Paṇḍitavaggo

From Wikisource
Jump to navigation Jump to search

6. Paṇḍitavaggo.

1. Nidhinaṃ'va pavattāraṃ yaṃ passe vajjadassinaṃ 76 Niggayhavādiṃ medhāviṃ tādisaṃ paṇḍitaṃ bhaje Tādisaṃ bhajamānassa seyyo hoti na pāpiyo.

2. Ovadeyyanusāseyya asabbhā ca nivāraye 77 Sataṃ hi so piyo hoti asataṃ hoti appiyo.

3. Na bhaje pāpake mitte na bhaje purisādhame 78 Bhajetha mitte kalyāṇe bhajetha purisuttame.

4. Dhammapīti sukhaṃ seti vippasannena tejasā 79 Ariyappavedite dhamme sadā ramati paṇḍito.

5. Udakaṃ hi nayanti nettikā usukārā namayanti tejanaṃ 80 Dāruṃ namayanti tacchakā attānaṃ damayanti paṇḍitā.

6. Selo yathā ekaghano vātena na samīrati 81 Evaṃ nindāpasaṃsāsu na samiñjanti paṇḍitā.

7. Yathāpi rahado gambhīro vippasanno anāvilo 82 Evaṃ dhammāni sutvāna vippasīdanti paṇḍitā.

8. Sabbattha ve sappurisā cajanti na kāmakāmā lapayanti santo 83 Sukhena phuṭṭhā atha vā dukhena noccāvacaṃ paṇḍitā dassayanti.

9. Na attahetu na parassa hetu 84 Na puttamicche na dhanaṃ na raṭṭhaṃ Na iccheyya adhammena samiddhimattano Sa sīlavā paññavā dhammiko siyā.

10. Appakā te manussesu ye janā pāragāmino 85 Athāyaṃ itarā pajā tīramevānudhāvati.

11. Ye ca kho sammadakkhāte dhamme dhammānuvattino 86 Te janā pāramessanti maccudheyyaṃ suduttaraṃ.

12. Kaṇhaṃ dhammaṃ vippahāya sukkaṃ bhāvetha paṇḍito 87 Okā anokaṃ āgamma viveke yattha dūramaṃ.

9 Yo atma hetu na parasa hetu. Pavani kamani samayare a. Na ichia adhamena samidhi atmano. Sa śilava panitu dhammiho sida. (Prā. Dha. [C. 26]

13. Tatrābhiratimiccheyya hitvā kāme akiñcano 88 Pariyodapeyya attānaṃ cittaklesehi paṇḍito.

14. Yesaṃ sambodhiaṅgesu sammā cittaṃ subhāvitaṃ 89 Ādānapaṭinissagge anupādāya ye ratā Khīṇāsavā jutimanto te loke parinibbutā.

Paṇḍitavaggo chaṭṭho.


11 Māse māse kuśāgreṇa bālo bhuṃjeta bhojanam Na so khuddhe prasādanya kalāmarghati ṣoḍaśīm. (Mahāvastu. [Iii. 436] Piṭa) Masi masi sahasena yaea śatena ca Neva saghasa dhamesu kala aveti ṣoḍaśi. (Prā. Dha. [C. 14]