Rig Veda, Book 10 (ASCII)

From Wikisource
Jump to navigation Jump to search

Book 10[edit]

10.1.1a a/gre bRha/nn uSa/saam uurdhvo/ asthaan nirjaganvaa/n ta/maso jyo/tiSaa/gaat
10.1.1c agni/r bhaanu/naa ru/shataa sva/~Nga aa/ jaato/ vi/shvaa sa/dmaany apraaH
10.1.2a sa/ jaato/ ga/rbho asi ro/dasyor a/gne caa/rur vi/bhRta o/SadhiiSu
10.1.2c citra/H shi/shuH pa/ri ta/maaM+sy aktuu/n pra/ maatR/bhyo a/dhi ka/nikradat gaaH
10.1.3a vi/SNur itthaa/ parama/m asya vidvaa/~n jaato/ bRha/nn abhi/ paati tRtii/yam
10.1.3c aasaa/ ya/d asya pa/yo a/krata sva/M sa/cetaso abhy a\rcanty a/tra
10.1.4a a/ta u tvaa pitubhR/to ja/nitriir annaavR/dham pra/ti caranty a/nnaiH
10.1.4c taa/ iim pra/ty eSi pu/nar anya/ruupaa a/si tva/M vikSu/ maa/nuSiiSu ho/taa
10.1.5a ho/taaraM citra/ratham adhvara/sya yaj~na/sya-yaj~nasya ketu/M ru/shantam
10.1.5c pra/tyardhiM deva/sya-devasya mahnaa/ shriyaa/ tv a\gni/m a/tithiM ja/naanaam
10.1.6a sa/ tu/ va/straaNy a/dha pe/shanaani va/saano agni/r naa/bhaa pRthivyaa/H
10.1.6c aruSo/ jaata/H pada/ i/LaayaaH puro/hito raajan yakSiiha/ devaa/n
10.1.7a aa/ hi/ dyaa/vaapRthivii/ agna ubhe/ sa/daa putro/ na/ maata/raa tata/ntha
10.1.7c pra/ yaahy a/choshato/ yaviSThaa/thaa/ vaha sahasyeha/ devaa/n
10.2.1a pipriihi/ devaa/M+ ushato/ yaviSTha vidvaa/M+ Rtuu/M+r Rtupate yajeha/
10.2.1c ye/ dai/vyaa Rtvi/jas te/bhir agne tva/M ho/tRRNaam asy aa/yajiSThaH
10.2.2a ve/Si hotra/m uta/ potra/M ja/naanaam mandhaataa/si draviNodaa/ Rtaa/vaa
10.2.2c svaa/haa vaya/M kRNa/vaamaa havii/M+Si devo/ devaa/n yajatv agni/r a/rhan
10.2.3a aa/ devaa/naam a/pi pa/nthaam aganma ya/c chakna/vaama ta/d a/nu pra/voLhum
10.2.3c agni/r vidvaa/n sa/ yajaat se/d u ho/taa so/ adhvaraa/n sa/ Rtuu/n kalpayaati
10.2.4a ya/d vo vaya/m praminaa/ma vrataa/ni vidu/SaaM devaa a/viduSTaraasaH
10.2.4c agni/S Ta/d vi/shvam aa/ pRNaati vidvaa/n ye/bhir devaa/M+ Rtu/bhiH kalpa/yaati
10.2.5a ya/t paakatraa/ ma/nasaa diina/dakSaa na/ yaj~na/sya manvate/ ma/rtyaasaH
10.2.5c agni/S Ta/d dho/taa kratuvi/d vijaana/n ya/jiSTho devaa/M+ Rtusho/ yajaati
10.2.6a vi/shveSaaM hy a\dhvaraa/Naam a/niikaM citra/M ketu/M ja/nitaa tvaa jajaa/na
10.2.6c sa/ aa/ yajasva nRva/tiir a/nu kSaa/ spaarhaa/ i/SaH kSuma/tiir vishva/janyaaH
10.2.7a ya/M tvaa dyaa/vaapRthivii/ ya/M tvaa/pas tva/STaa ya/M tvaa suja/nimaa jajaa/na
10.2.7c pa/nthaam a/nu pravidvaa/n pitRyaa/NaM dyuma/d agne samidhaano/ vi/ bhaahi
10.3.1a ino/ raajann arati/H sa/middho rau/dro da/kSaaya suSumaa/M+ adarshi
10.3.1c ciki/d vi/ bhaati bhaasaa/ bRhataa/sikniim eti ru/shatiim apaa/jan
10.3.2a kRSNaa/M ya/d e/niim abhi/ va/rpasaa bhuu/j jana/yan yo/Saam bRhata/H pitu/r jaa/m
10.3.2c uurdhva/m bhaanu/M suu/ryasya stabhaaya/n divo/ va/subhir arati/r vi/ bhaati
10.3.3a bhadro/ bhadra/yaa sa/camaana aa/gaat sva/saaraM jaaro/ abhy e\ti pashcaa/t
10.3.3c supraketai/r dyu/bhir agni/r viti/SThan ru/shadbhir va/rNair abhi/ raama/m asthaat
10.3.4a asya/ yaa/maaso bRhato/ na/ vagnuu/n i/ndhaanaa agne/H sa/khyuH shiva/sya
10.3.4c ii/Dyasya vR/SNo bRhata/H svaa/so bhaa/maaso yaa/mann akta/vash cikitre
10.3.5a svanaa/ na/ ya/sya bhaa/maasaH pa/vante ro/camaanasya bRhata/H sudi/vaH
10.3.5c jye/SThebhir ya/s te/jiSThaiH kriiLuma/dbhir va/rSiSThebhir bhaanu/bhir na/kSati dyaa/m
10.3.6a asya/ shu/Smaaso dadRshaana/paver je/hamaanasya svanayan niyu/dbhiH
10.3.6c pratne/bhir yo/ ru/shadbhir deva/tamo vi/ re/bhadbhir arati/r bhaa/ti vi/bhvaa
10.3.7a sa/ aa/ vakSi ma/hi na aa/ ca satsi diva/spRthivyo/r arati/r yuvatyo/H
10.3.7c agni/H sutu/kaH sutu/kebhir a/shvai ra/bhasvadbhii ra/bhasvaaM+ e/ha/ gamyaaH
10.4.1a pra/ te yakSi pra/ ta iyarmi ma/nma bhu/vo ya/thaa va/ndyo no ha/veSu
10.4.1c dha/nvann iva prapaa/ asi tva/m agna iyakSa/ve puura/ve pratna raajan
10.4.2a ya/M tvaa ja/naaso abhi/ saMca/ranti gaa/va uSNa/m iva vraja/M yaviSTha
10.4.2c duuto/ devaa/naam asi ma/rtyaanaam anta/r mahaa/M+sh carasi rocane/na
10.4.3a shi/shuM na/ tvaa je/nyaM vardha/yantii maataa/ bibharti sacanasya/maanaa
10.4.3c dha/nor a/dhi prava/taa yaasi ha/rya~n ji/giiSase pashu/r ivaa/vasRSTaH
10.4.4a muuraa/ amuura na/ vaya/M cikitvo mahitva/m agne tva/m a~Nga/ vitse
10.4.4c sha/ye vavri/sh ca/rati jihva/yaada/n rerihya/te yuvati/M vishpa/tiH sa/n
10.4.5a kuu/cij jaayate sa/nayaasu na/vyo va/ne tasthau palito/ dhuuma/ketuH
10.4.5c asnaataa/po vRSabho/ na/ pra/ veti sa/cetaso ya/m praNa/yanta ma/rtaaH
10.4.6a tanuutya/jeva ta/skaraa vanarguu/ rashanaa/bhir dasha/bhir abhy a\dhiitaam
10.4.6c iya/M te agne na/vyasii maniiSaa/ yukSvaa/ ra/thaM na/ shuca/yadbhir a/~NgaiH
10.4.7a bra/hma ca te jaatavedo na/mash ceya/M ca gii/H sa/dam i/d va/rdhanii bhuut
10.4.7c ra/kSaa No agne ta/nayaani tokaa/ ra/kSota/ nas tanvo\ a/prayuchan
10.5.1a e/kaH samudro/ dharu/No rayiiNaa/m asma/d dhRdo/ bhuu/rijanmaa vi/ caSTe
10.5.1c si/Sakty uu/dhar niNyo/r upa/stha u/tsasya ma/dhye ni/hitam pada/M ve/H
10.5.2a samaana/M niiLa/M vR/SaNo va/saanaaH sa/M jagmire mahiSaa/ a/rvatiibhiH
10.5.2c Rta/sya pada/M kava/yo ni/ paanti gu/haa naa/maani dadhire pa/raaNi
10.5.3a Rtaayi/nii maayi/nii sa/M dadhaate mitvaa/ shi/shuM jaj~natur vardha/yantii
10.5.3c vi/shvasya naa/bhiM ca/rato dhruva/sya kave/sh cit ta/ntum ma/nasaa viya/ntaH
10.5.4a Rta/sya hi/ vartana/yaH su/jaatam i/So vaa/jaaya pradi/vaH sa/cante
10.5.4c adhiivaasa/M ro/dasii vaavasaane/ ghRtai/r a/nnair vaavRdhaate ma/dhuunaam
10.5.5a sapta/ sva/sRRr a/ruSiir vaavashaano/ vidvaa/n ma/dhva u/j jabhaaraa dRshe/ ka/m
10.5.5c anta/r yeme anta/rikSe puraajaa/ icha/n vavri/m avidat puuSaNa/sya
10.5.6a sapta/ maryaa/daaH kava/yas tatakSus taa/saam e/kaam i/d abhy a\M+huro/ gaat
10.5.6c aayo/r ha skambha/ upama/sya niiLe/ pathaa/M visarge/ dharu/NeSu tasthau
10.5.7a a/sac ca sa/c ca parame/ vyo\man da/kSasya ja/nmann a/diter upa/sthe
10.5.7c agni/r ha naH prathamajaa/ Rta/sya puu/rva aa/yuni vRSabha/sh ca dhenu/H
10.6.1a aya/M sa/ ya/sya sha/rmann a/vobhir agne/r e/dhate jaritaa/bhi/STau
10.6.1c jye/SThebhir yo/ bhaanu/bhir RSuuNaa/m parye/ti pa/riviito vibhaa/vaa
10.6.2a yo/ bhaanu/bhir vibhaa/vaa vibhaa/ty agni/r deve/bhir Rtaa/vaa/jasraH
10.6.2c aa/ yo/ vivaa/ya sakhyaa/ sa/khibhyo/ .aparihvRto a/tyo na/ sa/ptiH
10.6.3a ii/she yo/ vi/shvasyaa deva/viiter ii/she vishvaa/yur uSa/so vyu\STau
10.6.3c aa/ ya/smin manaa/ havii/M+Sy agnaa/v a/riSTaratha skabhnaa/ti shuuSai/H
10.6.4a shuuSe/bhir vRdho/ juSaaNo/ arkai/r devaa/M+ a/chaa raghupa/tvaa jigaati
10.6.4c mandro/ ho/taa sa/ juhvaaaa\ ya/jiSThaH sa/mmishlo agni/r aa/ jigharti devaa/n
10.6.5a ta/m usraa/m i/ndraM na/ re/jamaanam agni/M giirbhi/r na/mobhir aa/ kRNudhvam
10.6.5c aa/ ya/M vi/praaso mati/bhir gRNa/nti jaata/vedasaM juhva\M sahaa/naam
10.6.6a sa/M ya/smin vi/shvaa va/suuni jagmu/r vaa/je naa/shvaaH sa/ptiivanta e/vaiH
10.6.6c asme/ uutii/r i/ndravaatatamaa arvaaciinaa/ agna aa/ kRNuSva
10.6.7a a/dhaa hy a\gne mahnaa/ niSa/dyaa sadyo/ jaj~naano/ ha/vyo babhuu/tha
10.6.7c ta/M te devaa/so a/nu ke/tam aayann a/dhaavardhanta prathamaa/sa uu/maaH
10.7.1a svasti/ no divo/ agne pRthivyaa/ vishvaa/yur dhehi yaja/thaaya deva
10.7.1c sa/cemahi ta/va dasma praketai/r uruSyaa/ Na uru/bhir deva sha/M+saiH
10.7.2a imaa/ agne mata/yas tu/bhyaM jaataa/ go/bhir a/shvair abhi/ gRNanti raa/dhaH
10.7.2c yadaa/ te ma/rto a/nu bho/gam aa/naD va/so da/dhaano mati/bhiH sujaata
10.7.3a agni/m manye pita/ram agni/m aapi/m agni/m bhraa/taraM sa/dam i/t sa/khaayam
10.7.3c agne/r a/niikam bRhata/H saparyaM divi/ shukra/M yajata/M suu/ryasya
10.7.4a sidhraa/ agne dhi/yo asme/ sa/nutriir ya/M traa/yase da/ma aa/ ni/tyahotaa
10.7.4c Rtaa/vaa sa/ rohi/dashvaH purukSu/r dyu/bhir asmaa a/habhir vaama/m astu
10.7.5a dyu/bhir hita/m mitra/m iva prayo/gam pratna/m Rtvi/jam adhvara/sya jaara/m
10.7.5c baahu/bhyaam agni/m aaya/vo .ajananta vikSu/ ho/taaraM ny a\saadayanta
10.7.6a svaya/M yajasva divi/ deva devaa/n ki/M te paa/kaH kRNavad a/pracetaaH
10.7.6c ya/thaa/yaja Rtu/bhir deva devaa/n evaa/ yajasva tanva\M sujaata
10.7.7a bha/vaa no agne .avito/ta/ gopaa/ bha/vaa vayaskR/d uta/ no vayodhaa/H
10.7.7c raa/svaa ca naH sumaho havya/daatiM traa/svota/ nas tanvo\ a/prayuchan
10.8.1a pra/ ketu/naa bRhataa/ yaaty agni/r aa/ ro/dasii vRSabho/ roraviiti
10.8.1c diva/sh cid a/ntaaM+ upamaa/M+ u/d aanaL apaa/m upa/sthe mahiSo/ vavardha
10.8.2a mumo/da ga/rbho vRSabha/H kaku/dmaan asremaa/ vatsa/H shi/miivaaM+ araaviit
10.8.2c sa/ deva/taaty u/dyataani kRNva/n sve/Su kSa/yeSu prathamo/ jigaati
10.8.3a aa/ yo/ muurdhaa/nam pitro/r a/rabdha ny a\dhvare/ dadhire suu/ro a/rNaH
10.8.3c a/sya pa/tmann a/ruSiir a/shvabudhnaa Rta/sya yo/nau tanvo\ juSanta
10.8.4a uSa/-uSo hi/ vaso a/gram e/Si tva/M yama/yor abhavo vibhaa/vaa
10.8.4c Rtaa/ya sapta/ dadhiSe padaa/ni jana/yan mitra/M tanve\ svaa/yai
10.8.5a bhu/vash ca/kSur maha/ Rta/sya gopaa/ bhu/vo va/ruNo ya/d Rtaa/ya ve/Si
10.8.5c bhu/vo apaa/M na/paaj jaatavedo bhu/vo duuto/ ya/sya havya/M ju/joSaH
10.8.6a bhu/vo yaj~na/sya ra/jasash ca netaa/ ya/traa niyu/dbhiH sa/case shivaa/bhiH
10.8.6c divi/ muurdhaa/naM dadhiSe svarSaa/M jihvaa/m agne cakRSe havyavaa/ham
10.8.7a asya/ trita/H kra/tunaa vavre/ anta/r icha/n dhiiti/m pitu/r e/vaiH pa/rasya
10.8.7c sacasya/maanaH pitro/r upa/sthe jaami/ bruvaaNa/ aa/yudhaani veti
10.8.8a sa/ pi/tryaaNy aa/yudhaani vidvaa/n i/ndreSita aaptyo/ abhy a\yudhyat
10.8.8c trishiirSaa/NaM sapta/rashmiM jaghanvaa/n tvaaSTra/sya cin ni/H sasRje trito/ gaa/H
10.8.9a bhuu/rii/d i/ndra udi/nakSantam o/jo/ .avaabhinat sa/tpatir ma/nyamaanam
10.8.9c tvaaSTra/sya cid vishva/ruupasya go/naam aacakraaNa/s trii/Ni shiirSaa/ pa/raa vark
10.9.1a aa/po hi/ SThaa/ mayobhu/vas taa/ na uurje/ dadhaatana
10.9.1c mahe/ ra/Naaya ca/kSase
10.9.2a yo/ vaH shiva/tamo ra/sas ta/sya bhaajayateha/ naH
10.9.2c ushatii/r iva maata/raH
10.9.3a ta/smaa a/raM gamaama vo ya/sya kSa/yaaya ji/nvatha
10.9.3c aa/po jana/yathaa ca naH
10.9.4a sha/M no devii/r abhi/STaya aa/po bhavantu piita/ye
10.9.4c sha/M yo/r abhi/ sravantu naH
10.9.5a ii/shaanaa vaa/ryaaNaaM kSa/yantiish carSaNiinaa/m
10.9.5c apo/ yaacaami bheSaja/m
10.9.6a apsu/ me so/mo abraviid anta/r vi/shvaani bheSajaa/
10.9.6c agni/M ca vishva/shambhuvam
10.9.7a aa/paH pRNiita/ bheSaja/M va/ruuthaM tanve\ ma/ma
10.9.7c jyo/k ca suu/ryaM dRshe/
10.9.8a ida/m aapaH pra/ vahata ya/t ki/M ca durita/m ma/yi
10.9.8c ya/d vaaha/m abhidudro/ha ya/d vaa shepa/ utaa/nRtam
10.9.9a aa/po adyaa/nv acaariSaM ra/sena sa/m agasmahi
10.9.9c pa/yasvaan agna aa/ gahi ta/m maa sa/M sRja va/rcasaa
10.10.1a o/ cit sa/khaayaM sakhyaa/ vavRtyaaM tira/H puruu/ cid arNava/M jaganvaa/n
10.10.1c pitu/r na/paatam aa/ dadhiita vedhaa/ a/dhi kSa/mi pratara/M dii/dhyaanaH
10.10.2a na/ te sa/khaa sakhya/M vaSTy eta/t sa/lakSmaa ya/d vi/Suruupaa bha/vaati
10.10.2c maha/s putraa/so a/surasya viiraa/ divo/ dhartaa/ra urviyaa/ pa/ri khyan
10.10.3a usha/nti ghaa te/ amR/taasa eta/d e/kasya cit tyaja/sam ma/rtyasya
10.10.3c ni/ te ma/no ma/nasi dhaayy asme/ ja/nyuH pa/tis tanva\m aa/ vivishyaaH
10.10.4a na/ ya/t puraa/ cakRmaa/ ka/d dha nuuna/m Rtaa/ va/danto a/nRtaM rapema
10.10.4c gandharvo/ apsv a/pyaa ca yo/Saa saa/ no naa/bhiH parama/M jaami/ ta/n nau
10.10.5a ga/rbhe nu/ nau janitaa/ da/mpatii kar deva/s tva/STaa savitaa/ vishva/ruupaH
10.10.5c na/kir asya pra/ minanti vrataa/ni ve/da naav asya/ pRthivii/ uta/ dyau/H
10.10.6a ko/ asya/ veda prathama/syaa/hnaH ka/ iiM dadarsha ka/ iha/ pra/ vocat
10.10.6c bRha/n mitra/sya va/ruNasya dhaa/ma ka/d u brava aahano vii/cyaa nRR/n
10.10.7a yama/sya maa yamya\M kaa/ma aa/gan samaane/ yo/nau sahashe/yyaaya
10.10.7c jaaye/va pa/tye tanva\M riricyaaM vi/ cid vRheva ra/thyeva cakraa/
10.10.8a na/ tiSThanti na/ ni/ miSanty ete/ devaa/naaM spa/sha iha/ ye/ ca/ranti
10.10.8c anye/na ma/d aahano yaahi tuu/yaM te/na vi/ vRha ra/thyeva cakraa/
10.10.9a raa/triibhir asmaa a/habhir dashasyet suu/ryasya ca/kSur mu/hur u/n mimiiyaat
10.10.9c divaa/ pRthivyaa/ mithunaa/ sa/bandhuu yamii/r yama/sya bibhRyaad a/jaami
10.10.10a aa/ ghaa taa/ gachaan u/ttaraa yugaa/ni ya/tra jaama/yaH kRNa/vann a/jaami
10.10.10c u/pa barbRhi vRSabhaa/ya baahu/m anya/m ichasva subhage pa/tim ma/t
10.10.11a ki/m bhraa/taasad ya/d anaatha/m bha/vaati ki/m u sva/saa ya/n ni/rRtir niga/chaat
10.10.11c kaa/mamuutaa bahv e\ta/d rapaami tanvaaaa\ me tanva\M sa/m pipRgdhi
10.10.12a na/ vaa/ u te tanvaaaa\ tanva\M sa/m papRcyaam paapa/m aahur ya/H sva/saaraM niga/chaat
10.10.12c anye/na ma/t pramu/daH kalpayasva na/ te bhraa/taa subhage vaSTy eta/t
10.10.13a bato/ bataasi yama nai/va/ te ma/no hR/dayaM caavidaama
10.10.13c anyaa/ ki/la tvaa/M kakSye\va yukta/m pa/ri Svajaate li/bujeva vRkSa/m
10.10.14a anya/m uu Su/ tva/M yamy anya/ u tvaa/m pa/ri Svajaate li/bujeva vRkSa/m
10.10.14c ta/sya vaa tva/m ma/na ichaa/ sa/ vaa ta/vaa/dhaa kRNuSva saMvi/daM su/bhadraam
10.11.1a vR/Saa vR/SNe duduhe do/hasaa diva/H pa/yaaMsi yahvo/ a/diter a/daabhyaH
10.11.1c vi/shvaM sa/ veda va/ruNo ya/thaa dhiyaa/ sa/ yaj~ni/yo yajatu yaj~ni/yaaM+ Rtuu/n
10.11.2a ra/pad gandharvii/r a/pyaa ca yo/SaNaa nada/sya naade/ pa/ri paatu me ma/naH
10.11.2c iSTa/sya ma/dhye a/ditir ni/ dhaatu no bhraa/taa no jyeSTha/H prathamo/ vi/ vocati
10.11.3a so/ cin nu/ bhadraa/ kSuma/tii ya/shasvaty uSaa/ uvaasa ma/nave sva\rvatii
10.11.3c ya/d iim usha/ntam ushataa/m a/nu kra/tum agni/M ho/taaraM vida/thaaya jii/janan
10.11.4a a/dha tya/M drapsa/M vibhva\M vicakSaNa/M vi/r aa/bharad iSita/H shyeno/ adhvare/
10.11.4c ya/dii vi/sho vRNa/te dasma/m aa/ryaa agni/M ho/taaram a/dha dhii/r ajaayata
10.11.5a sa/daasi raNvo/ ya/vaseva pu/Syate ho/traabhir agne ma/nuSaH svadhvara/H
10.11.5c vi/prasya vaa ya/c chashamaana/ ukthya\M vaa/jaM sasavaa/M+ upayaa/si bhuu/ribhiH
10.11.6a u/d iiraya pita/raa jaara/ aa/ bha/gam i/yakSati haryato/ hRtta/ iSyati
10.11.6c vi/vakti va/hniH svapasya/te makha/s taviSya/te a/suro ve/pate matii/
10.11.7a ya/s te agne sumati/m ma/rto a/kSat sa/hasaH suuno a/ti sa/ pra/ shRNve
10.11.7c i/SaM da/dhaano va/hamaano a/shvair aa/ sa/ dyumaa/M+ a/mavaan bhuuSati dyuu/n
10.11.8a ya/d agna eSaa/ sa/mitir bha/vaati devii/ deve/Su yajataa/ yajatra
10.11.8c ra/tnaa ca ya/d vibha/jaasi svadhaavo bhaaga/M no a/tra va/sumantaM viitaat
10.11.9a shrudhii/ no agne sa/dane sadha/sthe yukSvaa/ ra/tham amR/tasya dravitnu/m
10.11.9c aa/ no vaha ro/dasii deva/putre maa/kir devaa/naam a/pa bhuur iha/ syaaH
10.12.1a dyaa/vaa ha kSaa/maa prathame/ Rte/naabhishraave/ bhavataH satyavaa/caa
10.12.1c devo/ ya/n ma/rtaan yaja/thaaya kRNva/n sii/dad dho/taa pratya/~N sva/m a/suM ya/n
10.12.2a devo/ devaa/n paribhuu/r Rte/na va/haa no havya/m prathama/sh cikitvaa/n
10.12.2c dhuuma/ketuH sami/dhaa bhaa/Rjiiko mandro/ ho/taa ni/tyo vaacaa/ ya/jiiyaan
10.12.3a svaa/vRg deva/syaamR/taM ya/dii go/r a/to jaataa/so dhaarayanta urvii/
10.12.3c vi/shve devaa/ a/nu ta/t te ya/jur gur duhe/ ya/d e/nii divya/M ghRta/M vaa/H
10.12.4a a/rcaami vaaM va/rdhaayaa/po ghRtasnuu dyaa/vaabhuumii shRNuta/M rodasii me
10.12.4c a/haa ya/d dyaa/vo/ .asuniitim a/yan ma/dhvaa no a/tra pita/raa shishiitaam
10.12.5a ki/M svin no raa/jaa jagRhe ka/d asyaa/ti vrata/M cakRmaa ko/ vi/ veda
10.12.5c mitra/sh cid dhi/ Smaa juhuraaNo/ devaa/~n chlo/ko na/ yaataa/m a/pi vaa/jo a/sti
10.12.6a durma/ntv a/traamR/tasya naa/ma sa/lakSmaa ya/d vi/Suruupaa bha/vaati
10.12.6c yama/sya yo/ mana/vate suma/ntv a/gne ta/m RSva paahy a/prayuchan
10.12.7a ya/smin devaa/ vida/the maada/yante viva/svataH sa/dane dhaara/yante
10.12.7c suu/rye jyo/tir a/dadhur maasy a\ktuu/n pa/ri dyotani/M carato a/jasraa
10.12.8a ya/smin devaa/ ma/nmani saMca/ranty apiicye\ na/ vaya/m asya vidma
10.12.8c mitro/ no a/traa/ditir a/naagaan savitaa/ devo/ va/ruNaaya vocat
10.12.9a shrudhii/ no agne sa/dane sadha/sthe yukSvaa/ ra/tham amR/tasya dravitnu/m
10.12.9c aa/ no vaha ro/dasii deva/putre maa/kir devaa/naam a/pa bhuur iha/ syaaH
10.13.1a yuje/ vaam bra/hma puurvya/M na/mobhir vi/ shlo/ka etu pathye\va suure/H
10.13.1c shRNva/ntu vi/shve amR/tasya putraa/ aa/ ye/ dhaa/maani divyaa/ni tasthu/H
10.13.2a yame/ iva ya/tamaane ya/d ai/tam pra/ vaam bharan maa/nuSaa devaya/ntaH
10.13.2c aa/ siidataM sva/m uloka/M vi/daane svaasasthe/ bhavatam i/ndave naH
10.13.3a pa/~nca padaa/ni rupo/ a/nv arohaM ca/tuSpadiim a/nv emi vrate/na
10.13.3c akSa/reNa pra/ti mima etaa/m Rta/sya naa/bhaav a/dhi sa/m punaami
10.13.4a deve/bhyaH ka/m avRNiita mRtyu/m prajaa/yai ka/m amR/taM naa/vRNiita
10.13.4c bR/haspa/tiM yaj~na/m akRNvata R/Sim priyaa/M yama/s tanva\m praa/rireciit
10.13.5a sapta/ kSaranti shi/shave maru/tvate pitre/ putraa/so a/py aviivatann Rta/m
10.13.5c ubhe/ i/d asyobha/yasya raajata ubhe/ yatete ubha/yasya puSyataH
10.14.1a pareyivaa/Msam prava/to mahii/r a/nu bahu/bhyaH pa/nthaam anupaspashaana/m
10.14.1c vaivasvata/M saMga/manaM ja/naanaaM yama/M raa/jaanaM havi/Saa duvasya
10.14.2a yamo/ no gaatu/m prathamo/ viveda nai/Saa/ ga/vyuutir a/pabhartavaa/ u
10.14.2c ya/traa naH puu/rve pita/raH pareyu/r enaa/ jaj~naanaa/H pathyaaaa\ a/nu svaa/H
10.14.3a maa/talii kavyai/r yamo/ a/~Ngirobhir bR/haspa/tir R/kvabhir vaavRdhaana/H
10.14.3c yaa/Msh ca devaa/ vaavRdhu/r ye/ ca devaa/n svaa/haanye/ svadha/yaanye/ madanti
10.14.4a ima/M yama prastara/m aa/ hi/ sii/daa/~NgirobhiH pitR/bhiH saMvidaana/H
10.14.4c aa/ tvaa ma/ntraaH kavishastaa/ vahantv enaa/ raajan havi/Saa maadayasva
10.14.5a a/~Ngirobhir aa/ gahi yaj~ni/yebhir ya/ma vairuupai/r iha/ maadayasva
10.14.5c vi/vasvantaM huve ya/H pitaa/ te .asmi/n yaj~ne/ barhi/Sy aa/ niSa/dya
10.14.6a a/~Ngiraso naH pita/ro na/vagvaa a/tharvaaNo bhR/gavaH somyaa/saH
10.14.6c te/SaaM vaya/M sumatau/ yaj~ni/yaanaam a/pi bhadre/ saumanase/ syaama
10.14.7a pre/hi pre/hi pathi/bhiH puurvye/bhir ya/traa naH puu/rve pita/raH pareyu/H
10.14.7c ubhaa/ raa/jaanaa svadha/yaa ma/dantaa yama/m pashyaasi va/ruNaM ca deva/m
10.14.8a sa/M gachasva pitR/bhiH sa/M yame/neSTaapuurte/na parame/ vyo\man
10.14.8c hitvaa/yaavadya/m pu/nar a/stam e/hi sa/M gachasva tanvaaaa\ suva/rcaaH
10.14.9a a/peta viiaa\ta vi/ ca sarpataa/to .asmaa/ eta/m pita/ro loka/m akran
10.14.9c a/hobhir adbhi/r aktu/bhir vya\ktaM yamo/ dadaaty avasaa/nam asmai
10.14.10a a/ti drava saarameyau/ shvaa/nau caturakSau/ shaba/lau saadhu/naa pathaa/
10.14.10c a/thaa pitRR/n suvida/traaM+ u/pehi yame/na ye/ sadhamaa/dam ma/danti
10.14.11a yau/ te shvaa/nau yama rakSitaa/rau caturakSau/ pathira/kSii nRca/kSasau
10.14.11c taa/bhyaam enam pa/ri dehi raajan svasti/ caasmaa anamiiva/M ca dhehi
10.14.12a uruuNasaa/v asutR/paa udumbalau/ yama/sya duutau/ carato ja/naaM+ a/nu
10.14.12c taa/v asma/bhyaM dRsha/ye suu/ryaaya pu/nar daataam a/sum adye/ha/ bhadra/m
10.14.13a yamaa/ya so/maM sunuta yamaa/ya juhutaa havi/H
10.14.13c yama/M ha yaj~no/ gachaty agni/duuto a/raMkRtaH
10.14.14a yamaa/ya ghRta/vad dhavi/r juho/ta pra/ ca tiSThata
10.14.14c sa/ no deve/Sv aa/ yamad diirgha/m aa/yuH pra/ jiiva/se
10.14.15a yamaa/ya ma/dhumattamaM raa/j~ne havya/M juhotana
10.14.15c ida/M na/ma R/SibhyaH puurvaje/bhyaH puu/rvebhyaH pathikR/dbhyaH
10.14.16a tri/kadrukebhiH patati Sa/L urvii/r e/kam i/d bRha/t
10.14.16c triSTu/b gaayatrii/ cha/ndaaMsi sa/rvaa taa/ yama/ aa/hitaa
10.15.1a u/d iirataam a/vara u/t pa/raasa u/n madhyamaa/H pita/raH somyaa/saH
10.15.1c a/suM ya/ iiyu/r avRkaa/ Rtaj~naa/s te/ no .avantu pita/ro ha/veSu
10.15.2a ida/m pitR/bhyo na/mo astv adya/ ye/ puu/rvaaso ya/ u/paraasa iiyu/H
10.15.2c ye/ paa/rthive ra/jasy aa/ ni/Sattaa ye/ vaa nuuna/M suvRja/naasu vikSu/
10.15.3a aa/ha/m pitRR/n suvida/traaM+ avitsi na/paataM ca vikra/maNaM ca vi/SNoH
10.15.3c barhiSa/do ye/ svadha/yaa suta/sya bha/janta pitva/s ta/ ihaa/gamiSThaaH
10.15.4a ba/rhiSadaH pitara uuty a\rvaa/g imaa/ vo havyaa/ cakRmaa juSa/dhvam
10.15.4c ta/ aa/ gataa/vasaa sha/Mtamenaa/thaa naH sha/M yo/r arapo/ dadhaata
10.15.5a u/pahuutaaH pita/raH somyaa/so barhiSye\Su nidhi/Su priye/Su
10.15.5c ta/ aa/ gamantu ta/ iha/ shruvantv a/dhi bruvantu te\ .avantv asmaa/n
10.15.6a aa/cyaa jaa/nu dakSiNato/ niSa/dyema/M yaj~na/m abhi/ gRNiita vi/shve
10.15.6c maa/ hiMsiSTa pitaraH ke/na cin no ya/d va aa/gaH puruSa/taa ka/raama
10.15.7a aa/siinaaso aruNii/naam upa/sthe rayi/M dhatta daashu/Se ma/rtyaaya
10.15.7c putre/bhyaH pitaras ta/sya va/svaH pra/ yachata ta/ iho/rjaM dadhaata
10.15.8a ye/ naH puu/rve pita/raH somyaa/so .anuuhire/ somapiitha/M va/siSThaaH
10.15.8c te/bhir yama/H saMraraaNo/ havii/MSy usha/nn usha/dbhiH pratikaama/m attu
10.15.9a ye/ taatRSu/r devatraa/ je/hamaanaa hotraavi/da sto/mataSTaaso arkai/H
10.15.9c aa/gne yaahi suvida/trebhir arvaa/~N satyai/H kavyai/H pitR/bhir gharmasa/dbhiH
10.15.10a ye/ satyaa/so havira/do haviSpaa/ i/ndreNa devai/H sara/thaM da/dhaanaaH
10.15.10c aa/gne yaahi saha/sraM devavandai/H pa/raiH puu/rvaiH pitR/bhir gharmasa/dbhiH
10.15.11a a/gniSvaattaaH pitara e/ha/ gachata sa/daH-sadaH sadata supraNiitayaH
10.15.11c attaa/ havii/MSi pra/yataani barhi/Sy a/thaa rayi/M sa/rvaviiraM dadhaatana
10.15.12a tva/m agna iiLito/ jaatavedo/ .avaaD Dhavyaa/ni surabhii/Ni kRtvii/
10.15.12c praa/daaH pitR/bhyaH svadha/yaa te/ akSann addhi/ tva/M deva pra/yataa havii/MSi
10.15.13a ye/ ceha/ pita/ro ye/ ca ne/ha/ yaa/Msh ca vidma/ yaa/M+ u ca na/ pravidma/
10.15.13c tva/M vettha ya/ti te/ jaatavedaH svadhaa/bhir yaj~na/M su/kRtaM juSasva
10.15.14a ye/ agnidagdhaa/ ye/ a/nagnidagdhaa ma/dhye diva/H svadha/yaa maada/yante
10.15.14c te/bhiH svaraa/L a/suniitim etaa/M yathaavasha/M tanva\M kalpayasva
10.16.1a mai/nam agne vi/ daho maa/bhi/ shoco maa/sya tva/caM cikSipo maa/ sha/riiram
10.16.1c yadaa/ shRta/M kRNa/vo jaatavedo/ .athem enam pra/ hiNutaat pitR/bhyaH
10.16.2a shRta/M yadaa/ ka/rasi jaatavedo/ .athem enam pa/ri dattaat pitR/bhyaH
10.16.2c yadaa/ ga/chaaty a/suniitim etaa/m a/thaa devaa/naaM vashanii/r bhavaati
10.16.3a suu/ryaM ca/kSur gachatu vaa/tam aatmaa/ dyaa/M ca gacha pRthivii/M ca dha/rmaNaa
10.16.3c apo/ vaa gacha ya/di ta/tra te hita/m o/SadhiiSu pra/ti tiSThaa sha/riiraiH
10.16.4a ajo/ bhaaga/s ta/pasaa ta/M tapasva ta/M te shoci/s tapatu ta/M te arci/H
10.16.4c yaa/s te shivaa/s tanvo\ jaatavedas taa/bhir vahainaM sukR/taam uloka/m
10.16.5a a/va sRja pu/nar agne pitR/bhyo ya/s ta aa/hutash ca/rati svadhaa/bhiH
10.16.5c aa/yur va/saana u/pa vetu she/SaH sa/M gachataaM tanvaaaa\ jaatavedaH
10.16.6a ya/t te kRSNa/H shakuna/ aatuto/da pipiila/H sarpa/ uta/ vaa shvaa/padaH
10.16.6c agni/S Ta/d vishvaa/d agada/M kRNotu so/mash ca yo/ braahmaNaa/M+ aavive/sha
10.16.7a agne/r va/rma pa/ri go/bhir vyayasva sa/m pro/rNuSva pii/vasaa me/dasaa ca
10.16.7c ne/t tvaa dhRSNu/r ha/rasaa ja/rhRSaaNo dadhR/g vidhakSya/n parya~Nkha/yaate
10.16.8a ima/m agne camasa/m maa/ vi/ jihvaraH priyo/ devaa/naam uta/ somyaa/naam
10.16.8c eSa/ ya/sh camaso/ devapaa/nas ta/smin devaa/ amR/taa maadayante
10.16.9a kravyaa/dam agni/m pra/ hiNomi duura/M yama/raaj~no gachatu ripravaaha/H
10.16.9c ihai/vaa/ya/m i/taro jaata/vedaa deve/bhyo havya/M vahatu prajaana/n
10.16.10a yo/ agni/H kravyaa/t pravive/sha vo gRha/m ima/m pa/shyann i/taraM jaata/vedasam
10.16.10c ta/M haraami pitRyaj~naa/ya deva/M sa/ gharma/m invaat parame/ sadha/sthe
10.16.11a yo/ agni/H kravyavaa/hanaH pitRR/n ya/kSad RtaavR/dhaH
10.16.11c pre/d u havyaa/ni vocati deve/bhyash ca pitR/bhya aa/
10.16.12a usha/ntas tvaa ni/ dhiimahy usha/ntaH sa/m idhiimahi
10.16.12c usha/nn ushata/ aa/ vaha pitRR/n havi/Se a/ttave
10.16.13a ya/M tva/m agne sama/dahas ta/m u ni/r vaapayaa pu/naH
10.16.13c kiyaa/mbv a/tra rohatu paakaduurvaa/ vya\lkashaa
10.16.14a shii/tike shii/tikaavati hlaa/dike hlaa/dikaavati
10.16.14c maNDuukyaaaa\ su/ sa/M gama ima/M sv a\gni/M harSaya
10.17.1a tva/STaa duhitre/ vahatu/M kRNotii/tiida/M vi/shvam bhu/vanaM sa/m eti
10.17.1c yama/sya maataa/ paryuhya/maanaa maho/ jaayaa/ vi/vasvato nanaasha
10.17.2a a/paaguuhann amR/taam ma/rtyebhyaH kRtvii/ sa/varNaam adadur vi/vasvate
10.17.2c utaa/shvi/naav abharad ya/t ta/d aa/siid a/jahaad u dvaa/ mithunaa/ saraNyuu/H
10.17.3a puuSaa/ tveta/sh cyaavayatu pra/ vidvaa/n a/naSTapashur bhu/vanasya gopaa/H
10.17.3c sa/ tvaite/bhyaH pa/ri dadat pitR/bhyo .agni/r deve/bhyaH suvidatri/yebhyaH
10.17.4a aa/yur vishvaa/yuH pa/ri paasati tvaa puuSaa/ tvaa paatu pra/pathe pura/staat
10.17.4c ya/traa/sate sukR/to ya/tra te/ yayu/s ta/tra tvaa deva/H savitaa/ dadhaatu
10.17.5a puuSe/maa/ aa/shaa a/nu veda sa/rvaaH so/ asmaa/M+ a/bhayatamena neSat
10.17.5c svastidaa/ aa/ghRNiH sa/rvaviiro/ .aprayuchan pura/ etu prajaana/n
10.17.6a pra/pathe pathaa/m ajaniSTa puuSaa/ pra/pathe diva/H pra/pathe pRthivyaa/H
10.17.6c ubhe/ abhi/ priya/tame sadha/sthe aa/ ca pa/raa ca carati prajaana/n
10.17.7a sa/rasvatiiM devaya/nto havante sa/rasvatiim adhvare/ taaya/maane
10.17.7c sa/rasvatiiM sukR/to ahvayanta sa/rasvatii daashu/Se vaa/ryaM daat
10.17.8a sa/rasvati yaa/ sara/thaM yayaa/tha svadhaa/bhir devi pitR/bhir ma/dantii
10.17.8c aasa/dyaasmi/n barhi/Si maadayasvaanamiivaa/ i/Sa aa/ dhehy asme/
10.17.9a sa/rasvatiiM yaa/m pita/ro ha/vante dakSiNaa/ yaj~na/m abhina/kSamaaNaaH
10.17.9c sahasraargha/m iLo/ a/tra bhaaga/M raaya/s po/SaM ya/jamaaneSu dhehi
10.17.10a aa/po asmaa/n maata/raH shundhayantu ghRte/na no ghRtapva\H punantu
10.17.10c vi/shvaM hi/ ripra/m prava/hanti devii/r u/d i/d aabhyaH shu/cir aa/ puuta/ emi
10.17.11a drapsa/sh caskanda prathamaa/M+ a/nu dyuu/n ima/M ca yo/nim a/nu ya/sh ca puu/rvaH
10.17.11c samaana/M yo/nim a/nu saMca/rantaM drapsa/M juhomy a/nu sapta/ ho/traaH
10.17.12a ya/s te drapsa/ ska/ndati ya/s te aMshu/r baahu/cyuto dhiSa/Naayaa upa/sthaat
10.17.12c adhvaryo/r vaa pa/ri vaa ya/H pavi/traat ta/M te juhomi ma/nasaa va/SaTkRtam
10.17.13a ya/s te drapsa/ skanno/ ya/s te aMshu/r ava/sh ca ya/H para/H srucaa/
10.17.13c aya/M devo/ bR/haspa/tiH sa/M ta/M si~ncatu raa/dhase
10.17.14a pa/yasvatiir o/SadhayaH pa/yasvan maamaka/M va/caH
10.17.14c apaa/m pa/yasvad i/t pa/yas te/na maa saha/ shundhata
10.18.1a pa/ram mRtyo a/nu pa/rehi pa/nthaaM ya/s te sva/ i/taro devayaa/naat
10.18.1c ca/kSuSmate shRNvate/ te braviimi maa/ naH prajaa/M riiriSo mo/ta/ viiraa/n
10.18.2a mRtyo/H pada/M yopa/yanto ya/d ai/ta draa/ghiiya aa/yuH pratara/M da/dhaanaaH
10.18.2c aapyaa/yamaanaaH praja/yaa dha/nena shuddhaa/H puutaa/ bhavata yaj~niyaasaH
10.18.3a ime/ jiivaa/ vi/ mRtai/r aa/vavRtrann a/bhuud bhadraa/ deva/huutir no adya/
10.18.3c praa/~nco agaama nRta/ye ha/saaya draa/ghiiya aa/yuH pratara/M da/dhaanaaH
10.18.4a ima/M jiive/bhyaH paridhi/M dadhaami mai/SaaM nu/ gaad a/paro a/rtham eta/m
10.18.4c shata/M jiivantu shara/daH puruucii/r anta/r mRtyu/M dadhataam pa/rvatena
10.18.5a ya/thaa/haany anupuurva/m bha/vanti ya/tha Rta/va Rtu/bhir ya/nti saadhu/
10.18.5c ya/thaa na/ puu/rvam a/paro ja/haaty evaa/ dhaatar aa/yuuMSi kalpayaiSaam
10.18.6a aa/ rohataa/yur jara/saM vRNaanaa/ anupuurva/M ya/tamaanaa ya/ti STha/
10.18.6c iha/ tva/STaa suja/nimaa sajo/Saa diirgha/m aa/yuH karati jiiva/se vaH
10.18.7a imaa/ naa/riir avidhavaa/H supa/tniir aa/~njanena sarpi/Saa sa/M vishantu
10.18.7c anashra/vo .anamiivaa/H sura/tnaa aa/ rohantu ja/nayo yo/nim a/gre
10.18.8a u/d iirSva naary abhi/ jiivaloka/M gataa/sum eta/m u/pa sheSa e/hi
10.18.8c hastagraabha/sya didhiSo/s ta/veda/m pa/tyur janitva/m abhi/ sa/m babhuutha
10.18.9a dha/nur ha/staad aada/daano mRta/syaasme/ kSatraa/ya va/rcase ba/laaya
10.18.9c a/traiva/ tva/m iha/ vaya/M suvii/raa vi/shvaa spR/dho abhi/maatiir jayema
10.18.10a u/pa sarpa maata/ram bhuu/mim etaa/m uruvya/casam pRthivii/M sushe/vaam
10.18.10c uu/rNamradaa yuvati/r da/kSiNaavata eSaa/ tvaa paatu ni/rRter upa/sthaat
10.18.11a u/c chva~ncasva pRthivi maa/ ni/ baadhathaaH suupaayanaa/smai bhava suupava~ncanaa/
10.18.11c maataa/ putra/M ya/thaa sicaa/bhy e\nam bhuuma uurNuhi
10.18.12a ucchva/~ncamaanaa pRthivii/ su/ tiSThatu saha/sram mi/ta u/pa hi/ shra/yantaam
10.18.12c te/ gRhaa/so ghRtashcu/to bhavantu vishvaa/haasmai sharaNaa/H santv a/tra
10.18.13a u/t te stabhnaami pRthivii/M tva/t pa/riima/M loga/M nida/dhan mo/ aha/M riSam
10.18.13c etaa/M sthuu/Naam pita/ro dhaarayantu te/ .atraa yama/H saa/danaa te minotu
10.18.14a pratiicii/ne maa/m a/hanii/SvaaH parNa/m ivaa/ dadhuH
10.18.14c pratii/ciiM jagrabhaa vaa/cam a/shvaM rashana/yaa yathaa
10.19.1a ni/ vartadhvam maa/nu gaataasmaa/n siSakta revatiiH
10.19.1c a/gniiSomaa punarvasuu asme/ dhaarayataM rayi/m
10.19.2a pu/nar enaa ni/ vartaya pu/nar enaa ny aa/ kuru
10.19.2c i/ndra eNaa ni/ yachatv agni/r enaa upaa/jatu
10.19.3a pu/nar etaa/ ni/ vartantaam asmi/n puSyantu go/patau
10.19.3c ihai/vaa/gne ni/ dhaarayeha/ tiSThatu yaa/ rayi/H
10.19.4a ya/n niyaa/naM nya/yanaM saMj~naa/naM ya/t paraa/yaNam
10.19.4c aava/rtanaM niva/rtanaM yo/ gopaa/ a/pi ta/M huve
10.19.5a ya/ udaa/naD vya/yanaM ya/ udaa/naT paraa/yaNam
10.19.5c aava/rtanaM niva/rtanam a/pi gopaa/ ni/ vartataam
10.19.6a aa/ nivarta ni/ vartaya pu/nar na indra gaa/ dehi
10.19.6c jiivaa/bhir bhunajaamahai
10.19.7a pa/ri vo vishva/to dadha uurjaa/ ghRte/na pa/yasaa
10.19.7c ye/ devaa/H ke/ ca yaj~ni/yaas te/ rayyaa/ sa/M sRjantu naH
10.19.8a aa/ nivartana vartaya ni/ nivartana vartaya
10.19.8c bhuu/myaash ca/tasraH pradi/shas taa/bhya enaa ni/ vartaya
10.20.1a bhadra/M no a/pi vaataya ma/naH
10.20.2a agni/m iiLe bhujaa/M ya/viSThaM shaasaa/ mitra/M durdha/riitum
10.20.2c ya/sya dha/rman sva\r e/niiH saparya/nti maatu/r uu/dhaH
10.20.3a ya/m aasaa/ kRpa/niiLam bhaasaa/ketuM vardha/yanti
10.20.3c bhraa/jate shre/Nidan
10.20.4a aryo/ vishaa/M gaatu/r eti pra/ ya/d aa/naD divo/ a/ntaan
10.20.4c kavi/r abhra/M dii/dyaanaH
10.20.5a juSa/d dhavyaa/ maa/nuSasyordhva/s tasthaav R/bhvaa yaj~ne/
10.20.5c minva/n sa/dma pura/ eti
10.20.6a sa/ hi/ kSe/mo havi/r yaj~na/H shruSTii/d asya gaatu/r eti
10.20.6c agni/M devaa/ vaa/shiimantam
10.20.7a yaj~naasaa/haM du/va iSe .agni/m puu/rvasya she/vasya
10.20.7c a/dreH suunu/m aayu/m aahuH
10.20.8a na/ro ye/ ke/ caasma/d aa/ vi/shve/t te/ vaama/ aa/ syuH
10.20.8c agni/M havi/Saa va/rdhantaH
10.20.9a kRSNa/H shveto\ .aruSo/ yaa/mo asya bradhna/ Rjra/ uta/ sho/No ya/shasvaan
10.20.9c hi/raNyaruupaM ja/nitaa jajaana
10.20.10a evaa/ te agne vimado/ maniiSaa/m uu/rjo napaad amR/tebhiH sajo/SaaH
10.20.10c gi/ra aa/ vakSat sumatii/r iyaana/ i/Sam uu/rjaM sukSiti/M vi/shvam aa/bhaaH
10.21.1a aa/gni/M na/ sva/vRktibhir ho/taaraM tvaa vRNiimahe
10.21.1c yaj~naa/ya stiirNa/barhiSe vi/ vo ma/de shiira/m paavaka/shociSaM vi/vakSase
10.21.2a tvaa/m u te/ svaabhu/vaH shumbha/nty a/shvaraadhasaH
10.21.2c ve/ti tvaa/m upase/canii vi/ vo ma/da R/jiitir agna aa/hutir vi/vakSase
10.21.3a tve/ dharmaa/Na aasate juhuu/bhiH si~ncatii/r iva
10.21.3c kRSNaa/ ruupaa/Ny a/rjunaa vi/ vo ma/de vi/shvaa a/dhi shri/yo dhiSe vi/vakSase
10.21.4a ya/m agne ma/nyase rayi/M sa/hasaavann amartya
10.21.4c ta/m aa/ no vaa/jasaataye vi/ vo ma/de yaj~ne/Su citra/m aa/ bharaa vi/vakSase
10.21.5a agni/r jaato/ a/tharvaNaa vida/d vi/shvaani kaa/vyaa
10.21.5c bhu/vad duuto/ viva/svato vi/ vo ma/de priyo/ yama/sya kaa/myo vi/vakSase
10.21.6a tvaa/M yaj~ne/Sv iiLate/ .agne prayaty a\dhvare/
10.21.6c tva/M va/suuni kaa/myaa vi/ vo ma/de vi/shvaa dadhaasi daashu/Se vi/vakSase
10.21.7a tvaa/M yaj~ne/Sv Rtvi/jaM caa/rum agne ni/ Sedire
10.21.7c ghRta/pratiikam ma/nuSo vi/ vo ma/de shukra/M ce/tiSTham akSa/bhir vi/vakSase
10.21.8a a/gne shukre/Na shoci/Soru/ prathayase bRha/t
10.21.8c abhikra/ndan vRSaayase vi/ vo ma/de ga/rbhaM dadhaasi jaami/Su vi/vakSase
10.22.1a ku/ha shruta/ i/ndraH ka/sminn adya/ ja/ne mitro/ na/ shruuyate
10.22.1c R/SiiNaaM vaa ya/H kSa/ye gu/haa vaa ca/rkRSe giraa/
10.22.2a iha/ shruta/ i/ndro asme/ adya/ sta/ve vajry R/ciiSamaH
10.22.2c mitro/ na/ yo/ ja/neSv aa/ ya/shash cakre/ a/saamy aa/
10.22.3a maho/ ya/s pa/tiH sha/vaso a/saamy aa/ maho/ nRmNa/sya tuutuji/H
10.22.3c bhartaa/ va/jrasya dhRSNo/H pitaa/ putra/m iva priya/m
10.22.4a yujaano/ a/shvaa vaa/tasya dhu/nii devo/ deva/sya vajrivaH
10.22.4c sya/ntaa pathaa/ viru/kmataa sRjaana/ stoSy a/dhvanaH
10.22.5a tva/M tyaa/ cid vaa/tasyaa/shvaa/gaa Rjraa/ tma/naa va/hadhyai
10.22.5c ya/yor devo/ na/ ma/rtyo yantaa/ na/kir vidaa/yyaH
10.22.6a a/dha gma/ntosha/naa pRchate vaaM ka/darthaa na aa/ gRha/m
10.22.6c aa/ jagmathuH paraakaa/d diva/sh ca gma/sh ca ma/rtyam
10.22.7a aa/ na indra pRkSase .asmaa/kam bra/hmo/dyatam
10.22.7c ta/t tvaa yaacaamahe/ .avaH shu/SNaM ya/d dha/nn a/maanuSam
10.22.8a akarmaa/ da/syur abhi/ no amantu/r anya/vrato a/maanuSaH
10.22.8c tva/M ta/syaamitrahan va/dhar daasa/sya dambhaya
10.22.9a tva/M na indra shuura shuu/rair uta/ tvo/taaso barha/Naa
10.22.9c purutraa/ te vi/ puurta/yo na/vanta kSoNa/yo yathaa
10.22.10a tva/M taa/n vRtraha/tye codayo nRR/n kaarpaaNe/ shuura vajrivaH
10.22.10c gu/haa ya/dii kaviinaa/M vishaa/M na/kSatrashavasaam
10.22.11a makSuu/ taa/ ta indra daanaa/pnasa aakSaaNe/ shuura vajrivaH
10.22.11c ya/d dha shu/SNasya dambha/yo jaata/M vi/shvaM sayaa/vabhiH
10.22.12a maa/kudhrya\g indra shuura va/sviir asme/ bhuuvann abhi/STayaH
10.22.12c vaya/M-vayaM ta aasaaM sumne/ syaama vajrivaH
10.22.13a asme/ taa/ ta indra santu satyaa/hiMsantiir upaspR/shaH
10.22.13c vidyaa/ma yaa/saam bhu/jo dhenuunaa/M na/ vajrivaH
10.22.14a ahastaa/ ya/d apa/dii va/rdhata kSaa/H sha/ciibhir vedyaa/naam
10.22.14c shu/SNam pa/ri pradakSiNi/d vishvaa/yave ni/ shishnathaH
10.22.15a pi/baa-pibe/d indra shuura so/mam maa/ riSaNyo vasavaana va/suH sa/n
10.22.15c uta/ traayasva gRNato/ magho/no maha/sh ca raayo/ reva/tas kRdhii naH
10.23.1a ya/jaamaha i/ndraM va/jradakSiNaM ha/riiNaaM rathya\M vi/vrataanaam
10.23.1c pra/ shma/shru do/dhuvad uurdhva/thaa bhuud vi/ se/naabhir da/yamaano vi/ raa/dhasaa
10.23.2a ha/rii nv a\sya yaa/ va/ne vide/ va/sv i/ndro maghai/r magha/vaa vRtrahaa/ bhuvat
10.23.2c Rbhu/r vaa/ja RbhukSaa/H patyate sha/vo/ .ava kSNaumi daa/sasya naa/ma cit
10.23.3a yadaa/ va/jraM hi/raNyam i/d a/thaa ra/thaM ha/rii ya/m asya va/hato vi/ suuri/bhiH
10.23.3c aa/ tiSThati magha/vaa sa/nashruta i/ndro vaa/jasya diirgha/shravasas pa/tiH
10.23.4a so/ cin nu/ vRSTi/r yuuthyaaaa\ svaa/ sa/caaM+ i/ndraH shma/shruuNi ha/ritaabhi/ pruSNute
10.23.4c a/va veti sukSa/yaM sute/ ma/dhuu/d i/d dhuunoti vaa/to ya/thaa va/nam
10.23.5a yo/ vaacaa/ vi/vaaco mRdhra/vaacaH puruu/ saha/sraa/shivaa jaghaa/na
10.23.5c ta/t-tad i/d asya pau/MsyaM gRNiimasi pite/va ya/s ta/viSiiM vaavRdhe/ sha/vaH
10.23.6a sto/maM ta indra vimadaa/ ajiijanann a/puurvyam puruta/maM sudaa/nave
10.23.6c vidmaa/ hy a\sya bho/janam ina/sya ya/d aa/ pashu/M na/ gopaa/H karaamahe
10.23.7a maa/kir na enaa/ sakhyaa/ vi/ yauSus ta/va cendra vimada/sya ca R/SeH
10.23.7c vidmaa/ hi/ te pra/matiM deva jaamiva/d asme/ te santu sakhyaa/ shivaa/ni
10.24.1a i/ndra so/mam ima/m piba ma/dhumantaM camuu/ suta/m
10.24.1c asme/ rayi/M ni/ dhaaraya vi/ vo ma/de sahasri/Nam puruuvaso vi/vakSase
10.24.2a tvaa/M yaj~ne/bhir ukthai/r u/pa havye/bhir iimahe
10.24.2c sha/ciipate shaciinaaM vi/ vo ma/de shre/SThaM no dhehi vaa/ryaM vi/vakSase
10.24.3a ya/s pa/tir vaa/ryaaNaam a/si radhra/sya coditaa/
10.24.3c i/ndra stotRRNaa/m avitaa/ vi/ vo ma/de dviSo/ naH paahy a/Mhaso vi/vakSase
10.24.4a yuva/M shakraa maayaavi/naa samiicii/ ni/r amanthatam
10.24.4c vimade/na ya/d iiLitaa/ naa/satyaa nira/manthatam
10.24.5a vi/shve devaa/ akRpanta samiicyo/r niSpa/tantyoH
10.24.5c naa/satyaav abruvan devaa/H pu/nar aa/ vahataad i/ti
10.24.6a ma/dhuman me paraa/yaNam ma/dhumat pu/nar aa/yanam
10.24.6c taa/ no devaa deva/tayaa yuva/m ma/dhumatas kRtam
10.25.1a bhadra/M no a/pi vaataya ma/no da/kSam uta/ kra/tum
10.25.1c a/dhaa te sakhye/ a/ndhaso vi/ vo ma/de ra/Nan gaa/vo na/ ya/vase vi/vakSase
10.25.2a hRdispR/shas ta aasate vi/shveSu soma dhaa/masu
10.25.2c a/dhaa kaa/maa ime/ ma/ma vi/ vo ma/de vi/ tiSThante vasuuya/vo vi/vakSase
10.25.3a uta/ vrataa/ni soma te praa/ha/m minaami paakyaaaa\
10.25.3c a/dhaa pite/va suuna/ve vi/ vo ma/de mRLaa/ no abhi/ cid vadhaa/d vi/vakSase
10.25.4a sa/m u pra/ yanti dhiita/yaH sa/rgaaso .avataa/M+ iva
10.25.4c kra/tuM naH soma jiiva/se vi/ vo ma/de dhaara/yaa camasaa/M+ iva vi/vakSase
10.25.5a ta/va tye/ soma sha/ktibhir ni/kaamaaso vy R\Nvire
10.25.5c gR/tsasya dhii/raas tava/so vi/ vo ma/de vraja/M go/mantam ashvi/naM vi/vakSase
10.25.6a pashu/M naH soma rakSasi purutraa/ vi/SThitaM ja/gat
10.25.6c samaa/kRNoSi jiiva/se vi/ vo ma/de vi/shvaa sampa/shyan bhu/vanaa vi/vakSase
10.25.7a tva/M naH soma vishva/to gopaa/ a/daabhyo bhava
10.25.7c se/dha raajann a/pa sri/dho vi/ vo ma/de maa/ no duHsha/Msa iishataa vi/vakSase
10.25.8a tva/M naH soma sukra/tur vayodhe/yaaya jaagRhi
10.25.8c kSetravi/ttaro ma/nuSo vi/ vo ma/de druho/ naH paahy a/Mhaso vi/vakSase
10.25.9a tva/M no vRtrahantame/ndrasyendo shiva/H sa/khaa
10.25.9c ya/t siiM ha/vante samithe/ vi/ vo ma/de yu/dhyamaanaas toka/saatau vi/vakSase
10.25.10a aya/M gha sa/ turo/ ma/da i/ndrasya vardhata priya/H
10.25.10c aya/M kakSii/vato maho/ vi/ vo ma/de mati/M vi/prasya vardhayad vi/vakSase
10.25.11a aya/M vi/praaya daashu/Se vaa/jaaM+ iyarti go/mataH
10.25.11c aya/M sapta/bhya aa/ va/raM vi/ vo ma/de praa/ndha/M shroNa/M ca taariSad vi/vakSase
10.26.1a pra/ hy a/chaa maniiSaa/ spaarhaa/ ya/nti niyu/taH
10.26.1c pra/ dasraa/ niyu/drathaH puuSaa/ aviSTu maa/hinaH
10.26.2a ya/sya tya/n mahitva/M vaataa/pyam aya/M ja/naH
10.26.2c vi/pra aa/ vaMsad dhiiti/bhish ci/keta suSTutiinaa/m
10.26.3a sa/ veda suSTutiinaa/m i/ndur na/ puuSaa/ vR/Saa
10.26.3c abhi/ psu/raH pruSaayati vraja/M na aa/ pruSaayati
10.26.4a maMsiima/hi tvaa vaya/m asmaa/kaM deva puuSan
10.26.4c matiinaa/M ca saa/dhanaM vi/praaNaaM caadhava/m
10.26.5a pra/tyardhir yaj~naa/naam ashvahayo/ ra/thaanaam
10.26.5c R/SiH sa/ yo/ ma/nurhito vi/prasya yaavayatsakha/H
10.26.6a aadhii/SamaaNaayaaH pa/tiH shucaa/yaash ca shuca/sya ca
10.26.6c vaasovaayo/ .aviinaam aa/ vaa/saaMsi ma/rmRjat
10.26.7a ino/ vaa/jaanaam pa/tir ina/H puSTiinaa/M sa/khaa
10.26.7c pra/ shma/shru haryato/ duudhod vi/ vR/thaa yo/ a/daabhyaH
10.26.8a aa/ te ra/thasya puuSann ajaa/ dhu/raM vavRtyuH
10.26.8c vi/shvasyaarthi/naH sa/khaa sanojaa/ a/napacyutaH
10.26.9a asmaa/kam uurjaa/ ra/tham puuSaa/ aviSTu maa/hinaH
10.26.9c bhu/vad vaa/jaanaaM vRdha/ ima/M naH shRNavad dha/vam
10.27.1a a/sat su/ me jaritaH saa/bhivego/ ya/t sunvate/ ya/jamaanaaya shi/kSam
10.27.1c a/naashiirdaam aha/m asmi prahantaa/ satyadhvR/taM vRjinaaya/ntam aabhu/m
10.27.2a ya/dii/d aha/M yudha/ye saMna/yaany a/devayuun tanvaaaa\ shuu/shujaanaan
10.27.2c amaa/ te tu/mraM vRSabha/m pacaani tiivra/M suta/m pa~ncadasha/M ni/ Si~ncam
10.27.3a naa/ha/M ta/M veda ya/ i/ti bra/viity a/devayuun sama/raNe jaghanvaa/n
10.27.3c yadaa/vaa/khyat sama/raNam R/ghaavad aa/d i/d dha me vRSabhaa/ pra/ bruvanti
10.27.4a ya/d a/j~naateSu vRja/neSv aa/saM vi/shve sato/ magha/vaano ma aasan
10.27.4c jinaa/mi ve/t kSe/ma aa/ sa/ntam aabhu/m pra/ ta/M kSiNaam pa/rvate paadagR/hya
10.27.5a na/ vaa/ u maa/M vRja/ne vaarayante na/ pa/rvataaso ya/d aha/m manasye/
10.27.5c ma/ma svanaa/t kRdhuka/rNo bhayaata eve/d a/nu dyuu/n kira/NaH sa/m ejaat
10.27.6a da/rshan nv a/tra shRtapaa/M+ anindraa/n baahukSa/daH sha/rave pa/tyamaanaan
10.27.6c ghR/SuM vaa ye/ ninidu/H sa/khaayam a/dhy uu nv e\Su pava/yo vavRtyuH
10.27.7a a/bhuur v au/kSiir vy u\ aa/yur aanaD da/rSan nu/ puu/rvo a/paro nu/ darSat
10.27.7c dve/ pava/ste pa/ri ta/M na/ bhuuto yo/ asya/ paare/ ra/jaso vive/Sa
10.27.8a gaa/vo ya/vam pra/yutaa aryo/ akSan taa/ apashyaM saha/gopaash ca/rantiiH
10.27.8c ha/vaa i/d aryo/ abhi/taH sa/m aayan ki/yad aasu sva/patish chandayaate
10.27.9a sa/M ya/d va/yaM yavasaa/do ja/naanaam aha/M yavaa/da urva/jre anta/H
10.27.9c a/traa yukto\ .avasaataa/ram ichaad a/tho a/yuktaM yunajad vavanvaa/n
10.27.10a a/tre/d u me maMsase satya/m ukta/M dvipaa/c ca ya/c ca/tuSpaat saMsRjaa/ni
10.27.10c striibhi/r yo/ a/tra vR/SaNam pRtanyaa/d a/yuddho asya vi/ bhajaani ve/daH
10.27.11a ya/syaanakSaa/ duhitaa/ jaa/tv aa/sa ka/s taa/M vidvaa/M+ abhi/ manyaate andhaa/m
10.27.11c kataro/ meni/m pra/ti ta/m mucaate ya/ iiM va/haate ya/ iiM vaa vareyaa/t
10.27.12a ki/yatii yo/Saa maryato/ vadhuuyo/H pa/ripriitaa pa/nyasaa vaa/ryeNa
10.27.12c bhadraa/ vadhuu/r bhavati ya/t supe/shaaH svaya/M saa/ mitra/M vanute ja/ne cit
10.27.13a patto/ jagaara pratya/~ncam atti shiirSNaa/ shi/raH pra/ti dadhau va/ruutham
10.27.13c aa/siina uurdhvaa/m upa/si kSiNaati nya\~N~N uttaanaa/m a/nv eti bhuu/mim
10.27.14a bRha/nn achaayo/ apalaasho/ a/rvaa tasthau/ maataa/ vi/Sito atti ga/rbhaH
10.27.14c anya/syaa vatsa/M rihatii/ mimaaya ka/yaa bhuvaa/ ni/ dadhe dhenu/r uu/dhaH
10.27.15a sapta/ viiraa/so adharaa/d u/d aayann aSTo/ttaraa/ttaat sa/m ajagmiran te/
10.27.15c na/va pashcaa/taat sthivima/nta aayan da/sha praa/k saa/nu vi/ tiranty a/shnaH
10.27.16a dashaanaa/m e/kaM kapila/M samaana/M ta/M hinvanti kra/tave paa/ryaaya
10.27.16c ga/rbham maataa/ su/dhitaM vakSa/Naasv a/venantaM tuSa/yantii bibharti
10.27.17a pii/vaanam meSa/m apacanta viiraa/ nyu\ptaa akSaa/ a/nu diiva/ aasan
10.27.17c dvaa/ dha/num bRhatii/m apsv a\nta/H pavi/travantaa carataH puna/ntaa
10.27.18a vi/ kroshanaa/so vi/Sva~nca aayan pa/caati ne/mo nahi/ pa/kSad ardha/H
10.27.18c aya/m me deva/H savitaa/ ta/d aaha drva\nna i/d vanavat sarpi/rannaH
10.27.19a a/pashyaM graa/maM va/hamaanam aaraa/d acakra/yaa svadha/yaa va/rtamaanam
10.27.19c si/Sakty arya/H pra/ yugaa/ ja/naanaaM sadya/H shishnaa/ praminaano/ na/viiyaan
10.27.20a etau/ me gaa/vau pramara/sya yuktau/ mo/ Su/ pra/ sedhiir mu/hur i/n mamandhi
10.27.20c aa/pash cid asya vi/ nashanty a/rthaM suu/rash ca marka/ u/paro babhuuvaa/n
10.27.21a aya/M yo/ va/jraH purudhaa/ vi/vRtto .ava/H suu/ryasya bRhata/H pu/riiSaat
10.27.21c shra/va i/d enaa/ paro/ anya/d asti ta/d avyathii/ jarimaa/Nas taranti
10.27.22a vRkSe/-vRkSe ni/yataa miimayad gau/s ta/to va/yaH pra/ pataan puuruSaa/daH
10.27.22c a/theda/M vi/shvam bhu/vanam bhayaata i/ndraaya sunva/d R/Saye ca shi/kSat
10.27.23a devaa/naam maa/ne prathamaa/ atiSThan kRnta/traad eSaam u/paraa u/d aayan
10.27.23c tra/yas tapanti pRthivii/m anuupaa/ dvaa/ bR/buukaM vahataH pu/riiSam
10.27.24a saa/ te jiivaa/tur uta/ ta/sya viddhi maa/ smaitaadR/g a/pa guuhaH samarye/
10.27.24c aavi/H sva\H kRNute/ guu/hate busa/M sa/ paadu/r asya nirNi/jo na/ mucyate
10.28.1a vi/shvo hy a\nyo/ ari/r aajagaa/ma ma/me/d a/ha shva/shuro naa/ jagaama
10.28.1c jakSiiyaa/d dhaanaa/ uta/ so/mam papiiyaat svaaaa\shitaH pu/nar a/staM jagaayaat
10.28.2a sa/ ro/ruvad vRSabha/s tigma/shR~Ngo va/rSman tasthau va/rimann aa/ pRthivyaa/H
10.28.2c vi/shveSv enaM vRja/neSu paami yo/ me kukSii/ suta/somaH pRNaa/ti
10.28.3a a/driNaa te mandi/na indra tuu/yaan sunva/nti so/maan pi/basi tva/m eSaam
10.28.3c pa/canti te vRSabhaa/M+ a/tsi te/Saam pRkSe/Na ya/n maghavan huuya/maanaH
10.28.4a ida/M su/ me jaritar aa/ cikiddhi pratiipa/M shaa/paM nadyo\ vahanti
10.28.4c lopaasha/H siMha/m pratya/~ncam atsaaH kroSTaa/ varaaha/M ni/r atakta ka/kSaat
10.28.5a kathaa/ ta eta/d aha/m aa/ ciketaM gR/tsasya paa/kas tava/so maniiSaa/m
10.28.5c tva/M no vidvaa/M+ Rtuthaa/ vi/ voco ya/m a/rdhaM te maghavan kSemyaa/ dhuu/H
10.28.6a evaa/ hi/ maa/M tava/saM vardha/yanti diva/sh cin me bRhata/ u/ttaraa dhuu/H
10.28.6c puruu/ saha/sraa ni/ shishaami saaka/m ashatru/M hi/ maa ja/nitaa jajaa/na
10.28.7a evaa/ hi/ maa/M tava/saM jaj~nu/r ugra/M ka/rman-karman vR/SaNam indra devaa/H
10.28.7c va/dhiiM vRtra/M va/jreNa mandasaano/ .apa vraja/m mahinaa/ daashu/Se vam
10.28.8a devaa/sa aayan parashuu/M+r abibhran va/naa vRshca/nto abhi/ viDbhi/r aayan
10.28.8c ni/ sudrva\M da/dhato vakSa/Naasu ya/traa kR/piiTam a/nu ta/d dahanti
10.28.9a shasha/H kSura/m pratya/~ncaM jagaaraa/driM loge/na vy a\bhedam aaraa/t
10.28.9c bRha/ntaM cid Rhate/ randhayaani va/yad vatso/ vRSabha/M shuu/shuvaanaH
10.28.10a suparNa/ itthaa/ nakha/m aa/ siSaayaa/varuddhaH paripa/daM na/ siMha/H
10.28.10c niruddha/sh cin mahiSa/s tarSyaa/vaan godhaa/ ta/smaa aya/thaM karSad eta/t
10.28.11a te/bhyo godhaa/ aya/thaM karSad eta/d ye/ brahma/NaH pratipii/yanty a/nnaiH
10.28.11c sima/ ukSNo\ .avasRSTaa/M+ adanti svaya/m ba/laani tanva\H shRNaanaa/H
10.28.12a ete/ sha/miibhiH susha/mii abhuuvan ye/ hinvire/ tanva\H so/ma ukthai/H
10.28.12c nRva/d va/dann u/pa no maahi vaa/jaan divi/ shra/vo dadhiSe naa/ma viira/H
10.29.1a va/ne na/ vaa yo/ ny a\dhaayi caaka/~n chu/cir vaaM sto/mo bhuraNaav ajiigaH
10.29.1c ya/sye/d i/ndraH purudi/neSu ho/taa nRNaa/M na/ryo nR/tamaH kSapaa/vaan
10.29.2a pra/ te asyaa/ uSa/saH praa/parasyaa nRtau/ syaama nR/tamasya nRNaa/m
10.29.2c a/nu trisho/kaH shata/m aa/vahan nRR/n ku/tsena ra/tho yo/ a/sat sasavaa/n
10.29.3a ka/s te ma/da indra ra/ntyo bhuud du/ro gi/ro abhy u\gro/ vi/ dhaava
10.29.3c ka/d vaa/ho arvaa/g u/pa maa maniiSaa/ aa/ tvaa shakyaam upama/M raa/dho a/nnaiH
10.29.4a ka/d u dyumna/m indra tvaa/vato nRR/n ka/yaa dhiyaa/ karase ka/n na aa/gan
10.29.4c mitro/ na/ satya/ urugaaya bhRtyaa/ a/nne samasya ya/d a/san maniiSaa/H
10.29.5a pre/raya suu/ro a/rthaM na/ paara/M ye/ asya kaa/maM janidhaa/ iva gma/n
10.29.5c gi/rash ca ye/ te tuvijaata puurvii/r na/ra indra pratishi/kSanty a/nnaiH
10.29.6a maa/tre nu/ te su/mite indra puurvii/ dyau/r majma/naa pRthivii/ kaa/vyena
10.29.6c va/raaya te ghRta/vantaH sutaa/saH svaa/dman bhavantu piita/ye ma/dhuuni
10.29.7a aa/ ma/dhvo asmaa asicann a/matram i/ndraaya puurNa/M sa/ hi/ satya/raadhaaH
10.29.7c sa/ vaavRdhe va/rimann aa/ pRthivyaa/ abhi/ kra/tvaa na/ryaH pau/Msyaish ca
10.29.8a vy aaaa\naL i/ndraH pR/tanaaH svo/jaa aa/smai yatante sakhyaa/ya puurvii/H
10.29.8c aa/ smaa ra/thaM na/ pR/tanaasu tiSTha ya/m bhadra/yaa sumatyaa/ coda/yaase
10.30.1a pra/ devatraa/ bra/hmaNe gaatu/r etv apo/ a/chaa ma/naso na/ pra/yukti
10.30.1c mahii/m mitra/sya va/ruNasya dhaasi/m pRthujra/yase riiradhaa suvRkti/m
10.30.2a a/dhvaryavo havi/Smanto hi/ bhuutaa/chaapa/ itoshatii/r ushantaH
10.30.2c a/va yaa/sh ca/STe aruNa/H suparNa/s ta/m aa/syadhvam uurmi/m adyaa/ suhastaaH
10.30.3a a/dhvaryavo .apa/ itaa samudra/m apaa/M na/paataM havi/Saa yajadhvam
10.30.3c sa/ vo dadad uurmi/m adyaa/ su/puutaM ta/smai so/mam ma/dhumantaM sunota
10.30.4a yo/ anidhmo/ dii/dayad apsv a\nta/r ya/M vi/praasa ii/Late adhvare/Su
10.30.4c a/paaM napaan ma/dhumatiir apo/ daa yaa/bhir i/ndro vaavRdhe/ viiryaaaa\ya
10.30.5a yaa/bhiH so/mo mo/date ha/rSate ca kalyaaNii/bhir yuvati/bhir na/ ma/ryaH
10.30.5c taa/ adhvaryo apo/ a/chaa pa/rehi ya/d aasi~ncaa/ o/SadhiibhiH puniitaat
10.30.6a eve/d yuu/ne yuvata/yo namanta ya/d iim usha/nn ushatii/r e/ty a/cha
10.30.6c sa/M jaanate ma/nasaa sa/M cikitre .adhvarya/vo dhiSa/Naa/pash ca devii/H
10.30.7a yo/ vo vRtaa/bhyo a/kRNod uloka/M yo/ vo mahyaa/ abhi/shaster a/mu~ncat
10.30.7c ta/smaa i/ndraaya ma/dhumantam uurmi/M devamaa/danam pra/ hiNotanaapaH
10.30.8a praa/smai hinota ma/dhumantam uurmi/M ga/rbho yo/ vaH sindhavo ma/dhva u/tsaH
10.30.8c ghRta/pRSTham ii/Dyam adhvare/Sv aa/po revatiiH shRNutaa/ ha/vam me
10.30.9a ta/M sindhavo matsara/m indrapaa/nam uurmi/m pra/ heta ya/ ubhe/ i/yarti
10.30.9c madacyu/tam aushaana/M nabhojaa/m pa/ri trita/ntuM vica/rantam u/tsam
10.30.10a aava/rvRtatiir a/dha nu/ dvidhaa/raa goSuyu/dho na/ niyava/M ca/rantiiH
10.30.10c R/Se ja/nitriir bhu/vanasya pa/tniir apo/ vandasva savR/dhaH sa/yoniiH
10.30.11a hino/taa no adhvara/M devayajyaa/ hino/ta bra/hma sana/ye dha/naanaam
10.30.11c Rta/sya yo/ge vi/ Syadhvam uu/dhaH shruSTiiva/riir bhuutanaasma/bhyam aapaH
10.30.12a aa/po revatiiH kSa/yathaa hi/ va/svaH kra/tuM ca bhadra/m bibhRthaa/mR/taM ca
10.30.12c raaya/sh ca stha/ svapatya/sya pa/tniiH sa/rasvatii ta/d gRNate/ va/yo dhaat
10.30.13a pra/ti ya/d aa/po a/dRshram aayatii/r ghRta/m pa/yaaMsi bi/bhratiir ma/dhuuni
10.30.13c adhvaryu/bhir ma/nasaa saMvidaanaa/ i/ndraaya so/maM su/Sutam bha/rantiiH
10.30.14a e/maa/ agman reva/tiir jiiva/dhanyaa a/dhvaryavaH saada/yataa sakhaayaH
10.30.14c ni/ barhi/Si dhattana somyaaso .apaa/M na/ptraa saMvidaanaa/sa enaaH
10.30.15a aa/gmann aa/pa ushatii/r barhi/r e/da/M ny a\dhvare/ asadan devaya/ntiiH
10.30.15c a/dhvaryavaH sunute/ndraaya so/mam a/bhuud u vaH susha/kaa devayajyaa/
10.31.1a aa/ no devaa/naam u/pa vetu sha/Mso vi/shvebhis turai/r a/vase ya/jatraH
10.31.1c te/bhir vaya/M suSakhaa/yo bhavema ta/ranto vi/shvaa duritaa/ syaama
10.31.2a pa/ri cin ma/rto dra/viNam mamanyaad Rta/sya pathaa/ na/masaa/ vivaaset
10.31.2c uta/ sve/na kra/tunaa sa/M vadeta shre/yaaMsaM da/kSam ma/nasaa jagRbhyaat
10.31.3a a/dhaayi dhiiti/r a/sasRgram a/Mshaas tiirthe/ na/ dasma/m u/pa yanty uu/maaH
10.31.3c abhy aaaa\nashma suvita/sya shuuSa/M na/vedaso amR/taanaam abhuuma
10.31.4a ni/tyash caakanyaat sva/patir da/muunaa ya/smaa u deva/H savitaa/ jajaa/na
10.31.4c bha/go vaa go/bhir aryame/m anajyaat so/ asmai caa/rush chadayad uta/ syaat
10.31.5a iya/M saa/ bhuuyaa uSa/saam iva kSaa/ ya/d dha kSuma/ntaH sha/vasaa samaa/yan
10.31.5c asya/ stuti/M jaritu/r bhi/kSamaaNaa aa/ naH shagmaa/sa u/pa yantu vaa/jaaH
10.31.6a asye/d eSaa/ sumati/H paprathaanaa/bhavat puurvyaa/ bhuu/manaa gau/H
10.31.6c asya/ sa/niiLaa a/surasya yo/nau samaana/ aa/ bha/raNe bi/bhramaaNaaH
10.31.7a ki/M svid va/naM ka/ u sa/ vRkSa/ aasa ya/to dyaa/vaapRthivii/ niSTatakSu/H
10.31.7c saMtasthaane/ aja/re ita/uutii a/haani puurvii/r uSa/so jaranta
10.31.8a nai/taa/vad enaa/ paro/ anya/d asty ukSaa/ sa/ dyaa/vaapRthivii/ bibharti
10.31.8c tva/cam pavi/traM kRNuta svadhaa/vaan ya/d iiM suu/ryaM na/ hari/to va/hanti
10.31.9a stego/ na/ kSaa/m a/ty eti pRthvii/m mi/haM na/ vaa/to vi/ ha vaati bhuu/ma
10.31.9c mitro/ ya/tra va/ruNo ajya/maano .agni/r va/ne na/ vy a/sRSTa sho/kam
10.31.10a starii/r ya/t suu/ta sadyo/ ajya/maanaa vya/thir avyathii/H kRNuta sva/gopaa
10.31.10c putro/ ya/t puu/rvaH pitro/r ja/niSTa shamyaa/M gau/r jagaara ya/d dha pRchaa/n
10.31.11a uta/ ka/NvaM nRSa/daH putra/m aahur uta/ shyaavo/ dha/nam aa/datta vaajii/
10.31.11c pra/ kRSNaa/ya ru/shad apinvato/dhar Rta/m a/tra na/kir asmaa apiipet
10.32.1a pra/ su/ gma/ntaa dhiyasaana/sya sakSa/Ni vare/bhir varaa/M+ abhi/ Su/ prasii/dataH
10.32.1c asmaa/kam i/ndra ubha/yaM jujoSati ya/t somya/syaa/ndhaso bu/bodhati
10.32.2a viiaa\ndra yaasi divyaa/ni rocanaa/ vi/ paa/rthivaani ra/jasaa puruSTuta
10.32.2c ye/ tvaa va/hanti mu/hur adhvaraa/M+ u/pa te/ su/ vanvantu vagvanaa/M+ araadha/saH
10.32.3a ta/d i/n me chantsad va/puSo va/puSTaram putro/ ya/j jaa/nam pitro/r adhii/yati
10.32.3c jaayaa/ pa/tiM vahati vagnu/naa suma/t puMsa/ i/d bhadro/ vahatu/H pa/riSkRtaH
10.32.4a ta/d i/t sadha/stham abhi/ caa/ru diidhaya gaa/vo ya/c chaa/san vahatu/M na/ dhena/vaH
10.32.4c maataa/ ya/n ma/ntur yuutha/sya puurvyaa/bhi/ vaaNa/sya sapta/dhaatur i/j ja/naH
10.32.5a pra/ vo/ .achaa ririce devayu/S pada/m e/ko rudre/bhir yaati turva/NiH
10.32.5c jaraa/ vaa ye/Sv amR/teSu daava/ne pa/ri va uu/mebhyaH si~ncataa ma/dhu
10.32.6a nidhiiya/maanam a/paguuLham apsu/ pra/ me devaa/naaM vratapaa/ uvaaca
10.32.6c i/ndro vidvaa/M+ a/nu hi/ tvaa caca/kSa te/naaha/m agne a/nushiSTa aa/gaam
10.32.7a a/kSetravit kSetravi/daM hy a/praaT sa/ prai/ti kSetravi/daa/nushiSTaH
10.32.7c eta/d vai/ bhadra/m anushaa/sanasyota/ sruti/M vindaty a~njasii/naam
10.32.8a adye/d u praa/Niid a/mamann imaa/haa/piivRto adhayan maatu/r uu/dhaH
10.32.8c e/m enam aapa jarimaa/ yu/vaanam a/heLan va/suH suma/naa babhuuva
10.32.9a etaa/ni bhadraa/ kalasha kriyaama ku/rushravaNa da/dato maghaa/ni
10.32.9c daana/ i/d vo maghavaanaH so/ astv aya/M ca so/mo hRdi/ ya/m bi/bharmi
10.33.1a pra/ maa yuyujre prayu/jo ja/naanaaM va/haami sma puuSa/Nam a/ntareNa
10.33.1c vi/shve devaa/so a/dha maa/m arakSan duHshaa/sur aa/gaad i/ti gho/Sa aasiit
10.33.2a sa/m maa tapanty abhi/taH sapa/tniir iva pa/rshavaH
10.33.2c ni/ baadhate a/matir nagna/taa ja/sur ve/r na/ veviiyate mati/H
10.33.3a muu/So na/ shishnaa/ vy a\danti maadhya\ stotaa/raM te shatakrato
10.33.3c sakR/t su/ no maghavann indra mRLayaa/dhaa pite/va no bhava
10.33.4a kurushra/vaNam aavRNi raa/jaanaM traa/sadasyavam
10.33.4c ma/MhiSThaM vaagha/taam R/SiH
10.33.5a ya/sya maa hari/to ra/the tisro/ va/hanti saadhuyaa/
10.33.5c sta/vai saha/sradakSiNe
10.33.6a ya/sya pra/svaadaso gi/ra upama/shravasaH pitu/H
10.33.6c kSe/traM na/ raNva/m uucu/Se
10.33.7a a/dhi putropamashravo na/paan mitraatither ihi
10.33.7c pitu/S Te asmi vanditaa/
10.33.8a ya/d ii/shiiyaamR/taanaam uta/ vaa ma/rtyaanaam
10.33.8c jii/ved i/n magha/vaa ma/ma
10.33.9a na/ devaa/naam a/ti vrata/M shataa/tmaa cana/ jiivati
10.33.9c ta/thaa yujaa/ vi/ vaavRte
10.34.1a praavepaa/ maa bRhato/ maadayanti pravaatejaa/ i/riNe va/rvRtaanaaH
10.34.1c so/masyeva maujavata/sya bhakSo/ vibhii/dako jaa/gRvir ma/hyam achaan
10.34.2a na/ maa mimetha na/ jihiiLa eSaa/ shivaa/ sa/khibhya uta/ ma/hyam aasiit
10.34.2c akSa/syaaha/m ekapara/sya heto/r a/nuvrataam a/pa jaayaa/m arodham
10.34.3a dve/STi shvashruu/r a/pa jaayaa/ ruNaddhi na/ naathito/ vindate marDitaa/ram
10.34.3c a/shvasyeva ja/rato va/snyasya naa/ha/M vindaami kitava/sya bho/gam
10.34.4a anye/ jaayaa/m pa/ri mRshanty asya ya/syaa/gRdhad ve/dane vaajy a\kSa/H
10.34.4c pitaa/ maataa/ bhraa/tara enam aahur na/ jaaniimo na/yataa baddha/m eta/m
10.34.5a ya/d aadii/dhye na/ daviSaaNy ebhiH paraaya/dbhyo/ .ava hiiye sa/khibhyaH
10.34.5c nyu\ptaash ca babhra/vo vaa/cam a/krataM+ e/mii/d eSaaM niSkRta/M jaari/Niiva
10.34.6a sabhaa/m eti kitava/H pRcha/maano jeSyaa/mii/ti tanvaaaa\ shuu/shujaanaH
10.34.6c akSaa/so asya vi/ tiranti kaa/mam pratidii/vne da/dhata aa/ kRtaa/ni
10.34.7a akSaa/sa i/d a~Nkushi/no nitodi/no nikR/tvaanas ta/panaas taapayiSNa/vaH
10.34.7c kumaara/deSNaa ja/yataH punarha/No ma/dhvaa sa/mpRktaaH kitava/sya barha/Naa
10.34.8a tripa~ncaasha/H kriiLati vraa/ta eSaaM deva/ iva savitaa/ satya/dharmaa
10.34.8c ugra/sya cin manya/ve naa/ namante raa/jaa cid ebhyo na/ma i/t kRNoti
10.34.9a niicaa/ vartanta upa/ri sphuranty ahastaa/so ha/stavantaM sahante
10.34.9c divyaa/ a/~Ngaaraa i/riNe nyu\ptaaH shiitaa/H sa/nto hR/dayaM ni/r dahanti
10.34.10a jaayaa/ tapyate kitava/sya hiinaa/ maataa/ putra/sya ca/rataH kva\ svit
10.34.10c RNaavaa/ bi/bhyad dha/nam icha/maano .anye/Saam a/stam u/pa na/ktam eti
10.34.11a stri/yaM dRSTvaa/ya kitava/M tataapaanye/SaaM jaayaa/M su/kRtaM ca yo/nim
10.34.11c puurvaahNe/ a/shvaan yuyuje/ hi/ babhruu/n so/ agne/r a/nte vRSala/H papaada
10.34.12a yo/ vaH senaanii/r mahato/ gaNa/sya raa/jaa vraa/tasya prathamo/ babhuu/va
10.34.12c ta/smai kRNomi na/ dha/naa ruNadhmi da/shaaha/m praa/ciis ta/d Rta/M vadaami
10.34.13a akSai/r maa/ diivyaH kRSi/m i/t kRSasva vitte/ ramasva bahu/ ma/nyamaanaH
10.34.13c ta/tra gaa/vaH kitava ta/tra jaayaa/ ta/n me vi/ caSTe savitaa/ya/m arya/H
10.34.14a mitra/M kRNudhvaM kha/lu mRLa/taa no maa/ no ghore/Na carataabhi/ dhRSNu/
10.34.14c ni/ vo nu/ manyu/r vishataam a/raatir anyo/ babhruuNaa/m pra/sitau nv a\stu
10.35.1a a/budhram u tya/ i/ndravanto agna/yo jyo/tir bha/ranta uSa/so vyu\STiSu
10.35.1c mahii/ dyaa/vaapRthivii/ cetataam a/po .adyaa/ devaa/naam a/va aa/ vRNiimahe
10.35.2a diva/spRthivyo/r a/va aa/ vRNiimahe maatRR/n si/ndhuun pa/rvataa~n charyaNaa/vataH
10.35.2c anaagaastva/M suu/ryam uSaa/sam iimahe bhadra/M so/maH suvaano/ adyaa/ kRNotu naH
10.35.3a dyaa/vaa no adya/ pRthivii/ a/naagaso mahii/ traayetaaM suvitaa/ya maata/raa
10.35.3c uSaa/ ucha/nty a/pa baadhataam agha/M svasty a\gni/M samidhaana/m iimahe
10.35.4a iya/M na usraa/ prathamaa/ sudevya\M reva/t sani/bhyo reva/tii vy u\chatu
10.35.4c aare/ manyu/M durvida/trasya dhiimahi svasty a\gni/M samidhaana/m iimahe
10.35.5a pra/ yaa/H si/srate suu/ryasya rashmi/bhir jyo/tir bha/rantiir uSa/so vyu\STiSu
10.35.5c bhadraa/ no adya/ shra/vase vy u\chata svasty a\gni/M samidhaana/m iimahe
10.35.6a anamiivaa/ uSa/sa aa/ carantu na u/d agna/yo jihataaM jyo/tiSaa bRha/t
10.35.6c aa/yukSaataam ashvi/naa tuu/tujiM ra/thaM svasty a\gni/M samidhaana/m iimahe
10.35.7a shre/SThaM no adya/ savitar va/reNyam bhaaga/m aa/ suva sa/ hi/ ratnadhaa/ a/si
10.35.7c raayo/ ja/nitriiM dhiSa/Naam u/pa bruve svasty a\gni/M samidhaana/m iimahe
10.35.8a pi/partu maa ta/d Rta/sya pravaa/canaM devaa/naaM ya/n manuSyaaaa\ a/manmahi
10.35.8c vi/shvaa i/d usraa/ spa/L u/d eti suu/ryaH svasty a\gni/M samidhaana/m iimahe
10.35.9a adveSo/ adya/ barhi/Sa sta/riimaNi graa/vNaaM yo/ge ma/nmanaH saa/dha iimahe
10.35.9c aadityaa/naaM sha/rmaNi sthaa/ bhuraNyasi svasty a\gni/M samidhaana/m iimahe
10.35.10a aa/ no barhi/H sadhamaa/de bRha/d divi/ devaa/M+ iiLe saada/yaa sapta/ ho/tRRn
10.35.10c i/ndram mitra/M va/ruNaM saata/ye bha/gaM svasty a\gni/M samidhaana/m iimahe
10.35.11a ta/ aadityaa aa/ gataa sarva/taataye vRdhe/ no yaj~na/m avataa sajoSasaH
10.35.11c bR/haspa/tim puuSa/Nam ashvi/naa bha/gaM svasty a\gni/M samidhaana/m iimahe
10.35.12a ta/n no devaa yachata supravaacana/M chardi/r aadityaaH subha/raM nRpaa/yyam
10.35.12c pa/shve tokaa/ya ta/nayaaya jiiva/se svasty a\gni/M samidhaana/m iimahe
10.35.13a vi/shve adya/ maru/to vi/shva uutii/ vi/shve bhavantv agna/yaH sa/middhaaH
10.35.13c vi/shve no devaa/ a/vasaa/ gamantu vi/shvam astu dra/viNaM vaa/jo asme/
10.35.14a ya/M devaaso/ .avatha vaa/jasaatau ya/M traa/yadhve ya/m pipRthaa/ty a/MhaH
10.35.14c yo/ vo gopiithe/ na/ bhaya/sya ve/da te/ syaama deva/viitaye turaasaH
10.36.1a uSaa/saana/ktaa bRhatii/ supe/shasaa dyaa/vaakSaa/maa va/ruNo mitro/ aryamaa/
10.36.1c i/ndraM huve maru/taH pa/rvataaM+ apa/ aadityaa/n dyaa/vaapRthivii/ apa/H sva\H
10.36.2a dyau/sh ca naH pRthivii/ ca pra/cetasa Rtaa/varii rakSataam a/Mhaso riSa/H
10.36.2c maa/ durvida/traa ni/rRtir na iishata ta/d devaa/naam a/vo adyaa/ vRNiimahe
10.36.3a vi/shvasmaan no a/ditiH paatv a/Mhaso maataa/ mitra/sya va/ruNasya reva/taH
10.36.3c sva\rvaj jyo/tir avRka/M nashiimahi ta/d devaa/naam a/vo adyaa/ vRNiimahe
10.36.4a graa/vaa va/dann a/pa ra/kSaaMsi sedhatu duSva/pnyaM ni/rRtiM vi/shvam atri/Nam
10.36.4c aaditya/M sha/rma maru/taam ashiimahi ta/d devaa/naam a/vo adyaa/ vRNiimahe
10.36.5a e/ndro barhi/H sii/datu pi/nvataam i/Laa bR/haspa/tiH saa/mabhir Rkvo/ arcatu
10.36.5c supraketa/M jiiva/se ma/nma dhiimahi ta/d devaa/naam a/vo adyaa/ vRNiimahe
10.36.6a divispR/shaM yaj~na/m asmaa/kam ashvinaa jiiraa/dhvaraM kRNutaM sumna/m iSTa/ye
10.36.6c praacii/narashmim aa/hutaM ghRte/na ta/d devaa/naam a/vo adyaa/ vRNiimahe
10.36.7a u/pa hvaye suha/vam maa/rutaM gaNa/m paavaka/m RSva/M sakhyaa/ya shambhu/vam
10.36.7c raaya/s po/SaM saushravasaa/ya dhiimahi ta/d devaa/naam a/vo adyaa/ vRNiimahe
10.36.8a apaa/m pe/ruM jiiva/dhanyam bharaamahe devaavya\M suha/vam adhvarashri/yam
10.36.8c surashmi/M so/mam indriya/M yamiimahi ta/d devaa/naam a/vo adyaa/ vRNiimahe
10.36.9a sane/ma ta/t susani/taa sani/tvabhir vaya/M jiivaa/ jiiva/putraa a/naagasaH
10.36.9c brahmadvi/So vi/Svag e/no bharerata ta/d devaa/naam a/vo adyaa/ vRNiimahe
10.36.10a ye/ sthaa/ ma/nor yaj~ni/yaas te/ shRNotana ya/d vo devaa ii/mahe ta/d dadaatana
10.36.10c jai/traM kra/tuM rayima/d viira/vad ya/shas ta/d devaa/naam a/vo adyaa/ vRNiimahe
10.36.11a maha/d adya/ mahataa/m aa/ vRNiimahe/ .avo devaa/naam bRhataa/m anarva/Naam
10.36.11c ya/thaa va/su viira/jaataM na/shaamahai ta/d devaa/naam a/vo adyaa/ vRNiimahe
10.36.12a maho/ agne/H samidhaana/sya sha/rmaNy a/naagaa mitre/ va/ruNe svasta/ye
10.36.12c shre/SThe syaama savitu/H sa/viimani ta/d devaa/naam a/vo adyaa/ vRNiimahe
10.36.13a ye/ savitu/H satya/savasya vi/shve mitra/sya vrate/ va/ruNasya devaa/H
10.36.13c te/ sau/bhagaM viira/vad go/mad a/pno da/dhaatana dra/viNaM citra/m asme/
10.36.14a savitaa/ pashcaa/taat savitaa/ pura/staat savito/ttaraa/ttaat savitaa/dharaa/ttaat
10.36.14c savitaa/ naH suvatu sarva/taatiM savitaa/ no raasataaM diirgha/m aa/yuH
10.37.1a na/mo mitra/sya va/ruNasya ca/kSase maho/ devaa/ya ta/d Rta/M saparyata
10.37.1c duuredR/she deva/jaataaya keta/ve diva/s putraa/ya suu/ryaaya shaMsata
10.37.2a saa/ maa satyo/ktiH pa/ri paatu vishva/to dyaa/vaa ca ya/tra tata/nann a/haani ca
10.37.2c vi/shvam anya/n ni/ vishate ya/d e/jati vishvaa/haa/po vishvaa/ho/d eti suu/ryaH
10.37.3a na/ te a/devaH pradi/vo ni/ vaasate ya/d etashe/bhiH patarai/ ratharya/si
10.37.3c praacii/nam anya/d a/nu vartate ra/ja u/d anye/na jyo/tiSaa yaasi suurya
10.37.4a ye/na suurya jyo/tiSaa baa/dhase ta/mo ja/gac ca vi/shvam udiya/rSi bhaanu/naa
10.37.4c te/naasma/d vi/shvaam a/niraam a/naahutim a/paa/miivaam a/pa duSva/pnyaM suva
10.37.5a vi/shvasya hi/ pre/Sito ra/kSasi vrata/m a/heLayann ucca/rasi svadhaa/ a/nu
10.37.5c ya/d adya/ tvaa suuryopabra/vaamahai ta/M no devaa/ a/nu maMsiirata kra/tum
10.37.6a ta/M no dyaa/vaapRthivii/ ta/n na aa/pa i/ndraH shRNvantu maru/to ha/vaM va/caH
10.37.6c maa/ shuu/ne bhuuma suu/ryasya saMdR/shi bhadra/M jii/vanto jaraNaa/m ashiimahi
10.37.7a vishvaa/haa tvaa suma/nasaH suca/kSasaH prajaa/vanto anamiivaa/ a/naagasaH
10.37.7c udya/ntaM tvaa mitramaho dive/-dive jyo/g jiivaa/H pra/ti pashyema suurya
10.37.8a ma/hi jyo/tir bi/bhrataM tvaa vicakSaNa bhaa/svantaM ca/kSuSe-cakSuSe ma/yaH
10.37.8c aaro/hantam bRhata/H paa/jasas pa/ri vaya/M jiivaa/H pra/ti pashyema suurya
10.37.9a ya/sya te vi/shvaa bhu/vanaani ketu/naa pra/ ce/rate ni/ ca visha/nte aktu/bhiH
10.37.9c anaagaastve/na harikesha suuryaa/hnaahnaa no va/syasaa-vasyaso/d ihi
10.37.10a sha/M no bhava ca/kSasaa sha/M no a/hnaa sha/m bhaanu/naa sha/M himaa/ sha/M ghRNe/na
10.37.10c ya/thaa sha/m a/dhva~n cha/m a/sad duroNe/ ta/t suurya dra/viNaM dhehi citra/m
10.37.11a asmaa/kaM devaa ubha/yaaya ja/nmane sha/rma yachata dvipa/de ca/tuSpade
10.37.11c ada/t pi/bad uurja/yamaanam aa/shitaM ta/d asme/ sha/M yo/r arapo/ dadhaatana
10.37.12a ya/d vo devaash cakRma/ jihva/yaa guru/ ma/naso vaa pra/yutii devahe/Lanam
10.37.12c a/raavaa yo/ no abhi/ duchunaaya/te ta/smin ta/d e/no vasavo ni/ dhetana
10.38.1a asmi/n na indra pRtsutau/ ya/shasvati shi/miivati kra/ndasi praa/va saata/ye
10.38.1c ya/tra go/Saataa dhRSite/Su khaadi/Su vi/Svak pa/tanti didya/vo nRSaa/hye
10.38.2a sa/ naH kSuma/ntaM sa/dane vy uuaa\rNuhi go/arNasaM rayi/m indra shravaa/yyam
10.38.2c syaa/ma te ja/yataH shakra medi/no ya/thaa vaya/m ushma/si ta/d vaso kRdhi
10.38.3a yo/ no daa/sa aa/ryo vaa puruSTutaa/deva indra yudha/ye ci/ketati
10.38.3c asmaa/bhiS Te suSa/haaH santu sha/travas tva/yaa vaya/M taa/n vanuyaama saMgame/
10.38.4a yo/ dabhre/bhir ha/vyo ya/sh ca bhuu/ribhir yo/ abhii/ke varivovi/n nRSaa/hye
10.38.4c ta/M vikhaade/ sa/snim adya/ shruta/M na/ram arvaa/~ncam i/ndram a/vase karaamahe
10.38.5a svavR/jaM hi/ tvaa/m aha/m indra shushra/vaanaanuda/M vRSabha radhraco/danam
10.38.5c pra/ mu~ncasva pa/ri ku/tsaad ihaa/ gahi ki/m u tvaa/vaan muSka/yor baddha/ aasate
10.39.1a yo/ vaam pa/rijmaa suvR/d ashvinaa ra/tho doSaa/m uSaa/so ha/vyo havi/Smataa
10.39.1c shashvattamaa/sas ta/m u vaam ida/M vaya/m pitu/r na/ naa/ma suha/vaM havaamahe
10.39.2a coda/yataM suunR/taaH pi/nvataM dhi/ya u/t pu/raMdhiir iirayataM ta/d ushmasi
10.39.2c yasha/sam bhaaga/M kRNutaM no ashvinaa so/maM na/ caa/rum magha/vatsu nas kRtam
10.39.3a amaaju/rash cid bhavatho yuva/m bha/go .anaasho/sh cid avitaa/raapama/sya cit
10.39.3c andha/sya cin naasatyaa kRsha/sya cid yuvaa/m i/d aahur bhiSa/jaa ruta/sya cit
10.39.4a yuva/M cya/vaanaM sana/yaM ya/thaa ra/tham pu/nar yu/vaanaM cara/thaaya takSathuH
10.39.4c ni/S Taugrya/m uuhathur adbhya/s pa/ri vi/shve/t taa/ vaaM sa/vaneSu pravaa/cyaa
10.39.5a puraaNaa/ vaaM viiryaaaa\ pra/ bravaa ja/ne/ .atho haasathur bhiSa/jaa mayobhu/vaa
10.39.5c taa/ vaaM nu/ na/vyaav a/vase karaamahe .aya/M naasatyaa shra/d ari/r ya/thaa da/dhat
10.39.6a iya/M vaam ahve shRNuta/m me ashvinaa putraa/yeva pita/raa ma/hyaM shikSatam
10.39.6c a/naapir a/j~naa asajaatyaa/matiH puraa/ ta/syaa abhi/shaster a/va spRtam
10.39.7a yuva/M ra/thena vimadaa/ya shundhyu/vaM ny uuaa\hathuH purumitra/sya yo/SaNaam
10.39.7c yuva/M ha/vaM vadhrimatyaa/ agachataM yuva/M su/SutiM cakrathuH pu/raMdhaye
10.39.8a yuva/M vi/prasya jaraNaa/m upeyu/SaH pu/naH kale/r akRNutaM yu/vad va/yaH
10.39.8c yuva/M va/ndanam Rshyadaa/d u/d uupathur yuva/M sadyo/ vishpa/laam e/tave kRthaH
10.39.9a yuva/M ha rebha/M vRSaNaa gu/haa hita/m u/d airayatam mamRvaa/Msam ashvinaa
10.39.9c yuva/m Rbii/sam uta/ tapta/m a/traya o/manvantaM cakrathuH sapta/vadhraye
10.39.10a yuva/M shveta/m peda/ve .ashvinaa/shvaM nava/bhir vaa/jair navatii/ ca vaaji/nam
10.39.10c carkR/tyaM dadathur draavaya/tsakham bha/gaM na/ nR/bhyo ha/vyam mayobhu/vam
10.39.11a na/ ta/M raajaanaav adite ku/tash cana/ naa/Mho ashnoti durita/M na/kir bhaya/m
10.39.11c ya/m ashvinaa suhavaa rudravartanii puroratha/M kRNutha/H pa/tnyaa saha/
10.39.12a aa/ te/na yaatam ma/naso ja/viiyasaa ra/thaM ya/M vaam Rbha/vash cakru/r ashvinaa
10.39.12c ya/sya yo/ge duhitaa/ jaa/yate diva/ ubhe/ a/hanii sudi/ne viva/svataH
10.39.13a taa/ varti/r yaataM jayu/Saa vi/ pa/rvatam a/pinvataM shaya/ve dhenu/m ashvinaa
10.39.13c vR/kasya cid va/rtikaam anta/r aasyaaaa\d yuva/M sha/ciibhir grasitaa/m amu~ncatam
10.39.14a eta/M vaaM sto/mam ashvinaav akarmaa/takSaama bhR/gavo na/ ra/tham
10.39.14c ny a\mRkSaama yo/SaNaaM na/ ma/rye ni/tyaM na/ suunu/M ta/nayaM da/dhaanaaH
10.40.1a ra/thaM yaa/ntaM ku/ha ko/ ha vaaM naraa pra/ti dyuma/ntaM suvitaa/ya bhuuSati
10.40.1c praataryaa/vaaNaM vibhva\M vishe/-vishe va/stor-vastor va/hamaanaM dhiyaa/ sha/mi
10.40.2a ku/ha svid doSaa/ ku/ha va/stor ashvi/naa ku/haabhipitva/M karataH ku/hoSatuH
10.40.2c ko/ vaaM shayutraa/ vidha/veva deva/ram ma/ryaM na/ yo/Saa kRNute sadha/stha aa/
10.40.3a praata/r jarethe jaraNe/va kaa/payaa va/stor-vastor yajataa/ gachatho gRha/m
10.40.3c ka/sya dhvasraa/ bhavathaH ka/sya vaa naraa raajaputre/va sa/vanaa/va gachathaH
10.40.4a yuvaa/m mRge/va vaaraNaa/ mRgaNya/vo doSaa/ va/stor havi/Saa ni/ hvayaamahe
10.40.4c yuva/M ho/traam Rtuthaa/ ju/hvate nare/SaM ja/naaya vahathaH shubhas patii
10.40.5a yuvaa/M ha gho/Saa pa/ry ashvinaa yatii/ raa/j~na uuce duhitaa/ pRche/ vaaM naraa
10.40.5c bhuuta/m me a/hna uta/ bhuutam akta/ve/ .ashvaavate rathi/ne shaktam a/rvate
10.40.6a yuva/M kavii/ SThaH pa/ry ashvinaa ra/thaM vi/sho na/ ku/tso jaritu/r nashaayathaH
10.40.6c yuvo/r ha ma/kSaa pa/ry ashvinaa ma/dhv aasaa/ bharata niSkRta/M na/ yo/SaNaa
10.40.7a yuva/M ha bhujyu/M yuva/m ashvinaa va/shaM yuva/M shi~njaa/ram usha/naam u/paarathuH
10.40.7c yuvo/ ra/raavaa pa/ri sakhya/m aasate yuvo/r aha/m a/vasaa sumna/m aa/ cake
10.40.8a yuva/M ha kRsha/M yuva/m ashvinaa shayu/M yuva/M vidha/ntaM vidha/vaam uruSyathaH
10.40.8c yuva/M sani/bhya stana/yantam ashvinaa/pa vraja/m uurNuthaH saptaa/syam
10.40.9a ja/niSTa yo/Saa pata/yat kaniinako/ vi/ caa/ruhan viiru/dho daMsa/naa a/nu
10.40.9c aa/smai riiyante nivane/va si/ndhavo .asmaa/ a/hne bhavati ta/t patitvana/m
10.40.10a jiiva/M rudanti vi/ mayante adhvare/ diirghaa/m a/nu pra/sitiM diidhiyur na/raH
10.40.10c vaama/m pitR/bhyo ya/ ida/M samerire/ ma/yaH pa/tibhyo ja/nayaH pariSva/je
10.40.11a na/ ta/sya vidma ta/d u Su/ pra/ vocata yu/vaa ha ya/d yuvatyaa/H kSe/ti yo/niSu
10.40.11c priyo/sriyasya vRSabha/sya reti/no gRha/M gamemaashvinaa ta/d ushmasi
10.40.12a aa/ vaam agan sumati/r vaajiniivasuu ny a\shvinaa hRtsu/ kaa/maa ayaMsata
10.40.12c a/bhuutaM gopaa/ mithunaa/ shubhas patii priyaa/ aryamNo/ du/ryaaM+ ashiimahi
10.40.13a taa/ mandasaanaa/ ma/nuSo duroNa/ aa/ dhatta/M rayi/M saha/viiraM vacasya/ve
10.40.13c kRta/M tiirtha/M suprapaaNa/M shubhas patii sthaaNu/m patheSThaa/m a/pa durmati/M hatam
10.40.14a kva\ svid adya/ katamaa/sv ashvi/naa vikSu/ dasraa/ maadayete shubha/s pa/tii
10.40.14c ka/ iiM ni/ yeme katama/sya jagmatur vi/prasya vaa ya/jamaanasya vaa gRha/m

Related Links[edit]

  1. Rig Veda (ASCII)
    1. Rig Veda, Book 1 (ASCII) (1.1.1a-1.48.16c)
    2. Rig Veda, Book 1A (ASCII) (1.49.1a-1.102.11c)
    3. Rig Veda, Book 1B (ASCII) (1.103.1a-1.140.13c)
    4. Rig Veda, Book 1C (ASCII) (1.141.1a-1.191.16c)
    5. Rig Veda, Book 2 (ASCII) (2.1.1a-2.43.3c)
    6. Rig Veda, Book 3 (ASCII) (3.1.1a-3.32.17c)
    7. Rig Veda, Book 3A (ASCII) (3.33.1a-3.62.18c)
    8. Rig Veda, Book 4 (ASCII) (4.1.1a-4.25.8c)
    9. Rig Veda, Book 4B (ASCII) (4.26.1a-4.58.11c)
    10. Rig Veda, Book 5 (ASCII) (5.1.1a-5.43.17c)
    11. Rig Veda, Book 5A (ASCII) (5.44.1a-5.87.9c)
    12. Rig Veda, Book 6 (ASCII) (6.1.1a-6.39.5c)
    13. Rig Veda, Book 6A (ASCII) (6.40.1a-6.75.19c)
    14. Rig Veda, Book 7 (ASCII) (7.1.1a-7.45.4c)
    15. Rig Veda, Book 7A (ASCII) (7.46.1a-7.104.25c)
    16. Rig Veda, Book 8 (ASCII) (8.1.1a-8.24.30c)
    17. Rig Veda, Book 8A (ASCII) (8.25.1a-8.60.20c)
    18. Rig Veda, Book 8B (ASCII) (8.61.1a-8.103.14c)
    19. Rig Veda, Book 9 (ASCII) (9.1.1a-9.72.9c)
    20. Rig Veda, Book 9A (ASCII) (9.73.1a-9.114.4c)
    21. Rig Veda, Book 10 (ASCII) (10.1.1a-10.40.14c)
    22. Rig Veda, Book 10A (ASCII) (10.41.1a-10.78.8c)
    23. Rig Veda, Book 10B (ASCII) (10.79.1a-10.108.11c)
    24. Rig Veda, Book 10C (ASCII) (10.109.1a-10.191.4c)

External Links[edit]