Yamakavaggo

From Wikisource
Jump to navigation Jump to search

1. Yamakavaggo.

1. Manopubbaṅgamā dhammā manoseṭṭhā manomayā 1
Manasā ce paduṭṭhena bhāsati vā karoti vā
Tato naṃ dukkhamanveti cakkaṃ'va vahato padaṃ.

2. Manopubbaṅgamā dhammā manoseṭṭhā manomayā 2
Manasā ce pasannena bhāsati vā karoti vā
Tato naṃ sukhamanveti chāyā'va anapāyinī.

3. Akkocchi maṃ avadhi maṃ ajini maṃ ahāsi me 3
Ye taṃ upanayhanti veraṃ tesaṃ na sammati.

4. Akkocchi maṃ avadhi maṃ ajini maṃ ahāsi me 4
Ye taṃ na upanayhanti veraṃ tesūpasammati.

5. Na hi verena verāni sammantīdha kudācanaṃ 5
Averena ca sammanti esa dhammo sanantano.

6. Pare ca na vijānanti mayamettha yamāmase 6
Ye ca tattha vijānanti tato sammanti medhagā.

7. Subhānupassiṃ viharantaṃ indriyesu asaṃvutaṃ 7
Bhojanambhi amattaññuṃ kusītaṃ hīnavīriyaṃ
Taṃ ve pasahati māro vāto rukkhaṃ'va dubbalaṃ.

(3 Ākrośanmāmavocanmāma jayanmāmahāpayat
Atra ye upanahyante vairaṃ teṣāṃ na śāmyati.
4 Ākrośanmāmavocanamāmajayanmāmahāpayat
Atra ye nopanahyante vairaṃ teṣāṃ praśāmyati.
(Mūlasarvāstivādivinaya. Kośāmbakavastu)
5 Na hi vaireṇa vairāṇi śāmyantīha kadācana
Kṣāntyā vairāṇi śāmyanti eṣa dharma: sanātana: .
6 Pare'tra na vijānanti vayamatrodyamāmahe
Atra ye tu vijānanti teṣāṃ śāmyanti medhakā: .
(Mūlasarvāstivādivinaya. Kośāmbakavastu))

8. Asubhānupassiṃ viharantaṃ indriyesu susaṃvutaṃ 8
Bhojanambhi ca mattaññuṃ saddhaṃ āraddhavīriyaṃ
Taṃ ve nappasahati māro vāto selaṃ'va pabbataṃ.

9. Anikkasāvo kāsāvaṃ yo vatthaṃ paridahessati 9
Apeto damasaccena na so kāsāvamarahati.

10. Yo ca vantakasāvassa sīlesu susamāhito 10
Upeto damasaccena sa ve kāsāvamarahati.

11. Asāre sāramatino sāre cāsāradassino 11
Te sāraṃ nādhigacchanti micchāsaṃkappagocarā.

12. Sārañca sārato ñatvā asārañca asārato 12
Te sāraṃ adhigacchanti sammāsaṃkappagocarā.

13. Yathāgāraṃ ducchannaṃ vuṭṭhi samativijjhati 13
Evaṃ abhāvitaṃ cittaṃ rāgo samativijjhati.

Yathāgāraṃ succhannaṃ vuṭṭhi na samativijjhati 14
Evaṃ subhāvitaṃ cittaṃ rāgo na samativijjhati.

15. Idha socati pecca socati pāpakārī ubhayattha socati 15
So socati so vihaññati disvā kamma kiliṭṭhamattano.

16. Idha modati pecca modati katapuñño ubhayattha modati 16
So modati so pamodati disvā kamma visuddhimattano.

17. Idha tappati pecca tappati pāpakārī ubhayattha tappati 17
Pāpaṃ me katanti tappati bhiyyo tappati duggatiṃ gato.

18. Idha nandati pecca nandati pāpakārī ubhayattha nandati 18
Pāpaṃ me katanti nandati bhiyyo nandati suggatiṃ gato.

19. Bahumpi ce sahitaṃ bhāsamāno 19
Na takkaro hoti naro pamatto
Gopo'va gāvo gaṇayaṃ paresaṃ
Na bhāgavā sāmaññassa hoti.

20. Appampi ce sahitaṃ bhāsamāno 20
Dhammassa hoti anudhammacārī
Rāgañca dosañca pahāya mohaṃ
Sammappajāno suvimuttacitto
Anupādiyāno idha vā huraṃ vā
Sa bhāgavā sāmaññassa hoti.

Yamakavaggo paṭhamo.