Pattasikkhāpadaṃ

From Wikisource
Jump to navigation Jump to search

Pattavaggo[edit]

5. 3. 1 Pattasikkhāpadaṃ.

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū bahū patte sannicayaṃ karonti. Manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma samaṇā sakyaputtiyā bahū patte sannicayaṃ karissanti, pattavāṇijjaṃ vā samaṇā sakyaputtiyā karissanti, āmattikāpaṇaṃ vā pasāressanti"ti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma chabbaggiyā bhikkhū atirekapattaṃ dhāressantī"ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ: "saccaṃ kira tumhe bhikkhave atirekapattaṃ dhārethā"ti? "Saccaṃ bhagavā". Vigarahi buddho bhagavā: "kathaṃ hi nāma tumhe moghapurisā atirekapattaṃ dhāressatha. Netaṃ moghapurisā appasannānaṃ vā pasādāya -pe- [PTS Page 243] [\q 243/] evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha: "Yo pana bhikkhu atirekapattaṃ dhāreyya, nissaggiyaṃ pācittiyanti. "

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

(Mūlapaññatti. )

2. Tena kho pana samayena āyasmato ānandassa atirekapatto uppanno hoti, āyasmā ca ānando taṃ pattaṃ āyasmato sāriputtassa dātukāmo hoti. Āyasmā ca sāriputto sākete viharati. Atha kho āyasmato ānandassa etadahosi: bhagavatā sikkhāpadaṃ paññattaṃ: "na atirekapatto dhāretabbo"ti. Ayañca me atirekapatto uppanno, ahañcimaṃ pattaṃ āyasmato sāriputtassa dātukāmo. Āyasmā ca sāriputto sākete viharati. Kathannu kho mayā paṭipajjitabbanti. " Atha kho āyasmā ānando bhagavato etamatthaṃ ārocesi. [BJT Page 594] [\x 594/]

3. "Kīva ciraṃ panānanda sāriputto āgacchissatī"ti. "Navamaṃ vā bhagavā divasaṃ dasamaṃ vā"ti. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi. "Anujānāmi bhikkhave dasāhaparamaṃ atirekapattaṃ dhāretuṃ". Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Dasāhaparamaṃ atirekapatto dhāretabbo, taṃ atikkāmayato, nissaggiyaṃ pācittiyanti. "

(Dutiyapaññati. )

4. Dasāhaparamanti dasāhaparamatā dhāretabbo.

Atirekapatto nāma: anadhiṭṭhito avikappito.

Patto nāma: dve pattā: ayopatto mattikāpatto. Tayo pattassa vaṇṇā: ukkaṭṭho patto majjhimo patto omako patto. Ukkaṭṭho nāma patto aḍḍhāḷhakodanaṃ gaṇhāti catubhāgaṃ khādanaṃ tadupiyaṃ ca vyañjanaṃ. Majjhimo nāma patto nāḷikodanaṃ gaṇhāti catubhāgaṃ khādanaṃ tadupiyaṃ ca vyañjanaṃ. Omako nāma patto patthodanaṃ gaṇhāti catubhāgaṃ khādanaṃ tadupiyaṃ ca vyañjanaṃ. Tato ukkaṭṭho apatto. Omako apatto.

Taṃ atikkāmayato nissaggiyaṃ pācittiyaṃ hotiti (ekādase puggalassa vā. Nissaggiyo hoti. ) Nissajitabbo saṅghassa vā gaṇassa vā aruṇugga. Maeveñca pana bhikkhave nissajitabbo: tena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: "ayaṃ me bhante patto [PTS Page 244] [\q 244/] dasāhātikkanto nissaggiyo. Imāhaṃ saṅghassa nissajāmī"ti. Nissajitvā āpatti desetabbā. Byattena bhikkhunā paṭibalena āpatti paṭiggahetabbā. Nissaṭṭhapatto dātabbo.

"Suṇātu me bhante saṅgho. Ayaṃ patto itthannāmassa bhikkhuno nissaggiyo saṅghassa nissaṭṭho, yadi saṅghassa pattakallaṃ, saṅgho imaṃ pattaṃ itthannāmassa bhikkhuno dadeyyā"ti. Tena bhikkhunā sambahule bhikkhū upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassu vacanīyā: "ayaṃ me bhante patto dasāhātikkanto nissaggiyo. Imāhaṃ āyasmantānaṃ nissajāmī"ti. Nissajitvā āpatti desetabbā. Byattena bhikkhunā paṭibalena āpatti paṭiggahetabbā. Nissaṭṭhapatto dātabbo.

"Suṇantu me āyasmantā. Ayaṃ patto itthannāmassa bhikkhuno nissaggiyo āyasmantānaṃ nissaṭṭho yadāyasmantānaṃ pattakallaṃ, āyasmantā imaṃ pattaṃ itthannāmassa bhikkhuno dadeyyu"nti.

( - ) Sīmu natthi.

[BJT Page 596] [\x 596/]

5. Tena bhikkhunā ekaṃ bhikkhuṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: "ayaṃ me āvuso patto dasāhātikkanto nissaggiyo. Imāhaṃ āyasmato nissajāmī"ti. Nissajitvā āpatti desetabbā. Tena bhikkhunā āpatti paṭiggahetabbā. Nissaṭṭhapatto dātabbo: imaṃ pattaṃ āyasmato dammī"ti.

6. Dasāhātikkante atikkantasaññī, nissaggiyaṃ pācittiyaṃ. Dasāhātikkante vematiko, nissaggiyaṃ pācittiyaṃ. Dasāhātikkante anatikkantasaññī, nissaggiyaṃ pācittiyaṃ. Anadhiṭṭhite adhiṭṭhitasaññī, nissaggiyaṃ pācittiyaṃ. Avikappite vikappitasaññī, nissaggiyaṃ pācittiyaṃ. Avissajjite vissajjitasaññī, nissaggiyaṃ pācittiyaṃ. Anaṭṭhe naṭṭhasaññī, nissaggiyaṃ pācittiyaṃ. Avinaṭṭhe vinaṭṭhasaññī, nissaggiyaṃ pācittiyaṃ. Abhinne bhinnasaññī, nissaggiyaṃ pācittiyaṃ. Avilutte viluttasaññī nissaggiyaṃ pācittiyaṃ. Nissaggiyaṃ pattaṃ anissajitvā paribhuñjati, āpatti dukkaṭassa. Dasāhānatikkante atikkantasaññī, āpatti dukkaṭassa. Dasāhānatikkante vematiko āpatti dukkaṭassa. Dasāhānatikkante anatikkantasaññī anāpatti.

7. Anāpatti antodasāhaṃ adhiṭṭhāti, -1 vikappeti, vissajjeti, nassati, vinassati, bhijjati, acchinditvā gaṇhanti, vissāsaṃ gaṇhanti, ummattakassa, ādikammikassāti.

8. Tena kho pana samayena chabbaggiyā bhikkhū nissaṭṭhapattaṃ na denti. Bhagavato etamatthaṃ ārocesuṃ: "na bhikkhave nissaṭṭhapatto na dātabbo. Yo na dadeyya, āpatti dukkaṭassā"ti.

Pattasikkhāpadaṃ niṭṭhitaṃ.