Cakkhupālattheravatthu

From Wikisource
Jump to navigation Jump to search

manopubbaṅgamā dhammā, manoseṭṭhā manomayā. manasā ce paduṭṭhena, bhāsati vā karoti vā. tato naṃ dukkhamanveti, cakkaṃva vahato padanti.. --

ayaṃ dhammadesanā kattha bhāsitāti? sāvatthiyaṃ. kaṃ ārabbhāti? cakkhupālattheraṃ.

sāvatthiyaṃ kira mahāsuvaṇṇo nāma kuṭumbiko ahosi aḍḍho mahaddhano mahābhogo aputtako. so ekadivasaṃ nhānatitthaṃ nhatvā natvā āgacchanto antarāmagge sampannapattasākhaṃ ekaṃ vanappatiṃ disvā ``ayaṃ mahesakkhāya devatāya pariggahito bhavissatīti tassa heṭṭhābhāgaṃ sodhāpetvā pākāraparikkhepaṃ kārāpetvā vālukaṃ okirāpetvā dhajapaṭākaṃ ussāpetvā vanappatiṃ alaṅkaritvā añjaliṃ karitvā ``sace puttaṃ vā dhītaraṃ vā labheyyaṃ, tumhākaṃ mahāsakkāraṃ karissāmīti patthanaṃ katvā pakkāmi.

athassa na cirasseva bhariyāya kucchiyaṃ gabbho patiṭṭhāsi. sā gabbhassa patiṭṭhitabhāvaṃ ñatvā tassa ārocesi. so tassā gabbhassa parihāramadāsi. sā dasamāsaccayena puttaṃ vijāyi. taṃ nāmaggahaṇadivase seṭṭhi attanā pālitaṃ vanappatiṃ nissāya laddhattā tassa pāloti nāmaṃ akāsi. sā aparabhāge aññampi puttaṃ labhi. tassa cūḷapāloti nāmaṃ katvā itarassa mahāpāloti nāmaṃ akāsi. te vayappatte gharabandhanena bandhiṃsu. aparabhāge mātāpitaro kālamakaṃsu. sabbampi vibhavaṃ itareyeva vicāriṃsu.

tasmiṃ samaye satthā pavattitavaradhammacakko anupubbenāgantvā anāthapiṇḍikena mahāseṭṭhinā catupaṇṇāsakoṭidhanaṃ vissajjetvā kārite jetavanamahāvihāre viharati mahājanaṃ saggamagge ca mokkhamagge ca patiṭṭhāpayamāno. tathāgato hi mātipakkhato asītiyā, pitipakkhato asītiyāti dveasītiñātikulasahassehi kārite nigrodhamahāvihāre ekameva vassāvāsaṃ vasi, anāthapiṇḍikena kārite jetavanamahāvihāre ekūnavīsativassāni, visākhāya sattavīsatikoṭidhanapariccāgena kārite pubbārāme chabbassānīti dvinnaṃ kulānaṃ guṇamahattataṃ paṭicca sāvatthiṃ nissāya pañcavīsativassāni vassāvāsaṃ vasi. anāthapiṇḍikopi visākhāpi mahāupāsikā nibaddhaṃ divasassa dve vāre tathāgatassa upaṭṭhānaṃ gacchanti, gacchantā ca ``daharasāmaṇerā no hatthe olokessantīti tucchahatthā na gatapubbā. purebhattaṃ gacchantā khādanīyabhojanīyādīni gahetvāva gacchanti, pacchābhattaṃ gacchantā pañca bhesajjāni aṭṭha ca pānāni. nivesanesu pana tesaṃ dvinnaṃ dvinnaṃ bhikkhusahassānaṃ niccaṃ paññattāsanāneva honti. annapānabhesajjesu yo yaṃ icchati, tassa taṃ yathicchitameva sampajjati. tesu anāthapiṇḍikena ekadivasampi satthā pañhaṃ na pucchitapubbo. so kira ``tathāgato buddhasukhumālo khattiyasukhumālo, `bahūpakāro me, gahapatī'ti mayhaṃ dhammaṃ desento kilameyyāti satthari adhimattasinehena pañhaṃ na pucchati. satthā pana tasmiṃ nisinnamatteyeva ``ayaṃ seṭṭhi maṃ arakkhitabbaṭṭhāne rakkhati. ahañhi kappasatasahassādhikāni cattāri asaṅkhyeyyāni alaṅkatapaṭiyattaṃ attano sīsaṃ chinditvā akkhīni uppāṭetvā hadayamaṃsaṃ uppāṭetvā pāṇasamaṃ puttadāraṃ pariccajitvā pāramiyo pūrento paresaṃ dhammadesanatthameva pūresiṃ. esa maṃ arakkhitabbaṭṭhāne rakkhatīti ekaṃ dhammadesanaṃ kathetiyeva.

tadā sāvatthiyaṃ satta manussakoṭiyo vasanti. tesu satthu dhammakathaṃ sutvā pañcakoṭimattā manussā ariyasāvakā jātā, dvekoṭimattā manussā puthujjanā. tesu ariyasāvakānaṃ dveyeva kiccāni ahesuṃ -- purebhattaṃ dānaṃ denti, pacchābhattaṃ gandhamālādihatthā vatthabhesajjapānakādīni gāhāpetvā dhammassavanatthāya gacchanti. athekadivasaṃ mahāpālo ariyasāvake gandhamālādihatthe vihāraṃ gacchante disvā ``ayaṃ mahājano kuhiṃ gacchatīti pucchitvā ``dhammassavanāyāti sutvā ``ahampi gamissāmīti gantvā satthāraṃ vanditvā parisapariyante nisīdi.

buddhā ca nāma dhammaṃ desentā saraṇasīlapabbajjādīnaṃ upanissayaṃ oloketvā ajjhāsayavasena dhammaṃ desenti, tasmā taṃ divasaṃ satthā tassa upanissayaṃ oloketvā dhammaṃ desento anupubbikathaṃ kathesi. seyyathidaṃ -- dānakathaṃ, sīlakathaṃ, saggakathaṃ, kāmānaṃ ādīnavaṃ, okāraṃ saṃkilesaṃ, nekkhamme ānisaṃsaṃ pakāsesi. taṃ sutvā mahāpālo kuṭumbiko cintesi -- ``paralokaṃ gacchantaṃ puttadhītaro vā bhātaro vā bhogā vā nānugacchanti, sarīrampi attanā saddhiṃ na gacchati, kiṃ me gharāvāsena pabbajissāmīti. so desanāpariyosāne satthāraṃ upasaṅkamitvā pabbajjaṃ yāci. atha naṃ satthā -- ``atthi te koci āpucchitabbayuttako ñātīti āha. ``kaniṭṭhabhātā me atthi, bhanteti. ``tena hi taṃ āpucchāhīti. so ``sādhūti sampaṭicchitvā satthāraṃ vanditvā gehaṃ gantvā kaniṭṭhaṃ pakkosāpetvā -- ``tāta, yaṃ mayhaṃ imasmiṃ gehe saviññāṇakampi aviññāṇakampi dhanaṃ kiñci atthi, sabbaṃ taṃ tava bhāro, paṭipajjāhi nanti. ``tumhe pana kiṃ karissathāti āha. ``ahaṃ satthu santike pabbajissāmīti. ``kiṃ kathesi bhātika, tvaṃ me mātari matāya mātā viya, pitari mate pitā viya laddho, gehe te mahāvibhavo, sakkā gehaṃ ajjhāvasanteheva puññāni kātuṃ , mā evaṃ karitthāti. ``tāta, ahaṃ satthu dhammadesanaṃ sutvā gharāvāse vasituṃ na sakkomi. satthārā hi atisaṇhasukhumaṃ tilakkhaṇaṃ āropetvā ādimajjhapariyosānakalyāṇo dhammo desito, na sakkā so agāramajjhe vasantena pūretuṃ , pabbajissāmi, tātāti. ``bhātika, taruṇāyeva tāvattha, mahallakakāle pabbajissathāti. ``tāta, mahallakassa hi attano hatthapādāpi anassavā honti, na attano vase vattanti, kimaṅgaṃ pana ñātakā, svāhaṃ tava kathaṃ na karomi, samaṇapaṭipattiṃyeva pūressāmi.

``jarājajjaritā honti, hatthapādā anassavā.

yassa so vihatatthāmo, kathaṃ dhammaṃ carissati.. --

pabbajissāmevāhaṃ, tātāti tassa viravantasseva satthu santikaṃ gantvā pabbajjaṃ yācitvā laddhapabbajjūpasampado ācariyupajjhāyānaṃ santike pañca vassāni vasitvā vuṭṭhavasso pavāretvā satthāramupasaṅkamitvā vanditvā pucchi -- ``bhante, imasmiṃ sāsane kati dhurānīti? ``ganthadhuraṃ, vipassanādhuranti dveyeva dhurāni bhikkhūti. ``katamaṃ pana, bhante, ganthadhuraṃ, katamaṃ vipassanādhuranti? ``attano paññānurūpena ekaṃ vā dve vā nikāye sakalaṃ vā pana tepiṭakaṃ buddhavacanaṃ uggaṇhitvā tassa dhāraṇaṃ, kathanaṃ, vācananti idaṃ ganthadhuraṃ nāma, sallahukavuttino pana pantasenāsanābhiratassa attabhāve khayavayaṃ paṭṭhapetvā sātaccakiriyavasena vipassanaṃ vaḍḍhetvā arahattaggahaṇanti idaṃvipassanādhuraṃ nāmāti. ``bhante, ahaṃ mahallakakāle pabbajito ganthadhuraṃ pūretuṃ na sakkhissāmi, vipassanādhuraṃ pana pūressāmi, kammaṭṭhānaṃ me kathethāti. athassa satthā yāva arahattaṃ kammaṭṭhānaṃ kathesi.

so satthāraṃ vanditvā attanā sahagāmino bhikkhū pariyesanto saṭṭhi bhikkhū labhitvā tehi saddhiṃ nikkhamitvā vīsayojanasatamaggaṃ gantvā ekaṃ mahantaṃ paccantagāmaṃ patvā tattha saparivāro piṇḍāya pāvisi. manussā vattasampanne bhikkhū disvāva pasannacittā āsanāni paññāpetvā nisīdāpetvā paṇītenāhārena parivisitvā, ``bhante, kuhiṃ ayyā gacchantīti pucchitvā ``yathāphāsukaṭṭhānaṃ upāsakāti vutte paṇḍitā manussā ``vassāvāsaṃ senāsanaṃ pariyesanti bhadantāti ñatvā, ``bhante, sace ayyā imaṃ temāsaṃ idha vaseyyuṃ, mayaṃ saraṇesu patiṭṭhāya sīlāni gaṇheyyāmāti āhaṃsu. tepi ``mayaṃ imāni kulāni nissāya bhavanissaraṇaṃ karissāmāti adhivāsesuṃ.

manussā tesaṃ paṭiññaṃ gahetvā vihāraṃ paṭijaggitvā rattiṭṭhānadivāṭṭhānāni sampādetvā adaṃsu. te nibaddhaṃ tameva gāmaṃ piṇḍāya pavisanti. atha ne eko vejjo upasaṅkamitvā, ``bhante, bahūnaṃ vasanaṭṭhāne aphāsukampi nāma hoti, tasmiṃ uppanne mayhaṃ katheyyātha, bhesajjaṃ karissāmīti pavāresi. thero vassūpanāyikadivase te bhikkhū āmantetvā pucchi, ``āvuso , imaṃ temāsaṃ katihi iriyāpathehi vītināmessathāti? ``catūhi, bhanteti. ``kiṃ panetaṃ, āvuso, patirūpaṃ, nanu appamattehi bhavitabbaṃ? ``mayañhi dharamānakassa buddhassa santikā kammaṭṭhānaṃ gahetvā āgatā, buddhā ca nāma na sakkā pamādena ārādhetuṃ, kalyāṇajjhāsayena te vo ārādhetabbā. pamattassa ca nāma cattāro apāyā sakagehasadisā, appamattā hothāvusoti. ``kiṃ tumhe pana, bhanteti? ``ahaṃ tīhi iriyāpathehi vītināmessāmi, piṭṭhiṃ na pasāressāmi, āvusoti. ``sādhu, bhante, appamattā hothāti.

atha therassa niddaṃ anokkamantassa paṭhamamāse atikkante majjhimamāse sampatte akkhirogo uppajji. chiddaghaṭato udakadhārā viya akkhīhi assudhārā paggharanti. so sabbarattiṃ samaṇadhammaṃ katvā aruṇuggamane gabbhaṃ pavisitvā nisīdi. bhikkhū bhikkhācāravelāya therassa santikaṃ gantvā, ``bhikkhācāravelā, bhanteti āhaṃsu. ``tena hi, āvuso, gaṇhatha pattacīvaranti. attano pattacīvaraṃ gāhāpetvā nikkhami. bhikkhū tassa akkhīhi assūni paggharante disvā, ``kimetaṃ, bhanteti pucchiṃsu. ``akkhīni me, āvuso, vātā vijjhantīti. ``nanu, bhante, vejjena pavāritamhā, tassa kathemāti. ``sādhāvusoti te vejjassa kathayiṃsu. so telaṃ pacitvā pesesi. thero nāsāya telaṃ āsiñcanto nisinnakova āsiñcitvā antogāmaṃ pāvisi. vejjo taṃ disvā āha -- ``bhante, ayyassa kira akkhīni vāto vijjhatīti? ``āma, upāsakāti. ``bhante, mayā telaṃ pacitvā pesitaṃ, nāsāya vo telaṃ āsittanti? ``āma, upāsakāti. ``idāni kīdisanti? ``rujjateva upāsakāti. vejjo ``mayā ekavāreneva vūpasamanasamatthaṃ telaṃ pahitaṃ, kiṃ nu kho rogo na vūpasantoti cintetvā, ``bhante, nisīditvā vo telaṃ āsittaṃ, nipajjitvāti pucchi. thero tuṇhī ahosi, punappunaṃ pucchiyamānopi na kathesi. so ``vihāraṃ gantvā therassa vasanaṭṭhānaṃ olokessāmīti cintetvā -- ``tena hi, bhante, gacchathāti theraṃ vissajjetvā vihāraṃ gantvā therassa vasanaṭṭhānaṃ olokento caṅkamananisīdanaṭṭhānameva disvā sayanaṭṭhānaṃ adisvā, ``bhante, nisinnehi vo āsittaṃ, nipannehīti pucchi. thero tuṇhī ahosi. ``mā, bhante, evaṃ karittha, samaṇadhammo nāma sarīraṃ yāpentena sakkā kātuṃ, nipajjitvā āsiñcathāti punappunaṃ yāci. ``gaccha tvaṃ tāvāvuso, mantetvā jānissāmīti vejjaṃ uyyojesi. therassa ca tattha neva ñātī, na sālohitā atthi, tena saddhiṃ manteyya? karajakāyena pana saddhiṃ mantento ``vadehi tāva, āvuso pālita, tvaṃ kiṃ akkhīni olokessasi, udāhu buddhasāsanaṃ? anamataggasmiñhi saṃsāravaṭṭe tava akkhikāṇassa gaṇanā nāma natthi, anekāni pana buddhasatāni buddhasahassāni atītāni. tesu te ekabuddhopi na pariciṇṇo, idāni imaṃ antovassaṃ tayo māse na nipajjissāmīti temāsaṃ nibaddhavīriyaṃ karissāmi. tasmā te cakkhūni nassantu vā bhijjantu vā, buddhasāsanameva dhārehi, mā cakkhūnīti bhūtakāyaṃ ovadanto imā gāthāyo abhāsi --

``cakkhūni hāyantu mamāyitāni,

sotāni hāyantu tatheva kāyo.

sabbampidaṃ hāyatu dehanissitaṃ,

kiṃ kāraṇā pālita tvaṃ pamajjasi..

``cakkhūni jīrantu mamāyitāni,

sotāni jīrantu tatheva kāyo.

sabbampidaṃ jīratu dehanissitaṃ,

kiṃ kāraṇā pālita tvaṃ pamajjasi..

``cakkhūni bhijjantu mamāyitāni,

sotāni bhijjantu tatheva kāyo.

sabbampidaṃ bhijjatu dehanissitaṃ,

kiṃ kāraṇā pālita tvaṃ pamajjasīti..

evaṃ tīhi gāthāhi attano ovādaṃ datvā nisinnakova natthukammaṃ katvā gāmaṃ piṇḍāya pāvisi. vejjo taṃ disvā ``kiṃ, bhante, natthukammaṃ katanti pucchi. ``āma, upāsakāti. ``kīdisaṃ, bhanteti? ``rujjateva upāsakāti. ``nisīditvā vo, bhante, natthukammaṃ kataṃ, nipajjitvāti. thero tuṇhī ahosi, punappunaṃ pucchiyamānopi na kiñci kathesi. atha naṃ vejjo, ``bhante, tumhe sappāyaṃ na karotha, ajjato paṭṭhāya `asukena me telaṃ pakka'nti mā vadittha, ahampi `mayā vo telaṃ pakka'nti na vakkhāmīti āha. so vejjena paccakkhāto vihāraṃ gantvā tvaṃ vejjenāpi paccakkhātosi, iriyāpathaṃ mā vissajji samaṇāti.

``paṭikkhitto tikicchāya, vejjenāpi vivajjito.

niyato maccurājassa, kiṃ pālita pamajjasīti.. --

imāya gāthāya attānaṃ ovaditvā samaṇadhammaṃ akāsi. athassa majjhimayāme atikkante apubbaṃ acarimaṃ akkhīni ceva kilesā ca bhijjiṃsu. so sukkhavipassako arahā hutvā gabbhaṃ pavisitvā nisīdi.

bhikkhū bhikkhācāravelāya āgantvā ``bhikkhācārakālo, bhanteti āhaṃsu. ``kālo, āvusoti? ``āma, bhanteti. ``tena hi gacchathāti. ``kiṃ tumhe pana, bhanteti? ``akkhīni me, āvuso, parihīnānīti. te tassa akkhīni oloketvā assupuṇṇanettā hutvā, ``bhante, mā cintayittha, mayaṃ vo paṭijaggissāmāti theraṃ samassāsetvā kattabbayuttakaṃ vattapaṭivattaṃ katvā gāmaṃ piṇḍāya pavisiṃsu. manussā theraṃ adisvā, ``bhante, amhākaṃ ayyo kuhinti pucchitvā taṃ pavattiṃ sutvā yāguṃ pesetvā sayaṃ piṇḍapātamādāya gantvā theraṃ vanditvā pādamūle parivattamānā roditvā, ``bhante, mayaṃ vo paṭijaggissāma, tumhe mā cintayitthāti samassāsetvā pakkamiṃsu.

tato paṭṭhāya nibaddhaṃ yāgubhattaṃ vihārameva pesenti. theropi itare saṭṭhi bhikkhū nirantaraṃ ovadati. te tassovāde ṭhatvā upakaṭṭhāya pavāraṇāya sabbeva saha paṭisambhidāhi arahattaṃ pāpuṇiṃsu . te vuṭṭhavassā ca pana satthāraṃ daṭṭhukāmā hutvā theramāhaṃsu, ``bhante, satthāraṃ daṭṭhukāmamhāti . thero tesaṃ vacanaṃ sutvā cintesi -- ``ahaṃ dubbalo, antarāmagge ca amanussapariggahitā aṭavī atthi, mayi etehi saddhiṃ gacchante sabbe kilamissanti, bhikkhampi labhituṃ na sakkhissanti, ime puretarameva pesessāmīti. atha ne āha -- ``āvuso, tumhe purato gacchathāti. ``tumhe pana bhanteti? ``ahaṃ dubbalo, antarāmagge ca amanussapariggahitā aṭavī atthi, mayi tumhehi saddhiṃ gacchante sabbe kilamissatha, tumhe purato gacchathāti. ``mā, bhante, evaṃ karittha, mayaṃ tumhehi saddhiṃyeva gamissāmāti. ``mā vo, āvuso, evaṃ ruccittha, evaṃ sante mayhaṃ aphāsukaṃ bhavissati, mayhaṃ kaniṭṭho pana tumhe disvā pucchissati, athassa mama cakkhūnaṃ parihīnabhāvaṃ āroceyyātha, so mayhaṃ santikaṃ kañcideva pahiṇissati, tena saddhiṃ āgacchissāmi, tumhe mama vacanena dasabalañca asītimahāthere ca vandathāti te uyyojesi.

te theraṃ khamāpetvā antogāmaṃ pavisiṃsu. manussā te disvā nisīdāpetvā bhikkhaṃ datvā ``kiṃ, bhante, ayyānaṃ gamanākāro paññāyatīti? ``āma, upāsakā, satthāraṃ daṭṭhukāmamhāti. te punappunaṃ yācitvā tesaṃ gamanachandameva ñatvā anugantvā paridevitvā nivattiṃsu. tepi anupubbena jetavanaṃ gantvā satthārañca asītimahāthere ca therassa vacanena vanditvā punadivase yattha therassa kaniṭṭho vasati, taṃ vīthiṃ piṇḍāya pavisiṃsu. kuṭumbiko te sañjānitvā nisīdāpetvā katapaṭisanthāro ``bhātikatthero me, bhante, kuhinti pucchi. athassa te taṃ pavattiṃ ārocesuṃ. so taṃ sutvāva tesaṃ pādamūle parivattento roditvā pucchi -- ``idāni, bhante, kiṃ kātabbanti? ``thero ito kassaci āgamanaṃ paccāsīsati, tassa gatakāle tena saddhiṃ āgamissatīti. ``ayaṃ me, bhante, bhāgineyyo pālito nāma, etaṃ pesethāti. ``evaṃ pesetuṃ na sakkā, magge paripantho atthi, taṃ pabbājetvā pesetuṃ vaṭṭatīti. ``evaṃ katvā pesetha, bhanteti. atha naṃ pabbājetvā aḍḍhamāsamattaṃ pattacīvaraggahaṇādīni sikkhāpetvā maggaṃ ācikkhitvā pahiṇiṃsu.

so anupubbena taṃ gāmaṃ patvā gāmadvāre ekaṃ mahallakaṃ disvā, ``imaṃ gāmaṃ nissāya koci āraññako vihāro atthīti pucchi. ``atthi, bhanteti. ``ko nāma tattha vasatīti? ``pālitatthero nāma, bhanteti. ``maggaṃ me ācikkhathāti. ``kosi tvaṃ, bhanteti? ``therassa bhāgineyyomhīti. atha naṃ gahetvā vihāraṃ nesi. so theraṃ vanditvā aḍḍhamāsamattaṃ vattapaṭivattaṃ katvā theraṃ sammā paṭijaggitvā, ``bhante, mātulakuṭumbiko me tumhākaṃ āgamanaṃ paccāsīsati, etha, gacchāmāti āha. ``tena hi imaṃ me yaṭṭhikoṭiṃ gaṇhāhīti. so yaṭṭhikoṭiṃ gahetvā therena saddhiṃ antogāmaṃ pāvisi. manussā theraṃ nisīdāpetvā ``kiṃ, bhante, gamanākāro vo paññāyatīti pucchiṃsu. ``āma, upāsakā, gantvā satthāraṃ vandissāmīti. te nānappakārena yācitvā alabhantā theraṃ uyyojetvā upaḍḍhapathaṃ gantvā roditvā nivattiṃsu. sāmaṇero theraṃ yaṭṭhikoṭiyā ādāya gacchanto antarāmagge aṭaviyaṃ kaṭṭhanagaraṃ nāma therena upanissāya vuṭṭhapubbaṃ gāmaṃ sampāpuṇi, so gāmato nikkhamitvā araññe gītaṃ gāyitvā dārūni uddharantiyā ekissā itthiyā gītasaddaṃ sutvā sare nimittaṃ gaṇhi. itthisaddo viya hi añño saddo purisānaṃ sakalasarīraṃ pharitvā ṭhātuṃ samattho nāma natthi. tenāha bhagavā --

``nāhaṃ, bhikkhave, aññaṃ ekasaddampi samanupassāmi, yaṃ evaṃ purisassa cittaṃ pariyādāya tiṭṭhati, yathayidaṃ, bhikkhave, itthisaddoti (a0 ni0 1.2).

sāmaṇero tattha nimittaṃ gahetvā yaṭṭhikoṭiṃ vissajjetvā ``tiṭṭhatha tāva, bhante, kiccaṃ me atthīti tassā santikaṃ gato. sā taṃ disvā tuṇhī ahosi. so tāya saddhiṃ sīlavipattiṃ pāpuṇi. thero cintesi -- ``idāneva eko gītasaddo suyyittha. so ca kho itthiyā saddo chijji, sāmaṇeropi cirāyati, so tāya saddhiṃ sīlavipattiṃ patto bhavissatīti. sopi attano kiccaṃ niṭṭhāpetvā āgantvā ``gacchāma, bhanteti āha. atha naṃ thero pucchi -- ``pāpojātosi sāmaṇerāti. so tuṇhī hutvā therena punappunaṃ puṭṭhopi na kiñci kathesi. atha naṃ thero āha -- ``tādisena pāpena mama yaṭṭhikoṭiggahaṇakiccaṃ natthīti. so saṃvegappatto kāsāyāni apanetvā gihiniyāmena paridahitvā, ``bhante, ahaṃ pubbe sāmaṇero, idāni panamhi gihī jāto, pabbajantopi ca svāhaṃ na saddhāya pabbajito, maggaparipanthabhayena pabbajito, etha gacchāmāti āha. ``āvuso, gihipāpopi samaṇapāpopi pāpoyeva, tvaṃ samaṇabhāve ṭhatvāpi sīlamattaṃ pūretuṃ nāsakkhi, gihī hutvā kiṃ nāma kalyāṇaṃ karissasi, tādisena pāpena mama yaṭṭhikoṭiggahaṇakiccaṃ natthīti āha. ``bhante, amanussupaddavo maggo, tumhe ca andhā apariṇāyakā, kathaṃ idha vasissathāti? atha naṃ thero, ``āvuso, tvaṃ mā evaṃ cintayi, idheva me nipajjitvā marantassāpi aparāparaṃ parivattantassāpi tayā saddhiṃ gamanaṃ nāma natthīti vatvā imā gāthā abhāsi --

``handāhaṃ hatacakkhusmi, kantāraddhānamāgato.

seyyamāno na gacchāmi, natthi bāle sahāyatā..

``handāhaṃ hatacakkhusmi, kantāraddhānamāgato.

marissāmi no gamissāmi, natthi bāle sahāyatāti..

taṃ sutvā itaro saṃvegajāto ``bhāriyaṃ vata me sāhasikaṃ ananucchavikaṃ kammaṃ katanti bāhā paggayha kandanto vanasaṇḍaṃ pakkhanditvā tathā pakkantova ahosi. therassāpi sīlatejena saṭṭhiyojanāyāmaṃ paññāsayojanavitthataṃ pannarasayojanabahalaṃ jayasumanapupphavaṇṇaṃ nisīdanuṭṭhahanakālesu onamanunnamanapakatikaṃ sakkassa devarañño paṇḍukambalasilāsanaṃ uṇhākāraṃ dassesi. sakko ``ko nu kho maṃ ṭhānā cāvetukāmoti olokento dibbena cakkhunā theraṃ addasa. tenāhu porāṇā --

``sahassanetto devindo, dibbacakkhuṃ visodhayi.

pāpagarahī ayaṃ pālo, ājīvaṃ parisodhayi..

``sahassanetto devindo, dibbacakkhuṃ visodhayi.

dhammagaruko ayaṃ pālo, nisinno sāsane ratoti..

athassa etadahosi -- ``sacāhaṃ evarūpassa pāpagarahino dhammagarukassa ayyassa santikaṃ na gamissāmi, muddhā me sattadhā phaleyya, gamissāmi tassa santikanti. tato --

``sahassanetto devindo, devarajjasirindharo.

taṅkhaṇena āgantvāna, cakkhupālamupāgami.. --

upagantvā ca pana therassa avidūre padasaddamakāsi. atha naṃ thero pucchi -- ``ko esoti? ``ahaṃ, bhante, addhikoti. ``kuhiṃ yāsi upāsakāti ? ``sāvatthiyaṃ, bhanteti. ``yāhi, āvusoti. ``ayyo pana, bhante, kuhiṃ gamissatīti? ``ahampi tattheva gamissāmīti. ``tena hi ekatova gacchāma, bhanteti. ``ahaṃ, āvuso, dubbalo, mayā saddhiṃ gacchantassa tava papañco bhavissatīti. ``mayhaṃ accāyikaṃ natthi, ahampi ayyena saddhiṃ gacchanto dasasu puññakiriyavatthūsu ekaṃ labhissāmi, ekatova gacchāma, bhanteti. thero ``eso sappuriso bhavissatīti cintetvā -- ``tena hi saddhiṃ gamissāmi, yaṭṭhikoṭiṃ gaṇha upāsakāti āha. sakko tathā katvā pathaviṃ saṅkhipanto sāyanhasamaye jetavanaṃ sampāpesi. thero saṅkhapaṇavādisaddaṃ sutvā ``kattheso saddoti pucchi. ``sāvatthiyaṃ, bhanteti? ``pubbe mayaṃ gamanakāle cirena gamimhāti. ``ahaṃ ujumaggaṃ jānāmi, bhanteti. tasmiṃ khaṇe thero ``nāyaṃ manusso, devatā bhavissatīti sallakkhesi.

``sahassanetto devindo, devarajjasirindharo.

saṅkhipitvāna taṃ maggaṃ, khippaṃ sāvatthimāgamīti..

so theraṃ netvā therassevatthāya kaniṭṭhakuṭumbikena kāritaṃ paṇṇasālaṃ netvā phalake nisīdāpetvā piyasahāyakavaṇṇena tassa santikaṃ gantvā, ``samma, cūḷapālāti pakkosi. ``kiṃ, sammāti? ``therassāgatabhāvaṃ jānāsīti? ``na jānāmi, kiṃ pana thero āgatoti? ``āma, samma, idāni ahaṃ vihāraṃ gantvā theraṃ tayā kāritapaṇṇasālāya nisinnakaṃ disvā āgatomhīti vatvā pakkāmi. kuṭumbikopi vihāraṃ gantvā theraṃ disvā pādamūle parivattanto roditvā ``idaṃ disvā ahaṃ, bhante, tumhākaṃ pabbajituṃ nādāsintiādīni vatvā dve dāsadārake bhujisse katvā therassa santike pabbājetvā ``antogāmato yāgubhattādīni āharitvā theraṃ upaṭṭhahathāti paṭiyādesi. sāmaṇerā vattapaṭivattaṃ katvā theraṃ upaṭṭhahiṃsu.

athekadivasaṃ disāvāsino bhikkhū ``satthāraṃ passissāmāti jetavanaṃ āgantvā tathāgataṃ vanditvā asītimahāthere ca, vanditvā vihāracārikaṃ carantā cakkhupālattherassa vasanaṭṭhānaṃ patvā ``idampi passissāmāti sāyaṃ tadabhimukhā ahesuṃ. tasmiṃ khaṇe mahāmegho uṭṭhahi. te ``idāni atisāyanho, megho ca uṭṭhito, pātova gantvā passissāmāti nivattiṃsu. devo paṭhamayāmaṃ vassitvā majjhimayāme vigato. thero āraddhavīriyo āciṇṇacaṅkamano, tasmā pacchimayāme caṅkamanaṃ otari. tadā ca pana navavuṭṭhāya bhūmiyā bahū indagopakā uṭṭhahiṃsu. te there caṅkamante yebhuyyena vipajjiṃsu. antevāsikā therassa caṅkamanaṭṭhānaṃ kālasseva na sammajjiṃsu. itare bhikkhū ``therassa vasanaṭṭhānaṃ passissāmāti āgantvā caṅkamane matapāṇake disvā ``ko imasmiṃ caṅkamatīti pucchiṃsu. ``amhākaṃ upajjhāyo, bhanteti. te ujjhāyiṃsu ``passathāvuso, samaṇassa kammaṃ, sacakkhukakāle nipajjitvā niddāyanto kiñci akatvā idāni cakkhuvikalakāle `caṅkamāmī'ti ettake pāṇake māresi `atthaṃ karissāmī'ti anatthaṃ karotīti.

atha kho te gantvā tathāgatassa ārocesuṃ, ``bhante, cakkhupālatthero `caṅkamāmī'ti bahū pāṇake māresīti. ``kiṃ pana so tumhehi mārento diṭṭhoti? ``na diṭṭho, bhanteti. ``yatheva tumhe taṃ na passatha, tatheva sopi te pāṇe na passati. khīṇāsavānaṃ maraṇacetanā nāma natthi, bhikkhaveti. ``bhante, arahattassa upanissaye sati kasmā andho jātoti? ``attano katakammavasena, bhikkhaveti. ``kiṃ pana, bhante, tena katanti? tena hi, bhikkhave, suṇātha --

atīte bārāṇasiyaṃ kāsiraññe rajjaṃ kārente eko vejjo gāmanigamesu caritvā vejjakammaṃ karonto ekaṃ cakkhudubbalaṃ itthiṃ disvā pucchi -- ``kiṃ te aphāsukanti? ``akkhīhi na passāmīti. ``bhesajjaṃ te karissāmīti? ``karohi, sāmīti. ``kiṃ me dassasīti? ``sace me akkhīni pākatikāni kātuṃ sakkhissasi, ahaṃ te saddhiṃ puttadhītāhi dāsī bhavissāmīti. so ``sādhūti bhesajjaṃ saṃvidahi, ekabhesajjeneva akkhīni pākatikāni ahesuṃ. sā cintesi -- ``ahametassa saputtadhītā dāsī bhavissāmīti paṭijāniṃ, ``na kho pana maṃ saṇhena sammācārena samudācarissati, vañcessāmi nanti. sā vejjenāgantvā ``kīdisaṃ, bhaddeti puṭṭhā ``pubbe me akkhīni thokaṃ rujjiṃsu, idāni pana atirekataraṃ rujjantīti āha. vejjo ``ayaṃ maṃ vañcetvā kiñci adātukāmā, na me etāya dinnāya bhatiyā attho, idāneva naṃ andhaṃ karissāmīti cintetvā gehaṃ gantvā bhariyāya etamatthaṃ ācikkhi. sā tuṇhī ahosi. so ekaṃ bhesajjaṃ yojetvā tassā santikaṃ gantvā ``bhadde, imaṃ bhesajjaṃ añjehīti añjāpesi. athassā dve akkhīni dīpasikhā viya vijjhāyiṃsu. so vejjo cakkhupālo ahosi.

bhikkhave, tadā mama puttena katakammaṃ pacchato pacchato anubandhi. pāpakammañhi nāmetaṃ dhuraṃ vahato balibaddassa padaṃ cakkaṃ viya anugacchatīti idaṃ vatthuṃ kathetvā anusandhiṃ ghaṭetvā patiṭṭhāpitamattikaṃ sāsanaṃ rājamuddāya lañchanto viya dhammarājā imaṃ gāthamāha --

1.

``manopubbaṅgamā dhammā, manoseṭṭhā manomayā.

manasā ce paduṭṭhena, bhāsati vā karoti vā.

tato naṃ dukkhamanveti, cakkaṃva vahato padanti..

tattha manoti kāmāvacarakusalādibhedaṃ sabbampi catubhūmikacittaṃ. imasmiṃ pana pade tadā tassa vejjassa uppannacittavasena niyamiyamānaṃ vavatthāpiyamānaṃ paricchijjiyamānaṃ domanassasahagataṃ paṭighasampayuttacittameva labbhati. pubbaṅgamāti tena paṭhamagāminā hutvā samannāgatā. dhammāti guṇadesanāpariyattinissattanijjīvavasena cattāro dhammā nāma. tesu --

``na hi dhammo adhammo ca, ubho samavipākino.

adhammo nirayaṃ neti, dhammo pāpeti suggatinti.. (theragā0 304; jā0 1.15.386) --

ayaṃ guṇadhammo nāma. ``dhammaṃ vo, bhikkhave, desessāmi ādikalyāṇanti (ma0 ni0 3.420) ayaṃ desanādhammo nāma. ``idha pana, bhikkhave, ekacce kulaputtā dhammaṃ pariyāpuṇanti suttaṃ geyyanti (ma0 ni0 1.239) ayaṃ pariyattidhammo nāma. ``tasmiṃ kho pana samaye dhammā honti, khandhā hontīti (dha0 sa0 121) ayaṃ nissattadhammo nāma, nijjīvadhammotipi eso eva. tesu imasmiṃ ṭhāne nissattanijjīvadhammo adhippeto. so atthato tayo arūpino khandhā vedanākkhandho saññākkhandho saṅkhārakkhandhoti. ete hi mano pubbaṅgamo etesantimanopubbaṅgamā nāma.

kathaṃ panetehi saddhiṃ ekavatthuko ekārammaṇo apubbaṃ acarimaṃ ekakkhaṇe uppajjamāno mano pubbaṅgamo nāma hotīti? uppādapaccayaṭṭhena. yathā hi bahūsu ekato gāmaghātādīni kammāni karontesu ``ko etesaṃ pubbaṅgamoti vutte yo nesaṃ paccayo hoti, yaṃ nissāya te taṃ kammaṃ karonti, so datto vā mitto vā tesaṃ pubbaṅgamoti vuccati, evaṃsampadamidaṃ veditabbaṃ. iti uppādapaccayaṭṭhena mano pubbaṅgamo etesanti manopubbaṅgamā. na hi te mane anuppajjante uppajjituṃ sakkonti, mano pana ekaccesu cetasikesu anupajjantesupi uppajjatiyeva. adhipativasena pana mano seṭṭho etesantimanoseṭṭho. yathā hi corādīnaṃ corajeṭṭhakādayo adhipatino seṭṭhā. tathā tesampi mano adhipati manova seṭṭhā. yathā pana dāruādīhi nipphannāni tāni tāni bhaṇḍāni dārumayādīni nāma honti, tathā tepi manato nipphannattā manomayā nāma.

paduṭṭhenāti āgantukehi abhijjhādīhi dosehi paduṭṭhena. pakatimano hi bhavaṅgacittaṃ, taṃ apaduṭṭhaṃ. yathā hi pasannaṃ udakaṃ āgantukehi nīlādīhi upakkiliṭṭhaṃ nīlodakādibhedaṃ hoti, na ca navaṃ udakaṃ, nāpi purimaṃ pasannaudakameva, tathā tampi āgantukehi abhijjhādīhi dosehi paduṭṭhaṃ hoti, na ca navaṃ cittaṃ, nāpi purimaṃ bhavaṅgacittameva, tenāha bhagavā -- ``pabhassaramidaṃ, bhikkhave, cittaṃ, tañca kho āgantukehi upakkilesehi upakkiliṭṭhanti (a0 ni0 1.49). evaṃmanasā ce paduṭṭhena, bhāsati vā karoti vā so bhāsamāno catubbidhaṃ vacīduccaritameva bhāsati, karonto tividhaṃ kāyaduccaritameva karoti, abhāsanto akaronto tāya abhijjhādīhi paduṭṭhamānasatāya tividhaṃ manoduccaritaṃ pūreti. evamassa dasa akusalakammapathā pāripūriṃ gacchanti.

tato naṃ dukkhamanvetīti tato tividhaduccaritato taṃ puggalaṃ dukkhaṃ anveti, duccaritānubhāvena catūsu apāyesu, manussesu vā tamattabhāvaṃ gacchantaṃ kāyavatthukampi itarampīti iminā pariyāyena kāyikacetasikaṃ vipākadukkhaṃ anugacchati. yathā kiṃ?cakkaṃva vahato pada nti dhure yuttassa dhuraṃ vahato balibaddassa padaṃ cakkaṃ viya. yathā hi so ekampi divasaṃ dvepi pañcapi dasapi aḍḍhamāsampi māsampi vahanto cakkaṃ nivattetuṃ jahituṃ na sakkoti , atha khvassa purato abhikkamantassa yugaṃ gīvaṃ bādhati, pacchato paṭikkamantassa cakkaṃ ūrumaṃsaṃ paṭihanati. imehi dvīhi ākārehi bādhantaṃ cakkaṃ tassa padānupadikaṃ hoti; tatheva manasā paduṭṭhena tīṇi duccaritāni pūretvā ṭhitaṃ puggalaṃ nirayādīsu tattha tattha gatagataṭṭhāne duccaritamūlakaṃ kāyikampi cetasikampi dukkhamanubandhatīti.

gāthāpariyosāne tiṃsasahassā bhikkhū saha paṭisambhidāhi arahattaṃ pāpuṇiṃsu. sampattaparibhāyapi desanā sātthikā saphalā ahosīti.

cakkhupālattheravatthu paṭhamaṃ