Metta Sutta

From Wikisource
Jump to navigation Jump to search

Pāli text in roman script[edit]

Karanīyam atthakusalena
yan taṃ santaṃ padaṃ abhisamecca:
Sakko ujū ca sūjū ca
suvaco c'assa mudu anatimānī,

Santussako ca subharo ca
appakicco ca sallahukavutti
Santidriyo ca nipako ca
appagabbho kulesu ananugiddho,

Na ca khuddaṃ samācare kiñci
yena viññū pare upavadeyyuṃ
Sukhino vā khemino hontu
sabbe sattā bhavantu sukhitattā:

Ye keci pāṇabhūt' atthi
tasā vā thāvarā vā anavasesā
Dīgha vā ye mahantā vā
majjhimā rassakā aṇukathūlā

Diṭṭhā vā ye vā addiṭṭhā
ye ca dūre vasanti avidūre
Bhūtā vā sambhavesī vā
sabbe sattā bhavantu sukhitattā

Na paro paraṃ nikubbetha
nâtimaññetha katthacinaṃ kañci
Vyārosanā paṭighasaññā
nâññamaññassa dukkham iccheyya

Mātā yathā niyaṃ puttaṃ
āyusā ekaputtam anurakkhe
Evam pi sabbabhūtesu
mānasam bhāvaye aparimāṇaṃ

Mettañ ca sabbalokasmiṃ
mānasam bhāvaye aparimāṇaṃ
Uddhaṃ adho ca tiriyañ ca
asambādhaṃ averaṃ asapattaṃ

Tiṭṭhaṃ caraṃ nisinno vā
sayāno vā yāvat' assa vigatamiddho
Etaṃ satiṃ adhiṭṭheyya
brahmam etaṃ vihāraṃ idha-m-ahu

Diṭṭiñ ca anupagamma
sīlavā dassanena sampanno
Kāmesu vineyya gedhaṃ
na hi jātu gabbhaseyyaṃ punar etī ti