User:Ananya Shenoy

From Wikisource
Jump to navigation Jump to search

कोंकणी भाषा भारतस्य प्रमुख भाषसु अन्यतम अस्ति| एतत् भाषा गोअ राज्यस्य आधिकारिक भाषा|९ चैत्र मस,विश्व कोंकणी दिन निर्मित|कोन्कणी भाषायै विश्व भाषा संस्था स्थापितमस्ति| एतत् भाषा कर्नटक,महाराष्ट्र अपि उक्त|

एतस्मिन् भाषा लिपि देवनागरी|कोन्कण् शब्द:कुक्कुन् गणजात्या उपहृत|कोन्कणी भाषाया: कवय: आर् वि पन्डित्,सुदेष् लोत्लिकर् इत्यादि|

कोन्कणी कथा सङ्ग्रहा, कोन्कणी भाषाया: प्रसिध्द पुस्तकम् इति। कोन्कणी भाषायाम: वार्तापत्र असीत्।कोकणि भाषा सुन्दर भाषाया:। माधव् मञुनथ् षान्भग् "आल् इन्दिअ कोन्कणी परिषद्" स्थपयथि स्म। कोन्कणी व्याकर्ण संस्कृतं वीत अस्ति| कोन्कणी भाषाया: अपि त्रीणि लिङ्गनि अस्ति|कोन्कनणि मरतठि भाषायां तु बहून् सम्बन्ध-सादृश्यः|

अद्यतन कोन्कनणी भाषा सन्देहे अस्ति|कोन्कणी भाषा, साहित्य अकड्मि प्रख्यात इति|