Vinītavatthu

From Wikisource
Jump to navigation Jump to search

Vinītavatthu

Uddānagāthā:

Makkaṭī vajjiputtā ca gihī naggo va titthiyā, Dārikuppalavaṇṇā ca byañjanehi pare duve.

Mātā dhītā bhaginī ca chāyā ca mūdulambino, [PTS Page 034] [\q 34/] dve vaṇālepacittañca dārudhītalikāya ca.

Sundarena saha pañca pañca sīvathikaṭṭhikā, Nāgī yakkhī ca petī ca paṇḍakopahato chupe.

Bhaddiye arahaṃ sutto sāvatthiyā caturo pare, Vesāliyā tayo mallā supine bhārukacchako.

Supabbā saddhā bhikkhunī sikkhamānā sāmaṇerī ca, Vesiyā paṇḍako gihī aññamaññaṃ buḍḍhapabbajito migo ti.

1. Tena kho pana samayena aññataro bhikkhu makkaṭiyā methunaṃ dhammaṃ patisevi. Tassa kukkuccaṃ ahosi. Bhagavatā sikkhāpadaṃ paññattaṃ. Kacci nu kho ahaṃ pārājikaṃ āpattiṃ āpanto'ti. Bhagavato etamatthaṃ ārocesi. -Pe- āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. (1)

2. Tena kho pana samayena sambahulā vesālikā vajjiputtakā bhikkhu sikkhaṃ apaccakkhāya dubbalyaṃ anāvīkatvā methunaṃ dhammaṃ patiseviṃsu. Tesaṃ kukkuccaṃ ahosi: bhagavatā sikkhāpadaṃ paññattaṃ. Kacci nu kho mayaṃ pārājikaṃ āpattiṃ āpannā'ti. Bhagavato etamatthaṃ ārocesuṃ -pe- āpattiṃ tumhe bhikkhave āpannā pārājikanti. (2) [BJT Page 082] [\x 82/]

3. Tena kho pana samayena aññataro bhikkhu evaṃ me anāpatti bhavissatīti gihīliṅgena methunaṃ dhammaṃ patisevi. Tassa kukkuccaṃ ahosi. -Pe- "āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. 4. Tena kho pana samayena aññataro bhikkhu evaṃ me anāpatti bhavissatīti naggo hutvā methunaṃ dhammaṃ patisevi. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (4)

5. Tena kho pana samayena aññataro bhikkhu evaṃ me anāpatti bhavissatīti kusacīraṃ nivāsetvā -pe- vākacīraṃ nivāsetvā -pe-phalakacīraṃ nivāsetvā -pe-kesakambalaṃ nivāsetvā -pe-vālakambalaṃ nivāsetvā -pe- ulūkapakkhaṃ nivāsetvā -pe-ajinakkhipaṃ nivāsetvā methunaṃ dhammaṃ patisevi. Tassa kukkuccaṃ ahosi. -Pe"āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (5-11) 6. Tena kho pana samayena aññataro piṇḍacāriko bhikkhu pīṭhake nipannaṃ dārikaṃ passitvā sāratto aṅguṭṭhaṃ aṅgajātaṃ pavesesi. Sā kālamakāsi. Tassa kukkuccaṃ ahosi. -Pe"anāpatti bhikkhu pārājikassa. Āpatti saṅghādisesassā"ti. (12) 7. [PTS Page 035] [\q 35/] tena kho pana samayena aññataro māṇavako uppalavaṇṇāya bhikkhuniyā paṭibaddhacitto hoti. Atha kho so māṇavako uppalavaṇṇāya bhikkhuniyā gāmaṃ piṇḍāya paviṭṭhāya kuṭikaṃ pavisitvā nilīno acchi. Uppalavaṇṇā bhikkhunī pacchābhattaṃ piṇḍapātapaṭikkantā pāde pakkhāletvā kuṭikaṃ pavisitvā mañcake nisīdi. Atha kho so māṇavako uppalavaṇṇaṃ bhikkhuniṃ uggahetvā dusesi. Uppalavaṇṇā bhikkhunī bhikkhunīnaṃ etamatthaṃ ārocesi. Bhikkhuniyo bhikkhūnaṃ ekamatthaṃ ārocesuṃ bhikkhu bhagavato etamatthaṃ ārocesuṃ. -Pe"anāpatti bhikkhave asādiyantiyā" ti. (13)

8. Tena kho pana samayena aññatarassa bhikkhuno itthiliṅgaṃ pātubhūtaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ "anujānāmi bhikkhave taññeva upajjhaṃ, tameva upasampadaṃ, tāni vassāni, bhikkhunīhi saṅkamituṃ, yā āpattiyo bhikkhunaṃ bhikkhūnīhi sādhāraṇā, tā āpattiyo bhikkhunīnaṃ santike vuṭṭhātuṃ, yā āpattiyo bhikkhūnaṃ bhikkhūnīhi asādhāraṇā tāhi āpattīhi anāpattī" ti. (14)

9. Tena kho pana samayena aññatarassā bhikkhuniyā purisaliṅgaṃ pātubhūtaṃ hoti. Bhagavato etamattaṃ ārocesuṃ. "Anujānāmi bhikkhave taññeva upajjhaṃ, tameva upasampadaṃ, tāni vassāni, bhikkhūhi saṅkamituṃ, yā āpattiyo bhikkhunīnaṃ bhikkhūhi sādhāraṇā tā āpattiyo bhikkhūnaṃ santike vuṭṭhātuṃ, yā āpattiyo bhikkhūnīnaṃ bhikkhūhi asādhāraṇā, tāhi āpattīhi anāpattī" ti. (15)

10. Tena kho pana samayena aññataro bhikkhu evaṃ me anāpatti bhavissatīti mātuyā methunaṃ dhammaṃ patisevi -pe- dhītuyā methunaṃ dhammaṃ patisevi. Tassa kukkuccaṃ ahosi. Bhagavato etamatthaṃ ārocesi -pe- "āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (16-18)

11. Tena kho pana samayena aññataro bhikkhu purāṇadutiyikāya methunaṃ dhammaṃ patisevi. Tassa kukkuccaṃ ahosi -pe"āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (19) 12. Tena kho pana samayena aññataro bhikkhu mudupiṭṭhiko hoti. So anabhiratiyā pīḷito attano aṅgajātaṃ mukhena aggahesi. Tassa kukkuccaṃ ahosi -pe"āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (20)

13. Tena kho pana samayena aññataro bhikkhu lambī hoti. So anabhiratiyā pīḷito attano aṅgajātaṃ attano vaccamaggaṃ pavesesi. Tassa kukkuccaṃ ahosi -pe"āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti.

14. [PTS Page 036] [\q 36/] tena kho pana samayena aññataro bhikkhu matasarīraṃ 1. Passi. Tasmiñca sarīre aṅgajātasāmantā vaṇo hoti. So evaṃ me anāpatti bhavissatīti aṅgajāte aṅgajātaṃ pavesetvā vaṇena nīhari. Tassa kukkuccaṃ ahosi -pe"āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (22)

15. Tena kho pana samayena aññataro bhikkhu matasarīraṃ-1. Passi, tasmiñca sarīre aṅgajātasāmantā vaṇo hoti. So evaṃ me anāpatti bhavissatīti vaṇe aṅgajātaṃ pavesetvā aṅgajātena nīhari. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (23)

16. Tena kho pana samayena aññataro bhikkhu sāratto lepacittassa nimittaṃ aṅgajātena chupi. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu pārājikassa, āpatti dukkaṭassā"ti (24)

17. Tena kho pana samayena aññataro bhikkhu sāratto dārudhītalikāya nimittaṃ aṅgajātena chupi. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu pārājikassa, āpatti dukkaṭassā"ti. (25)

18. Tena kho pana samayena sundaro nāma bhikkhu rājagahā pabbajito rathikāya gacchati. Aññatarā-2. Itthi "muhuttaṃ bhante āgamehi vandissāmī" ti. Sā vandantī antaravāsakaṃ ukkhipitvā mukhena aṅgajātaṃ aggahesi. Tassa kukkuccaṃ ahosi -pe-sādiyi tvaṃ bhikkhu?"Ti. -Pe- "sādiyi tvaṃ bhikkhu?"Ti. "Nāhaṃ bhagavā sādiyi"nti. "Anāpatti bhikkhu asādiyantassā" ti. (26)

19. Tena kho pana samayena aññatarā itthi bhikkhuṃ passitvā etadavoca: "ehi bhante methūnaṃ dhammaṃ patisevā"ti. "Alaṃ bhagini netaṃ kappatīti" 'ehi bhante ahaṃ vāyamissāmi, tvaṃ mā vāyami. Evaṃ te anāpatti bhavissatī"ti. So bhikkhu tathā akāsi. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (27)

1. Sarīraṃ, sī. Mu. 2. Itthi taṃ passitvā etadavoca muhuttaṃ.


20. Tena kho pana samayena aññatarā itthi bhikkhuṃ passitvā etadavoca: "ehi bhante methunaṃ dhammaṃ patisevā"ti. Alaṃ bhagini netaṃ kappatīti. Ehi bhante tvaṃ vāyama, ahaṃ na vāyamissāmi, evaṃ te anāpatti bhavissatīti. So bhikkhu tathā akāsi. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (28)

21. Tena kho pana samayena aññatarā itthi bhikkhuṃ passitvā etadavoca: "ehi bhante methunaṃ dhammaṃ patisevā" ti. Alaṃ bhagini netaṃ kappatīti. "Ehi bhante abbhantaraṃ ghaṭṭetvā bahi mocehi" -pe- "bahi ghaṭṭetvā abbhantaraṃ mocehi, evaṃ te anāpatti bhavissatī" ti. So bhikkhu tathā akāsi. Tassa kukkuccaṃ ahosi -pe-āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (29, 30)

22. Tena kho pana samayena aññataro bhikkhu sivathikaṃ gantvā akkhayitaṃ sarīraṃ passitvā tasmiṃ methunaṃ [PTS Page 037] [\q 37/] dhammaṃ patisevi. Tassa kukkuccaṃ ahosi -pe- āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (31)

23. Tena kho pana samayena aññataro bhikkhu sīvathikaṃ gantvā yebhuyyena akkhayitaṃ-1. Sarīraṃ passitvā tasmiṃ methunaṃ dhammaṃ patisevi. Tassa kukkuccaṃ ahosi -pe- āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (32)

24. Tena kho pana samayena aññataro bhikkhu sīvathikaṃ gantvā yebhuyyena khayitaṃ-2. Sarīraṃ passitvā tasmiṃ methunaṃ dhammaṃ patisevi. Tassa kukkuccaṃ ahosi -pe- "anāpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (33)

25. Tena kho pana samayena aññataro bhikkhu sīvathikaṃ gantvā chinnasīsaṃ passitvā vattakate-3. Mukhe chupantaṃ aṅgajātaṃ pavesesi. Tassa kukkuccaṃ ahosi -pe- āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (34)

26. Tena kho pana samayena aññataro bhikkhu sīvathikaṃ gantvā chinnasīsaṃ passitvā vattakate mukhe acchupantaṃ aṅgajātaṃ pavesesi. Tassa kukkuccaṃ ahosi -pe- anāpatti bhikkhu pārājikassa, āpatti dukkaṭassā"ti. (35)

27. Tena kho pana samayena aññataro bhikkhu aññatarassā itthiyā paṭibaddhacitto hoti. Sā kālakatā susāne chaḍḍitā, aṭṭhikāni vippakiṇṇāni honti. Atha kho so bhikkhu sīvathikaṃ gantvā aṭṭhikāni saṃkaḍḍhaḍitvā nimittena aṅgajātaṃ paṭipādesi. Tassa kukkuccaṃ ahosi. -Pe- anāpatti bhikkhu pārājikassa, āpatti dukkaṭassā"ti. (36) 28. Tena kho pana samayena aññataro bhikkhu nāgiyā methunaṃ dhammaṃ patisevi -pe-yakkhiyā methunaṃ patisevi -pe- petiyā methunaṃ dhammaṃ patisevi. -Pe- paṇḍakassa methunaṃ dhammaṃ patisevi. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (37-40)

1. Akkhayitaṃ - machasa. 2. Khāyitaṃ. Machasa. 3. Vaṭṭakate. Machasa.

29. Tena kho pana samayena aññataro bhikkhu upahatindriyo hoti. So 'nāhaṃ vediyāmi sukhaṃ vā dukkhaṃ vā, anāpatti me bhavissatī'ti. Methunaṃ dhammaṃ patisevi -pe- bhagavato etamatthaṃ ārocesuṃ. "Vediyi vā so bhikkhave moghapuriso na vā vediyi, āpatti pārājikassā"ti. (41)

30. Tena kho pana samayena aññataro bhikkhu itthiyā methunaṃ dhammaṃ patisevissāmiti chupitamatte vippaṭisārī ahosī. Tassa kukkuccaṃ ahosi. -Pe- "anāpatti bhikkhu pārājikassa, āpatti saṅghādisesassā"ti. (42)

31. Tena kho pana samayena aññataro bhikkhu bhaddiye jātiyāvane divāvihāragato nipanno hoti. Tassa aṅgamaṅgāni vātupatthaddhāni honti. Aññatarā itthi passitvā aṅgajāte abhinisīditvā yāvadatthaṃ katvā pakkāmi. Bhikkhu kilinnaṃ passitvā bhagavato etamatthaṃ ārocesuṃ.

[PTS Page 038] [\q 38/] "pañcahi bhikkhave ākārehi aṅgajātaṃ kammaniyaṃ hoti: rāgena vaccena passāvena vātena uccāliṅgapāṇakadaṭṭhena. Imehi kho bhikkhave pañcahākārehi aṅgajātaṃ kammaniyaṃ hoti. Aṭṭhānametaṃ bhikkhave anavakāso yaṃ tassa bhikkhuno rāgena aṅgajātaṃ kammaniyaṃ assa. Arahaṃ so bhikkhave bhikkhu. Anāpatti bhikkhave tassa bhikkhuno"ti. (43)

32. Tena kho pana samayena aññataro bhikkhu sāvatthiyaṃ andhavane divāvihāragato nipanno hoti. Aññatarā gopālikā passitvā aṅgajāte abhinisīdi. So bhikkhu pavesanaṃ sādiyi, paviṭṭhaṃ sādiyi, ṭhitaṃ sādiyi, uddharaṇaṃ sādiyi. Tassa kukkuccaṃ ahosi -pe-"āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (44)

33. Tena kho pana samayena aññataro bhikkhu sāvatthiyaṃ andhavane divāvihāragato nipanno hoti. Aññatarā ajapālikā passitvā -pe- aññatarā kaṭṭhahārikā passitvā -pe- aññatarā gomayahārikā passitvā aṅgajāte abhinisīdi. So bhikkhu pavesanaṃ sādiyi, paviṭṭhaṃ sādiyi, ṭhitaṃ sādiyi, uddharaṇaṃ sādiyi. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti.

34. Tena kho pana samayena aññataro bhikkhu vesāliyaṃ mahāvane divāvihāragato nippanno hoti. Aññatarā itthi passitvā aṅgajāte abhinisīditvā yāvadatthaṃ katvā sāmantā hasamānā ṭhitā hoti. So bhikkhu paṭibujjhijitvā taṃ itthiṃ etadavoca: tuyhidaṃ kammanti. "Āma mayhaṃ kamma"nti. Tassa kukkuccaṃ ahosi -pe-"sādiyi tvaṃ bhikkhu"ti. "Nāhaṃ bhagavā jānāmi"ti. "Anāpatti bhikkhu ajānantassā" ti. (48) 35. Tena kho pana samayena aññataro bhikkhu vesāliyaṃ mahāvane divāvihāragato rukkhaṃ apassāya nipanno hoti. Aññatarā itthi passitvā aṅgajāte abhinisīdi. So bhikkhu sahasā vuṭṭhāsi. Tassa kukkuccaṃ ahosi -pe- "sādiyi tvaṃ bhikkhū"ti. "Nāhaṃ bhagavā sādiyi"nti. Anāpatti bhikkhu asādiyantassā"ti. (48)

36. Tena kho pana samayena aññataro bhikkhu vesāliyaṃ mahāvane divāvihāragato rukkhaṃ apassāya nipanno hoti. Aññatarā itthi passitvā aṅgajāte abhinisīdi. So bhikkhu akkamitvā pavaṭṭesi. -1. Tassa kukkuccaṃ ahosi -pe-"sādiyi tvaṃ bhikkhu?" Ti. "Nāhaṃ bhagavā sādiyi"nti. Anāpatti bhikkhu asādiyantassā"ti. (50)

37. Tena kho pana samayena aññataro bhikkhu vesāliyaṃ mahāvane kuṭāgārasālāyaṃ divāvihāragato dvāraṃ vivaritvā nipanno hoti. Tassa aṅgamaṅgāni vātupatthaddhāni honti. Tena kho pana samayena sambahulā itthiyo gandhañca [PTS Page 39] [\q 39/] mālañca ādāya ārāmaṃ agamaṃsu vihārapekkhikāyo. Atha kho tā itthiyo taṃ bhikkhuṃ passitvā aṅgajāte abhinisīditvā yāvadatthaṃ katvā 'purisūsabho vatāya'nti vatvā gandhañca mālañca āropetvā pakkamiṃsu. Bhikkhu kilinnaṃ passitvā bhagavato etamatthaṃ ārocesuṃ. "Pañcahi bhikkhave ākārehi aṅgajātaṃ kammanīyaṃ hoti: rāgena vaccena passāvena vātena uccāliṅgapāṇakadaṭṭhena. Imehi kho bhikkhave pañcahākārehi aṅgajātaṃ kammaniyaṃ hoti. Aṭṭhānametaṃ bhikkhave anavakāso, yaṃ tassa bhikkhuno rāgena aṅgajātaṃ kammaniyaṃ assa. Arahaṃ so bhikkhave bhikkhu. Anāpatti bhikkhave tassa bhikkhuno. Anujānāmi bhikkhave divā patisallīyantena dvāraṃ saṃvaritvā patisallīyitu"nti.

38. Tena kho pana samayena aññataro bhārukacchako bhikkhu supinantena-2. Purāṇadutiyikāya methunaṃ dhammaṃ patisevitvā 'assamaṇo ahaṃ vibbhamissāmī' ti bhārukacchaṃ gacchanto antarāmagge āyasmantaṃ upāliṃ passitvā etamatthaṃ ārocesi. Āyasmā upāli evamāha: "anāpatti, āvuso supinantenā"ti. (52) 39. Tena kho pana samayena rājagahe supabbā nāma upāsikā muddhappasannā-3. Hoti. Sā evaṃdiṭṭhikā hoti: "yā methunaṃ dhammaṃ deti, sā aggadānaṃ detī"ti. Sā bhikkhuṃ passitvā etadavoca: "ehi bhante methunaṃ dhammaṃ patisevā"ti. "Alaṃ bhagini, netaṃ kappatī" ti. "Ehi bhante ūrantarikāya-4. Ghaṭṭehi, evaṃ te anāpatti bhavissatī"ti. So bhikkhu tathā akāsi. Tassa kukkuccaṃ ahosi. "Anāpatti bhikkhu pārājikassa, āpatti saṅghādisesassā"ti. (53)

1. Pavatteyi. Machasaṃ Pavaṭṭeyi. Syā 2. Supinante - machasaṃ 3. Mudhappasannā - machasaṃ 4. Ūruttarikāya - machasaṃ


40. Tena kho pana samayena rājagahe supabbā nāma upāsikā muddhappasannā hoti. Sā evaṃ diṭṭhikā hoti: 'yā methunaṃ dhammaṃ deti, sā aggadānaṃ detī'ti. Sā bhikkhuṃ passitvā etadavoca: "ehi bhante methunaṃ dhammaṃ patisevā"ti. "Alaṃ bhagini, netaṃ kappatī"ti. "Ehi bhante nābhiyaṃ ghaṭṭehi" -pe-'ehi bhante uddaravaṭṭiyaṃ ghaṭṭehi' -pe- 'ehi bhante upakacchake ghaṭṭehi' -pe- 'ehi bhante gīvāyaṃ ghaṭṭehi' -pe-'ehi bhante kaṇṇacchidde ghaṭṭehi' -pe- 'ehi bhante kesavaṭṭiyaṃ ghaṭṭehi' -pe- 'ehi bhante aṅgulantarikāya ghaṭṭehi' -pe- 'ehi bhante hatthena upakkamitvā mocessāmi, evaṃ te anāpatti bhavissatī"ti. So bhikkhu tathā akāsi. Tassa kukkuccaṃ ahosi. "Anāpatti bhikkhu pārājikassa, āpatti saṅghādisesassā" ti. (54-61)

41. Tena kho pana samayena sāvatthiyaṃ saddhā nāma upāsikā muddhappasannā hoti. Sā evaṃ diṭṭhikā hoti. 'Yā methunaṃ dhammaṃ deti, sā aggadānaṃ detī'ti. Sā bhikkhuṃ passitvā etadavoca: "ehi bhante methunaṃ dhammaṃ patisevā"ti. "Alaṃ bhagini, netaṃ kappati" ti. "Ehi bhante ūrantarikāya ghaṭṭehi" -pe- "ehi bhante hatthena upakkamitvā mocessāmi. Evaṃ te anāpatti bhavissatī" ti. So bhikkhu tathā akāsi. Tassa kukkuccaṃ ahosi". Anāpatti bhikkhu pārājikassa, āpatti saṅghādisesassā" ti. (62-70)

42. Tena kho pana samayena vesāliyaṃ licchavikumārakā bhikkhuṃ gahetvā bhikkhuniyā vippaṭipādesuṃ. [PTS Page 040] [\q 40/] ubho sādiyiṃsu. "Ubho nāsetabbā" -pe- ubho na sādiyiṃsu. "Ubhinnaṃ anāpatti". (71)

43. Tena kho pana samayena vesāliyaṃ licchavikumārakā bhikkhuṃ gahetvā sikkhamānāya vippaṭipādesuṃ -pe- sāmaṇeriyā vippaṭipādesuṃ. Ubho sādiyiṃsu. "Ubho nāsetabbā" -pe-ubho na sādiyiṃsu. "Ubhinnaṃ anāpatti" (72-73)

44. Tena kho pana samayena vesāliyaṃ licchavikumārakā bhikkhuṃ gahetvā vesiyā vippaṭipādesuṃ -pe- paṇḍake vippaṭipādesuṃ -pe- gihiniyā vippaṭipādesuṃ -pe-bhikkhu sādiyi. "Bhikkhu nāsetabbo". -Pe- bhikkhu sādiyi. "Bhikkhussa anāpatti". (74-76)

45. Tena kho pana samayena vesāliyaṃ licchavikumārakā bhikkhu gahetvā aññamaññaṃ vippaṭipādesuṃ, ubho sādiyiṃsu. "Ubho nāsetabbā" -pe- ubho na sādiyiṃsu. "Ubhinnaṃ anāpatti". (77)

46. Tena kho pana samayena aññataro buḍḍhapabbajito bhikkhu purāṇadutiyikāya dassanaṃ agamāsi. Sā 'ehi bhante vibbhamā'ti aggahesi. So bhikkhu paṭikkamanto uttāno paripati. Sā ubbhujitvā -1. Aṅgajāte abhinisīdi. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu asādiyantassā"ti. (78)

47. Tena kho pana samayena aññataro bhikkhu araññe viharati. Migapotako tassa passāvaṭṭhānaṃ āgantvā passāvaṃ pivanto mukhena aṅgajātaṃ aggahesi. So bhikkhu sādiyi. Tassa kukkuccaṃ ahosi bhagavato etamatthaṃ ārocesi. -Pe- "āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (79)

Paṭhamapārājikaṃ samattaṃ.