Verañjakaṇḍo

From Wikisource
Jump to navigation Jump to search

Namo tassa bhagavato arahato sammāsambuddhassa.

1. Tena samayena buddho bhagavā verañjāyaṃ viharati naḷeru pucimandamūle mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhu satehi. Assosi kho verañjo brāhmaṇo: "samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito verañjāyaṃ viharati naḷerupucimandamūle mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi. Taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: iti'pi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī" ti.

2. Atha kho verañjo brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ [PTS Page 002] [\q 2/] nisīdi. Ekamantaṃ nisinno kho verañjo brāhmaṇo bhagavantaṃ etadavoca: "sutaṃ metaṃ bho gotama, na samaṇo gotamo brāhmaṇe jiṇṇe vuddhe mahallake addhagate vayo anuppatte abhivādeti vā, paccuṭṭheti vā, āsanena vā nimantetīti. Tayidaṃ bho gotama tatheva. Na hi bhavaṃ gotamo brāhmaṇe jiṇṇe vuddhe mahallake addhagate vayo anuppatte abhivādeti vā, paccuṭṭheti vā āsanena vā nimanteti. Tayidaṃ bho gotama na sampannamevā" ti.

3. "Nāhaṃ taṃ brāhmaṇa, passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yamahaṃ abhivādeyyaṃ vā, paccuṭṭheyyaṃ vā, āsanena vā nimanteyyaṃ. Yaṃ hi brāhmaṇa tathāgato abhivādeyya vā, paccuṭṭheyya vā, āsanena vā nimanteyya, muddhāpi tassa vipateyyā" ti.

4. "Arasarūpo bhavaṃ gotamo" ti. "Atthi khvesa brāhmaṇa pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya 'arasarūpo samaṇo gotamo' ti. Ye te brāhmaṇa, rūparasā saddarasā gandharasā rasarasā poṭṭhabbarasā, te tathāgatassa pahīṇā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā ayaṃ kho brāhmaṇa, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya 'arasarūpo samaṇo gotamo' ti. No ca kho yaṃ tvaṃ sandhāya vadesi. "

5. "Nibbhogo bhavaṃ gotamo" ti. "Atthi khvesa brāhmaṇa, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya 'nibbhogo samaṇo gotamo' ti. Ye te brāhmaṇa, rūpabhogā saddabhogā gandhabhogā rasabhogā phoṭṭhabbabhogā, te tathāgatassa pahīṇā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. Ayaṃ kho brāhmaṇa, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya 'nibbhogo samaṇo gotamo' ti. No ca kho yaṃ tvaṃ sandhāya vadesi. "

6. "Akiriyavādo bhavaṃ gotamo" ti. "Atthi khvesa brāhmaṇa, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya 'akiriyavādo samaṇo gotamo' ti. Ahaṃ hi brāhmaṇa akiriyaṃ vadāmi. Kāyaduccaritassa vacīduccaritassa manoduccaritassa. Anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ akiriyaṃ vadāmi. Ayaṃ kho brāhmaṇa, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya 'akiriyavādo samaṇo gotamo' ti. No ca kho yaṃ tvaṃ sandhāya vadesi. "

7. "Ucchedavādo bhavaṃ gotamo" ti. "Atthi khvesa brāhmaṇa, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya. 'Ucchedavādo samaṇo gotamo' ti. Ahaṃ hi brāhmaṇa, ucchedaṃ vadāmi rāgassa dosassa mohassa anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ ucchedaṃ vadāmi. Ayaṃ kho brāhmaṇa pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya 'ucchedavādo samaṇo gotamo' ti. [PTS Page 003] [\q 3/] no ca kho yaṃ tvaṃ sandhāya vadesi.

8. "Jegucchi bhavaṃ gotamo" ti. "Atthi khvesa brāhmaṇa, pariyāyo yena maṃ pariyāyena sammāvadamāno vadeyya 'jegucchi samaṇo gotamo' ti. Ahaṃ hi brāhmaṇa, jigucchāmi kāyaduccaritena vacīduccaritena manoduccaritena. Anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā jigucchāmi. Ayaṃ kho brāhmaṇa, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya 'jegucchi samaṇo gotamo' ti. No ca kho yaṃ tvaṃ sandhāya vadesi.

9. "Venayiko bhavaṃ gotamo" ti. "Atthi khvesa brāhmaṇa, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya 'venayiko samaṇo gotamo' ti. Ahaṃ hi brāhmaṇa, vinayāya dhammaṃ desemi rāgassa dosassa mohassa anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ vinayāya dhammaṃ desemi. Ayaṃ kho brāhmaṇa, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya 'venayiko samaṇo gotamo' ti. No ca kho yaṃ tvaṃ sandhāya vadesi. "

10. "Tapassī bhavaṃ gotamo" ti. "Atthi khvesa brāhmaṇa pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya 'tapassī samaṇo gotamo'ti. Tapanīyāhaṃ brāhmaṇa, pāpake akusale dhamme vadāmi kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ. Yassa kho brāhmaṇa, tapanīyā pāpakā akusalā dhammā pahīṇā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā, tamahaṃ tapassīti vadāmi. Tathāgatassa kho brāhmaṇa, tapanīyā pāpakā akusalā dhammā pahīṇā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. Ayaṃ kho brāhmaṇa, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya. 'Tapassī samaṇo gotamo' ti. No ca kho yaṃ tvaṃ sandhāya vadesi. "

11. "Apagabbho bhavaṃ gotamo" ti. "Atthi khvesa brāhmaṇa, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya 'apagabbho samaṇo gotamo' ti. Yassa kho brāhmaṇa, āyatiṃ gabbhaseyyā punabbhavābhinibbatti pahīṇā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā, tamahaṃ apagabbho'ti vadāmi. Tathāgatassa kho brāhmaṇa, āyatiṃ gabbhaseyyā punabbhavābhinibbatti pahīṇā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. Ayaṃ kho brāhmaṇa pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya 'apagabbho samaṇo gotamo' ti. No ca kho yaṃ tvaṃ sandhāya vadesi"

12. "Seyyathāpi brāhmaṇa kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā, tānassu kukkuṭiyā sammā adhisayitāni sammā pariseditāni sammā paribhāvitāni, yo nu kho tesaṃ kukkuṭacchāpakānaṃ paṭhamataraṃ pādanakhasīkhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhinibbhijjeyya kinti svāssa vacanīyo jeṭṭho vā kaniṭṭho vā' ti. 'Jeṭṭho'ti'ssa bho gotama vacanīyo, so hi nesaṃ jeṭṭho hotī'ti. Evameva kho ahaṃ brāhmaṇa avijjāgatāya pajāya aṇḍabhūtāya [PTS Page 004] [\q 4/] pariyonaddhāya avijjaṇḍakosaṃ padāletvā eko'va loke anuttaraṃ sammāsambodhiṃ abhisambuddho. Svāhaṃ brāhmaṇa, jeṭṭho seṭṭho lokassa. "

13. Āraddhaṃ kho pana me brāhmaṇa, viriyaṃ-1. Ahosi asallīnaṃ. Upaṭṭhitā sati asammuṭṭhā. Passaddho kāyo asāraddho. Samāhitaṃ cittaṃ ekaggaṃ. So kho ahaṃ brāhmaṇa, vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja vihāsiṃ. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cekaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja vihāsiṃ. Pītiyā ca virāgā upekkhako ca vihāsiṃ. Sato ca sampajāno sukhaṃ ca kāyena paṭisaṃvedesiṃ. Yaṃ taṃ ariyā ācikkhanti 'upekkhako satimā sukhavihārī'ti, taṃ tatiyaṃ jhānaṃ upasampajja vihāsiṃ. Sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsati pārisuddhiṃ catutthaṃ jhānaṃ upasampajja vihāsiṃ.

14. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mūdubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmesiṃ. So anekavihitaṃ pubbenivāsaṃ anussarāmi, seyyathīdaṃ: ekampi jātiṃ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattāḷīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi, aneke'pi saṃvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saṃvaṭṭavivaṭṭakappe, 'amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra udapādiṃ. Tatrāpāsiṃ evannāmo evaṃ gotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūppanno'ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmi. Ayaṃ kho me brāhmaṇa, rattiyā paṭhame yāme paṭhamā vijjā adhigatā, avijjā vihatā, vijjā uppannā, tamo vihato, aloko uppanno, yathā taṃ appamattassa ātāpino pahitattassa viharato. Ayaṃ kho me brāhmaṇa, paṭhamābhinibbhidā ahosi kukkuṭacchāpakasseva aṇḍakosamhā.


1. Viriyaṃ, machasaṃ

15. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mūdubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmesiṃ. [PTS Page 005] [\q 5/] so dibbena cakkhunā visuddhena-1. Atikkantamānusakena satte passāmi cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi, "ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokāṃ uppannā" ti. Iti dibbena cakkhunā visuddhena-1. Atikkantamānusakena satte passāmi vacamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi. Ayaṃ kho me brāhmaṇa, rattiyā majjhime yāme dutiyā vijjā adhigatā, avijjā vihatā, vijjā uppannā, tamo vihato, āloko uppanno, yathā taṃ appamattassa ātāpino pahitattassa viharato. Ayaṃ kho me brāhmaṇa, dutiyābhinibbhidā ahosi kukkuṭacchāpakasseva aṇḍakosamhā.

16. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmesiṃ. So idaṃ dukkhanti yathābhūtaṃ abbhaññāsiṃ, ayaṃ dukkhasamudayo'ti yathābhūtaṃ abbhaññāsiṃ. Ayaṃ dukkhanirodho'ti yathābhūtaṃ abbhaññāsiṃ, ayaṃ dukkhanirodhagāminī paṭipadā'ti yathābhūtaṃ abbhaññāsiṃ. Ime āsavā'ti yathābhūtaṃ abbhaññāsiṃ, ayaṃ āsavasamudayo'ti yathā bhūtaṃ abbhaññāsiṃ, ayaṃ āsavanirodho'ti yathābhūtaṃ abbhaññāsiṃ ayaṃ āsavanirodhagāminī paṭipadā'ti yathābhūtaṃ abbhaññāsiṃ. Tassa me evaṃ jānato evaṃ passato kāmāsavā'pi cittaṃ vimuccittha. Bhavāsavā'pi cittaṃ vimuccittha. Avijjāsavā'pi cittaṃ vimuccittha. Vimuttasmiṃ vimuttamiti ñāṇaṃ ahosi. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti abbhaññāsiṃ. Ayaṃ kho me brāhmaṇa rattiyā pacchime yāme tatiyā vijjā adhigatā, avijjā vihatā, vijjā uppannā, tamo vihato, āloko uppanno, yathā taṃ appamattassa ātāpino pahitattassa viharato. Ayaṃ kho me brāhmaṇa [PTS Page 006] [\q 6/] tatiyābhinibbhidā ahosi kukkuṭacchāpakasseva aṇḍakosamhā'ti.


1. Parisuddhena - katthaci.

17. Evaṃ vutte verañjo brāhmaṇo bhagavantaṃ etadavoca: "jeṭṭho bhavaṃ gotamo. Seṭṭho bhavaṃ gotamo. Abhikkantaṃ bho gotama, abhikkantaṃ bho gotama, seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti, evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhagavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ ma bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gataṃ. Adhivāsetu ca me bhavaṃ gotamo verañjāyaṃ vassāvāsaṃ saddhiṃ bhikkhusaṅghenā" ti.

18. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho verañjo brāhmaṇo bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

19. Tena kho pana samayena verañjā dubbhikkhā hoti dvīhītikā setaṭṭhikā salākāvuttā. Na sukarā uñchena paggahena yāpetuṃ. Tena kho pana samayena uttarāpathakā assavāṇijā pañcamattehi assasatehi verañjaṃ vassāvāsaṃ upagatā honti. Tehi assamaṇḍalikāsu bhikkhūnaṃ patthapatthapulakaṃ paññattaṃ hoti. Bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya verañjaṃ piṇḍāya pavisitvā piṇḍaṃ alabhamānā assamaṇḍalikāsu piṇḍāya caritvā patthapatthapulakaṃ āramaṃ haritvā udukkhale koṭṭetvā koṭṭetvā paribhuñjanti. Āyasmā panānando patthapulakaṃ silāyaṃ piṃsitvā bhagavato upanāmeti. Taṃ bhagavā paribhuñjati.

20. Assosi kho bhagavā udukkhalasaddaṃ. - Jānantāpi tathāgatā pucchanti, jānantāpi na pucchanti. Kālaṃ viditvā pucchanti, kālaṃ viditvā na pucchanti. Atthasaṃhitaṃ tathāgatā pucchanti, no anatthasaṃhitaṃ. Anatthasaṃhite setughāto tathāgatānaṃ. Dvīhākārehi buddhā bhagavanto bhikkhū paripucchanti: 'dhammaṃ vā desessāma. Sāvakānaṃ vā sikkhāpadaṃ paññāpessāmā'ti. -

Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi: "kiṃ nu kho so ānanda udukkhalasaddo" ti atha kho āyasmā ānando bhagavato etamatthaṃ [PTS Page 007] [\q 7/] ārocesi. "Sādhu sādhu ānanda, tumhehi ānanda, sappurisehi vijitaṃ. Pacchimā janatā sālimaṃsodanaṃ atimaññissatīti.

21. Atha kho āyasmā mahāmoggallāno yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā mahāmoggallāno bhagavantaṃ etadavoca: "etarahi bhante verañjā dubbhikkhā dvihītikā setaṭṭhikā salākāvuttā. Na sukarā uñchena paggahena yāpetuṃ. Imissā bhante mahāpaṭhaviyā heṭṭhimaṃ talaṃ sampannaṃ. Seyyathāpi khuddamadhuṃ anīlakaṃ evamassādaṃ. Sādhāhaṃ bhante paṭhaviṃ parivatteyyaṃ, bhikkhū pappaṭakojaṃ paribhuñjissantī" ti.

"Ye pana te moggallāna, paṭhavinissitā pāṇā te kathaṃ karissasī?" Ti.

"Ekāhaṃ bhante pāṇiṃ abhinimminissāmi seyyathāpi mahāpaṭhavi. Ye paṭhavinissitā pāṇā te tattha saṅkāmessāmi. Ekena hatthena paṭhaviṃ parivattessāmī" ti. "Alaṃ moggallāna, mā te rucci paṭhaviṃ parivattetuṃ. Vipallāsampi sattā paṭilabheyyu" nti.

"Sādhu bhante sabbo bhikkhusaṅgho uttarakuruṃ piṇḍāya gaccheyyā"ti.

"Alaṃ moggallāna, mā te rucci sabbassa bhikkhusaṅghassa uttarakuruṃ piṇḍāya gamana"nti.

22. Atha kho āyasmato sāriputtassa rahogatassa patisallīnassa evaṃ cetaso parivitakko udapādi: "katamesānaṃ kho buddhānaṃ bhagavantānaṃ brahmacariyaṃ na ciraṭṭhitikaṃ ahosi? Katamesānaṃ buddhānaṃ bhagavantānaṃ brahmacariyaṃ ciraṭṭhitikaṃ ahosī?" Ti.

23. Atha kho āyasmā sāriputto sāyaṇhasamayaṃ patisallānā vuṭṭhito yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā sāriputto bhagavantaṃ etadavoca: "idha mayhaṃ bhante rahogatassa patisallīnassa evaṃ cetaso parivitakko udapādi: "katamesānaṃ kho buddhānaṃ bhagavantānaṃ brahmacariyaṃ na ciraṭṭhitikaṃ ahosi? Katamesānaṃ buddhānaṃ bhagavantānaṃ brahmacariyaṃ ciraṭṭhitikaṃ ahosī?" Ti.

24. "Katamesānaṃ nu kho bhante buddhānaṃ bhagavantānaṃ brahmacariyaṃ na ciraṭṭhitikaṃ ahosi? Katamesānaṃ buddhānaṃ bhagavantānaṃ brahmacariyaṃ ciraṭṭhitikaṃ ahosi?" Ti. "Bhagavato ca sāriputta vipassissa bhagavato ca sikhissa bhagavato ca vessabhussa brahmacariyaṃ na ciraṭṭhitikaṃ ahosi. Bhagavato ca sāriputta kakusandhassa bhagavato ca konāgamanassa bhagavato ca kassapassa brahmacariyaṃ [PTS Page 008] [\q 8/] ciraṭṭhitikaṃ ahosī" ti.

25. "Ko nu kho bhante hetu ko paccayo yena bhagavato ca vipassissa bhagavato ca sikhissa bhagavato ca vessabhussa brahmacariyaṃ na ciraṭṭhitikaṃ ahosī?" Ti.

26. "Bhagavā ca sāriputta vipassī bhagavā ca sikhī bhagavā ca vessabhū kilāsuno ahesuṃ sāvakānaṃ vitthārena dhammaṃ desetuṃ. Appakaṃ ca nesaṃ ahosi suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ. Appaññattaṃ sāvakānaṃ sikkhāpadaṃ anuddiṭṭhaṃ pātimokkhaṃ.

27. Tesaṃ buddhānaṃ bhagavantānaṃ antaradhānena buddhānubuddhānaṃ sāvakānaṃ antaradhānena ye te pacchimā sāvakā nānānāmā nānāgottā nānājaccā nānākulā pabbajitā, te taṃ brahmacariyaṃ khippaññeva antaradhāpesuṃ. Seyyathāpi sāriputta nānāpupphāni phalake nikkhittāni suttena asaṅgahītāni, tāni vāto vikirati vidhamati viddhaṃseti. Taṃ kissa hetu? Yathā taṃ suttena asaṅgahitattā. Evameva kho sāriputta tesaṃ buddhānaṃ bhagavantaṃ antaradhānena buddhānubuddhānaṃ sāvakānaṃ antaradhānena ye te pacchimā sāvakā nānānāmā nānāgottā nānājaccā nānākulā pabbajitā, te taṃ brahmacariyaṃ khippaññeva antaradhāpesuṃ.

28. Akilāsuno1. Ca te bhagavanto ahesuṃ sāvake cetasā cetoparicca ovadituṃ. Bhūtapubbaṃ sāriputta vessabhū bhagavā arahaṃ sammā sambuddho aññatarasmiṃ bhiṃsanake vanasaṇḍe sahassaṃ bhikkhusaṅghaṃ cetasā ceto paricca ovadati anusāsati: "evaṃ vitakketha. Mā evaṃ vitakkayittha. Evaṃ manasi karotha. Mā evaṃ manasākattha. Idaṃ pajahatha. Idaṃ upasampajja viharathā" ti. Atha kho sāriputta tassa bhikkhusahassassa vessabhunā bhagavatā arahatā sammāsambuddhena evaṃ ovadiyamānānaṃ evaṃ anusāsiyamānānaṃ anupādāya āsavehi cittāni vimucciṃsu. - Tatra sudaṃ sāriputta bhiṃsanakassa vanasaṇḍassa bhiṃsanakatasmiṃ hoti: yo koci avītarāgo taṃ vanasaṇḍaṃ pavisati, yebhuyyena lomāni haṃsanti. 29. Ayaṃ kho sāriputta hetu ayaṃ paccayo, yena bhagavato ca vipassissa bhagavato ca sikhissa bhagavato ca vessabhussa brahmacariyaṃ na ciraṭṭhitikaṃ ahosī" ti.


1. Kilāsuno, syā.

30. "Ko pana bhante hetu ko paccayo yena bhagavato ca kakusandhassa bhagavato ca konāgamanassa bhagavato ca kassapassa brahmacariyaṃ ciraṭṭhitikaṃ ahosi?" Ti.

31. "Bhagavā [PTS Page 009] [\q 9/] ca sāriputta kakusandho bhagavā ca konāgamano bhagavā ca kassapo akilāsuno ahesuṃ sāvakānaṃ vitthārena dhammaṃ desetuṃ. Bahuṃ ca nesaṃ ahosi suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ. Paññattaṃ sāvakānaṃ sikkhāpadaṃ. Uddiṭṭhaṃ pātimokkhaṃ.

32. Tesaṃ buddhānaṃ bhagavantānaṃ antaradhānena buddhānubuddhānaṃ sāvakānaṃ antaradhānena ye te pacchimā sāvakā nānānāmā nānāgottā nānājaccā nānākulā pabbajitā, te taṃ brahmacariyaṃ ciraṃ dīghamaddhānaṃ ṭhapesuṃ. Seyyathāpi sāriputta nānāpupphāni phalake nikkhittāni suttena susaṅgahītāni, tāni vāto na vikirati na vidhamati na viddhaṃseti. Taṃ kissa hetu? Yathā taṃ suttena susaṅgahitattā. Evameva kho sāriputta, tesaṃ buddhānaṃ bhagavantaṃ antaradhānena buddhānubuddhānaṃ sāvakānaṃ antaradhānena ye te pacchimā sāvakā nānānāmā nānāgottā nānājaccā nānākulā pabbajitā, te taṃ brahmacariyaṃ ciraṃ dīghamaddhānaṃ ṭhapesuṃ.

33. Ayaṃ kho sāriputta hetu ayaṃ paccayo yena bhagavato ca kakusandhassa bhagavato ca konāgamanassa bhagavato ca kassapassa brahmacariyaṃ ciraṭṭhitikaṃ ahosī" ti.

34. Atha kho āyasmā sāriputto uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca: "etassa bhagavā kālo, etassa sugata kālo, yaṃ bhagavā sāvakānaṃ sikkhāpadaṃ paññāpeyya, uddiseyya pātimokkhaṃ, yathayidaṃ brahmacariyaṃ addhaniyaṃ assa ciraṭṭhitika" nti.

35. "Āgamehi tvaṃ sāriputta. Āgamehi tvaṃ sāriputta. Tathāgato'va tattha kālaṃ jānissati na tāva sāriputta satthā sāvakānaṃ sikkhāpadaṃ paññāpeti, na uddisati pātimokkhaṃ, yāva na idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti. Yato ca kho sāriputta idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti, atha satthā sāvakānaṃ sikkhāpadaṃ paññāpeti, uddisati pātimokkhaṃ tesaññeva āsavaṭṭhānīyānaṃ dhammānaṃ paṭighātāya.

36. Na tāva sāriputta, idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti, yāva na saṅgho rattaññumahattaṃ patto hoti. Yato ca kho sāriputta, saṅgho rattaññumahattaṃ patto hoti, atha idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti. Atha satthā sāvakānaṃ sikkhāpadaṃ [PTS Page 010] [\q 10/] paññāpeti, uddisati pātimokkhaṃ tesaññeva āsavaṭṭhānīyānaṃ dhammānaṃ paṭighātāya.

37. Na tāva sāriputta, idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti, yāva na saṅgho vepullamahattaṃ patto hoti. Yato ca kho sāriputta, saṅgho vepullamahattaṃ patto hoti, atha idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti. Atha satthā sāvakānaṃ sikkhāpadaṃ paññāpeti, uddisati pātimokkhaṃ tesaññeva āsavaṭṭhānīyānaṃ dhammānaṃ paṭighātāya.

38. Na tāva sāriputta, idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti, yāva na saṅgho lābhaggamahattaṃ patto hoti. Yato ca kho sāriputta, saṅgho lābhaggamahattaṃ patto hoti, atha idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti. Atha satthā sāvakānaṃ sikkhāpadaṃ paññāpeti, uddisati pātimokkhaṃ tesaññeva āsavaṭṭhānīyānaṃ dhammānaṃ paṭighātāya.

39. Na tāva sāriputta, idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti, yāva na saṅgho bāhusaccamahattaṃ patto hoti. Yato ca kho sāriputta, saṅgho bāhusaccamahattaṃ patto hoti, atha idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti. Atha satthā sāvakānaṃ sikkhāpadaṃ paññāpeti, uddisati pātimokkhaṃ tesaññeva āsavaṭṭhānīyānaṃ dhammānaṃ paṭighātāya. "

40. Nirabbudo hi sāriputta, bhikkhusaṅgho nirādīnavo apagatakāḷako suddho sāre patiṭṭhito. Imesaṃ hi sāriputta pañcannaṃ bhikkhusatānaṃ yo pacchimako bhikkhu, so sotāpanno avinipātadhammo niyato sambodhiparāyaṇo" ti.

41. Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi: "āciṇṇaṃ kho panetaṃ ānanda tathāgatānaṃ yehi nimantitā vassaṃ vasanti, na te anapaloketvā janapadacārikaṃ pakkamanti. Āyāmānanda verañjaṃ brāhmaṇaṃ apalokessāmā" ti. "Evaṃ bhante" ti. Kho āyāsmā ānando bhagavato paccassosi.

42. Atha kho bhagavā nivāsetvā pattacīvaramādāya āyasmatā ānandena pacchāsamaṇena yena verañjassa brāhmaṇassa nivesanaṃ, tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi.

43. Atha kho verañjo brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho verañjaṃ brāhmaṇaṃ bhagavā etadavoca: "nimantitamha tayā [PTS Page 011] [\q 11/] brāhmaṇa vassaṃ vutthā. Apalokema taṃ. Icchāma mayaṃ janapadacārikaṃ pakkamitu" nti.

44. "Saccaṃ bho gotama, nimantitattha mayā vassaṃ vutthā. Api ca yo deyyadhammo so na dinno. Tañca kho no asantaṃ no'pi adātukamyatā. Taṃ kutettha labbhā? Bahukiccā gharāvāsā bahukaraṇīyā. Adhivāsetu me bhavaṃ gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā" ti. Adhivāsesi bhagavā tuṇhībhāvena.

45. Atha kho bhagavā verañjaṃ brāhmaṇaṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi.

46. Atha kho verañjo brāhmaṇo tassā rattiyā accayena sake nivasane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi: "kālo bho gotama. Niṭṭhitaṃ bhatta" nti.

47. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena verañjassa brāhmaṇassa nivesanaṃ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena. Atha kho verañjo brāhmaṇo buddhapamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ticīvarena acchādesi. Ekamekaṃ ca bhikkhuṃ ekamekena dussayugena acchādesi. Atha kho bhagavā verañjaṃ brāhmaṇaṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi.

48. Atha kho bhagavā verañjāyaṃ yathābhirantaṃ1. Viharitvā anupagamma soreyyaṃ saṅkassaṃ kannakujjaṃ, yena payāgapatiṭṭhānaṃ, tenupasaṅkami. Upasaṅkamitvā payāgapatiṭṭhāne gaṅgaṃ nadiṃ uttaritvā yena bārāṇasī tadavasari. Atha kho bhagavā bārāṇasiyaṃ yathābhirantaṃ viharitvā yena vesāli, tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena vesāli tadavasari. Tatra sudaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ.

Verañjabhāṇavāro niṭṭhito


1. Yathābhirattaṃ. Katthaci, 2. Verañja bhāṇavāraṃ, sīmu.