Makkaṭīvatthu

From Wikisource
Jump to navigation Jump to search

Makkaṭīvatthu

1. Tena kho pana samayena aññataro bhikkhu vesāliyaṃ mahāvane makkaṭiṃ āmisena upalāpetvā tassā methunaṃ dhammaṃ patisevati. Atha kho so bhikkhu pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya vesāliṃ piṇḍāya pāvisi.

2. Tena kho pana samayena sambahulā bhikkhū senāsanacārikaṃ āhiṇḍantā yena tassa bhikkhuno vihāro tenupasaṅkamiṃsu. Addasā kho sā makkaṭī te bhikkhū durato'va āgacchante disvāna yena te bhikkhū tenupasaṅkami. Upasaṅkamitvā tesaṃ bhikkhūnaṃ purato kaṭimpi cālesi, cheppampi cālesi, [PTS Page 022] [\q 22/] kaṭimpi oḍḍi, nimittampi akāsi. Atha kho tesaṃ bhikkhūnaṃ etadahosi: "nissaṃsayaṃ kho so bhikkhu imissā makkaṭiyā methunaṃ dhammaṃ paṭisevatī" ti ekamantaṃ nilīyiṃsu. Atha kho so bhikkhu vesāliyaṃ piṇḍāya caritvā piṇḍapātaṃ ādāya paṭikkami.

3. Atha kho sā makkaṭī yena so bhikkhu tenupasaṅkami. Atha kho so bhikkhu taṃ piṇḍapātaṃ ekadesaṃ bhuñjitvā ekadesaṃ tassā makkaṭiyā adāsi. Atha kho sā makkaṭī bhuñjitvā tassa bhikkhuno kaṭiṃ oḍḍi. Atha kho so bhikkhu tassā makkaṭiyā methunaṃ dhammaṃ patisevati. 4. Atha kho te bhikkhū taṃ bhikkhuṃ etadavocuṃ: "nanu āvuso bhagavatā sikkhāpadaṃ paññattaṃ. Kissa tvaṃ āvuso makkaṭiyā methunaṃ dhammaṃ patisevasī" ti. "Saccaṃ āvuso bhagavatā sikkhāpadaṃ paññattaṃ. Tañca kho manussitthiyā, no tiracchānagatāyā" ti. "Saccaṃ āvuso bhagavatā sikkhāpadaṃ paññattaṃ. Tañca kho manussitthiyā, no tiracchānagatāyā" ti. "Nanu āvuso tatheva taṃ hoti. Ananucchaviyaṃ āvuso ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma tvaṃ āvuso evaṃ svākkhāte dhammavinaye pabbajitvā na sakkhissasi yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carituṃ? Nanu āvuso bhagavatā anekapariyāyena virāgāya dhammo desito no sarāgāya? Visaṃyogāya dhammo desito no saṃyogāya? Anupādānāya dhammo desito no saupādānāya? Tattha nāma tvaṃ āvuso bhagavatā virāgāya dhamme desite sarāgāya cetessasi. Visaṃyogāya dhamme desite saṃyogāya cetessasi. Anupādānāya dhamme desite saupādānāya cetessasi. Nanu āvuso bhagavatā anekapariyāyena rāgavirāgāya dhammo desito? Madanimmadanāya pipāsavinayāya ālayasamugghātāya vaṭṭupacchedāya taṇhakkhayāya virāgāya nirodhāya nibbāṇāya dhammo desito? Nanu āvuso bhagavatā aneka pariyāyena kāmānaṃ pahāṇaṃ akkhātaṃ, kāmasaññāṇaṃ pariññā akkhātā. Kāmapipāsānaṃ paṭivinayo akkhāto, kāmavitakkānaṃ samugghāto akkhāto, kāmapariḷāhānaṃ vūpasamo akkhāto? Netaṃ āvuso appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha khvetaṃ āvuso appasannānañceva appasādāya pasannānañca ekaccānaṃ aññathattāyā"ti. Atha kho te bhikkhū taṃ bhikkhuṃ anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ.

5. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā taṃ bhikkhuṃ paṭipucchi: "saccaṃ kira tvaṃ bhikkhu, makkaṭiyā methunaṃ dhammaṃ patisevī" ti. "Saccaṃ bhagavā. " Vigarahi buddho bhagavā:

"Ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma tvaṃ moghapurisa, evaṃ svākkhāte dhammavinaye pabbajitvā na sakkhissasi yāvajīvaṃ parisuddhaṃ paripuṇṇaṃ brahmacariyaṃ carituṃ. Nanu mayā moghapurisa, anekapariyāyena virāgāya dhammo desito no sarāgāya? Visaṃyogāya dhammo desito no saṃyogāya? Anupādānāya dhammo desito no saupādānāya? Tattha nāma tvaṃ moghapurisa, mayā virāgāya dhamme desite sarāgāya cetessasi. Visaṃyogāya dhamme desite saṃyogāya cetessasi. Anupādānāya dhamme desite saupādānāya cetessasi.

Nanu mayā moghapurisa, anekapariyāyena rāgavirāgāya dhammo desito? Madanimmadanāya pipāsavinayāya ālayasamugghatāya vaṭṭupacchedāya taṇhakkhayāya virāgāya nirodhāya nibbāṇāya dhammo desito?

Nanu mayā moghapurisa, anekapariyāyena kāmānaṃ pahāṇaṃ akkhātaṃ? Kāmasaññānaṃ pariññā akkhātā? Kāmapipāsānaṃ paṭivinayo akkhāto? Kāmavitakkānaṃ samugghāto akkhāto? Kāmapariḷāhānaṃ vūpasamo akkhāto?"

6. "Varaṃ te moghapurisa āsīvisassa ghoravisassa mukhe aṅgajātaṃ pakkhittaṃ, na tveva makkaṭiyā aṅgajāte aṅgajātaṃ pakkhittaṃ. Varaṃ te moghapurisa kaṇhasappassa mukhe aṅgajātaṃ pakkhittaṃ, na tveva makkaṭiyā aṅgajāte aṅgajātaṃ pakkhittaṃ. Varaṃ te moghapurisa aṅgārakāsuyā ādittāya sampajjalitāya sajotibhūtāya aṅgajātaṃ pakkhittaṃ. Na tveva makkaṭiyā aṅgajāte aṅgajātaṃ pakkhittaṃ. Taṃ kissa hetu? Tato nidānaṃ hi moghapurisa, maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ. Na tveva tappaccayā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. Ito nidānañca kho moghapurisa kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. 7. "Tattha nāma tvaṃ moghapurisa, yaṃ tvaṃ asaddhammaṃ gāmadhammaṃ vasaladhammaṃ duṭṭhullaṃ odakantikaṃ rāhassaṃ dvayaṃdvayasamāpattiṃ samāpajjissasi, netaṃ moghapurisa, appasannānaṃ vā pasādāya pasannānaṃ vā bhīyyobhāvāya. Atha khvetaṃ moghapurisa, appasannānañceva appasādāya, pasannānañca ekaccānaṃ aññathattāyā"ti.

8. Atha kho bhagavā taṃ bhikkhuṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhitāya saṅgaṇikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ dhammikaṃ kathaṃ katvā bhikkhū āmantesi:


9. "Tena hi bhikkhave bhikkhūnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya, saṅghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Yo pana bhikkhu methunaṃ dhammaṃ patiseveyya,antamaso tiracchānagatāyapi, pārājiko hoti asaṃvāso"ti. Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

(Dutiyapaññapati) Makkaṭīvatthu niṭṭhitaṃ.