Mahāpesakārasikkhāpadaṃ

From Wikisource
Jump to navigation Jump to search

5. 3. 7. Mahāpesakārasikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññataro puriso pavāsaṃ gacchanto pajāpatiṃ etadavoca: "suttaṃ dhārayitvā amukassa tantavāyassa dehi. Cīvaraṃ vāyāpetvā nikkhipa. Āgato ayaṃ upanandaṃ cīvarena acchādessāmī"ti. Assosi kho aññataro piṇḍacāriko bhikkhu tassa purisassa imaṃ vācaṃ bhāsamānassa. Atha kho so bhikkhū yenāyasmā upanando sakyaputto tenupasaṅkami. Upasaṅkamitvā, āyasmantaṃ upanandaṃ sakyaputtaṃ etadavoca: "mahāpuññosi tvaṃ āvuso upananda, amukasmiṃ okāse aññataro puriso pavāsaṃ gacchanto pajāpatiṃ etadavoca: "suttaṃ dhārayitvā amukassa tantavāyassa dehi. Cīvaraṃ vāyāpetvā nikkhipa. Āgato ayyaṃ upanandaṃ cīvarena acchādessāmī"ti. "Atthāvuso maṃ so upaṭṭhāko"ti. Sopi kho tantavāyo āyasmato upanandassa sakyaputtassa upaṭṭhāko hoti.

2. Atha kho āyasmā upanando sakyaputto yena so tantavāyo tenupasaṅkami, upasaṅkamitvā tantavāyaṃ etadavoca: "idaṃ kho āvuso cīvaraṃ maṃ uddissa viyyati, āyatañca karohi, vitthatañca appitañca suvītañca suppavāyitañca suvilekhitañca suvitacchitañca karohī"ti. "Ete kho me bhante suttaṃ dhārayitvā adaṃsu iminā suttena cīvaraṃ vināhīti. Na bhante sakkā āyataṃ vā vitthataṃ vā appitaṃ vā kātuṃ, [PTS Page 258] [\q 258/] sakkā ca kho bhante suvītañca suppavāyitañca suvilekhitañca suvitacchitañca kātunti. " "Iṅgha tvaṃ āvuso āyatañca karohi vitthatañca appitañca, na te-2 suttena paṭibaddhaṃ bhavissatī"ti.

1. Aṃsabaddhake. Machasaṃ. 2. Na tena suttena. Ma. Cha. Saṃ.


3. Atha kho so tantavāyo yathābhūtaṃ suttaṃ tante upanetvā yena sā itthī tenupasaṅkami, upasaṅkamitavā taṃ itthiṃ etadavoca: "suttena ayye attho"ti. "Nanu tvaṃ ayyo mayā vutto: iminā suttena cīvaraṃ vināhī"ti. "Saccāhaṃ ayye tayā vutto: iminā suttena cīvaraṃ vināhī"ti, apica maṃ ayyo upanando evamāha: "iṅgha tvaṃ āvuso āyatañca karohi vitthatañca appitañca, na te suttena paṭibaddhaṃ bhavissatīti. " Atha kho sā itthi yattakaṃ yeva suttaṃ paṭhamaṃ adāsi, tattakaṃ pacchā adāsi.

4. Assosi kho āyasmā upanando sakyaputto: "so kira puriso pavāsato āgatoti. " Atha kho āyasmā upanando sakyaputto yena tassa purisassa nivesanaṃ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Atha kho so puriso yenāyasmā upanando sakyaputto tenupasaṅkami, upasaṅkamitvā āyasmantaṃ upanandaṃ sakyaputtaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so puriso pajāpatiṃ etadavoca: "taṃ vāyāpitaṃ-1. Cīcaranti?" "Āmayya vāyāpitaṃ taṃ cīcaranti". "Āhara ayyaṃ upanandaṃ cīvarena acchādessāmī"ti. Atha kho sā itthī taṃ cīvaraṃ nīharitvā sāmikassa datvā etamatthaṃ ārocesi. Atha kho so puriso āyasmato upanandassa sakyaputtassa cīvaraṃ datvā ujjhāyati khīyati vipāceti: "mahicchā ime samaṇā sakyaputtiyā asantuṭṭhā, nayime sukarā cīvarena acchādetuṃ. Kathaṃ hi nāma ayyo upanando mayā pubbe appavārito tantavāye upasaṅkamitvā cīvare vikappaṃ āpajjissatī"ti.

5. Assosuṃ kho bhikkhū tassa purisassa ujjhāyantassa khīyantassa vipācentassa ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma āyasmā upanando sakyaputto pubbe appavārito gahapatikassa tantavāye upasaṅkamitvā cīvare vikappaṃ āpajjissatī"ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. "Saccaṃ kira tvaṃ upananda pubbe appavārito gahapatikassa tantavāye upasaṅkamitvā cīvare vikappaṃ āpajji"ti? "Saccaṃ bhagavā. " "Ñātako te upananda aññātako"ti? "Aññātako bhagavā"ti. "Aññātako moghapurisa aññātakassa na jānāti patirūpaṃ vā appatirūpaṃ vā santaṃ vā asantaṃ vā. Tattha nāma tvaṃ moghapurisa pubbe appavārito aññātakassa gahapatikassa [PTS Page 259] [\q 259/] tantavāye upasaṅkamitvā cīvare vikippaṃ āpajjissasi. Netaṃ moghapurisa appasannānaṃ vā pasādāya -pe- evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Bhikkhuṃ paneva uddissa aññātako gahapati vā gahapatānī vā tantavāyehi cīvaraṃ vāyāpeyya, tatra ce so bhikkhu pubbe appavārito tantavāye upasaṅkamitvā cīvare vikappaṃ āpajjeyya: 'idaṃ kho āvuso cīvaraṃ maṃ uddissa viyyati, āyatañca karotha citthatañca appitañca suvītañca suppavāyitañca suvilekhitañca suvitacchitañca karotha, appevanāma mayampi āyasmantānaṃ kiñcimattaṃ anupadajjeyyāmā'ti, evañca so bhikkhu vatvā kiñcimattaṃ anupadajjeyya antamaso piṇḍapātamattampi, nissaggiyaṃ pācittiyanti. " 1. Cītaṃ. Katthaci.

6. Bhikkhuṃ paneva uddissāti bhikkhussatthāya bhikkhuṃ ārammaṇaṃ karitvā bhikkhuṃ acchādetukāmo.

Aññātako nāma: mātito vā pitito vā yāva sattamā pitāmahayugā asambaddho. Gahapati nāma: yo koci agāraṃ ajjhāvasati.

Gahapatānī nāma: yā kāci agāraṃ ajjhāvasati.

Tattavāyehīti pesakārehi.

Cīvaraṃ nāma: channaṃ cīvarānaṃ aññataraṃ cīvaraṃ vikappanūpagapacchimaṃ.

Vāyāpeyyāti vināpeti.

Tatra ce so bhikkhūti yaṃ bhikkhuṃ uddissa cīvaraṃ viyyati so bhikkhu.

Pubbe appavāritoti pubbe avutto hoti. "Kīdisena te bhante cīvarena attho, kīdisaṃ te cīvaraṃ vāyāpemī"ti.

Tantavāye upasaṅkamitvāti gharaṃ gantvā yattha katthaci upasaṅkamitvā

Cīvare vikappaṃ āpajjeyyāti "idaṃ kho āvuso cīvaraṃ maṃ uddissa viyyati. Āyatañca karotha, vitthatañca appitañca sucītañca suppavāyitañca suvilekhitañca sucitacchitañca karotha. "

Appevanāma mayampi āyasmantānaṃ kiñcimattaṃ anupadajjeyyāmāti evañca so bhikkhu vatvā kiñcimattaṃ anupadajjeyya antamaso piṇḍapātamattampīti. Piṇḍapāto nāma: yāgupi bhattampi khādanīyampi [PTS Page 260] [\q 260/] cuṇṇapiṇḍopi dantakaṭṭhampi dasikasuttampi antamaso dhammampi bhaṇati.

7. Tassa vacanena āyataṃ vā vitthataṃ vā appitaṃ vā karoti, payoge dukkaṭaṃ. Paṭilābhena nissaggiyaṃ hoti. Nissajitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. Evañca pana bhikkhave nissajitabbaṃ: "idaṃ me bhante cīvaraṃ pubbe appavārito aññātakassa gahapatikassa tantavāye upasaṅkamitvā cīvare vikappaṃ āpannaṃ nissaggiyaṃ. Imāhaṃ saṅghassa nissajāmī"ti. -Pedadeyyāti -pe- dadeyyunti -pe- āyasmato dammi"ti.

8. Aññātake aññātakasaññī pubbe appavārito gahapatikassa tantavāye upasaṅkamitvā cīvare vikappaṃ āpajjati, nissaggiyaṃ pācittiyaṃ. Aññātake vematiko -pe- aññātake ñātakasaññī pubbe appavārito gahapatikassa tantavāye upasaṅkamitvā cīvare vikappaṃ āpajjati, nissaggiyaṃ pācittiyaṃ.

9. Ñātake aññātakasaññī, āpatti dukkaṭassa. Ñātake vematiko āpatti dukkaṭassa. Ñātake ñātakasaññi, anāpatti.

10. Anāpatti ñātakānaṃ, pavāritānaṃ, aññassatthāya, attano dhanena mahagghaṃ vāyāpetukāmassa appagghaṃ vāyāpeti, ummattakassa, ādikammikassāti.

Mahāpesakārasikkhāpadaṃ niṭṭhitaṃ.