Tatiyapārājika-Mūlapaññatti

From Wikisource
Jump to navigation Jump to search

(Mūlapaññatti)

1. Tena kho pana samayena aññataro upāsako gilāno hoti, tassa pajāpati abhirūpā hoti dassanīyā pāsādikā. Jabbaggiyā bhikkhu tassā itthiyā paṭibaddhacittā honti. Atha kho chabbaggiyānaṃ bhikkhūnaṃ etadahosi: "sace kho so [PTS Page 072] [\q 72/] āvuso upāsako jīvissati na mayaṃ taṃ itthiṃ labhissāma. Handa mayaṃ āvuso tassa upāsakassa maraṇavaṇṇaṃ saṃvaṇṇemā" ti.

2. Atha kho chabbaggiyā bhikkhū yena so upāsako tenupasaṅkamiṃsu. Upasaṅkamitvā taṃ upāsakaṃ etadavocuṃ: "tvaṃ kho'si upāsaka, katakalayyāṇo katakusalo katabhīruttāno akatapāpo akataluddo akatakibbiso. Kataṃ tayā kalyāṇaṃ, akataṃ tayā pāpaṃ. Kiṃ tuyhiminā pāpakena dujjīvitena, mataṃ te jīvitā seyyo. Ito tvaṃ kālakato kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ-2. Upapajjīssasi. Tattha dibbehi pañcahi kāmaguṇehi samappito samaṅgībhuto paricāressasī"ti. 3. Atha kho so upāsako "saccaṃ kho ayyā āhaṃsu. Ahaṃ hi katakalyāṇo katakusalo katabhīruttāno, akatapāpo akataluddo akatakibbiso. Kataṃ mayā kalyāṇaṃ, akataṃ mayā pāpaṃ. Kiṃ mayhaminā pāpakena dujjīvitena, mataṃ me jīvitā seyyo. Ito ahaṃ kālakato kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ uppajjissāmi. Tattha dibbehi pañcahi kāmaguṇehi samappito samaṅgībhuto paricāressāmī"ti. So asappāyāni ceva bhojanāni bhuñji, asappāyāni ca khādanīyāni khādi, asappāyāni sāyanīyāni sāyi, asappāyāni pānāni pivi. Tassa asappāyāni ceva bhojanāni bhuñjato asappāyāni ca khādanīyāni khādato asappāyāni sāyanīyāni sāyato asappāyāni pānāni pivato kharo ābādho uppajji. So teneva ābādhena kālamakāsi.

1. Vadanti. Machasaṃ. 2. Loke uppajjassati. Katthaci.

4. Tassa pajāpati ujjhāyati khīyati vipāceti: "alajjino ime samaṇā sakyaputtiyā dussīlā musāvādino. Ime hi nāma dhammacārino samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā paṭijānissanti. Natthi imesaṃ sāmaññaṃ, natthi imesaṃ brahmaññaṃ. Naṭṭhaṃ imesaṃ sāmaññaṃ, naṭṭhaṃ imesaṃ brahmaññaṃ. Kuto imesaṃ sāmaññaṃ, kuto imesaṃ brahmaññaṃ. Apagatā ime sāmaññā, apagatā ime brahmaññā. Ime me sāmikassa maraṇavaṇṇaṃ saṃvaṇṇesuṃ. Imehi me sāmiko mārito"ti.

5. Aññepi manussā ujjhāyanti khīyanti vipācenti: "alacchino ime samaṇā sakyaputtiyā dussīlā musāvādino. Imehi nāma dhammacārino samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā paṭijānissanti. Natthi imesaṃ sāmaññaṃ, natthi imesaṃ brahmaññaṃ. Naṭṭhaṃ imesaṃ sāmaññaṃ, naṭṭhaṃ imesaṃ brahmaññaṃ. Kuto imesaṃ sāmaññaṃ, kuto imesaṃ brahmaññaṃ. Apagatā ime sāmaññā, apagatā ime brahmaññā. Ime upāsakassa maraṇavaṇṇaṃ saṃvaṇṇesuṃ. Imehi upāsako mārito"ti.

6. Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. Ye te bhikkhu appicchā te ujjhāyanti khīyanti vipācenti: kathaṃ hi nāma jabbaggiyā bhikkhu upāsakassa maraṇavaṇṇaṃ saṃvaṇṇissantī"ti.

7. Atha [PTS Page 073] [\q 73/] kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā chabbaggiye bhikkhū paṭipucchi: "saccaṃ kira tumhe bhikkhave upāsakassa maraṇavaṇṇaṃ saṃvaṇṇayitthā"ti. "Saccaṃ bhagavā. " Viharahi buddho bhagavā "ananucchaviyaṃ moghapurisā, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma tumhe moghapurisā upāsakassa maraṇavaṇṇaṃ saṃvaṇṇissatha. Netaṃ moghapurisā appasannānaṃ vā pasādāya" -pe- evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha: -

"Yo pana bhikkhu sañcicca manussaviggahaṃ jīvitā voropeyya, satthahārakaṃ vāssa pariyeseyya, maraṇavaṇṇaṃ vā saṃvaṇṇeyya, maraṇāya vā samādapeyya: "ambho purisa kiṃ tuyhaminā pāpakena dujjīvitena, matante jīvitā seyyo"ti iti cittamano cittasaṅkappo anekapariyāyena maraṇavaṇṇaṃ vā saṃvaṇṇeyya maraṇāya vā samādapeyya, ayampī pārājiko hoti asaṃvāso"ti.

(Dutiyapaññatti. )

8. Yo panāti - yo yādiso -pe- bhikkhuni -pe- ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Sañciccāti - jānanto saṃjānanto cecca abhivitaritvā vītikkamo.

1. Sūlaṃ vā ladaḍaṃ vā - syā.


Manussaviggaho nāma: yaṃ mātukucchismiṃ paṭhamaṃ cittaṃ uppannaṃ paṭhamaṃ viññāṇaṃ pātubhūtaṃ yāva maraṇakālā etthantare eso manussaviggaho nāma.

Jīvitā voropeyyāti: jīvitindriyaṃ upacchindati uparodheti santatiṃ vikopeti.

Satthahārakaṃ vāssa pariyeseyyāti - asiṃ vā sattiṃ vā bheṇḍiṃ vā laguḷaṃ-1. Vā pāsāṇaṃ vā satthaṃ vā visaṃ vā rajjuṃ vā

Maraṇavaṇṇaṃ vā saṃvaṇṇeyyāti - jivite ādīnavaṃ dasseti, maraṇe vaṇṇaṃ bhaṇati.

Maraṇāya vā samādapeyyāti - satthaṃ vā āhara, visaṃ vā khāda, rajjuyā vā ubbandhitvā kālaṃ karohīti.

Ambho purisāti - ālapanādhivacanametaṃ ambho purisāti.

Kiṃ tuyhiminā pāpakena dujjivitenāti - pāpakaṃ nāma jīvitaṃ: aḍḍhānaṃ jīvitaṃ upādāya daḷiddānaṃ jīvitaṃ pāpakaṃ, sadhanānaṃ jīvitaṃ upādāya adhanānaṃ jīvitaṃ pāpakaṃ, devānaṃ jīvitaṃ upādāya manussānaṃ jīvitaṃ [PTS Page 074] [\q 74/] pāpakaṃ. Dujjīvitaṃ nāma: hatthacchinnassa pādacchinnassa hatthapādacchinnassa kaṇṇacchinnassa nāsacchinnassa kaṇṇanāsacchinnassa. Iminā ca pāpakena iminā ca dujjivitena matante jīvitā seyyāti. Iti cittamanoti - yañcittaṃ taṃ mano, yaṃ mano taṃ cittaṃ

Cittasaṅkappoti - maraṇasaññi maraṇacetano maraṇādhippāyo.

Anekapariyāyenāti - uccāvacehi ākārehi.

Maraṇavaṇṇaṃ vā saṃvaṇṇeyyāti - jivite ādīnavaṃ dasseti, maraṇe vaṇṇaṃ bhaṇati: 'ito tvaṃ kālakato kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjissasi. Tattha dibbehi paññahi kāmaguṇehi samappito samaṅgībhuto parivāressasī'ti. -2.

Maraṇāya vā samādapeyyāti - satthaṃ vā āhara, visaṃ vā khāda, rajjuyā vā ubbandhitvā kālaṃ karohi, sobbhe vā narake vā papāte vā papatā'ti.

Ayampīti - purime upādāya vuccati.

Pārājiko hotīti - seyyathāpi nāma puthusilā dvedhā bhinnā appaṭisandhikā hoti, evameva bhikkhu sañcicca manussaviggahaṃ jīvitā voropetvā assamaṇo hoti asakyaputtiyo. Tena vuccati pārājiko hotīti.

1. Lagulaṃ, sīhme. 2. Parivāressatīti. Sīmu.

Asaṃvāsoti - saṃvāso nāma: ekaṃ kammaṃ ekuddeso samasikkhatā, eso saṃvāso nāma. So tena saddhiṃ natthi tena vuccati asaṃvāso'ti.