Tatiyapārājika-Vinītavatthu

From Wikisource
Jump to navigation Jump to search

Vinītavatthu.

Uddānagāthā.

[PTS Page 079] [\q 79/] saṃvaṇṇanā nisīdanto mūsalodukkhalena ca, Buḍḍhapabbajitā satta-1. Laggavīmaṃsanāvisaṃ.

Tayo ca vatthukammehi iṭṭhakāhi pare tayo Vāsī gopānasī ceva aṭṭako tāraṇampati.

Sedaṃ natthu ca sambāho nahāpanabbhañjanena ca, Uṭṭhāpento nipātento annapānena maraṇaṃ

Jāragabbho sapattī ca mātā puttaṃ ubho vadhi, Ubho na mīyare maddā tāpaṃ vañjhā vijāyinī.

Patodaṃ niggaho yakkho vālayakkhañca pāhinī, Taṃ maññamāno pahari saggañca nirayaṃ bhaṇe.

Ālaviyā tayo rukkhā dāyehi apare tayo, Mā kilamesi na tuyhaṃ takkaṃ sovīrakena cāti.

1. Tena kho pana samayena aññataro bhikkhu gilāno hoti, tassa bhikkhū kāruññena maraṇavaṇṇaṃ saṃvaṇṇesuṃ, so bhikkhu kālamakāsi, tesaṃ kukkuccaṃ ahosi, "kacci nū kho mayaṃ pārājikaṃ āpattiṃ āpannā"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ -pe- "āpattiṃ tumhe bhikkhave āpannā pārājikanti. " (1)

2. Tena kho pana samayena aññataro piṇḍacāriko bhikkhu piṭhake piḷotikāya paṭicchannaṃ dārakaṃ nisīdanto ottharitvā māresi. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu pārājikassa". "Na ca bhikkhave appaṭivekkhitvā āsane nisīditabbaṃ. Yo nisīdeyya, āpatti dukkaṭassā"ti. (2)

3. Tena kho pana samayena aññataro bhikkhu bhattagge antaraghare āsanaṃ paññāpento musale ussite ekaṃ mūsalaṃ aggahesi. Dutiyo musalo paripatitvā aññatarassa dārakassa matthake avatthāsi. So kālamakāsi. Tassa kukkuccaṃ ahosi -pe-"kiñcitto tvaṃ bhikkhūti?" Asañcicca ahaṃ bhagavā"ti. "Anāpatti bhikkhu asañciccā"ti. (3)

4. Tena kho pana samayena aññataro bhikkhu bhattagge antaraghare āsanaṃ paññāpento udukkhalabhaṇḍikaṃ akkamitvā pavaṭṭesi, aññataraṃ dārakaṃ ottharitvā māresi. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu asañciccā"ti. (4)

1. Buḍḍhapabbajitābhisanno. Machasaṃ

5. Tena kho pana samayena pitāputtā bhikkhūsu pabbajitā honti. Kāle arocite putto pitaraṃ etadavoca: 'gaccha bhante saṅgho taṃ patimānetī'ti piṭṭhiyaṃ gahetvā panāmesi. So papatitvā kālamakāsi. Tassa kukkuccaṃ ahosi -pe-"kiñcitto [PTS Page 080] [\q 80/] tvaṃ bhikkhū"?Ti "nāhaṃ bhagavā maraṇādhippāyo"ti. "Anāpatti bhikkhu na maraṇādhippāyassā"ti. (5)

6. Tena kho pana samayena pitāputtā bhikkhūsu pabbajitā honti. Kāle ārocite putto pitaraṃ etadavoca: 'gaccha bhante saṅgho taṃ patimānetī'ti maraṇādhippāyo piṭṭhiyaṃ gahetvā panāmesi. So papatitvā kālamakāsi. Tassa kukkuccaṃ ahosi-pe- "āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (6)

7. Tena kho pana samayena pitāputtā bhikkhūsu pabbajitā honti. Kāle arocite putto pitaraṃ etadavoca: 'gaccha bhante saṅgho taṃ patimānetī'ti maraṇādhippāyo piṭṭhiyaṃ gahetvā panāmesi. So papatitvā na kālamakāsi. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu pārājikassa, āpatti thullaccayassā"ti. (7)

8. Tena kho pana samayena aññatarassa bhikkhuno bhuñjantassa maṃsaṃ kaṇṭhe vilaggaṃ hoti. Aññataro bhikkhu tassa bhikkhuno gīvāyaṃ pahāraṃ adāsi. Salohitaṃ maṃsaṃ pati. So bhikkhu kālamakāsi. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu na maraṇādhippāyassā"ti. (8)

9. Tena kho pana samayena aññatarassa bhikkhuno bhuñjantassa maṃsaṃ kaṇṭhe vilaggaṃ hoti. Aññataro bhikkhu maraṇādhippāyo tassa bhikkhuno gīvāyaṃ pahāraṃ adāsi. Salohitaṃ maṃsaṃ pati. So bhikkhu kālamakāsi. Tassa kukkuccaṃ ahosi -pe-"āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (9)

10. Tena kho pana samayena aññatarassa bhikkhuno bhuñjantassa maṃsaṃ kaṇṭhe vilaggaṃ hoti. Aññataro bhikkhu maraṇādhippāyo tassa bhikkhuno gīvāyaṃ pahāraṃ adāsi. Salohitaṃ maṃsaṃ pati. So bhikkhu na kālamakāsi. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu pārājikassa, āpatti thullaccayassā"ti. (10)

11. Tena kho pana samayena aññataro piṇḍacāriko bhikkhu visagataṃ piṇḍapātaṃ labhitvā paṭikkamanaṃ haritvā bhikkhūnaṃ aggakārikaṃ adāsi. Te bhikkhu kālamakaṃsu. Tassa kukkuccaṃ ahosi -pe- "kiñcitto tvaṃ bhikkhū"ti? "Nāhaṃ bhagavā jānāmī"ti. "Anāpatti bhikkhu ajānantassā"ti. (11)

12. Tena kho pana samayena aññataro bhikkhu vīmaṃsādhippāyo aññatarassa bhikkhuno visaṃ adāsi. So bhikkhu kālamakāsi. Tassa kukkuccaṃ ahosi -pe- "kiñcitto tvaṃ bhikkhū"ti? "Vīmaṃsādhippāyo ahaṃ bhagavā"ti. "Anāpatti bhikkhū pārājikassa, āpatti thullaccayassā"ti. (12)

13. Tena kho pana samayena ālavakā-1. Bhikkhu vihāravatthuṃ [PTS Page 081] [\q 81/] karonti, aññataro bhikkhu heṭṭhā hutvā silaṃ uccāresi, uparimena bhikkhunā duggahitā silā heṭṭhimassa bhikkhuno matthake avatthāsi. So bhikkhu kālamakāsi. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu asañciccā"ti. (13)

14. Tena kho pana samayena ālavakā bhikkhu vihāravatthuṃ karonti. Aññataro bhikkhu heṭṭhā hutvā silaṃ uccāresi. Uparimo bhikkhu maraṇādhippāyo heṭṭhimassa bhikkhuno matthake silaṃ muñci. So bhikkhu kālamakāsi. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (14)

15. Tena -pe- so bhikkhu na kālamakāsi tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu pārājikassa, āpatti thullaccayassā"ti. (15)

16. Tena kho pana samayena ālavakā bhikkhu vihārassa kuḍḍaṃ uṭṭhāpenti. Aññataro bhikkhu heṭṭhā hutvā iṭṭhakaṃ uccāresi, uparimena bhikkhunā duggahitā iṭṭhakā heṭṭhimassa bhikkhuno matthake avatthāsi. So bhikkhu kālamakāsi. Tassa kukkuccaṃ ahosi-pe-"anāpatti bhikkhu asañciccā"ti. (16) 17. Tena kho pana samayena ālavakā bhikkhū vihārassa kuḍḍaṃ uṭṭhāpenti. Aññataro bhikkhu heṭṭhā hutvā iṭṭhakaṃ uccāresi, uparimo bhikkhu maraṇādhippāyo heṭṭhimassa bhikkhuno matthake iṭṭhakaṃ muñci. So bhikkhu kālamakāsi -pe- (āpanno pārājikanti tena kho pana sampayena -pe-) so bhikkhu na kālamakāsi. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu pārājikassa; āpatti thullaccayassā"ti. (17-18)

18. Tena kho pana samayena ālavakā bhikkhu navakammaṃ karonti. Aññataro bhikkhu heṭṭhā hutvā vāsiṃ uccāresi. Uparimena bhikkhunā duggahitā vāsi heṭṭhimassa bhikkhuno matthake avatthāsi. So bhikkhu kālamakāsi. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu asañciccā" ti. (19)

19. Tena kho pana samayena ālavakā bhikkhū navakammaṃ karonti. Aññataro bhikkhu heṭṭhā hutvā vāsiṃ uccāresi, uparimo bhikkhu maraṇādhippāyo heṭṭhimassa bhikkhuno matthake vāsiṃ muñci. So bhikkhu kālamakāsi (-pe- āpanno pārājikanti tena kho pana samayena -pe-) so bhikkhu na kālamakāsi. Tassa kukkuccaṃ ahosi -pe-"anāpatti -pe- bhikkhu pārājikassa, āpatti thullaccayassā"ti. (20-21)

20. Tena kho pana samayena ālavakā bhikkhū navakammaṃ karonti, aññataro bhikkhu heṭṭhā hutvā gopānasiṃ uccāresi, uparimena bhikkhunā duggahitā gopānasī heṭṭhimassa bhikkhuno matthake avatthāsi. So bhikkhu kālamakāsi. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu asañciccā"ti. (22)

1. Ālavikā. Syā.

21. Tena kho pana samayena ālavakā bhikkhū navakammaṃ karonti. Aññataro bhikkhu heṭṭhao hutvā gopānasiṃ uccāresi, uparimo bhikkhu maraṇādhippāyo heṭṭhimassa bhikkhuno matthake gopānasiṃ muñci. So bhikkhu kālamakāsi -pe- (āpanno pārājikanti tena kho pana samayena -pe-) so bhikkhu na kālamakāsi. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu pārājikassa, āpatti thullaccayassāti". (25-34) 22. Tena kho pana samayena ālavakā bhikkhū navakammaṃ karontā aṭṭakaṃ khandhanti. Aññataro bhikkhu aññataraṃ bhikkhuṃ etadavoca: "āvuso atraṭṭhito bandhāhī" ti. So tatraṭṭhito khandhanto paripatitvā kālamakāsi. [PTS Page 082] [\q 82/] tassa kukkuccaṃ ahosi -pe-"kiñcitto tvaṃ bhikkhū?Ti" "nāhaṃ bhagavā maraṇādhippāyo"ti. "Anāpatti bhikkhu na maraṇādhippāyassā"ti. (25)

23. Tena kho pana samayena ālavakā bhikkhū navakammaṃ karontā aṭṭakaṃ khandhanti. Aññataro bhikkhu maraṇādhippāyo aññataraṃ bhikkhūṃ etadavoca: "āvuso atraṭṭhito khandhāhī"ti. So tatraṭṭhito khandhanto paripatitvā kālamakāsi -pe- (āpanno pārājikanti tena kho pana samayena -pe- tatraṭṭhito) paripatitvā na kālamakāsi. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu pārājikassa, āpatti thullaccayassā"ti. (26-27)

24. Tena kho pana samayena aññataro bhikkhu vihāraṃ chādetvā otarati. Aññataro bhikkhu taṃ bhikkhuṃ etadavoca: "āvuso ito otarāhī" ti. So tena otaranto paripatitvā kālamakāsi. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu na maraṇādhippāyassā" ti. (28)

25. Tena kho pana samayena aññataro bhikkhu vihāraṃ chādetvā otarati. Aññataro bhikkhu maraṇādhippāyo taṃ bhikkhuṃ etadavoca: "āvuso ito otarāhī" ti. So tena otaranto paripatitvā kālamakāsi. -Pe- (āpanno pārājikanti tena kho pana samayena -pe- ) paripatitvā na kālamakāsi. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu pārājikassa, āpatti thullaccayassā"ti. (29-30)

26. Tena kho pana samayena aññataro bhikkhu anabhiratiyā pīḷito gijjhakūṭaṃ pabbataṃ abhiruhitvā papāte papatanto aññataraṃ vilīvakāraṃ ottharitvā māresi, tassa kukkuccaṃ ahosi -pe-anāpatti bhikkhu pārājikassa māresi, tassa kukkuccaṃ ahosi -pe- anāpatti bhikkhu pārājikassa. Na ca bhikkhave attānaṃ pātetabbaṃ. Yo pāteyya, āpatti dukkaṭassā"ti. (31)

27. Tena kho pana samayena chabbaggiyā bhikkhu gijjhakūṭaṃ pabbataṃ abhiruhitvā davāya sīlaṃ pavijjhiṃsu. Aññataraṃ gopālakaṃ ottharitvā māresi. Tesaṃ kukkuccaṃ ahosi -pe-"anāpatti bhikkhave pārājikassa, na ca bhikkhave davāya silā pavijjhitabbā, yo pavijjheyya āpatti dukkaṭassā"ti. (32)

28. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū sedesuṃ. So bhikkhu kālamakāsi tesaṃ kukkuccaṃ ahosi -pe- "anāpatti bhikkhave na maraṇādhippāyassā"ti. (33)

29. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhu maraṇādhippāyā sedesuṃ. So bhikkhu kālamakāsi -pe-(āpannā pārājikanti. Tena kho pana samayena. . . ) So bhikkhu na kālamakāsi. Tesaṃ kukkuccaṃ ahosi -pe-"anāpatti bhikkhave pārājikassa, āpatti thullaccayassā"ti. (34-35)

30. Tena kho pana [PTS Page 083] [\q 83/] samayena aññatarassa bhikkhuno sīsābhitāpo hoti. Tassa bhikkhū natthuṃ adaṃsu. So bhikkhu kālamakāsi. Tesaṃ kukkuccaṃ ahosi -pe- "anāpatti bhikkhave na maraṇādhippāyassā"ti. (36)

31. Tena kho pana samayena aññatarassa bhikkhuno sīsābhitāpo hoti. Tassa bhikkhu maraṇādhippāyā natthuṃ adaṃsu. So bhikkhu kālamakāsi. -Pe- (āpannā pārājikanti. Tena kho pana samayena -pe-) so bhikkhu na kālamakāsi. Tesaṃ kukkuccaṃ ahosi -pe-"anāpatti bhikkhave pārājikassa, āpatti thullaccayassā"ti. (37-38)

32. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū sambāhesuṃ. So bhikkhu kālamakāsi. Tesaṃ kukkuccaṃ ahosi -pe- "anāpatti bhikkhave na maraṇādhippāyassā"ti. (39)

33. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū maraṇādhippāyā sambāhesuṃ. So bhikkhu kālamakāsi -pe-(āpannā pārājikanti. Tena kho pana samayena -pe- ) so bhikkhu na kālamakāsi. Tesaṃ kukkuccaṃ ahosi -pe-"anāpatti bhikkhave pārājikassa, āpatti thullaccayassā"ti. (40-41)

34. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhu nahāpesuṃ. So bhikkhu kālamakāsi. Tesaṃ kukkuccaṃ ahosi. -Pe- "anāpatti bhikkhave na maraṇādhippāyassā"ti. (42)

35. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhu maraṇādhippāyā nahāpesuṃ. So bhikkhu kālamakāsi -pe-(āpannā pārājikanti. Tena kho pana samayena -pe- ) so bhikkhu na kālamakāsi. Tesaṃ kukkuccaṃ ahosi-pe-anāpatti bhikkhave pārājikassa, āpatti thullaccayassāti. (43-44) 36. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū telena abbhañjiṃsu. So bhikkhu kālamakāsi. Tesaṃ kukkuccaṃ ahosi -pe- "anāpatti bhikkhave na maraṇādhippāyassā"ti. (45)

37. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhu maraṇādhippāyā telena abbhañjiṃsu. So bhikkhu kālamakāsi -pe- (āpannā pārājikanti. Tena kho pana samayena -pe- ) so bhikkhu na kālamakāsi. Tesaṃ kukkuccaṃ ahosi -pe- "anāpatti bhikkhave pārājikassa, āpatti thullaccayassā"ti. (46-47) 38. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū uṭṭhāpesuṃ. So bhikkhu kālamakāsi. Tesaṃ kukkuccaṃ ahosi -pe- "anāpatti bhikkhave na maraṇādhippāyassā"ti. (48)

39. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhu maraṇādhippāyā uṭṭhāpesuṃ, so bhikkhu kālamakāsi -pe-(āpannā pārājikanti. Tena kho pana samayena -pe-) so bhikkhu na kālamakāsi. Tesaṃ kukkuccaṃ ahosi -pe-"anāpatti bhikkhave pārājikassa, āpatti thullaccayassā"ti. (49-50)

40. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū nipātesuṃ. So bhikkhu kālamakāsi. Tesaṃ kukkuccaṃ ahosi -pe- "anāpatti bhikkhave na maraṇādhippāyassā"ti. (51)

41. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhu maraṇādhippāyā nipātesuṃ. So bhikkhu kālamakāsi. -Pe-(āpannā pārājikanti. Tena kho pana samayena -pe- ) so bhikkhu na kālamakāsi. Tesaṃ kukkuccaṃ ahosi -pe-"anāpatti bhikkhave pārājikassa, āpatti thullaccayassā"ti. (52-53)

42. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Tassa bhikkhu annaṃ adaṃsu. So bhikkhu kālamakāsi. Tesaṃ kukkuccaṃ ahosi -pe- "anāpatti bhikkhave na maraṇādhippāyassā"ti. (54)

43. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Tassa bhikkhū maraṇādhippāyā annaṃ adaṃsu. So bhikkhu kālamakāsi -pe-(āpannā pārājikanti. Tena kho pana samayena -pe- ) so bhikkhu na kālamakāsi. Tesaṃ kukkuccaṃ ahosi -pe-"anāpatti bhikkhave pārājikassa, āpatti thullaccayassā"ti. (55-56)

44. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Tassa bhikkhu pānaṃ adaṃsu. So bhikkhu kālamakāsi. Tesaṃ kukkuccaṃ ahosi -pe- "anāpatti bhikkhave na maraṇādhippāyassā"ti. (57)

45. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Tassa bhikkhu maraṇādhippāyā pānaṃ adaṃsu. So bhikkhu kālamakāsi -pe-(āpannā pārājikanti. Tena kho pana samayena -pe- ) so bhikkhu na kālamakāsi. Tesaṃ kukkuccaṃ ahosi -pe-"anāpatti bhikkhave pārājikassa; āpatti thullaccayassā"ti. (58-59)

46. Tena kho pana samayena aññatarā itthi pavutthapatikā jārena gabbhinī hoti. Sā kulūpagaṃ bhikkhuṃ etadavoca: - "iṅghayya gabbhapātanaṃ jānāhī"ti "suṭṭhu bhaginī"ti tassā gabbhapātanaṃ adāsi. Dārako kālamakāsi. Tassa kukkuccaṃ ahosi -pe-"āpattiṃ tvaṃ bhikkhu āpanno pārājikana"nti. (60)

47. Tena kho pana samayena aññatarassa purisassa dve pajāpatiyo honti ekā vañjhā ekā vijāyinī. Vañjhā itthi kulūpagaṃ bhikkhuṃ etadavoca: - "sace sā bhante vijāyissati sabbassa kuṭumbassa issarā bhavissati. Iṅghayya tassā gabbhapātanaṃ jānāhī"ti. "Suṭṭhu bhaginī" ti tassā gabbhapātanaṃ adāsi. Dārako kālamakāsi. Mātā na kālamakāsi. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (61) 48. Tena kho pana samayena aññatarassa purisassa dve pajāpatiyo honti ekā vañjhā ekā vijāyinī. Vañjhā itthi kulūpagaṃ bhikkhuṃ etadavoca: - "sace sā bhante vijāyissati sabbassa kuṭumbassa issarā bhavissati. Iṅghayya tassā gabbhapātanaṃ jānāhī"ti. "Suṭṭhu bhaginī" ti tassā gabbhapātanaṃ adāsi. Mātā kālamakāsi. Dārako na kālamakāsi. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu pārājikassa; [PTS Page 084] [\q 84/] āpatti thullaccayassā"ti. (62)

49. Tena kho pana samayena aññatarassa purisassa dve pajāpatiyo honti ekā vañjhā ekā vijāyinī. Vañjhā itthi kulūpagaṃ bhikkhuṃ etadavoca: - "sace sā bhante vijāyissati sabbassa kuṭumbassa issarā bhavissati. Iṅghayya tassā gabbhapātanaṃ jānāhī"ti. "Suṭṭhu bhaginī" ti tassā gabbhapātanaṃ adāsi. Mātā kālamakaṃsu. -Pe- (āpanno pārājikanti. Tena kho pana samayena -pe- ) ubho na kālamakaṃsu. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu pārājikassa, āpatti thullaccayassā"ti. (63-64) 50. Tena kho pana samayena aññatarā gabbhinī itthi kulupagaṃ bhikkhuṃ etadavoca: "iṅghayya gabbhapātanaṃ jānāhī"ti. "Tena hi bhagini maddassū"ti. Sā maddāpetvā gabbhaṃ pātesi. Tassa kukkuccaṃ ahosi. -Pe- "āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (65)

51. Tena kho pana samayena aññatarā gabbhinī itthi kulupagaṃ bhikkhuṃ etadavoca: "iṅghayya gabbhapātanaṃ jānāhī"ti. "Tena hi bhagini tāpehī"ti. Sā tāpetvā gabbhaṃ pātesi. Tassa kukkuccaṃ ahosi. -Pe- "āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (66)

52. Tena kho pana samayena aññatarā vañjhā itthi kulupagaṃ bhikkhuṃ etadavoca: "iṅghayya bhesajjaṃ jānāhi yenāhaṃ vijāyeyya"nti. "Suṭṭhu bhagini"ti tassā bhesajjaṃ adāsi. Sā kālamakāsi. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhuṃ pārājikassa; āpatti dukkhaṭassā"ti (67)

53. Tena kho pana samayena aññatarā vijāyinī itthi kulupagaṃ bhikkhuṃ etadavoca: "iṅghayya bhesajjaṃ jānāhi yenāhaṃ na vijāyeyya"nti. "Suṭṭhu bhagini"ti tassā bhesajjaṃ adāsi. Sā kālamakāsi. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhuṃ pārājikassa; āpatti dukkaṭassā"ti (68)

54. Tena kho pana samayena chabbaggiyā bhikkhū sattarasavaggiyaṃ bhikkhuṃ aṅgulipatodakena hāsesuṃ. So bhikkhu uttasanto anassāsako kālamakāsi. Tesaṃ kukkuccaṃ ahosi -pe-"anāpatti bhikkhave pārājikassā"ti. -1. (69)

55. Tena kho pana samayena chabbaggiyā bhikkhū sattarasavaggiyaṃ bhikkhuṃ kammaṃ karissāmāti ottharitvā māresuṃ. Tesaṃ kukkuccaṃ ahosi -pe- "anāpatti bhikkhave pārājikassā"ti. (70)

56. Tena kho pana samayena aññataro bhūtavejjako bhikkhu yakkhaṃ jīvitā voropesi. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu pārājikassa; āpatti thullaccayassā"ti. (71)

57. Tena kho pana samayena aññataro bhikkhu aññataraṃ bhikkhuṃ vāḷayakkhavihāraṃ pāhesi. Taṃ yakkhā jīvitā voropesuṃ. Tassa kukkuccaṃ ahosi. -Pe-"anāpatti bhikkhu na maraṇādhippāyassā"ti. (72)

1. Anāpatti bhikkhave pārājikassa āpatti pācittiyassāti. Syā (Imasmiṃ pana vatthusmiṃ yāya āpattiyā bhavitabbaṃ sā buddakesu niddhiṭhāti idha na vuttā aṭṭhakathā)


58. Tena kho pana samayena aññataro bhikkhu maraṇādhippāyo aññataraṃ bhikkhuṃ vāḷayakkhavihāraṃ pāhesi. Taṃ yakkhā jīvitā voropesuṃ -pe- (āpanno pārājikanti. Tena kho pana samayena -pe-) taṃ yakkhā jīvitā na voropeseṃ. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu pārājikassa; āpatti thullaccayassā"ti. (73-74)

59. [PTS Page 085] [\q 85/] tena kho pana samayena aññataro bhikkhu aññataraṃ bhikkhuṃ vāḷakantāraṃ pāhesi. Taṃ vāḷā jīvitā voropesuṃ. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu namaraṇādhippāyassā"ti. (75)

60. Tena kho pana samayena aññataro bhikkhu maraṇādhippāyo aññataraṃ bhikkhuṃ vāḷakantāraṃ pāhesi. Taṃ vāḷā jīvitā voropesuṃ. -Pe- (āpanno pārājikanti. Tena kho pana samayena -pe- ) taṃ vāḷā jīvitā na voropesuṃ. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhū pārājikassa; āpatti thullaccayassā"ti. (76-77)

61. Tena kho pana samayena aññataro bhikkhu aññataraṃ bhikkhuṃ corakantāraṃ pāhesi. Taṃ corā jīvitā voropesuṃ. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu namaraṇādhippāyassā"ti. (78)

62. Tena kho pana samayena aññataro bhikkhu maraṇādhippāyo aññataraṃ bhikkhuṃ corakantāraṃ pāhesi. Taṃ corā jīvitā voropesuṃ. -Pe- (āpanno pārājikanti. Tena kho pana samayena -pe-) taṃ corā jīvitā na voropesuṃ. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu pārājikassa; āpatti thullaccayassā"ti. (79-80)

63. Tena kho pana samayena aññataro bhikkhu taṃ maññamāno taṃ jīvitā voropesi -pe- taṃ maññamāno aññaṃ jīvitā voropesi. -Pe- aññaṃ maññamāno taṃ jīvitā voropesi -pe- aññaṃ maññamāno aññaṃ jīvitā voropesi. Tassa kakkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (81-84) 64. Tena kho pana samayena aññataro bhikkhu amanussena gahito hoti. Aññataro bhikkhu tassa bhikkhuno pahāraṃ adāsi so bhikkhu kālamakāsi. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu na maraṇādhippāyassā"ti. (85)

65. Tena kho pana samayena aññataro bhikkhu amanussena gahito hoti. Aññataro bhikkhu maraṇādhippāyo tassa bhikkhuno pahāraṃ adāsi. So bhikkhu kālamakāsi -pe-(āpanno pārājikānti. Tena kho pana samayena -pe-) so bhikkhu na kālamakāsi. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu pārājikassa; āpatti thullaccayassā"ti. (85-87

66. Tena kho pana samayena aññataro bhikkhu kalyāṇakammakassa saggakathaṃ kathesi. So adhimutto kālamakāsi. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu namaraṇādhippāyassā"ti. (88)

67. Tena kho pana samayena aññataro bhikkhu maraṇādhippāyo kalyāṇakammakassa saggakathaṃ kathesi. So adhimutto kālamakāsi -pe-(āpanno pārājikanti. Tena kho pana samayena -pe-) so adhimutto na kālamakāsi. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu pārājikassa āpatti thullaccayassā"ti. (89-90)


68. Tena kho pana samayena aññataro bhikkhu nerayikassa nirayakathaṃ kathesi. So uttasitvā kālamakāsi. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu na maraṇādhippāyassā"ti. (91)

69. Tena kho pana samayena aññataro bhikkhu maraṇādhippāyo nerayikassa nirayakathaṃ kathesi. So uttasitvā kālamakāsi -pe-(āpanno pārājikanti. Tena kho pana samayena -pe-) so uttasitvā na kālamakāsi. Tassa kukkuccaṃ ahosi -pe-"tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu pārājikassa, āpatti thullaccayassā"ti. (92-93)

70. Tena kho pana samayena ālavakā bhikkhū navakammaṃ karontā rukkhaṃ jindanti. Aññataro bhikkhu aññataraṃ bhikkhuṃ etadavoca: "āvuso atraṭṭhiko jindāhī"ti. Taṃ tatraṭṭhitaṃ jindantaṃ rukkho ottharitvā māresi. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu namaraṇādhippāyassā" ti. 71. Tena kho pana samayena ālavakā bhikkhū navakammaṃ karontā rukkhaṃ jindanti. Aññataro bhikkhu maraṇādhippāyo aññataraṃ bhikkhuṃ etadavoca: "āvuso atraṭṭhito jindāhī"ti. Taṃ tatraṭṭhitaṃ jindantaṃ rukkho ottharitvā māresi -pe-(āpanno pārājikanti. Tena kho pana samayena -pe-) rukkho ottharitvā na māresi. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu pārājikassa, āpatti thullaccayassā"ti. (95-96)

72. Tena kho pana samayena chabbaggiyā bhikkhū dāyaṃ ālimpesuṃ. Manussā daḍḍhā kālamakaṃsu. Tesaṃ kukkuccaṃ ahosi -pe-"ānāpātti bhikkhave namaraṇādhippāyassā"ti. (97)

73. Tena kho pana samayena chabaggiyā bhikkhū maraṇādhippāyā dāyaṃ ālimpesuṃ. Manussā daḍḍhā kālamakaṃsu -pe-(āpannā pārājikanti tena kho pana samayena -pe-) manussā daḍḍhā na kālama-kaṃsu. Tesaṃ kukkuccaṃ ahosi -pe"anāpatti bhikkhave pārājikassa, āpatti thullaccayassā"ti. (98-99)

74. [PTS Page 086] [\q 86/] tena kho pana samayena aññataro bhikkhu āghātanaṃ gantvā coraghātaṃ etadavoca: - "āvuso māyimaṃ kilamesi, ekena pahārena jīvitā voropehīti. 'Suṭṭhu bhante'ti ekena pahārena jīvitā voropesi. Tassa kukkuccaṃ ahosi -pe-"āpattiṃ tvaṃ bhikkhu āpanno pārājikā"nti. (100)

75. Tena kho pana samayena aññataro bhikkhu āghātanaṃ gantvā coraghātaṃ etadavoca: - "āvuso māyimaṃ kilamesi, ekena pahārena jīvitā voropehī"ti. So "nāhaṃ tuyhaṃ vacanaṃ karissāmī"ti jīvitā voropesi. Tassa kukkuccaṃ ahosi -pe-anāpatti bhikkhu pārājikassa, āpatti dukkaṭassā"ti. (101)

76. Tena kho pana samayena aññataro puriso ñātighare hattha pādacchinno ñātakehi samparikiṇṇo hoti. Aññataro bhikkhu te manusse etadavoca: - "āvuso icchatha imassa maraṇa"nti. "Āma bhante icchāmā"ti. "Tena hi takkaṃ pāyethā"ti. Te taṃ takkaṃ pāyesuṃ. So kālamakāsi. Tassa kukkuccaṃ ahosi -pe-"āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. (102)

[BJT Page 192] [\x 192/]

77. Tena kho pana samayena aññataro puriso kulaghare hatthapādacchinno ñātakehi samparikiṇṇo hoti. Aññatarā bhikkhunī te manusse etadavoca: - "āvuso icchatha imassa maraṇa"nti. "Āmayye icchāmā"ti. Tena hi "loṇasovīrakaṃ pāyethā"ti. Te taṃ loṇasovīrakaṃ pāyesuṃ. So kālamakāsi. Tassā kukkuccaṃ ahosi. Atha kho sā bhikkhunī bhikkhunīnaṃ etamatthaṃ ārocesi. Bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ. Bhikkhu bhagavato etamatthaṃ ārocesuṃ -pe-"āpattiṃ sā bhikkhave bhikkhunī āpannā pārājika"nti. (103)

- Tatiyapārājikaṃ [PTS Page 087] [\q 87/] samattaṃ -