Pariṇatasikkhāpadaṃ

From Wikisource
Jump to navigation Jump to search

5. 3. 10. Pariṇatasikkhāpadaṃ.

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sāvatthiyaṃ aññatarassa pūgassa saṅghassa sacīvarabhattaṃ paṭiyattaṃ hoti: "bhojetvā cīvarena acchādessāmā"ti. Atha kho chabbaggiyā bhikkhū yena so pūgo tenupasaṅkamiṃsu, upasaṅkamitvā taṃ pūgaṃ etadavocuṃ: "dethāvuso amhākaṃ imāni cīvarānī"ti. "Na mayaṃ bhante dassāma amhākaṃ saṅghassa anuvassaṃ sacīvarabhikkhā paññattā"ti, "bahū āvuso saṅghassa dāyakā, bahū saṅghassa bhaddā-1. Mayaṃ tumhe nissāya tumhe sampassantā idha viharāma. Tumhe ce amhākaṃ na dassatha atha ko carahi amhākaṃ dassati? "Dethāvuso amhākaṃ imāni cīvarānī"ti. Atha kho so pūgo chabbaggiyehi bhikkhūhi nippiḷiyamāno yathāpaṭiyattaṃ cīvaraṃ chabbaggiyānaṃ bhikkhūnaṃ datvā saṅghaṃ bhattena parivisi. Ye te bhikkhū jānanti saṅghassa sacīvarabhattaṃ paṭiyattaṃ, na ca jānanti. Chabbaggiyānaṃ bhikkhūnaṃ dinnanti, te evamāhaṃsu:

2. "Onojethāvuso saṅghassa cīvara"nti. "Natthi bhante yathāpaṭiyattaṃ cīvaraṃ ayyā chabbaggiyā attano pariṇāmesu"nti. Ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma chabbaggiyā bhikkhū jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ attano pariṇāmessantī"ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. "Saccaṃ kira tumhe bhikkhave jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ attano pariṇāmethā"ti? "Saccaṃ bhagavā" vigarahi buddho bhagavā: "kathaṃ hi nāma tumhe moghapurisā jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ attano pariṇāmessatha. Netaṃ moghapurisā appasannānaṃ vā pasādāya -pe- evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha. " "Yo pana bhikkhu jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ attano pariṇāmeyya, nissaggiyaṃ pācittiyanti.

3. Yo panāti yo sādiso -pe-

Bhikkhūti -pe- ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Jānanti nāma: sāmaṃ vā jānāti aññe vā tassa ārocenti, so vā āroceti.

[PTS Page 266] [\q 266/] saṅghikaṃ nāma: saṅghassa dinnaṃ hoti pariccattaṃ.

Lābho nāma: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, antamaso vuṇṇapiṇḍopi dantakaṭṭhampi dasikasuttampi.

Pariṇataṃ nāma: dassāma karissāmāti vācā bhinnā hoti.

4. Attano pariṇāmeti. Payoge dukkaṭaṃ, parilābhena nissaggiyaṃ hoti. Nissajitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. Evañca pana bhikkhave nissajitabbaṃ: "idaṃ me bhante jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ attano pariṇāmitaṃ nissaggiyaṃ, imāhaṃ saṅghassa nissajāmī"ti. -Pe- dadeyyāti -pe- dadeyyunti, -pe- āyasmato dammī"ti.

5. Pariṇate pariṇatasaññī attano pariṇāmeti, nissaggiyaṃ pācittiyaṃ. Pariṇate vematiko attano pariṇāmeti, āpatti dukkaṭassa. Pariṇate apariṇatasaññī attano pariṇāmeti, āpatti dukkaṭassa. Saṅghassa pariṇataṃ aññasaṅghassa vā cetiyassa vā pariṇāmeti, āpatti dukkaṭassa. Cetiyassa pariṇataṃ aññacetiyassa vā saṅghassa vā gaṇassa vā puggalassa vā pariṇāmeti, āpatti dukkaṭassa. Puggalassa pariṇataṃ aññassa puggalassa vā saṅghassa vā gaṇassa vā cetiyassa vā pariṇāmeti, āpatti dukkaṭassa. Apariṇate pariṇatasaññī, āpatti dukkaṭassa. Apariṇate vematiko, āpatti dukkaṭassa. Apariṇate apariṇatasaññi anāpatti.

6. Anāpatti kattha demāti pucchiyamāno yattha tumhākaṃ deyyadhammo paribhogaṃ vā labheyya paṭisaṅkhāraṃ vā labheyya ciraṭṭhitiko vā assa, yattha vā pana tumhākaṃ cittaṃ pasīdati tattha dethāti bhaṇati, ummattakassa, ādikammikassāti.

Pariṇatasikkhāpadaṃ niṭṭhitaṃ

Pattavaggo tatiyo. Tassuddānaṃ:

Dve ca pattāni bhesajjaṃ vassikādānapañcamaṃ, Sāmaṃ vāyāpanacceko sāsaṅkaṃ saṅghikena cāti.

Uddiṭṭhā kho āyasmanto tiṃsanissaggiyā pācittiyā dhammā. Tatthāyasmante pucchāmi: kaccittha parisuddhā? Dutiyampi pucchāmi: kaccittha parisuddhā? Tatiyampi pucchāmi: kaccittha parisuddhā? Parisuddhetthāyasmanto tasmā tuṇahī. Evametaṃ dhārayāmīti.

(Atirekekarattañca akālaporāṇadhovanaṃ, Paṭiggahañca tañceva viññatti ca tatuttari, Dve appavāritā ceva tikkhattuṃ codanāya cāti.

Missakaṃ suddhakañceva tulañca anuvassakaṃ, Purāṇasanthatañceva lomānaṃ haraṇena ca, Dhovanaṃ rupiyañceva dve ca nānappakārakāti.

Atirekañca pattañca ūnena bandhanena ca, Bhesajjaṃ sāṭakañceva kupitena acchindanaṃ,

Dve tantavāyā ceva accekacīvarena ca, Chārattaṃ vippavāsena attano pariṇāmanāti. ) Tiṃsakaṃ niṭṭhitaṃ, Pārājikapāḷi niṭṭhitā.

Imā atirekagāthāyo sīhala potthakesu yeva dissante.