Tatiyapārājika-Nayamātikā

From Wikisource
Jump to navigation Jump to search

(Nayamātikā)

1. Sāmaṃ adhiṭṭhāya, dutena, dutaparamparāya, visakkiyena dutena, gatapaccāgatena dutena, araho rahosaññi, raho arahosaññi, araho arahosaññi, raho rahosaññi, kāyena saṃvaṇṇeti, vācāya saṃvaṇṇeti, kāyena vācāya saṃvaṇṇeti, dutena saṃvaṇṇeti, lekhāya saṃvaṇṇeti, opātaṃ, apassenaṃ upanikkhipanaṃ, bhesajjaṃ, rūpūpahāro, saddūpahāro, gandhūpahāro, rasūpahāro, phoṭṭhabbūpahāro, dhammūpahāro, ācikkhanā, anusāsanī, saṃketakammaṃ, nimittakammanti.

2. Sāmanti - sayaṃ hanti kāyena vā kāyapaṭibaddhena vā nissaggiyena vā.

3. Adhiṭṭhāyāti - adhiṭṭhahitvā āṇāpeti: "evaṃ vijjha, evaṃ pahara, evaṃ ghātehī"ti.

4. [PTS Page 075] [\q 75/] bhikkhu bhikkhuṃ āṇāpeti: "itthannāmaṃ jīvitā voropehi"ti, āpatti dukkaṭassa. So taṃ maññamāno taṃ jīvitā voropeti, āpatti ubhinnaṃ pārājikassa.

5. Bhikkhu bhikkhuṃ āṇāpeti: "itthannāmaṃ jīvitā voropehi"ti, āpatti dukkaṭassa, so taṃ maññamāno aññaṃ jīvitā voropeti, mūlaṭṭhassa anāpatti, vadhakassa āpatti pārājikassa.

6. Bhikkhu bhikkhuṃ āṇāpeti: "itthannāmaṃ jīvitā voropehī"ti, āpatti dukkaṭassa. So aññaṃ maññamāno taṃ jīvitā voropeti, āpatti ubhinnaṃ pārājikassa.

7. Bhikkhu bhikkhuṃ āṇāpeti: "itthannāmaṃ jīvitā voropehi"ti, āpatti dukkaṭassa, so aññaṃ maññamāno aññaṃ jīvitā voropeti, mūlaṭṭhassa anāpatti, vadhakassa āpatti pārājikassa.

8. Bhikkhu bhikkhuṃ āṇāpeti: "itthannāmassa pāvada: itthannāmo itthannāmassa pāvadatu: itthannāmo itthannāmaṃ jīvitā voropetu" ti, āpatti dukkaṭassa. So itarassa āroceti, āpatti dukkaṭassa. Vadhako patigaṇhāti, mūlaṭṭhassa āpatti thullaccayassa. So taṃ jīvitā voropeti, āpatti sabbesaṃ pārājikassa.

9. Bhikkhu bhikkhuṃ āṇāpeti: "itthannāmassa pāvada: itthannāmo itthannāmassa pāvadatu: itthannāmo itthannāmaṃ jīvitā voropetu"ti, āpatti dukkaṭassa. So aññaṃ āṇāpeti, āpatti dukkaṭassa. Vadhako patigaṇhāti, āpatti dukkaṭassa. So taṃ jīvitā voropeti, mūlaṭṭhassa anāpatti. Āṇāpakassa ca vadhakassa ca āpatti pārājikassa.

10. Bhikkhu bhikkhuṃ āṇāpeti: "itthannāmaṃ jīvitā voropehi"ti. Āpatti dukkaṭassa. So gantvā puna paccāgacchati 'nāhaṃ sakkomi taṃ jīvitaṃ voropetu'nti. So puna āṇāpeti: "yadā sakkosi tadā taṃ jīvitā voropehi"ti, āpatti dukkaṭassa. So taṃ jīvitā voropeti, āpatti ubhinnaṃ pārājikassa.

11. Bhikkhu bhikkhuṃ āṇāpeti: "itthannāmaṃ jīvitā voropehi"ti, āpatti dukkaṭassa so āṇāpetvā vippaṭisārī na sāveti 'mā ghātehi'ti. So taṃ jīvitā voropeti, āpatti ubhinnaṃ pārājikassa.

12. Bhikkhu bhikkhuṃ āṇāpeti: "itthannāmaṃ jīvitā voropehi"ti, āpatti dukkaṭassa; so 'āṇāpetvā vippaṭisārī sāveti 'mā ghātehī'ti, so 'āṇatto ahaṃ tayā'ti taṃ jīvitā voropeti, mūlaṭṭhassa anāpatti, vadhakassa āpatti pārājikassa.

13. Bhikkhu bhikkhuṃ āṇāpeti: "itthannāmaṃ jīvitā voropehi"ti, āpatti dukkaṭassa. So āṇāpetvā vippaṭisārī sāveti: 'mā ghātehi'ti, so 'suṭṭhu'ti oramati, ubhinnaṃ anāpatti.

14. Araho rahosaññi ullapati: "aho itthannāmo hato assā"ti, āpatti dukkaṭassa. Raho arahosaññi ullapati: "aho itthannāmo hato assā"ti, āpatti dukkaṭassa. Araho arahosaññi ullapati: [PTS Page 076] [\q 76/] "aho itthannāmo hato assā"ti, āpatti dukkaṭassa, raho rahosaññi ullapati: "aho itthannāmo hato assā"ti, āpatti dukkaṭassa.

15. Kāyena saṃvaṇṇeti nāma: kāyena vikāraṃ karoti: "yo evaṃ marati so dhanaṃ vā labhati yasaṃ vā labhati saggaṃ vā gacchatī"ti, āpatti dukkaṭassa; tāya saṃvaṇṇanāya marissāmīti dukkhaṃ vedanaṃ uppādeti, āpatti thullaccayassa; marati, āpatti pārājikassa.

16. Vācāya saṃvaṇṇeti nāma: vācāya bhaṇati: "yo evaṃ marati so dhanaṃ vā labhati yasaṃ vā labhati saggaṃ vā gacchatī"ti, āpatti dukkaṭassa; tāya saṃvaṇṇanāya marissāmīti dukkhaṃ vedanaṃ uppādeti, āpatti thullaccayassa; marati, āpatti pārājikassa.

17. Kāyena vācāya saṃvaṇṇeti nāma: kāyena vikāraṃ karoti: vācāya ca bhaṇati, "yo evaṃ marati. So dhanaṃ vā labhati yasaṃ vā labhati saggaṃ vā gacchatī"ti, āpatti dukkaṭassa; tāya saṃvaṇṇanāya ' marissāmīti' dukkhaṃ vedanaṃ uppādeti, āpatti thullaccayassa; marati, āpatti pārājikassa.

18. Dūtena saṃvaṇṇeti nāma: dūtassa sāsanaṃ āroceti: "yo evaṃ marati so dhanaṃ vā labhati yasaṃ vā labhati saggaṃ vā gacchatī"ti, āpatti dukkaṭassa. Dūtassa sāsanaṃ sutvā 'marissāmi'ti, dukkhaṃ vedanaṃ uppādeti, āpatti thullaccayassa; marati, āpatti pārājikassa.

19. Lekhāya saṃvaṇṇeti nāma: lekhaṃ jindati "yo evaṃ marati so dhanaṃ vā labhati yasaṃ vā labhati saggaṃ vā gacchatī"ti; akkharakkharāya āpatti dukkaṭassa; lekhaṃ passitvā 'marissāmi' ti dukkhaṃ vedanaṃ uppādeti, āpatti thullaccayassa; marati, āpatti pārājikassa.

20. Opātaṃ nāma: manussaṃ uddissa opātaṃ khaṇati 'papatitvā marissatī'ti, āpatti dukkaṭassa; papatite dukkhā vedanā uppajjati, āpatti thullaccayassa; marati, āpatti pārājikassa. Anodissa opātaṃ khaṇati 'yo koci papatitvā marissatī'ti, āpatti dukkaṭassa. Manusso tasmiṃ papatati, āpatti dukkaṭassa; papatite dukkhā vedanā uppajati, āpatti thullaccayassa; marati, āpatti pārājikassa. Yakkho vā peto vā tiracchānagatamanussaviggaho vā tasmiṃ papatati, āpatti dukkaṭassa; papatite dukkhā vedanā uppajjati, āpatti dukkaṭassa, marati, āpatti thullaccayassa. Tiracchānagato tasmiṃ papata'ti, āpatti dukkaṭassa; papatite dukkhā vedanā uppajjati, āpatti dukkaṭassa; marati, āpatti pācittiyassa.

21. Apassenaṃ nāma: apassene satthaṃ vā ṭhapeti, visena vā makkheti, dubbalaṃ vā karoti, sobbhe vā narake vā papāte vā ṭhapeti 'papatitvā marissatī'ti, āpatti dukkaṭassa; satthena vā visena vā papatitena vā dukkhā vedanā uppajjati, āpatti thullaccayassa; [PTS Page 077] [\q 77/] marati, āpatti pārājikassa.

22. Upanikkhipanaṃ nāma: asiṃ vā sattiṃ vā bheṇḍiṃ vā laguḷaṃ vā pāsāṇaṃ vā satthaṃ vā visaṃ vā rajjuṃ vā upanikkhipati 'iminā marissatī'ti, āpatti dukkaṭassa; tena marissāmīti dukkhaṃ vedanaṃ uppādeti, āpatti thullaccayassa; marati, āpatti pārājikassa.

23. Bhessajjaṃ nāma: sappīṃ vā navanītaṃ vā telaṃ vā madhuṃ vā phāṇitaṃ vā deti 'imaṃ sāyitvā marissatī'ti, āpatti dukkaṭassa; taṃ sāyite dukkhā vedanā uppajjati, āpatti thullaccayassa; marati, āpatti pārājikassa.

24. Rūpūpahāro nāma: amanāpikaṃ rūpaṃ upasaṃharati bhayānakaṃ bheravaṃ "imaṃ passitvā uttasitvā marissatī"ti, āpatti dukkaṭassa; taṃ passitvā uttasati, āpatti thullaccayassa; marati, āpatti pārājikassa. Manāpikaṃ rūpaṃ upasaṃharati-1. 'Imaṃ passitvā alābhakena sussitvā marissatī'ti, āpatti dukkaṭassa; taṃ passitvā alābhakena sussati, āpatti thullaccayassa; marati, āpatti pārājikassa.

1. Pemanīyaṃ hadayaṅgamaṃ. Syā.

25. Saddupahāro nāma: amanāpikaṃ saddaṃ upasaṃharati bhayānakaṃ bheravaṃ 'imaṃ sutvā uttasitvā marissati'ti, āpatti dukkaṭassa, taṃ sutvā uttasati, āpatti thullaccayassa; marati, āpatti pārājikassa. Manāpikaṃ saddaṃ upasaṃharati pemanīyaṃ hadayaṅgamaṃ 'imaṃ sutvā alābhakena sussitvā marissatī'ti, āpatti dukkaṭassa; taṃ sutvā alābhakena sussati, āpatti thullaccayassa; marati, āpatti pārājikassa.

26. Gandhūpahāro nāma: amanāpikaṃ gandhaṃ upasaṃharati jegucchaṃ pāṭikulyaṃ 'imaṃ ghāyitvā jegucchatā pāṭikulyatā marissatī'ti, āpatti dukkaṭassa; taṃ ghāyite jegucchatā pāṭikulyatā dukkhā vedanā uppajjati, āpatti thullaccayassa; marati, āpatti pārājikassa. Manāpikaṃ gandhaṃ upasaṃharati 'imaṃ ghāyitvā alābhakena sussitvā marissatī'ti. Āpatti dukkaṭassa; taṃ ghāyitvā alābhakena sussati, āpatti thullaccayassa; marati, āpatti pārājikassa.

27. Rasūpahāro nāma: amanāpikaṃ rasaṃ upasaṃharati jegucchaṃ pāṭikulyaṃ 'imaṃ sāyitvā jegucchatā pāṭikulyatā marissatī'ti, āpatti dukkaṭassa; taṃ sāyite jeguccatā pāṭikulyatā dukkhā vedanā uppajjati, āpatti thullaccayassa; marati, āpatti pārājikassa. Manāpikaṃ rasaṃ upasaṃharati, imaṃ sāyitvā alābhakena sussitvā marissatī'ti. Āpatti dukkaṭassa; taṃ sāyitvā alābhakena sussati, āpatti thullaccayassa; marati, āpatti pārājikassa.

28. Phoṭṭhabbūpahāro nāma: amanāpikaṃ [PTS Page 078] [\q 78/] phoṭṭhabbaṃ upasaṃharati dukkhasamphassaṃ kharasamphassaṃ 'iminā phuṭṭho marissatī'ti āpatti dukkaṭassa; tena phuṭṭhassa dukkhā vedanā uppajjati, āpatti thullaccayassa; marati, āpatti pārājikassa. Manāpikaṃ phoṭṭhabbaṃ upasaṃharati, sukhasamphassaṃ mudusamphassaṃ "iminā phuṭṭho alābhakena sussitvā marissatī"ti, āpatti dukkaṭassa; tena phuṭṭho alābhakena sussati, āpatti thullaccayassa; marati, āpatti pārājikassa. 29. Dhammūpahāro nāma: nerayikassa nirayakathaṃ katheti "imaṃ sutvā uttasitvā marissatī"ti, āpatti dukkaṭassa; taṃ sutvā uttasati, āpatti thullaccayassa; marati, āpatti pārājikassa. Kalyāṇakammassa saggakathaṃ katheti "imaṃ sutvā adhimutto marissatī"ti. Āpatti dukkaṭassa; taṃ sutvā adhimutto "marissāmī"ti dukkhaṃ vedanaṃ uppādeti, āpatti thullaccayassa; āpatti pārājikassa.

30. Ācikkhanā nāma: puṭṭho bhaṇati evaṃ marassu"yo evaṃ marati, so dhanaṃ vā labhati, yasaṃ vā labhati, saggaṃ vā gacchatī"ti āpatti dukkaṭassa; tāya ācikkhanāya marissāmīti dukkhaṃ vedanaṃ uppādeti, āpatti thullaccayassa; marati, āpatti pārājikassa.

31. Anusāsanī nāma: apuṭṭho bhaṇati evaṃ marassu "yo evaṃ marati, so dhanaṃ vā labhati, yasaṃ vā labhati, saggaṃ vā gacchatī"ti, āpatti dukkaṭassa; tāya anusāsaniyā "marissāmī"ti dukkhaṃ vedanaṃ uppādeti, āpatti thullaccayassa; marati, āpatti pārājikassa.

32. Saṅketakammaṃ nāma: saṅketaṃ karoti: "purebhattaṃ vā pacchābhattaṃ vā rattiṃ vā divā vā tena saṅketena taṃ jīvitā voropehi"ti, āpatti dukkaṭassa; tena saṅketena taṃ jīvitā voropeti, āpatti ubhinnaṃ pārājikassa; taṃ saṅketaṃ pure vā pacchā vā taṃ jīvitā voropeti, mūlaṭṭhassa anāpatti; vadhakassa āpatti pārājikassa.

33. Nimittakammaṃ nāma: nimittaṃ karoti "akkhiṃ vā nikhaṇissāmi bhamukaṃ vā ukkhipssāmi sīsaṃ vā ukkhipissāmi tena nimittena taṃ jīvitā voropehī"ti, āpatti dukkaṭassa; tena nimittena taṃ jīvitā voropeti, āpatti ubhinnaṃ pārājikassa; taṃ nimittaṃ pure vā pacchā vā jīvitā voropeti, mūlaṭṭhassa anāpatti; vadhakassa āpatti pārājikassa.

34. Anāpatti asañcicca ajānantassa na maraṇādhippāyassa ummattakassa khittacittassa vedanaṭṭassa-1. Ādikammikassāti.

Manussaviggahapārājikamhi paṭhamabhāṇavāro niṭṭhito. 1. Khittacittassa, vedanaṭṭassa, sīhala potthakesu natthi.