Suttaviññattisikkhāpadaṃ

From Wikisource
Jump to navigation Jump to search

5. 3. 6. Suttaviññattisikkhāpadaṃ.

1. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena chabbaggiyā bhikkhū cīvarakārasamaye bahuṃ suttaṃ viññāpesuṃ. Katepi cīvare bahusuttaṃ avasiṭṭhaṃ hoti. Atha kho chabbaggiyānaṃ bhikkhūnaṃ etadahosi: "handa maṃ āvuso aññampi suttaṃ viññāpetvā tantavāyehi cīvaraṃ vāyāpemā"tī. Atha kho chabbaggiyā bhikkhū aññampi suttaṃ viññāpetvā tantavāyehi cīvaraṃ vāyāpesuṃ. Vītepi cīvare bahusuttaṃ-1 avasiṭṭhaṃ hoti. Dutiyampi kho chabbaggiyā bhikkhū aññampi suttaṃ viññāpetvā tantavāyehi cīvaraṃ vāyāpesuṃ. Vītepi cīvare bahusuttaṃ avasiṭṭhaṃ hoti. Tatiyampi kho chabbaggiyā bhikkhū aññampi suttaṃ viññāpetvā tantavāyehi cīvaraṃ vāyāpesuṃ. Manussā ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma samaṇā sakyaputtiyā sāmaṃ suttaṃ viññāpetvā tantavāyehi cīvaraṃ vāyāpessantī"ti.

2. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: - "kathaṃ hi nāma chabbaggiyā bhikkhū sāmaṃ suttaṃ viññāpetvā tantavāyehi cīvaraṃ vāyāpessantī"ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ: "saccaṃ kira tumhe bhikkhave sāmaṃ suttaṃ viññāpetvā tantavāyehi cīvaraṃ vāyāpethāti "saccaṃ bhagavā. " Vigarahi buddho bhagavā: 'kathaṃ hi nāma tumhe moghapurisā sāmaṃ suttaṃ viññāpetvā tantavāyehi cīvaraṃ vāyāpessatha. Netaṃ moghapurisā appasannānaṃ vā pasādāya -pe- evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Yo pana bhikkhu sāmaṃ suttaṃ viññāpetvā tantavāyehi cīvaraṃ vāyāpeyya, nissaggiyaṃ pācittiyanti".

3. Yo panāti yo yādiso -pe-

Bhikkhūti -pe- ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Sāmanti sayaṃ viññāpetvā.

Suttaṃ nāma: cha suttāni: khomaṃ kappāsikaṃ koseyyaṃ kambalaṃ sāṇaṃ bhaṅgaṃ. Tantavāyehīti pesakārehi vāyāpeti, payoge payoge dukkaṭaṃ, paṭilābhena nissaggiyaṃ hoti. Nissajitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. [PTS Page 257] [\q 257/] evañca pana bhikkhave nissajitabbaṃ: "idaṃ me bhante cīvaraṃ sāmaṃ suttaṃ viññāpetvā nattavāyehi vāyāpitaṃ nissaggiyaṃ, imāhaṃ saṅghassa nissajāmī"ti. - Dadeyyāti - dadeyyunti - āyasmato dammī"ti.

1. Bahuṃsuttaṃ ma. Cha. Sa.

4. Vāyāpite vāyāpitasaññi, nisassaggiyaṃ pācittiyaṃ. Vāyāpite vematiko, nissaggiyaṃ pācittiyaṃ. Vāyāpite avāyāpitasaññī, nissaggiyaṃ pācittiyaṃ.

5. Avāyāpite vāyāpitasaññi, āpatti dukkaṭassa. Avāyāpite vematiko, āpatti dukkaṭassa. Avāyāpite avāyāpitasaññi, anāpatti.

6. Anāpatti cīvaraṃ sibbetuṃ, āyoge, kāyabandhane, aṃsavaṭṭake, -1. Pattatthavikāya, parissāvane, ñātakānaṃ, pavāritānaṃ, aññassatthāya, attano dhanena, ummattakassa, ādikammikassāti.

Suttaviññattisikkhāpadaṃ niṭṭhitaṃ.