH kra/tuun sa/m ajair adhvare/ matii/r ve/r na/ druSa/c camvo\r aa/sadad dha/riH
9.72.6a aMshu/M duhanti stana/yantam a/kSitaM kavi/M kava/yo .apa/so maniiSi/NaH
9.72.6c sa/m ii gaa/vo mata/yo yanti saMya/ta Rta/sya yo/naa sa/dane punarbhu/vaH
9.72.7a naa/bhaa pRthivyaa/ dharu/No maho/ divo\3 .apaa/m uurmau/ si/ndhuSv anta/r ukSita/H
9.72.7c i/ndrasya va/jro vRSabho/ vibhuu/vasuH so/mo hRde/ pavate caa/ru matsara/H
9.72.8a sa/ tuu/ pavasva pa/ri paa/rthivaM ra/ja stotre/ shi/kSann aadhuunvate/ ca sukrato
9.72.8c maa/ no ni/r bhaag va/sunaH saadanaspR/sho rayi/m pisha/~Ngam bahula/M vasiimahi
9.72.9a aa/ tuu/ na indo shata/daatv a/shvyaM saha/sradaatu pashuma/d dhi/raNyavat
9.72.9c u/pa maasva bRhatii/ reva/tiir i/So/ .adhi stotra/sya pavamaana no gahi

Related Links[edit]

  1. Rig Veda (ASCII)
    1. Rig Veda, Book 1 (ASCII) (1.1.1a-1.48.16c)
    2. Rig Veda, Book 1A (ASCII) (1.49.1a-1.102.11c)
    3. Rig Veda, Book 1B (ASCII) (1.103.1a-1.140.13c)
    4. Rig Veda, Book 1C (ASCII) (1.141.1a-1.191.16c)
    5. Rig Veda, Book 2 (ASCII) (2.1.1a-2.43.3c)
    6. Rig Veda, Book 3 (ASCII) (3.1.1a-3.32.17c)
    7. Rig Veda, Book 3A (ASCII) (3.33.1a-3.62.18c)
    8. Rig Veda, Book 4 (ASCII) (4.1.1a-4.25.8c)
    9. Rig Veda, Book 4B (ASCII) (4.26.1a-4.58.11c)
    10. Rig Veda, Book 5 (ASCII) (5.1.1a-5.43.17c)
    11. Rig Veda, Book 5A (ASCII) (5.44.1a-5.87.9c)
    12. Rig Veda, Book 6 (ASCII) (6.1.1a-6.39.5c)
    13. Rig Veda, Book 6A (ASCII) (6.40.1a-6.75.19c)
    14. Rig Veda, Book 7 (ASCII) (7.1.1a-7.45.4c)
    15. Rig Veda, Book 7A (ASCII) (7.46.1a-7.104.25c)
    16. Rig Veda, Book 8 (ASCII) (8.1.1a-8.24.30c)
    17. Rig Veda, Book 8A (ASCII) (8.25.1a-8.60.20c)
    18. Rig Veda, Book 8B (ASCII) (8.61.1a-8.103.14c)
    19. Rig Veda, Book 9 (ASCII) (9.1.1a-9.72.9c)
    20. Rig Veda, Book 9A (ASCII) (9.73.1a-9.114.4c)
    21. Rig Veda, Book 10 (ASCII) (10.1.1a-10.40.14c)
    22. Rig Veda, Book 10A (ASCII) (10.41.1a-10.78.8c)
    23. Rig Veda, Book 10B (ASCII) (10.79.1a-10.108.11c)
    24. Rig Veda, Book 10C (ASCII) (10.109.1a-10.191.4c)

External Links[edit]