Sāsaṅkasikkhāpadaṃ

From Wikisource
Jump to navigation Jump to search

5. 3. 9. Sāsaṅkasikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhū vutthavassā-2 āraññakesu senāsanesu viharanti. Kattikacorakā "bhikkhū laddhalābhāti" paripātenti. Bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "anujānāmi bhikkhave āraññakesu senāsanesu viharantena tiṇṇaṃ cīvarānaṃ aññataraṃ cīvaraṃ antaraghare nikkhipitu"nti.

2. Tena kho pana samayena bhikkhū bhagavatā anuññātaṃ āraññakesu senāsanesu viharantena tiṇṇaṃ cīvarānaṃ [PTS Page 263] [\q 263/] aññataraṃ cīvaraṃ antaraghare nikkhipitunti" te tiṇṇaṃ cīvarānaṃ aññataraṃ cīvaraṃ antaraghare nikkhipitvā atirekachārattaṃ vippavasanti. Tāni cīvarāni nassantipi ḍayhantipi vinassantipi undūrehipi khajjanti. Bhikkhū duccolā honti lūkhacīvarā. Bhikkhū evamāhaṃsu: "kissa tumhe āvuso duccolā lūkhacīvarā"ti. Atha kho te bhikkhū bhikkhūnaṃ etamatthaṃ ārocesuṃ. Ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma bhikkhū tiṇṇaṃ cīvarānaṃ aññataraṃ cīvaraṃ antaraghare nikkhipitvā atirekachārattaṃ vippavasissantī"ti.

3. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. "Saccaṃ kira bhikkhave bhikkhū tiṇṇaṃ cīvarānaṃ aññataraṃ cīvaraṃ antaraghare nikkhipitvā atirekachārattaṃ vippavasantī"ti? "Saccaṃ bhagavā" vigarahi buddho bhagavā: "kathaṃ hi nāma te bhikkhave moghapurisā tiṇṇaṃ cīvarānaṃ aññataraṃ cīvaraṃ antaraghare nikkhipitvā atirekachārattaṃ vippavasissanti. Netaṃ bhikkhave appasannānaṃ vā pasādāya -pe- evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha: "

1. Antosamaye. Ma. Cha. Sa. 2. Vuṭṭhavassā machasaṃ.

"Upavassaṃ kho pana kattikapuṇṇamaṃ yāni kho pana tāni āraññakāni senāsanāni sāsaṅkasammatāni sappaṭibhayāni, tathārūpesu bhikkhu senāsanesu viharanto ākaṅkhamāno tiṇṇaṃ cīvarānaṃ aññataraṃ cīvaraṃ antaraghare nikkhipeyya. Siyā ca tassa bhikkhuno kocideva paccayo tena cīvarena vippavāsāya, chārattaparamaṃ tena bhikkhunā tena cīvarena vippavasitabbaṃ. Tato ce uttariṃ vippavaseyya aññatra bhikkhusammutiyā, nissaggiyaṃ pācittiyanti. "

4. Upavassaṃ kho panāti vutthavassānaṃ

Kattikapuṇṇamanti kattikacātumāsinī vuccati.

Yāni kho pana tāni araññakāni senāsanānīti āraññakaṃ nāma senāsanaṃ pañcadhanusatikaṃ pacchimaṃ.

Sāsaṅkaṃ nāma: ārāme ārāmūpacāre corānaṃ niviṭṭhokāso dissati. Bhuttokāso dissati. hitokāso dissati. Nisinnokāso dissati. Nipannokāso dissati.

Sappaṭibhayaṃ nāma: ārāme ārāmūpacāre corehi manussā hatā dissanti. Viluttā dissanti. Ākoṭitā dissanti.

Tathārūpesu bhikkhu senāsanesu viharantoti evarūpesu bhikkhū senāsanesu viharanto. [PTS Page 264] [\q 264/] ākaṅkhamānoti icchamāno.

Tiṇṇaṃ cīvarānaṃ aññataraṃ cīvaranti saṅghāṭiṃ vā uttarāsaṅghaṃ vā antaravāsakaṃ vā. Antaraghare nikkhīpeyyāti samantā gocaragāme nikkhipeyya

Siyā ca tassa bhikkhuno kocideva paccayo tena cīvarena vippavāsāyāti siyā paccayo siyā karaṇīyaṃ.

Chārattaparamaṃ tena bhikkhunā tena cīvarena vippavasitabbanti chārāttaparamatā vippavasitabbaṃ.

Aññatra bhikkhusammutiyāti ṭhapetvā bhikkhusammutiṃ.

Tato ce uttariṃ vippavaseyyāti sattame aruṇuggamane nissaggiyaṃ hoti. Nissajitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. Evañca pana bhikkhave nissajitabbaṃ: "idaṃ me bhante cīvaraṃ atirekachārattaṃ vippavutthaṃ aññatra bhikkhusammutiyā nissaggīyaṃ. Imāhaṃ saṅghassa nissajāmī"ti - dadeyyāti - dadeyyunti - āyasmato dammī"ti.

5. Atirekachāratte atirekasaññī vippavasati aññatra bhikkhusammutiyā, nissaggīyaṃ pācittiyaṃ. Atirekachāratte vematiko vippavasati aññatra bhikkhusammutiyā, nissaggiyaṃ pācittiyaṃ. Atirekachāratte ūnakasaññī vippavasati aññatra bhikkhusammutiyā, nissaggiyaṃ pācittiyaṃ. Apaccuddhaṭe paccuddhaṭasaññi -pe- avissajjite vissajjitasaññi, anaṭṭhe naṭṭhasaññī, avinaṭṭhe vinaṭṭhasaññi, adaḍḍhe daḍḍhasaññī, avilutte viluttasaññī vippavasati aññatra bhikkhusammutiyā, nissaggiyaṃ pācittiyaṃ.

6. Nissaggiyaṃ cīvaraṃ anissajitvā paribhuñjati, āpatti dukkaṭassa. Ūnakachāratte atirekasaññī, āpatti dukkaṭassa. Ūnakachāratte vematiko, āpatti dukkaṭassa. Ūnakachāratte ūnakasaññī, anāpatti.

7. Anāpatti chārattaṃ vippavasati, ūnakachārattaṃ vippavasati, chārattaṃ vippavasitvā puna gāmasīmaṃ okkamitvā vasitvā pakkamati, antochārattaṃ paccuddharati, vissajjeti nassati vinassati ḍayhati, acchinditvā gaṇhanti, vissāsaṃ gaṇhanti, bhikkhusammutiyā, ummattakassa, ādikammikassāti.

Sāsaṅkasikkhāpadaṃ [PTS Page 265] [\q 265/] niṭṭhitaṃ.