Santhatabhāṇavāro

From Wikisource
Jump to navigation Jump to search

Santhatabhāṇavāro

[PTS Page 023] [\q 23/] 1. Tena kho pana samayena sambahulā vesālikā vajjiputtakā bhikkhū yāvadatthaṃ bhuñjiṃsu, yāvadatthaṃ supiṃsu, yāvadatthaṃ nahāyiṃsu. Yāvadatthaṃ bhuñjitvā, yāvadatthaṃ supitvā, yāvadatthaṃ nahāyitvā, ayoniso manasi karitvā, sikkhaṃ apaccakkhāya, dubbalyaṃ anāvīkatvā, methunaṃ dhammaṃ patiseviṃsu. Te aparena samayena ñātivyasanenapi phuṭṭhā, bhogavyasanenapi phuṭṭhā, rogavyasanenapi phuṭṭhā āyasmantaṃ ānandaṃ upasaṅkamitvā evaṃ vadanti: "na mayaṃ bhante ānanda, buddhagarahino na dhammagarahino na saṅghagarahino. Attagarahino mayaṃ bhante ānanda, anaññagarahino. Mayamevamhā alakkhikā mayaṃ appapuññā ye mayaṃ evaṃ svākkhāte dhammavinaye pabbajitvā nāsakkhimha yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carituṃ. Idāni ce'pi mayaṃ bhante ānanda, labheyyāma bhagavato santike pabbajjaṃ, labheyyāma upasampadaṃ. Idāni'pi mayaṃ vipassakā kusalānaṃ dhammānaṃ pubbarattāpararattaṃ bodhapakkhiyānaṃ dhammānaṃ bhāvanānuyogamanuyuttā vihareyyāma. Sādhu bhante ānanda, bhagavato etamattaṃ ārocehī" ti. "Evamāvuso" ti kho āyasmā ānando vesālikānaṃ vajjiputtakānaṃ paṭissutvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavato etamatthaṃ ārocesi.

2. "Aṭṭhānametaṃ ānanda, anavakāso, yaṃ tathāgato vajjīnaṃ vā vajjiputtakānaṃ vā kāraṇā sāvakānaṃ pārājikaṃ sikkhāpadaṃ paññattaṃ samūhaneyyā" ti. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammaṃ kathaṃ katvā bhikkhū āmantesi: yo pana bhikkhave bhikkhu sikkhaṃ apaccakkhāya dubbalyaṃ anāvīkatvā methunaṃ dhammaṃ patisevati, so āgato na upasampādetabbo. Yo ca kho bhikkhave bhikkhu sikkhaṃ paccakkhāya dubbalyaṃ āvīkatvā methunaṃ dhammaṃ patisevati, so āgato upasampādetabbo. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha". 3. "Yo pana bhikkhu bhikkhūnaṃ sikkhāsājīvasamāpanto sikkhaṃ apaccakkhāya dubbalyaṃ anāvīkatvā methunaṃ dhammaṃ patiseveyya antamaso tiracchānagatāyapi, pārājiko hoti asaṃvāso" ti.

(Tatiya paññatti)

4. Yo panāti - yo yādiso yathāyutto yathājacco yathānāmo [PTS Page 024] [\q 24/] yathāgotto yathāsīlo yathāvihārī yathāgocaro thero vā navo vā majjhimo vā eso vuccati 'yo panā' ti.

5. Bhikkhūti - bhikkhako'ti bhikkhu, bhikkhācariyaṃ ajjhupagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhū'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu, bhadro bhikkhu, sāro bhikkhu, sekho bhikkhu, asekho bhikkhu, samaggena saṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampanno'ti. Bhikkhu. Tatrayvāyaṃ bhikkhu samaggena saṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto 'bhikkhū'ti.

6. Sikkhāti - tisso sikkhā: adhisīlasikkhā adhicittasikkhā adhipaññāsikkhā. Tatra yāyaṃ adhisīlasikkhā ayaṃ imasmiṃ atthe adhippetā 'sikkhā'ti.

7. Sājīvaṃ nāma - yaṃ bhagavatā paññattaṃ sikkhāpadaṃ, etaṃ sājīvaṃ nāma. Tasmiṃ sikkhati tena vuccati sājīvasamāpanno'ti.

8. Sikkhaṃ apaccakkhāya dubbalyaṃ anāvīkatvā'ti - atthi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā. Atthi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca paccakkhātā.

9. Kathañca bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā? Idha bhikkhave bhikkhu ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmakabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno 'yannūnāhaṃ buddhaṃ paccakkheyya'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

10. Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmakabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno 'yannūnāhaṃ dhammaṃ paccakkheyya'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmakabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno 'yannūnāhaṃ saṅghaṃ paccakkheyya'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno 'yannūnāhaṃ sikkhaṃ paccakkheyya'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmakabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno 'yannūnāhaṃ vinayaṃ paccakkheyya'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno 'yannūnāhaṃ pātimokkhaṃ paccakkheyya'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno 'yannūnāhaṃ uddesaṃ paccakkheyya'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno 'yannūnāhaṃ [PTS Page 025] [\q 25/] upajjhāyaṃ paccakkheyya'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā. Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno 'yannūnāhaṃ ācariyaṃ paccakkheyya'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno 'yannūnāhaṃ saddhivihārikaṃ paccakkheyya'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno 'yannūnāhaṃ antevāsikaṃ paccakkheyya'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā. Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno 'yannūnāhaṃ samānupajjhāyakaṃ paccakkheyya'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno 'yannūnāhaṃ samānācariyakaṃ paccakkheyya'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno 'yannūnāhaṃ sabrahmacāriṃ paccakkheyya'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno 'yannūnāhaṃ gihī assa'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā. Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno 'yannūnāhaṃ upāsako assa'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno 'yannūnāhaṃ ārāmiko assa'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno 'yannūnāhaṃ sāmaṇero assa'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno 'yannūnāhaṃ titthiyo assa'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno 'yannūnāhaṃ titthiyasāvako assa'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno 'yannūnāhaṃ assamaṇo assa'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno 'yannūnāhaṃ asakyaputtiyo assa'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

11. Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno 'yadi panāhaṃ buddhaṃ paccakkheyya'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno 'yadi panāhaṃ dhammaṃ paccakkheyya'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno 'yadi panāhaṃ saṅghaṃ paccakkheyya'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno 'yadi panāhaṃ vinayaṃ paccakkheyya'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno 'yadi panāhaṃ pātimokkhaṃ paccakkheyya'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno 'yadi panāhaṃ uddesaṃ paccakkheyya'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno 'yadi panāhaṃ upajjhāyaṃ paccakkheyya'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno 'yadi panāhaṃ ācariyaṃ paccakkheyya'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno sāmaṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno 'yadi panāhaṃ saddhivihārikaṃ paccakkheyya'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno sāmaṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno 'yadi panāhaṃ antevāsikaṃ paccakkheyya'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno sāmaṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno 'yadi panāhaṃ samānupajjhāyakaṃ paccakkheyya'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno sāmaṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno 'yadi panāhaṃ samānācariyakaṃ paccakkheyya'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno sāmaṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno 'yadi panāhaṃ sabrahmacāriṃ paccakkheyya'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno sāmaṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno 'yadi panāhaṃ gihī assa'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno sāmaṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno 'yadi panāhaṃ upāsako assa'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno sāmaṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno 'yadi panāhaṃ ārāmiko assa'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno sāmaṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno 'yadi panāhaṃ sāmaṇero assa'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno sāmaṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno 'yadi panāhaṃ titthiyo assa'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno sāmaṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno 'yadi panāhaṃ tītthiyasāvako assa'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno sāmaṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno 'yadi panāhaṃ assamaṇo assa'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno sāmaṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno 'yadi panāhaṃ asakyaputtiyo assa'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

12. Atha vā pana -pe- 'apāhaṃ buddhaṃ paccakkheyya'nti vadati viññāpeti -pe- 'apāhaṃ asakyaputtiyo assa'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammaṃ ceva hoti sikkhā ca appaccakkhātā.

13. Atha vā pana -pe- 'handāhaṃ buddhaṃ paccakkheyya'nti vadati viññāpeti -pe-'handāhaṃ asakyaputtiyo assa'nti, vadati viññāpeti, evampi bhikkhave dubbalyāvīkammaṃ ceva hoti sikkhā ca apaccakkhātā.

14. Atha vā pana -pe- 'hoti me buddhaṃ paccakkheyya'nti vadati viññāpeti -pe- -pe- 'hoti me asakyaputtiyo assa'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca appaccakkhātā.

15. Athavā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamāno jigucchamāno gihībhāvaṃ patthayamāno -pe- asakyaputtiyabhāvaṃ patthayamāno 'mātaraṃ sarāmī'ti vadati viññāpeti -pe- 'pitaraṃ sarāmī'ti vadati viññāpeti, 'bhātaraṃ sarāmī' ti vadati viññāpeti, -pe'bhaginiṃ sarāmī'ti vadati viññāpeti, -pe- puttaṃ sarāmī' ti vadati viññāpeti, 'dhītaraṃ sarāmī'ti vadati viññāpeti, 'pajāpatiṃ sarāmī'ti vadati viññāpeti, -pe- 'ñātake sarāmīti' vadati viññāpeti, 'mitte sarāmī'ti vadati viññāpeti, 'gāmaṃ sarāmī'ti vadati viññāpeti, -pe- 'nigamaṃ sarāmī'ti vadati viññāpeti, -pe- 'khettaṃ sarāmī'ti vadati viññāpeti, -pe'vatthuṃ sarāmī'ti vadati viññāpeti, 'hiraññaṃ sarāmī'ti vadati viññāpeti, -pe- suvaṇṇaṃ sarāmī'ti vadati viññāpeti, -pe'sippaṃ sarāmī'ti vadati viñāpeti, -pe'pubbe hasitaṃ lapitaṃ kīḷitaṃ samanussarāmī'ti vadati viññāpeti, -pe-evampi bhikkhave [PTS Page 026] [\q 26/] dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

16. Athavā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamāno jigucchamāno gihībhāvaṃ patthayamāno -pe- asakyaputtiyabhāvaṃ patthayamāno 'mātā me atthi. Sā mayā posetabbā'ti vadati viññāpeti, -pe'pitā me atthi so mayā posetabbo'ti vadati viññāpeti, -pe'bhātā me atthi. So mayā posetabbo'ti vadati viññāpeti, -pe- 'bhaginī me atthi sā mayā posetabbā'ti vadati viññāpeti, -pe- putto me atthi. So mayā posetabbo'ti vadati viññāpeti, -pe- ṭhītā me atthi. Sā mayā posetabbā'ti vadati viññāpeti, -pe- pajāpatī me atthi. Sā mayā posetabbā'ti vadati viññāpeti, -peñātakā me atthi. Te mayā posetabbā'ti vadati viññāpeti, -pemittā me atthi. Te mayā posetabbā'ti vadati viññāpeti, -pe- evampi bhikkhave dubbalyāvīkammañceva hoti, sikkhā ca apaccakkhātā.


17. Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamāno jigucchamāno gihībhāvaṃ patthayamāno -pe- asakyaputtiyabhāvaṃ patthayamāno 'mātā me atthi sā maṃ posessatī'ti vadati viññāpeti, -pe- 'pitā me atthi so maṃ posessatī'ti vadati viññāpeti, -pe- 'bhātā me atthi so maṃ posessatī'ti vadati viññāpeti, -pe- bhaginī me atthi sā maṃ posessatī'ti vadati viññāpeti, -pe-putto me atthi so maṃ posessatī' vadati viññāpeti, -pe- ṭhītā me atthi sā maṃ posessatī'ti vadati viññāpeti, -pepajāpatī me atthi sā maṃ posessatī'ti vadati viññāpeti, -peñātakā me atthi te maṃ posessanti'ti vadati viññāpeti, -pemittā me atthi te maṃ posessantī' ti vadati viññāpeti, -pegāmo me atthi tenāhaṃ jīvissāmī'ti vadati viññāpeti, -pe'nigamo me atthi tenāhaṃ jīvissāmī'ti vadati viññāpeti, -pe- 'khettaṃ me atthi tenāhaṃ jīvissāmī'ti vadati viññāpeti, -pe- 'vatthu me atthi tenāhaṃ jīvissāmī'ti vadati viññāpeti, -pe-hiraññaṃ me atthi tenāhaṃ jīvissāmi'ti vadati viññāpeti, -pe- 'suvaṇṇaṃ me atthi tenāhaṃ jīvissāmī'ti vadati viññāpeti. -Pe- sippaṃ me atthi tenāhaṃ jīvissāmī'ti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

18. Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamāno jigucchamāno gihībhāvaṃ patthayamāno -pe- asakyaputtiyabhāvaṃ patthayamāno 'dukkara'nti vadati viññāpeti - 'na sukara'nti vadati viññāpeti, 'duccara'nti vadati viññāpeti, - 'na sucara'nti vadati viññāpeti, - 'na ussahāmī'ti vadati viññāpeti, - 'na visahāmī'ti vadati viññāpeti, -'na ramāmī'ti vadati viññāpeti, -pe- 'na abhiramāmī'ti vadati viññāpeti, evampi kho bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

19. Kathañca bhikkhave dubbalyāvīkammañceva hoti sikkhā ca paccakkhātā? Idha bhikkhave bhikkhu ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamāno jigucchamāno gihībhāvaṃ patthayamāno -pe- asakyaputtiyabhāvaṃ patthayamāno 'buddhaṃ paccakkhāmī'ti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca paccakkhātā.


20. Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamāno jigucchamāno gihībhāvaṃ patthayamāno -pe-asakyaputtiyabhāvaṃ patthayamāno 'dhammaṃ paccakkhāmī'ti vadati viññāpeti, - [PTS Page 027 [\q 27/] ']saṅghaṃ paccakkhāmī'ti vadati viññāpeti, 'sikkhaṃ paccakkhāmī'ti vadati viññāpeti, - 'vinayaṃ paccakkhāmī'ti vadati viññāpeti, 'pātimokkhaṃ paccakkhāmī'ti vadati viññāpeti, - 'uddesaṃ paccakkhāmī'ti vadati viññāpeti, - 'upajjhāyaṃ paccākkhāmī'ti vadati viññāpeti, - 'ācariyaṃ paccakkhāmī'ti vadati viññāpeti, -'saddhivihārikaṃ paccakkhāmī'ti vadati viññāpeti, 'antevāsikaṃ paccakkhāmī'ti vadati viññāpeti, - 'samānupajjhāyakaṃ paccakkhāmī'ti vadati viññāpeti, - 'samānācariyakaṃ paccakkhāmī' ti vadati viññāpeti, - 'sabrahmacāriṃ paccakkhāmī'ti vadati viññāpeti, - 'gihī ti maṃ dhārehī'ti vadati viññāpeti, - 'upāsako ti maṃ dhārehīti' vadati viññāpeti, - 'ārāmiko ti maṃ dhārehī'ti vadati viññāpeti, - 'sāmaṇero ti maṃ dhārehī' ti vadati viññāpeti, - 'titthiyo ti maṃ dhārehī'ti vadati viññāpeti, 'titthiyasāvako ti maṃ dhārehī'ti vadati viññāpeti, - 'assamaṇoti maṃ dhārehī'ti vadati viññāpeti, -pe- asakyaputtiyo ti maṃ dhārehī' ti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca paccakkhātā.

21. Atha vā pana ukkaṇaṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamāno jigucchamāno gihībhāvaṃ patthayamāno -pe-asakyaputtiyabhāvaṃ patthayamāno 'alaṃ me buddhenā'ti vadati viññāpeti, -pe- 'alaṃ me sabrahmacārīhī' ti vadati viññāpeti, evampi -pe- sikkhā ca paccakkhātā.

22. Atha vā pana -pe- 'kinnu me buddhenā'ti vadati viññāpeti, -pe- 'kinnu me sabrahmacārīhī'ti vadati viññāpeti, evampi -pe-sikkhā ca paccakkhātā.

23. Atha vā pana -pe- 'na mamattho buddhenā'ti vadati viññāpeti, -pe-namamattho sabrahmacārīhī'ti vadati viññāpeti, evampi -pe-sikkhā ca paccakkhātā.

24. Atha vā pana -pe- 'sumutto haṃ buddhenā'ti vadati viññāpeti, -pe-sumutto haṃ sabrahmacārīhī'ti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca paccakkhātā.

25. Yāni vā panaññāni'pi atthi buddhavevacanāni vā dhammavevacanāni vā saṅghavevacanāni vā sikkhāvevacanāni vā vinayavevacanāni vā pātimokkhavevacanāni vā uddesavevacanāni vā upajjhāyavevacanāni vā ācariyavevacanāni vā saddhivihārikavevacanāni vā antevāsikavevacanāni vā samānupajjhāyakavevacanāni vā samānācariyakavevacanāni vā sabrahmacārivevacanāni vā gihīvevacanāni vā upāsakavevacanāni vā ārāmikadavecanāni vā sāmaṇeravecanāni vā titthiyavecanāni vā titthiyasāvakavevacanāni vā assamaṇavecanāni vā asakyaputtiyavevacanāni vā tehi ākārehi tehi liṅgehi tehi nimittehi vadati viññāpeti, evaṃ kho bhikkhave dubbalyāvīkammañceva hoti sikkhā ca paccakkhātā.


26. Kathañca bhikkhave apaccakkhātā hoti sikkhā? Idha bhikkhave yehi ākārehi yehi liṅgehi yehi nimittehi sikkhā paccakkhātā hoti, tehi ākārehi tehi liṅgehi tehi nimittehi ummattako sikkhaṃ paccakkhāti. Apaccakkhātā hoti sikkhā. Ummattakassa santike sikkhaṃ paccakkhāti, apaccakkhātā hoti sikkhā.

Khittacitto sikkhaṃ paccakkhāti, apaccakkhātā hoti sikkhā. Khittacittassa santike sikkhaṃ paccakkhāti, apaccakkhātā hoti sikkhā. Vedanaṭṭo sikkhaṃ paccakkhāti, apaccakkhātā hoti sikkhā. Vedanaṭṭassa santike sikkhaṃ paccakkhāti, apaccakkhātā hoti sikkhā. Devatāya santiye sikkhaṃ paccakkhāti, apaccakkhātā hoti sikkhā. Tiracchānagatassa santike sikkhaṃ paccakkhāti, apaccakkhātā hoti sikkhā. Ariyakena milakkhassa santike sikkhaṃ paccakkhāti, so ca na paṭivijānāti, apaccakkhātā hoti sikkhā. Milakkhakena ariyakassa santike sikkhaṃ paccakkhāti, so ca na paṭivijānāti, apaccakkhātā hoti sikkhā. Ariyakena ariyakassa santike sikkhaṃ paccakkhāti, so ca na paṭivijānāti, apaccakkhātā hoti sikkhā. Milakkhakena [PTS Page 028] [\q 28/] milakkhakassa santike sikkhaṃ paccakkhāti, so ca na paṭivijānāti, apaccakkātā hoti sikkhā. Davāya sikkhaṃ paccakkhāti, apaccakkhātā hoti sikkhā. Ravāya sikkhaṃ paccakkhāti, apaccakkhātā hoti sikkhā. Asāvetukāmo sāveti, apaccakkhātā hoti sikkhā. Sāvetukāmo na sāveti, apaccakkhātā hoti sikkhā. Aviññussa sāveti, apaccakkhātā hoti sikkhā. Viññussa na sāveti, apaccakkhātā hoti sikkhā. Sabbaso vā pana na sāveti, apaccakkhātā hoti sikkhā. Evaṃ kho bhikkhave apaccākkhātā hoti sikkhā.

27. Methunadhammo nāma: yo so asaddhammo gāmadhammo vasaladhammo duṭṭhullaṃ odakantikaṃ rahassaṃ dvayaṃ dvayasamāpatti, eso methunadhammo nāma.

28. Patisevati nāma: yo nimittena nimittaṃ aṅgajātena aṅgajātaṃ antamaso tilaphalamattampi paveseti, eso patisevati nāma.

29. Antamaso tiracchānagatāyapī ti - tiracchānagatitthiyāpi methunaṃ dhammaṃ patisevitvā assamaṇo hoti asakyaputtiyo, pageva manussitthiyā. Tena vuccati 'antamaso tiracchānagatāyapī'ti.

30. Pārājiko hotī ti - seyyathāpi nāma puriso sīsacchinno abhabbo tena sarīrabandhanena jīvituṃ, evameva bhikkhu methunaṃ dhammaṃ patisevitvā assamaṇo hoti asakyaputtiyo. Tena vuccati pārājiko hotīti.

31. Asaṃvāso'ti - saṃvāso nāma ekaṃ kammaṃ ekuddeso samasikkhatā. Eso saṃvāso nāma. So tena saddhiṃ natthi. Tena vuccati asaṃvāso'ti.

32. Tisso itthiyo: manussitthi, amanussitthi, tiracchānagatitthi. Tayo ubhatobyañjanakā: manussubhatobyañjanako, amanussubhatobyañjanako, tiracchānagatubhatobyañjanako. Tayo paṇḍakā: manussapaṇḍako amanussapaṇḍako, tiracchānagatapaṇḍako. Tayo purisā: manussapuriso amanussapuriso tiracchānagatapuriso.

33. Manussitthiyā tayo magge methunaṃ dhammaṃ patisevantassa 1. Āpatti pārājikassa: vaccamagge passāvamagge mukhe. Amanussitthiyā tayo magge methunaṃ dhammaṃ patisevantassa āpatti pārājikassa: vaccamagge passāvamagge mukhe. Tiracchānagatitthiyā tayo magge methunaṃ dhammaṃ patisevantassa-1. Āpatti pārājikassa: vaccamagge passāvamagge mukhe. Manussubhatobyañjanakassa tayo magge methunaṃ dhammaṃ patisevantassa āpatti pārājikassa: vaccamagge passāvamagge mukhe. Tiracchānagatubhatobyañjanakassa tayo magge methunaṃ dhammaṃ patisevantassa 1. Āpatti pārājikassa: vaccamagge passāvamagge mukhe. Manussubhatobyañjanakassa tayo magge methunaṃ dhammaṃ patisevantassa āpatti pārājikassa: vaccamagge passāvamagge mukhe.

34. Manussapaṇḍakassa dve magge methunaṃ dhammaṃ patisevantassa 1. Āpatti pārājikassa: passāvamagge mukhe. Amanussapaṇḍakassa dve magge methunaṃ dhammaṃ patisevantassa āpatti pārājikassa: passāvamagge mukhe. Tiracchānagatapaṇḍakassa dve magge methunaṃ dhammaṃ patisevantassa āpatti pārājikassa: passāvamagge mukhe. Manussapurisassa dve magge methunaṃ dhammaṃ patisevantassa āpatti pārājikassa: passāvamagge mukhe. Amanussapurisassa dve magge methunaṃ dhammaṃ patisevantassa āpatti pārājikassa: passāvamagge mukhe. Tiracchānagatapurisassa dve magge methunaṃ dhammaṃ patisevantassa 1. Āpatti pārājikassa: passāvamagge mukhe. [PTS Page 029] [\q 29/] 35. Bhikkhussa sevanacittaṃ upaṭṭhite manussitthiyā vaccamaggaṃ aṅgajātaṃ pavesentassa 2. Āpatti pārājikassa. Bhikkhussa sevanacittaṃ upaṭṭhite manussitthiyā passāvamaggaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa. Bhikkhussa sevanacittaṃ upaṭṭhite manussitthiyā mukhaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa. Bhikkhussa sevanacittaṃ upaṭṭhite amanussitthiyā vaccamaggaṃ aṅgajātaṃ pavesentassa-2. Āpatti pārājikassa. Bhikkhussa sevanacittaṃ upaṭṭhite amanussitthiyā passāvamaggaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa. Bhikkhussa sevanacittaṃ upaṭṭhite amanussitthiyā mukhaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa. Bhikkhussa sevanacittaṃ upaṭṭhite tiracchānagatitthiyā vaccamaggaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa. Bhikkhussa sevanacittaṃ upaṭṭhite tiracchānagatitthiyā passāvamaggaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa. Bhikkhussa sevanacittaṃ upaṭṭhite tiracchānagatitthiyā mukhaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa. Bhikkhussa sevanacittaṃ upaṭṭhite manussubhatobyañjanakassa vaccamaggaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa. Bhikkhussa sevanacittaṃ upaṭṭhite manussabhatobyañjanakassa passāvamaggaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa. Bhikkhussa sevanacittaṃ upaṭṭhite manussabhatobyañjanakassa mukhaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa. Bhikkhussa sevanacittaṃ upaṭṭhite amanussubhatobyañjanakassa vaccamaggaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa. Bhikkhussa sevanacittaṃ upaṭṭhite amanussabhatobyañjanakassa passāvamaggaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa. Bhikkhussa sevanacittaṃ upaṭṭhite amanussabhatobyañjanakassa mukhaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa. Bhikkhussa sevanacittaṃ upaṭṭhite tiracchānagatubhatobyañjanakassa vaccamaggaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa. Bhikkhussa sevanacittaṃ upaṭṭhite tiracchānagatubhatobyañjanakassa passāvamaggaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa. Bhikkhussa sevanacittaṃ upaṭṭhite tiracchānagatubhatobyañjanakassa mukhaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa.

36. Bhikkhussa sevanacittaṃ upaṭṭhite manussapaṇḍakassa vaccamaggaṃ aṅgajātaṃ pavesentassa 2. Āpatti pārājikassa. Bhikkhussa sevanacittaṃ upaṭṭhite manussapaṇḍakassa mukhaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa. Bhikkhussa sevanacittaṃ upaṭṭhite amanussapaṇḍakassa vaccamaggaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa. Bhikkhussa sevanacittaṃ upaṭṭhite amanussapaṇḍakassa mukhaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa. Bhikkhussa sevanacittaṃ upaṭṭhite tiracchānagatapaṇḍakassa vaccamaggaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa.

Bhikkhussa sevanacittaṃ upaṭṭhite tiracchānagatapaṇḍakassa mukhaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa. Bhikkhussa sevanacittaṃ upaṭṭhite manussapurisassa vaccamaggaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa.

Bhikkhussa sevanacittaṃ upaṭṭhite manussapurisassa mukhaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa. Bhikkhussa sevanacittaṃ upaṭṭhite amanussapurisassa vaccamaggaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa. Bhikkhussa sevanacittaṃ upaṭṭhite amanussapurisassa mukhaṃ aṅgajātaṃ Pavesentassa āpatti pārājikassa. Bhikkhussa sevanacittaṃ upaṭṭhite tiracchānagatapurisassa vaccamaggaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa. Bhikkhussa sevanacittaṃ upaṭṭhite tiracchānagatapurisassa mukhaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa.


1. Patiseventassa, sī, 2. Pavesantassa - machasaṃ.


37. Bhikkhupaccatthikā manussitthiṃ bhikkhussa santike-1. Ānetvā vaccamaggena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa. Bhikkhupaccatthikā manussitthiṃ bhikkhussa santike-1. Ānetvā vaccamaggena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ na sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa. Bhikkhupaccatthikā manussitthiṃ bhikkhussa santike ānetvā vaccamaggena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ na sādiyati, paviṭṭhaṃ na sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa. Bhikkhupaccatthikā manussitthiṃ bhikkhussa santike ānetvā vaccamaggena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ na sādiyati, paviṭṭhaṃ na sādiyati, ṭhitaṃ na sādiyati, uddharanaṃ sādiyati, āpatti pārājikassa. Bhikkhupaccatthikā manussitthiṃ bhikkhussa santike-1. Ānetvā vaccamaggena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ na sādiyati, paviṭṭhaṃ na sādiyati, ṭhitaṃ na sādiyati, uddharaṇaṃ na sādiyati, anāpatti.

38. Bhikkhupaccatthikā manussitthiṃ bhikkhussa santike ānetvā passāvamaggena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa. Bhikkhupaccatthikā manussitthiṃ bhikkhussa santike ānetvā passāvamaggena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ na sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa. Bhikkhupaccatthikā manussitthiṃ bhikkhussa santike ānetvā passāvamaggena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ na sādiyati, paviṭṭhaṃ na sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa. Bhikkhupaccatthikā manussitthiṃ bhikkhussa santike ānetvā passāvamaggena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ na sādiyati, paviṭṭhaṃ na sādiyati, ṭhitaṃ na sādiyati, uddharanaṃ sādiyati, āpatti pārājikassa. Bhikkhupaccatthikā manussitthaṃ bhikkhussa santike ānetvā passāvamaggena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ na sādiyati, paviṭṭhaṃ na sādiyati, ṭhitaṃ na sādiyati, uddharaṇaṃ na sādiyati, anāpatti.

Bhikkhupaccatthikā manussitthiṃ bhikkhussa santike ānetvā mukhena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa. Bhikkhupaccatthikā manussitthiṃ bhikkhussa santike ānetvā mukhena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ na sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa. Bhikkhupaccatthikā manussitthiṃ bhikkhussa santike ānetvā mukhena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ na sādiyati, paviṭṭhaṃ na sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa. Bhikkhupaccatthikā manussitthiṃ bhikkhussa santike ānetvā mukhena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ na sādiyati, paviṭṭhaṃ na sādiyati, ṭhitaṃ na sādiyati, uddharanaṃ sādiyati, āpatti pārājikassa. Bhikkhupaccatthikā manussitthaṃ bhikkhussa santike ānetvā mukhena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ na sādiyati, paviṭṭhaṃ na sādiyati, ṭhitaṃ na sādiyati, uddharaṇaṃ na sādiyati, anāpatti.

39. Bhikkhupaccatthikā manussitthiṃ jāgarantiṃ -pe- suttaṃ -pe-mattaṃ -pe-ummattaṃ -pe- pamattaṃ -pe- mataṃ akkhayitaṃ -pe-mataṃ yebhuyyena akkhayitaṃ -pe-sādiyati, āpatti pārājikassa -pe- na sādiyati anāpatti.

40. Bhikkhupaccatthikā manussitthiṃ mataṃ yebhuyyena khayitaṃ bhikkhussa santike ānetvā vaccamaggena -pe- passāvamaggena -pe-mukhena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti thullaccayassa, bhikkhupaccatthikā -pe- na sādiyati, anāpatti.

41. Bhikkhupaccatthikā amanussitthiṃ -pe- tiracchānagatitthiṃ -pe-manussabhatobyañjanakaṃ -pe- amanussubhatobyañjanakaṃ -pe-tiracchānagatubhatobyañjanakaṃ bhikkhussa santike ānetvā vaccamaggena -pe-passāvamaggena -pe- mukhena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharanaṃ sādiyati, āpatti pārājikassa. Bhikkhupaccatthikā -pe- na sādiyati, anāpatti.

42. Bhikkhupaccatthikā -pe- tiracchānagatubhatobyañjanakaṃ jāgarantaṃ -pe- suttaṃ -pe- mattaṃ -pe- ummattaṃ -pe-pamattaṃ -pe- mataṃ akkhayitaṃ -pe- mataṃ yebhuyyena akkhayitaṃ -pe- sādiyati, āpatti pārājikassa. -Pe- na sādiyati, anāpatti.


1. Santikaṃ, machasaṃ li.

43. Bhikkhupaccatthikā -pe- tiracchānagatubhatobyañjanakaṃ mataṃ yebhuyyena khayitaṃ bhikkhussa [PTS Page 031] [\q 31/] santike ānetvā vaccamaggena -pe-passāvamaggena -pe- mukhena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti thullaccayassa. Bhikkhupaccatthikā -pe-na sādiyati, anāpatti.

44. Bhikkhupaccatthikā manussapaṇḍakaṃ -pe- amanussapaṇḍakaṃ -pe-tiracchānagatapaṇḍakaṃ bhikkhussa santike ānetvā vaccamaggena -pe- mukhena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa bhikkhupaccatthikā -pe- na sādiyati, anāpatti.

45. Bhikkhupaccatthikā -pe- tiracchānagatapaṇḍakaṃ jāgarantaṃ -pe-suttaṃ -pe- mattaṃ -pe- ummattaṃ -pe- pamattaṃ -pe-mataṃ akkhayitaṃ -pe- mataṃ yebhuyyena akkhayitaṃ -pe-sādiyati, āpatti pārājikassa. -Pe- na sādiyati anāpatti.

46. Bhikkhupaccatthikā -pe- tiracchānagata paṇḍakaṃ mataṃ yebhuyyena khayitaṃ bhikkhussa santike ānetvā vaccamaggena -pe- mukhena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti thullaccayassa. Bhikkhupaccatthikā -pe- na sādiyati anāpatti.

47. Bhikkhupaccatthikā manussapurisaṃ -pe- amanussapurisaṃ -pe -tiracchānagatapurisaṃ bhikkhussa santike 1. Ānetvā vaccamaggena -pe- mukhena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa bhikkhupaccatthikā -pe- na sādiyati anāpatti.

48. Bhikkhupaccatthikā -pe- tiracchānagatapurisaṃ jāgarantaṃ -pe-suttaṃ -pe- mattaṃ -pe- ummattaṃ -pe- pamattaṃ -pe-mataṃ akkhayitaṃ -pe- mataṃ yebhuyyena akkhayitaṃ -pe-sādiyati, āpatti pārājikassa -pe- na sādiyati, anāpatti.

49. Bhikkhupaccatthikā -pe- tiracchānagata purisaṃ mataṃ yebhuyyena khayitaṃ bhikkhussa santike ānetvā vaccamaggena -pe- mukhena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti thullaccayassa. Bhikkhupaccatthikā -pe- na sādiyati, anāpatti.

50. Bhikkhupaccatthikā manussitthiṃ bhikkhussa santike ānetvā vaccamaggena -pe-passāvamaggena -pe- mukhena aṅgajātaṃ abhinisīdenti. Santhatāya asanthatassa -pe-asanthatāya santhassa -pe-santhāya santhatassa -pe- asanthatāya asanthatassa. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa. Bhikkhupaccatthikā -pe- na sādiyati anāpatti.

1. Santikaṃ cha. Sa.

[BJT Page 074] [\x 74/]

51. Bhikkhupaccatthikā manussitthiṃ jāgarantiṃ -pe- suttaṃ -pe-mattaṃ -pe- ummattaṃ -pe- pamattaṃ -pe- mataṃ akkhayitaṃ -pe- mataṃ yebhuyyena akkhayitaṃ -pe- sādiyati, āpatti pārājikassa -pe- na sādiyati, anāpatti.

52. Bhikkhupaccatthikā manussitthiṃ -pe- amanussitthiṃ -pe-tiracchānagatitthiṃ mataṃ yebhuyyena khayitaṃ bhikkhussa santike ānetvā vaccamaggena -pe- passāvamaggena -pe-mukhena aṅgajātaṃ abhinisīdenti, santhatāya asanthatassa -pe- asanthatāya santhatassa -pe-santhatāya santhatassa -pe- asanthatāya asanthatassa. -Pe- so ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti thullaccayassa. Bhikkhupaccatthikā -pe- na sādiyati, anāpatti.

53. Bhikkhupaccatthikā manussubhatobyañjanakaṃ -pe-amanussubhatobyañjanakaṃ -pe-tiracchānagatubhatobyañjanakaṃ bhikkhussa santike ānetvā vaccamaggena -pe-passāvamaggena -pe- mukhena aṅgajātaṃ abhinisīdenti, santhatassa asanthatassa -pe-asanthatassa santhatassa -pe- santhatassa santhatassa -peasanthatassa asanthatassa -pe- so ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa. Bhikkhupaccatthikā -pe- na sādiyati anāpatti.

54. Bhikkhupaccatthikā -pe- tiracchānagatubhatobyañjanakaṃ jāgarantaṃ -pe- suttaṃ -pemattaṃ -pe- ummattaṃ -pe-pamattaṃ -pe- mataṃ akkhayitaṃ -pe- mataṃ yebhuyyena akkhayitaṃ -pe-āpatti pārājikassa.

55. Bhikkhupaccatthikā -pe- mataṃ yebhuyyena khayitaṃ bhikkhussa santike ānetvā vaccamaggena -pe- passāvamaggena -pe-mukhena aṅgajātaṃ abhinisīdenti, santhatassa asanthatassa -pe-asantatassa santhatassa, -pe-santhatassa santhatassa -pe- so ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti thullaccayassa. Bhikkhupaccatthikā -pena sādiyati, anāpatti.

56. Bhikkhupaccatthikā manussapaṇḍakaṃ -pe- amanussapaṇḍakaṃ -pe-tiracchānagatapaṇḍakaṃ -pe- manussapurisaṃ -pe- amanussapurisaṃ -pe- tiracchānagatapurisaṃ bhikkhussa santike ānetvā vaccamaggena -pe- mukhena aṅgajātaṃ abhinisīdenti- santhatassa asanthatassa - asanthatassa santhatassa - santhatassa santhatassa- asanthatassa asanthatassa -pe- so ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa. Bhikkhu paccatthikā -pe- na sādiyati, anāpatti.

57. Bhikkhupaccatthikā manussapaṇḍakaṃ -pe- tiracchānagatapurisaṃ jāgarantaṃ -pe- suttaṃ -pe- mattaṃ -pe- ummattaṃ -pe-pamattaṃ -pe- mataṃ akkhayitaṃ -pe- mataṃ yebhuyyena akkhayitaṃ -pe-sādiyati, āpatti pārājikassa. Bhikkhu paccatthikā -pe- na sādiyati, anāpatti.

[BJT Page 076] [\x 76/]

58. Bhikkhupaccatthikā -pe- tiracchānagata purisaṃ mataṃ yebhuyyena khayitaṃ bhikkhussa santike ānetvā vaccamaggena -pe- mukhena aṅgajātaṃ abhinisīdenti, santhatassa asanthatassa, -pe- asanthatassa santhatassa, -pe- santhatassa santhatassa, -pe- asanthatassa asanthatassa. -Pe- so ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharanaṃ [PTS Page 032] [\q 32/] sādiyati, āpatti thullaccayassa. Bhikkhupaccatthikā -pe- na sādiyati anāpatti. 59. Bhikkhupaccatthikā bhikkhuṃ manussitthiyā santike ānetvā aṅgajātena vaccamaggaṃ -pe- passāvamaggaṃ -pe- mukhaṃ abhinisīdenti, so ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa. Bhikkhupaccatthikā -pe- na sādiyati, anāpatti.

60. Bhikkhupaccatthikā bhikkhuṃ manussitthiyā jāgarantiyā -pe-suttāya -pe- mattāya -pe- ummattāya -pe- pamattāya -pe-matāya akkhayitāya, -pe- matāya yebhuyyena akkhayitāya -pe-sādiyati, āpatti pārājikassa, bhikkhu paccatthikā bhikkhuṃ -pe- na sādiyati, anāpatti.

61. Bhikkhupaccatthikā bhikkhuṃ -pe- manussitthiyā matāya yebhuyyena khayitāya santike ānetvā aṅgajātena vaccamaggaṃ -pe-passāvamaggaṃ -pe- mukhaṃ abhinisīdenti. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti thullaccayassa. Bhikkhupaccatthikā bhikkhuṃ -pe- na sādiyati, anāpatti. 62. Bhikkhupaccatthikā bhikkhuṃ amanussitthiyā -pe-tiracchānagatitthiyā -pe-manussubhatobyañjanakassa -pe-amanussubhatobyañjanakassa -pe-tiracchānagatubhatobyañjanakassa -pe-manussapaṇḍakassa -pe-amanussapaṇḍakassa -pe-tiracchānagatapaṇḍakassa -pe-manussapurisassa -pe- amanussapurisassa -pe-tiracchānagatapurisassa santike ānetvā aṅgajātena vaccamaggaṃ -pe- mukhaṃ abhinisīdenti. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa. Bhikkhupaccatthikā bhikkhuṃ -pe- na sādiyati, anāpatti. 63. Bhikkhupaccatthikā bhikkhuṃ -pe- tiracchānagatapurisassa jāgarantassa -pe- suttassa -pe- mattassa -pe- ummattassa -pe- pamattassa -pe- matassa akkhayitassa -pe-matassa yebhuyyena akkhayitassa -pe-sādiyati, āpatti pārājikassa. Bhikkhu paccatthikā bhikkhuṃ -pe- na sādiyati, anāpatti.

64. Bhikkhupaccatthikā bhikkhuṃ -pe- tiracchānagatapurisassa matassa yebhuyyena khayitassa santike ānetvā aṅgajātena vaccamaggaṃ -pe-mukhaṃ abhinisīdenti. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti thullaccayassa. Bhikkhupaccatthikā bhikkhuṃ -pe- na sādiyati, anāpatti.

65. Bhikkhupaccatthikā bhikkhuṃ manussitthiyā santike ānetvā aṅgajātena vaccamaggaṃ -pe- passāvamaggaṃ -pe- mukhaṃ abhinīsīdenti. Santhatassa asanthatāya -pe- asanthatassa santhatāya -pe-santhatassa santāya -pe- asanthatassa asanthatāya -pe-so ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa. Bhikkhupaccatthikā -pe-na sādiyati, anāpatti.

[BJT PAGE 078 66.] Bhikkhupaccatthikā bhikkhuṃ manussitthiyā jāgarantiyā -pe-suttāya -pe- mattāya -pe- ummattāya -pe-pamattāya -pe-matāya akkhayitāya, -pe- matāya yebhuyyena akkhayitāya -pe-sādiyati, āpatti pārājikassa, bhikkhu paccatthikā bhikkhuṃ -pe- na sādiyati, anāpatti.

67. Bhikkhupaccatthikā bhikkhuṃ -pe- manussitthiyā matāya yebhuyyena khayitāya santike ānetvā [PTS Page 033] [\q 33/] aṅgajātena vaccamaggaṃ -pe-passāvamaggaṃ -pe- mukhaṃ abhinisīdenti. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti thullaccayassa. Bhikkhupaccatthikā bhikkhuṃ -pe- na sādiyati, anāpatti.

68. Bhikkhupaccatthikā bhikkhuṃ amanussitthiyā -pe-tiracchānagatitthiyā -pe-manussubhatobyañjanakassa -pe-amanussubhatobyañjanakassa -pe-tiracchānagatubhatobyañjanakassa -pe-manussapaṇḍakassa -pe-amanussapaṇḍakassa -pe-tiracchānagatapaṇḍakassa -pe-manussapurisassa -pe- amanussapurisassa -pe-tiracchānagatapurisassa santike ānetvā aṅgajātena vaccamaggaṃ -pe- mukhaṃ abhinisīdenti. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa. Bhikkhupaccatthikā bhikkhuṃ -pe- na sādiyati, anāpatti. 69. Bhikkhupaccatthikā bhikkhuṃ -pe- tiracchānagatapurisassa jāgarantassa -pe- suttassa -pe- mattassa -pe- ummattassa -pe- pamattassa -pe- matassa akkhayitassa -pe-matassa yebhuyyena akkhayitassa -pe-sādiyati, āpatti pārājikassa. Bhikkhu paccatthikā bhikkhuṃ -pe- na sādiyati, anāpatti.

70. Bhikkhupaccatthikā bhikkhuṃ -pe- tiracchānagatapurisassa matassa yebhuyyena khayitassa santike ānetvā aṅgajātena vaccamaggaṃ -pe-mukhaṃ abhinisīdenti. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti thullaccayassa. Bhikkhupaccatthikā bhikkhuṃ -pe- na sādiyati, anāpatti.

71. Rājapaccatthikā -pe- corapaccatthikā -pe-dhuttapaccatthikā -pe-uppalagandhapaccatthikā -pe- āpatti -pe-anāpatti (bhikkhu paccatthikesu viya vitthāretabbaṃ) (santhataṃ vaṇṇita meva. ) 72. Maggena maggaṃ paveseti, āpatti pārājikassa. Maggena amaggaṃ paveseti, āpatti pārājikassa. Amaggena maggaṃ paveseti, āpatti pārājikassa. Amaggena amaggaṃ paveseti, āpatti thullaccayassa.

73. Bhikkhu suttabhikkhumhi vippaṭipajjati, paṭibuddho sādiyati, ubho nāsetabbā. Paṭibuddho na sādiyati, dūsako nāsetabbo.

74. Bhikkhu suttasāmaṇeramhi vippaṭipajjati, paṭibuddho sādiyati, ubho nāsetabbā. Paṭibuddho na sādiyati, dūsako nāsetabbo.

75. Sāmaṇero suttabhikkhumhi vippaṭipajjati, paṭibuddho sādiyati, ubho nāsetabbā. Paṭibuddho na sādiyati, dūsako nāsetabbo.

76. Sāmaṇero suttasāmaṇeramhi vippaṭipajjati, paṭibuddho sādiyati, ubho nāsetabbā. Paṭibuddho na sādiyati, dūsako nāsetabbo.

77. Anāpatti ajānantassa asādiyantassa ummattakassa khittacittassa vedanaṭṭhassa ādikammikassāti.

Santhata bhāṇavāro niṭṭhito.