Mūlapariyāyasuttaṃ

From Wikisource
Jump to navigation Jump to search

Mūlapariyāyasuttaṃ

1. Evaṃ me1 sutaṃ ekaṃ samayaṃ bhagavā ukkaṭṭhāyaṃ viharati subhagavane sālarājamūle. Tatra kho bhagavā bhikkhū āmantesi bhikkhavo'ti. Bhadante'ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca.

2. Sabbadhammamūlapariyāyaṃ vo bhikkhave desessāmi2. Taṃ suṇātha. Sādhukaṃ manasi karotha. Bhāsissāmī'ti. Evaṃ bhante'ti3 kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca.

(1) 3. Idha bhikkhave assutavā puthujjano ariyānaṃ adassāvī4 ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī4 sappurisadhammassa akovido sappurisadhamme avinīto paṭhaviṃ paṭhavito5 sañjānāti. Paṭhaviṃ paṭhavito5 saññatvā paṭhaviṃ maññati paṭhaviyā maññati paṭhavito maññati paṭhaviṃ me'ti6 maññati. Paṭhaviṃ abhinandati. Taṃ kissa hetu? Apariññātaṃ 7 tassā'ti vadāmi.(1)


1. Evamme syā,[PTS], sī.1,Sī.2 2. Desissāmi syā 3. Evambhanteti syā, [PTS], sī.1,Sī.2 4. Adassāvī sī.1 5. Pathaviṃ pathavito machasaṃ 6. Paṭhavimmeti syā,[PTS], sī.1,Sī.2 7. Apariññāṇaṃ sī.1 [Note] apariññātaṃ [as the past participle passive form is preferably the better] [Reading, taking] assa ( [which goes along with it as the genitive of agent.] Karaṇatthe Sāmivacanaṃ [Ed.])


4. Āpaṃ āpato sañjānāti. Āpaṃ āpato saññatvā āpaṃ maññati āpasmiṃ maññati āpato maññati āpaṃ me'ti maññati. Āpaṃ abhinandati. Taṃ kissa hetu? Apariññātaṃ 1 tassā'ti vadāmi.(2)

5. Tejaṃ tejato sañjānāti. Tejaṃ tejato saññatvā tejaṃ maññati tejasmiṃ maññati tejato maññati tejaṃ me'ti maññati. Tejaṃ abhinandati. Taṃ kissa hetu? Apariññātaṃ1 tassā'ti vadāmi.(3)

6. Vāyaṃ vāyato sañjānāti. Vāyaṃ vāyato saññatvā vāyaṃ maññati vāyasmiṃ maññati vāyato maññati vāyaṃ me'ti maññati. Vāyaṃ abhinandati. Taṃ kissa hetu? Apariññātaṃ1 [PTS Page 002] [\q 2/] tassā'ti vadāmi.(4)

7. Bhūte bhūtato sañjānāti. Bhūte bhūtato saññatvā bhūte maññati bhūtesu maññati bhūtato maññati bhūte me'ti maññati. Bhūte abhinandati. Taṃ kissa hetu? Apariññātaṃ 1 tassā'ti vadāmi.(5)

8. Deve devato sañjānāti. Deve devato saññatvā deve maññati devesu maññati devato maññati deve me'ti maññati. Deve abhinandati. Taṃ kissa hetu? Apariññātaṃ1 tassā'ti vadāmi.(6)

9. Pajāpatiṃ pajāpatito sañjānāti. Pajāpatiṃ pajāpatito saññatvā pajāpatiṃ maññati pajāpatismiṃ maññati pajāpatito maññati pajāpatiṃ me'ti maññati. Pajāpatiṃ abhinandati. Taṃ kissa hetu? Apariññātaṃ1 tassā'ti vadāmi.(7)

10. Brahmaṃ brahmato sañjānāti. Brahmaṃ brahmato saññatvā brahmaṃ maññati. Brahmani2 maññati. Brahmato maññati. Brahmaṃ me'ti maññati. Brahmaṃ abhinandati. Taṃ kissa hetu? Apariññātaṃ1 tassā'ti vadāmi.(8)


1.Apariññāṇaṃ sī.1 2.Brahmasmiṃ machasaṃ.

11. Ābhassare ābhassarato sañjānāti. Ābhassare ābhassarato saññatvā ābhassare maññati ābhassaresu maññati ābhassarato maññati ābhassare me'ti maññati. Ābhassare abhinandati. Taṃ kissa hetu? Apariññātaṃ1 tassā'ti vadāmi.(9)

12. Subhakiṇṇe2 subhakiṇṇato3 sañjānāti. Subhakiṇṇe subhakiṇṇato saññatvā subhakiṇṇe maññati subhakiṇṇesu maññati subhakiṇṇato maññati subhakiṇṇe me'ti maññati. Subhakiṇṇe abhinandati. Taṃ kissa hetu. Apariññātaṃ tassā'ti vadāmi.(10)

13. Vehapphale vehapphalato sañjānāti. Vehapphale vehapphalato saññatvā vehapphale maññati vehapphalesu maññati vehapphalato maññati vehapphale me'ti maññati. Vehapphale abhinandati. Taṃ kissa hetu? Apariññātaṃ tassā'ti vadāmi.(11)

14. Abhibhuṃ abhibhuto4 sañjānāti. Abhibhuṃ abhibhuto saññatvā abhibhuṃ maññati abhibhusmiṃ maññati abhibhuto maññati abhibhuṃ me'ti maññati. Abhibhuṃ abhinandati. Taṃ kissa hetu? Apariññātaṃ tassā'ti vadāmi.(12)

15. Ākāsānañcāyatanaṃ ākāsānañcāyatanato sañjānāti. Ākāsānañcāyatanaṃ ākāsānañcāyatanato saññatvā ākāsānañcāyatanaṃ maññati. Ākāsānañcāyatanasmiṃ maññati. Ākāsānañcāyatanato maññati. Ākāsānañcāyatanaṃ me'ti maññati. Ākāsānañcāyatanaṃ abhinandati. Taṃ kissa hetu? Apariññātaṃ tassā'ti vadāmi.(13)

16. Viññāṇañcāyatanaṃ viññāṇañcāyatanato sañjānāti. Viññāṇañcāyatanaṃ viññāṇañcāyatanato saññatvā [PTS Page 003] [\q 3/] viññāṇañcāyatanaṃ maññati. Viññāṇañcāyatanasmiṃ maññati. Viññāṇañcāyatanato maññati. Viññāṇañcāyatanaṃ me' ti maññati. Viññāṇañcāyatanaṃ abhinandati. Taṃ kissa hetu? Apariññātaṃ tassā'ti vadāmi.(14)


1.Apariññāṇaṃ sī.1 2.Subhakiṇhe machasaṃ, syā, sī,1, sī.2.A. 3.Subhakiṇhato machasaṃ, syā, sī.1, Sī.2 4.[Ed.] Abhibhūto [PTS]. [Nld also reads ] abhibhūto [but records as var.Lect.] Abhibhuto [from] ma [and] sī

17. Ākiñcaññāyatanaṃ ākiñcaññāyatanato sañjānāti. Ākiñcaññāyatanaṃ ākiñcaññāyatanato saññatvā ākiñcaññāyatanaṃ maññati. Ākiñcaññāyatanasmiṃ maññati. Ākiñcaññāyatanato maññati. Ākiñcaññāyatanaṃ me'ti maññati. Ākiñcaññāyatanaṃ abhinandati. Taṃ kissa hetu? Apariññātaṃ tassā'ti vadāmi.(15)

18. Nevasaññānāsaññāyatanaṃ nevasaññānāsaññāyatanato sañjānāti. Nevasaññānāsaññāyatanaṃ nevasaññānāsaññāyatanato saññatvā nevasaññānāsaññāyatanaṃ maññati. Nevasaññānāsaññāyatanasmiṃ maññati. Nevasaññānāsaññāyatanato maññati. Nevasaññānāsaññāyatanaṃ me'ti maññati. Nevasaññānāsaññāyatanaṃ abhinandati. Taṃ kissa hetu? Apariññātaṃ tassā'ti vadāmi.(16)

19. Diṭṭhaṃ diṭṭhato sañjānāti. Diṭṭhaṃ diṭṭhato saññatvā diṭṭhaṃ maññati. Diṭṭhasmiṃ maññati. Diṭṭhato maññati. Diṭṭhaṃ me'ti maññati. Diṭṭhaṃ abhinandati. Taṃ kissa hetu? Apariññātaṃ tassā'ti vadāmi.(17)

20. Sutaṃ sutato sañjānāti. Sutaṃ sutato saññatvā sutaṃ maññati. Sutasmiṃ maññati. Sutato maññati. Sutaṃ me'ti maññati. Sutaṃ abhinandati. Taṃ kissa hetu? Apariññātaṃ tassā'ti vadāmi.(18)

21. Mutaṃ mutato sañjānāti. Mutaṃ mutato saññatvā mutaṃ maññati. Mutasmiṃ maññati. Mutato maññati. Mutaṃ me'ti maññati. Mutaṃ abhinandati. Taṃ kissa hetu? Apariññātaṃ tassā'ti vadāmi.(19)

22. Viññātaṃ viññātato sañjānāti. Viññātaṃ viññātato saññatvā viññātaṃ maññati. Viññātasmiṃ maññati. Viññātato maññati. Viññātaṃ me'ti maññati. Viññātaṃ abhinandati. Taṃ kissa hetu? Apariññātaṃ tassā'ti vadāmi.(20)

23. Ekattaṃ ekattato sañjānāti. Ekattaṃ ekattato saññatvā ekattaṃ maññati. Ekattasmiṃ maññati. Ekattato maññati. Ekattaṃ me'ti maññati. Ekattaṃ abhinandati. Taṃ kissa hetu? Apariññātaṃ tassā'ti vadāmi.(21)

24. Nānattaṃ nānattato sañjānāti. Nānattaṃ nānattato saññatvā nānattaṃ maññati. Nānattasmiṃ maññati. Nānattato maññati. Nānattaṃ me'ti maññati. Nānattaṃ abhinandati. Taṃ kissa hetu? Apariññātaṃ tassā'ti vadāmi.(22)

25. Sabbaṃ sabbato sañjānāti. Sabbaṃ sabbato saññatvā sabbaṃ maññati. Sabbasmiṃ [PTS Page 004] [\q 4/] maññati. Sabbato maññati. Sabbaṃ me'ti maññati. Sabbaṃ abhinandati. Taṃ kissa hetu? Apariññātaṃ tassā'ti vadāmi (23)

26. Nibbānaṃ nibbānato sañjānāti. Nibbānaṃ nibbānato saññatvā nibbānaṃ maññati. Nibbānasmiṃ maññati. Nibbānato maññati. Nibbānaṃ me'ti maññati. Nibbānaṃ abhinandati. Taṃ kissa hetu? Apariññātaṃ tassā'ti vadāmi.(24)

(Assutavantaputhujjanaha vaseni paṭhamakabhūmi 1 paricchedi2)* (2)

27. Yopi so bhikkhave bhikkhu sekho3 appattamānaso anuttaraṃ yogakkhemaṃ patthayamāno viharati, sopi paṭhaviṃ paṭhavito abhijānāti. Paṭhaviṃ paṭhavito abhiññāya4 paṭhaviṃ māmaññi5. Paṭhaviyā māmaññi. Paṭhavito māmaññi. Paṭhaviṃ me'ti māmaññi. Paṭhaviṃ mābhinandi.6. Taṃ kissa hetu? Pariññeyyaṃ7 tassā'ti vadāmi.


1. Puthujjanavasena paṭhamanayabhūmi, machasaṃ. Syā. Puthujjanahavaseni paṭhamakabhūmi sī.1 2. Paricchedo syā. Paricchedo niṭṭhitoti, machasaṃ. 3. Sekkho machasaṃ. 4. Abhiññatvā sī.1. 5. Vā maññati, sī.1. 6. Vā abhinandati, sī.1. Mābhinandati, machasaṃ. 7. Apariññeyyaṃ, sī.1. Sī.2.

  • Imasmiṃ pāṭhe ceva īdisesu aññesu pāṭhesu ca vessagirisilālipiādisu dissamānehi

porāṇikasīhalapadehi sadisāni padāni dissante. Tasmā ete pāṭhā laṅkāyaṃ porāṇikehi sīhalakattherehi nikkhittāti anumātuṃ sakkā.

28. Āpaṃ āpato abhijānāti. Āpaṃ āpato abhiññāya āpaṃ māmaññi. Āpasmiṃ māmaññi. Āpato māmaññi. Āpaṃ me'ti māmaññi. Āpaṃ mābhinandi. Taṃ kissa hetu? Pariññeyyaṃ tassā'ti vadāmi.

Tejaṃ tejato abhijānāti. Tejaṃ tejato abhiññāya tejaṃ māmaññi. Tejasmiṃ māmaññi. Tejato māmaññi. Tejaṃ me'ti māmaññi. Tejaṃ mābhinandi. Taṃ kissa hetu? Pariññeyyaṃ tassā'ti vadāmi.

Vāyaṃ vāyato abhijānāti. Vāyaṃ vāyato abhiññāya vāyaṃ māmaññi. Vāyasmiṃ māmaññi. Vāyato māmaññi. Vāyaṃ me'ti māmaññi. Vāyaṃ mābhinandi. Taṃ kissa hetu? Pariññeyyaṃ tassā'ti vadāmi.

Bhūte bhūtato abhijānāti. Bhūte bhūtato abhiññāya bhūte māmaññi. Bhūtesu māmaññi. Bhūtato māmaññi. Bhūte me'ti māmaññi. Bhūte mābhinandi. Taṃ kissa hetu? Pariññeyyaṃ tassā'ti vadāmi.

Deve devato abhijānāti. Deve devato abhiññāya deve māmaññi. Devesu māmaññi. Devato māmaññi. Deve me'ti māmaññi. Deve mābhinandi. Taṃ kissa hetu? Pariññeyyaṃ tassā'ti vadāmi.

Pajāpatiṃ pajāpatito abhijānāti. Pajāpatiṃ pajāpatito abhiññāya pajāpatiṃ māmaññi. Pajāpatismiṃ māmaññi. Pajāpatito māmaññi. Pajāpatiṃ me'ti māmaññi. Pajāpatiṃ mābhinandi. Taṃ kissa hetu? Pariññeyyaṃ tassā'ti vadāmi.

Brahmaṃ brahmato abhijānāti. Brahmaṃ brahmato abhiññāya brahmaṃ māmaññi. Brahmani māmaññi. Brahmato māmaññi. Brahmaṃ me'ti māmaññi. Brahmaṃ mābhinandi. Taṃ kissa hetu? Pariññeyyaṃ tassā'ti vadāmi.

Ābhassare ābhassarato abhijānāti. Ābhassare ābhassarato abhiññāya ābhassare māmaññi. Ābhassaresu māmaññi. Ābhassarato māmaññi. Ābhassare me'ti māmaññi. Ābhassare mābhinandi. Taṃ kissa hetu? Pariññeyyaṃ tassā'ti vadāmi.

Subhakiṇṇe subhakiṇṇato abhijānāti. Subhakiṇṇe subhakiṇṇato abhiññāya subhakiṇṇe māmaññi. Subhakiṇṇesu māmaññi. Subhakiṇṇato māmaññi. Subhakiṇṇe me'ti māmaññi. Subhakiṇṇe mābhinandi. Taṃ kissa hetu? Pariññeyyaṃ tassā'ti vadāmi.

Vehapphale vehapphalato abhijānāti. Vehapphale vehapphalato abhiññāya vehapphale māmaññi. Vehapphalesu māmaññi. Vehapphalato māmaññi. Vehapphale me'ti māmaññi. Vehapphale mābhinandi. Taṃ kissa hetu? Pariññeyyaṃ tassā'ti vadāmi.

Abhibhuṃ abhibhuto abhijānāti. Abhibhuṃ abhibhuto abhiññāya abhibhuṃ māmaññi. Abhibhusmiṃ māmaññi. Abhibhuto māmaññi. Abhibhuṃ me'ti māmaññi. Abhibhuṃ mābhinandi. Taṃ kissa hetu? Pariññeyyaṃ tassā'ti vadāmi.

Ākāsānañcāyatanaṃ ākāsānañcāyatanato abhijānāti. Ākāsānañcāyatanaṃ ākāsānañcāyatanato abhiññāya ākāsānañcāyatanaṃ māmaññi. Ākāsānañcāyatanasmiṃ māmaññi. Ākāsānañcāyatanato māmaññi. Ākāsānañcāyatanaṃ me'ti māmaññi. Ākāsānañcāyatanaṃ mābhinandi. Taṃ kissa hetu? Pariññeyyaṃ tassā'ti vadāmi.

Viññāṇañcāyatanaṃ viññāṇañcāyatanato abhijānāti. Viññāṇañcāyatanaṃ viññāṇañcāyatanato abhiññāya viññāṇañcāyatanaṃ māmaññi. Viññāṇañcāyatanasmiṃ māmaññi. Viññāṇañcāyatanato māmaññi. Viññāṇañcāyatanaṃ me'ti māmaññi. Viññāṇañcāyatanaṃ mābhinandi. Taṃ kissa hetu? Pariññeyyaṃ tassā'ti vadāmi.

Ākiñcaññāyatanaṃ ākiñcaññāyatanato abhijānāti. Ākiñcaññāyatanaṃ ākiñcaññāyatanato abhiññāya ākiñcaññāyatanaṃ māmaññi. Ākiñcaññāyatanasmiṃ māmaññi. Ākiñcaññāyatanato māmaññi. Ākiñcaññāyatanaṃ me'ti māmaññi. Ākiñcaññāyatanaṃ mābhinandi. Taṃ kissa hetu? Pariññeyyaṃ tassā'ti vadāmi.

Nevasaññānāsaññāyatanaṃ nevasaññānāsaññāyatanato abhijānāti. Nevasaññānāsaññāyatanaṃ nevasaññānāsaññāyatanato abhiññāya nevasaññānāsaññāyatanaṃ māmaññi. Nevasaññānāsaññāyatanasmiṃ māmaññi. Nevasaññānāsaññāyatanato māmaññi. Nevasaññānāsaññāyatanaṃ me'ti māmaññi. Nevasaññānāsaññāyatanaṃ mābhinandi. Taṃ kissa hetu? Pariññeyyaṃ tassā'ti vadāmi.

Diṭṭhaṃ diṭṭhato abhijānāti. Diṭṭhaṃ diṭṭhato abhiññāya diṭṭhaṃ māmaññi. Diṭṭhasmiṃ māmaññi. Diṭṭhato māmaññi. Diṭṭhaṃ me'ti māmaññi. Diṭṭhaṃ mābhinandi. Taṃ kissa hetu? Pariññeyyaṃ tassā'ti vadāmi.

Sutaṃ sutato abhijānāti. Sutaṃ sutato abhiññāya sutaṃ māmaññi. Sutasmiṃ māmaññi. Sutato māmaññi. Sutaṃ me'ti māmaññi. Sutaṃ mābhinandi. Taṃ kissa hetu? Pariññeyyaṃ tassā'ti vadāmi.

Mutaṃ mutato abhijānāti. Mutaṃ mutato abhiññāya mutaṃ māmaññi. Mutasmiṃ māmaññi. Mutato māmaññi. Mutaṃ me'ti māmaññi. Mutaṃ mābhinandi. Taṃ kissa hetu? Pariññeyyaṃ tassā'ti vadāmi.

Viññātaṃ viññātato abhijānāti. Viññātaṃ viññātato abhiññāya viññātaṃ māmaññi. Viññātasmiṃ māmaññi. Viññātato māmaññi. Viññātaṃ me'ti māmaññi. Viññātaṃ mābhinandi. Taṃ kissa hetu? Pariññeyyaṃ tassā'ti vadāmi.

Ekattaṃ ekattato abhijānāti. Ekattaṃ ekattato abhiññāya ekattaṃ māmaññi. Ekattasmiṃ māmaññi. Ekattato māmaññi. Ekattaṃ me'ti māmaññi. Ekattaṃ mābhinandi. Taṃ kissa hetu? Pariññeyyaṃ tassā'ti vadāmi.

Sabbaṃ sabbato abhijānāti. Sabbaṃ sabbato abhiññāya sabbaṃ māmaññi. Sabbasmiṃ māmaññi. Sabbato māmaññi. Sabbaṃ me'ti māmaññi. Sabbaṃ mābhinandi. Taṃ kissa hetu? Pariññeyyaṃ tassā'ti vadāmi.

Nibbānaṃ nibbānato abhijānāti. Nibbānaṃ nibbānato abhiññāya nibbānaṃ māmaññi1. Nibbānato māmaññi. Nibbānaṃ me'ti māmaññi. Nibbānaṃ mābhinandi2. Taṃ kissa hetu? Pariññeyyaṃ 3 tassā'ti vadāmi.

(Sekhaha4 vivaṭṭavaseni dutiyakabhūmi5 paricchedi6)

(3)

29. Yo'pi so bhikkhave bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññā vimutto so'pi paṭhaviṃ paṭhavito abhijānāti. Paṭhaviṃ paṭhavito abhiññāya paṭhaviṃ na maññati. Paṭhaviyā na maññati. Paṭhavito na maññati. Paṭhaviṃ me'ti na maññati. Paṭhaviṃ nābhinandati. Taṃ kissa hetu? Pariññātaṃ tassā'ti vadāmi.

30. Āpaṃ āpato abhijānāti. Āpaṃ āpato abhiññāya āpaṃ na maññati. Āpasmiṃ na maññati. Āpato na maññati. Āpaṃ me'ti na maññati. Āpaṃ nābhinandati. Taṃ kissa hetu? Pariññātaṃ tassā'ti vadāmi.

Tejaṃ tejato abhijānāti. Tejaṃ tejato abhiññāya tejaṃ na maññati. Tejasmiṃ na maññati. Tejato na maññati. Tejaṃ me'ti na maññati. Tejaṃ nābhinandati. Taṃ kissa hetu? Pariññātaṃ tassā 'ti vadāmi.

Vāyaṃ vāyato abhijānāti. Vāyaṃ vāyato abhiññāya vāyaṃ na maññati. Vāyasmiṃ na maññati. Vāyato na maññati. Vāyaṃ me'ti na maññati. Vāyaṃ nābhinandati. Taṃ kissa hetu? Pariññātaṃ tassā'ti vadāmi.

Bhūte bhūtato abhijānāti. Bhūte bhūtato abhiññāya bhūte na maññati. Bhūtesu na maññati. Bhūtato na maññati. Bhūte me'ti na maññati. Bhūte nābhinandati. Taṃ kissa hetu? Pariññātaṃ tassā'ti vadāmi.

Deve devato abhijānāti. Deve devato abhiññāya deve na maññati. Devesu na maññati. Devato na maññati. Deve me'ti na maññati. Deve nābhinandati. Taṃ kissa hetu? Pariññātaṃ tassā'ti vadāmi.

Pajāpatiṃ pajāpatito abhijānāti. Pajāpatiṃ pajāpatito abhiññāya pajāpatiṃ na maññati. Pajāpatismiṃ na maññati. Pajāpatito na maññati. Pajāpatiṃ me'ti na maññati. Pajāpatiṃ nābhinandati. Taṃ kissa hetu? Pariññātaṃ tassā'ti vadāmi.

Brahmaṃ brahmato abhijānāti. Brahmaṃ brahmato abhiññāya brahmaṃ na maññati. Brahmato na maññati. Brahmani na maññati. Brahmaṃ me'ti na maññati. Brahmaṃ nābhinandati. Taṃ kissa hetu? Pariññātaṃ tassā'ti vadāmi.

Ābhassare ābhassarato abhijānāti. Ābhassare ābhassarato abhiññāya ābhassare na maññati. Ābhassaresu na maññati. Ābhassarato na maññati. Ābhassare me'ti na maññati. Ābhassare nābhinandati. Taṃ kissa hetu? Pariññātaṃ tassā'ti vadāmi.

Subhakiṇṇe subhakiṇṇato abhijānāti. Subhakiṇṇe subhakiṇṇato abhiññāya subhakiṇṇe na maññati. Subhakiṇṇato na maññati. Subhakiṇṇesu na maññati. Subhakiṇṇe me'ti na maññati. Subhakiṇṇe nābhinandati. Taṃ kissa hetu? Pariññātaṃ tassā'ti vadāmi.

Vehapphale vehapphalato abhijānāti. Vehapphale vehapphalato abhiññāya vehapphale na maññati. Vehapphalesu na maññati. Vehapphalato na maññati. Vehapphale me'ti na maññati. Vehapphale nābhinandati. Taṃ kissa hetu? Pariññātaṃ tassā'ti vadāmi.

Abhibhuṃ abhibhuto abhijānāti. Abhibhuṃ abhibhuto abhiññāya abhibhuṃ na maññati. Abhibhusmiṃ na maññati. Abhibhuto na maññati. Abhibhuṃ me'ti na maññati. Abhibhuṃ nābhinandati. Taṃ kissa hetu? Pariññātaṃ tassā'ti vadāmi.

Ākāsānañcāyatanaṃ ākāsānañcāyatanato abhijānāti. Ākāsānañcāyatanaṃ ākāsānañcāyatanato abhiññāya ākāsānañcāyatanaṃ na maññati. Ākāsānañcāyatanasmiṃ na maññati. Ākāsānañcāyatanato na maññati. Ākāsānañcāyatanaṃ me'ti na maññati. Ākāsānañcāyatanaṃ nābhinandati. Taṃ kissa hetu? Pariññātaṃ tassā'ti vadāmi.

Viññāṇañcāyatanaṃ viññāṇañcāyatanato abhijānāti. Viññāṇañcāyatanaṃ viññāṇañcāyatanato abhiññāya viññāṇañcāyatanaṃ na maññati. Viññāṇañcāyatanasmiṃ na maññati. Viññāṇañcāyatanato na maññati. Viññāṇañcāyatanaṃ me'ti na maññati. Viññāṇañcāyatanaṃ nābhinandati. Taṃ kissa hetu? Pariññātaṃ tassā'ti vadāmi.

Ākiñcaññāyatanaṃ ākiñcaññāyatanato abhijānāti. Ākiñcaññāyatanaṃ ākiñcaññāyatanato abhiññāya ākiñcaññāyatanaṃ na maññati. Ākiñcaññāyatanasmiṃ na maññati. Ākiñcaññāyatanato na maññati. Ākiñcaññāyatanaṃ me'ti na maññati. Ākiñcaññāyatanaṃ nābhinandati. Taṃ kissa hetu? Pariññātaṃ tassā'ti vadāmi.

Nevasaññānāsaññāyatanaṃ nevasaññānāsaññāyatanato abhijānāti. Nevasaññānāsaññāyatanaṃ nevasaññānāsaññāyatanato abhiññāya nevasaññānāsaññāyatanaṃ na maññati. Nevasaññānāsaññāyatanasmiṃ na maññati. Nevasaññānāsaññāyatanato na maññati. Nevasaññānāsaññāyatanaṃ me'ti na maññati. Nevasaññānāsaññāyatanaṃ nābhinandati. Taṃ kissa hetu? Pariññātaṃ tassā'ti vadāmi.

Diṭṭhaṃ diṭṭhato abhijānāti. Diṭṭhaṃ diṭṭhato abhiññāya diṭṭhaṃ na maññati. Diṭṭhasmiṃ na maññati. Diṭṭhato na maññati. Diṭṭhaṃ me'ti na maññati. Diṭṭhaṃ nābhinandati. Taṃ kissa hetu? Pariññātaṃ tassā'ti vadāmi.

Sutaṃ sutato abhijānāti. Sutaṃ sutato abhiññāya sutaṃ na maññati. Sutasmiṃ na maññati. Sutato na maññati. Sutaṃ me'ti na maññati. Sutaṃ nābhinandati. Taṃ kissa hetu? Pariññātaṃ tassā'ti vadāmi.

Mutaṃ mutato abhijānāti. Mutaṃ mutato abhiññāya mutaṃ na maññati. Mutasmiṃ na maññati. Mutato na maññati. Mutaṃ me'ti na maññati. Mutaṃ nābhinandati. Taṃ kissa hetu? Pariññātaṃ tassā'ti vadāmi.

Viññātaṃ viññātato abhijānāti. Viññātaṃ viññātato abhiññāya viññātaṃ na maññati. Viññātasmiṃ na maññati. Viññātato na maññati. Viññātaṃ me'ti na maññati. Viññātaṃ nābhinandati. Taṃ kissa hetu? Pariññātaṃ tassā'ti vadāmi.

Ekattaṃ ekattato abhijānāti. Ekattaṃ ekattato abhiññāya ekattaṃ na maññati. Ekattasmiṃ na maññati. Ekattato na maññati. Ekattaṃ me'ti na maññati. Ekattaṃ nābhinandati. Taṃ kissa hetu? Pariññātaṃ tassā'ti vadāmi.

Sabbaṃ sabbato abhijānāti. Sabbaṃ sabbato abhiññāya sabbaṃ na maññati. Sabbasmiṃ na maññati. Sabbato na maññati. Sabbaṃ me'ti na maññati. Sabbaṃ nābhinandati. Taṃ kissa hetu? Pariññātaṃ tassā'ti vadāmi.

Nibbānaṃ nibbānato abhijānāti. Nibbānaṃ nibbānato abhiññāya nibbānaṃ na maññati. Nibbānasmiṃ na maññati. Nibbānato na maññati. Nibbānaṃ me'ti na maññati. Nibbānaṃ nābhinandati. Taṃ kissa hetu? Pariññātaṃ tassā'ti vadāmi.

(Khīṇāsavaha* paṭhamakanaye tatiyakabhūmi7 paricchedi)


1. Vā maññati sī.1. 2. Vā + abhinandati sī.1, + Mābhinandati machasaṃ 3. Apariññeyyaṃ sī.1,Sī.11 4. Sekhaha= sekhassa 5. Sekhavasena dutiyanayabhūmi machasaṃ, syā. Sekhāha vivaṭṭavaseni dutiyakaṃ Bhūmi sī.1 6. Paricchedo syā. Paricchedo niṭṭhito machasaṃ 7. Khīṇāsavavasena tatiyanayabhūmi machasaṃ, syā. Khīṇāsavāhapaṭhamakanaye Tatiyakabhūmi sī.1 *Khīṇāsavaha=khīṇāsavassa 8. [Ed.] Abhibhūto [PTS]. [Nld also reads ] abhibhūto [but records as var.Lect.] Abhibhuto [from] ma [and] sī

31. Yo'pi so bhikkhave bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññā vimutto so'pi paṭhaviṃ [PTS Page 005] [\q 5/] paṭhavito abhijānāti. Paṭhaviṃ paṭhavito abhiññāya paṭhaviṃ na maññati paṭhaviyā na maññati paṭhavito na maññati paṭhaviṃ me'ti na maññati. Paṭhaviṃ nābhinandati. Taṃ kissa hetu? Khayā rāgassa vītarāgattā.

32. Āpaṃ āpato abhijānāti. Āpaṃ āpato abhiññāya āpaṃ na maññati āpasmiṃ na maññati āpato na maññati āpaṃ me'ti na maññati. Āpaṃ nābhinandati. Taṃ kissa hetu? Khayā rāgassa vītarāgattā.

Tejaṃ tejato abhijānāti. Tejaṃ tejato abhiññāya tejasmiṃ na maññati tejato na maññati tejaṃ me'ti na maññati. Tejaṃ nābhinandati. Taṃ kissa hetu? Khayā rāgassa vītarāgattā.

Vāyaṃ vāyato abhijānāti. Vāyaṃ vāyato abhiññāya vāyaṃ na maññati vāyasmiṃ na maññati vāyato na maññati vāyaṃ me'ti na maññati. Vāyaṃ nābhinandati. Taṃ kissa hetu? Khayā rāgassa vītarāgattā.

Bhūte bhūtato abhijānāti. Bhūte bhūtato abhiññāya bhūte na maññati bhūtesu na maññati bhūtato na maññati bhūte me'ti na maññati. Bhūte nābhinandati. Taṃ kissa hetu? Khayā rāgassa vītarāgattā.

Deve devato abhijānāti, deve devato abhiññāya deve na maññati devesu na maññati devato na maññati deve me'ti na maññati. Deve nābhinandati. Taṃ kissa hetu? Khayā rāgassa vītarāgattā.

Pajāpatiṃ pajāpatito abhijānāti. Pajāpatiṃ pajāpatito abhiññāya pajāpatiṃ na maññati pajāpatismiṃ na maññati pajāpatito na maññati pajāpatiṃ me'ti na maññati. Pajāpatiṃ nābhinandati. Taṃ kissa hetu? Khayā rāgassa vītarāgattā.

Brahmaṃ brahmato abhijānāti. Brahmaṃ brahmato abhiññāya brahmaṃ na maññati brahmato na maññati brahmani na maññati brahmaṃ me'ti na maññati. Brahmaṃ nābhinandati. Taṃ kissa hetu? Khayā rāgassa vītarāgattā.

Ābhassare ābhassarato abhijānāti. Ābhassare ābhassarato abhiññāya ābhassare na maññati ābhassaresu na maññati ābhassarato na maññati ābhassare me'ti na maññati. Ābhassare nābhinandati. Taṃ kissa hetu? Khayā rāgassa vītarāgattā.

Subhakiṇṇe subhakiṇṇato abhijānāti. Subhakiṇṇe subhakiṇṇato abhiññāya subhakiṇṇe na maññati subhakiṇṇato na maññati subhakiṇṇesu na maññati subhakiṇṇe me'ti na maññati. Subhakiṇṇe nābhinandati. Taṃ kissa hetu? Khayā rāgassa vītarāgattā.

Vehapphale vehapphalato abhijānāti. Vehapphale vehapphalato abhiññāya vehapphale na maññati vehapphalesu na maññati vehapphalato na maññati vehapphale me'ti na maññati. Vehapphale nābhinandati. Taṃ kissa hetu? Khayā rāgassa vītarāgattā.

Abhibhuṃ abhibhuto abhijānāti. Abhibhuṃ abhibhuto abhiññāya abhibhuṃ na maññati abhibhusmiṃ na maññati abhibhuto na maññati abhibhuṃ me'ti na maññati. Abhibhuṃ nābhinandati. Taṃ kissa hetu? Khayā rāgassa vītarāgattā.

Ākāsānañcāyatanaṃ ākāsānañcāyatanato abhijānāti. Ākāsānañcāyatanaṃ ākāsānañcāyatanato abhiññāya ākāsānañcāyatanaṃ na maññati ākāsānañcāyatanasmiṃ na maññati ākāsānañcāyatanato na maññati ākāsānañcāyatanaṃ me'ti na maññati. Ākāsānañcāyatanaṃ nābhinandati. Taṃ kissa hetu? Khayā rāgassa vītarāgattā.

Viññāṇañcāyatanaṃ viññāṇañcāyatanato abhijānāti. Viññāṇañcāyatanaṃ viññāṇañcāyatanato abhiññāya viññāṇañcāyatanaṃ na maññati viññāṇañcāyatanasmiṃ na maññati viññāṇañcāyatanato na maññati viññāṇañcāyatanaṃ me'ti na maññati. Viññāṇañcāyatanaṃ nābhinandati. Taṃ kissa hetu? Khayā rāgassa vītarāgattā.

Ākiñcaññāyatanaṃ ākiñcaññāyatanato abhijānāti, ākiñcaññāyatanaṃ ākiñcaññāyatanato abhiññāya ākiñcaññāyatanaṃ na maññati ākiñcaññāyatanasmiṃ na maññati ākiñcaññāyatanato na maññati ākiñcaññāyatanaṃ me'ti na maññati. Ākiñcaññāyatanaṃ nābhinandati. Taṃ kissa hetu? Khayā rāgassa vītarāgattā. Nevasaññānāsaññāyatanaṃ nevasaññānāsaññāyatanato abhijānāti. Nevasaññānāsaññāyatanaṃ nevasaññānāsaññāyatanato abhiññāya nevasaññānāsaññāyatanaṃ na maññati nevasaññānāsaññāyatanasmiṃ na maññati nevasaññānāsaññāyatanato na maññati nevasaññānāsaññāyatanaṃ me'ti na maññati. Nevasaññānāsaññāyatanaṃ nābhinandati. Taṃ kissa hetu? Khayā rāgassa vītarāgattā.

Diṭṭhaṃ diṭṭhato abhijānāti. Diṭṭhaṃ diṭṭhato abhiññāya diṭṭhaṃ na maññati diṭṭhasmiṃ na maññati diṭṭhato na maññati diṭṭhaṃ me'ti na maññati. Diṭṭhaṃ nābhinandati. Taṃ kissa hetu? Khayā rāgassa vītarāgattā.

Sutaṃ sutato abhijānāti. Sutaṃ sutato abhiññāya sutaṃ na maññati sutasmiṃ na maññati sutato na maññati sutaṃ me'ti na maññati. Sutaṃ nābhinandati. Taṃ kissa hetu? Khayā rāgassa vītarāgattā.

Mutaṃ mutato abhijānāti. Mutaṃ mutato abhiññāya mutaṃ na maññati mutasmiṃ na maññati mutato na maññati mutaṃ me'ti na maññati. Mutaṃ nābhinandati. Taṃ kissa hetu? Khayā rāgassa vītarāgattā.

Viññātaṃ viññātato abhijānāti. Viññātaṃ viññātato abhiññāya viññātaṃ na maññati viññātasmiṃ na maññati viññātato na maññati viññātaṃ me'ti na maññati. Viññātaṃ nābhinandati. Taṃ kissa hetu? Khayā rāgassa vītarāgattā.

Ekattaṃ ekattato abhijānāti. Ekattaṃ ekattato abhiññāya ekattaṃ na maññati ekattasmiṃ na maññati ekattato na maññati ekattaṃ me'ti na maññati. Ekattaṃ nābhinandati. Taṃ kissa hetu? Khayā rāgassa vītarāgattā.

Sabbaṃ sabbato abhijānāti. Sabbaṃ sabbato abhiññāya sabbaṃ na maññati sabbasmiṃ na maññati sabbato na maññati sabbaṃ me'ti na maññati. Sabbaṃ nābhinandati. Taṃ kissa hetu? Khayā rāgassa vītarāgattā.

Nibbānaṃ nibbānato abhijānāti. Nibbānaṃ nibbānato abhiññāya nibbānaṃ na maññati nibbānasmiṃ na maññati nibbānato na maññati nibbānaṃ me'ti na maññati. Nibbānaṃ nābhinandati. Taṃ kissa hetu? Khayā rāgassa vītarāgattā.

( Khīṇāsavaha dutiyakanaye cataravanaka*bhūmi2 paricchedi2)

(5)

33. Yo'pi so bhikkhave bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññā vimutto so'pi paṭhaviṃ paṭhavito abhijānāti. Paṭhaviṃ paṭhavito abhiññāya paṭhaviṃ na maññati paṭhaviyā na maññati paṭhavito na maññati paṭhaviṃ me'ti na maññati. Paṭhaviṃ nābhinandati. Taṃ kissa hetu? Khayā dosassa vītadosattā.

34. Āpaṃ āpato abhijānāti. Āpaṃ āpato abhiññāya āpaṃ na maññati āpasmiṃ na maññati āpato na maññati āpaṃ me'ti na maññati. Āpaṃ nābhinandati. Taṃ kissa hetu? Khayā dosassa vītadosattā.

Tejaṃ tejato abhijānāti. Tejaṃ tejato abhiññāya tejaṃ na maññati tejasmiṃ na maññati tejato na maññati tejaṃ me'ti na maññati. Tejaṃ nābhinandati. Taṃ kissa hetu? Khayā dosassa vītadosattā.

Vāyaṃ vāyato abhijānāti. Vāyaṃ vāyato abhiññāya vāyaṃ na maññati vāyasmiṃ na maññati vāyato na maññati vāyaṃ me'ti na maññati. Vāyaṃ nābhinandati. Taṃ kissa hetu? Khayā dosassa vītadosattā.

Bhūte bhūtato abhijānāti. Bhūte bhūtato abhiññāya bhūte na maññati bhūtesu na maññati bhūtato na maññati bhūte me'ti na maññati. Bhūte nābhinandati. Taṃ kissa hetu? Khayā dosassa vītadosattā.

Deve devato abhijānāti. Deve devato abhiññāya deve na maññati devesu na maññati devato na maññati deve me'ti na maññati. Deve nābhinandati. Taṃ kissa hetu? Khayā dosassa vītadosattā.

Pajāpatiṃ pajāpatito abhijānāti. Pajāpatiṃ pajāpatito abhiññāya pajāpatiṃ na maññati pajāpatismiṃ na maññati pajāpatito na maññati pajāpatiṃ me'ti na maññati. Pajāpatiṃ nābhinandati. Taṃ kissa hetu? Khayā dosassa vītadosattā.

Brahmaṃ brahmato abhijānāti. Brahmaṃ brahmato abhiññāya brahmaṃ na maññati brahmato na maññati brahmani na maññati brahmaṃ me'ti na maññati. Brahmaṃ nābhinandati. Taṃ kissa hetu? Khayā dosassa vītadosattā.

Ābhassare ābhassarato abhijānāti. Ābhassare ābhassarato abhiññāya ābhassare na maññati ābhassaresu na maññati ābhassarato na maññati ābhassare me'ti na maññati. Ābhassare nābhinandati. Taṃ kissa hetu? Khayā dosassa vītadosattā.

Subhakiṇṇe subhakiṇṇato abhijānāti. Subhakiṇṇe subhakiṇṇato abhiññāya subhakiṇṇe na maññati subhakiṇṇato na maññati subhakiṇṇesu na maññati subhakiṇṇe me'ti na maññati. Subhakiṇṇe nābhinandati. Taṃ kissa hetu? Khayā dosassa vītadosattā.

Vehapphale vehapphalato abhijānāti. Vehapphale vehapphalato abhiññāya vehapphale na maññati vehapphalesu na maññati vehapphalato na maññati vehapphale me'ti na maññati. Vehapphale nābhinandati. Taṃ kissa hetu? Khayā dosassa vītadosattā.

Abhibhuṃ abhibhuto abhijānāti. Abhibhuṃ abhibhuto abhiññāya abhibhuṃ na maññati abhibhusmiṃ na maññati abhibhuto na maññati abhibhuṃ me'ti na maññati. Abhibhuṃ nābhinandati. Taṃ kissa hetu? Khayā dosassa vītadosattā.

Ākāsānañcāyatanaṃ ākāsānañcāyatanato abhijānāti. Ākāsānañcāyatanaṃ ākāsānañcāyatanato abhiññāya ākāsānañcāyatanaṃ na maññati ākāsānañcāyatanasmiṃ na maññati ākāsānañcāyatanato na maññati ākāsānañcāyatanaṃ me'ti na maññati. Ākāsānañcāyatanaṃ nābhinandati. Taṃ kissa hetu? Khayā dosassa vītadosattā.

Viññāṇañcāyatanaṃ viññāṇañcāyatanato abhijānāti. Viññāṇañcāyatanaṃ viññāṇañcāyatanato abhiññāya viññāṇañcāyatanaṃ na maññati viññāṇañcāyatanasmiṃ na maññati viññāṇañcāyatanato na maññati viññāṇañcāyatanaṃ me'ti na maññati. Viññāṇañcāyatanaṃ nābhinandati. Taṃ kissa hetu? Khayā dosassa vītadosattā.

Ākiñcaññāyatanaṃ ākiñcaññāyatanato abhijānāti. Ākiñcaññāyatanaṃ ākiñcaññāyatanato abhiññāya ākiñcaññāyatanaṃ na maññati ākiñcaññāyatanasmiṃ na maññati ākiñcaññāyatanato na maññati ākiñcaññāyatanaṃ me'ti na maññati. Ākiñcaññāyatanaṃ nābhinandati. Taṃ kissa hetu? Khayā dosassa vītadosattā.

Nevasaññānāsaññāyatanaṃ nevasaññānāsaññāyatanato abhijānāti. Nevasaññānāsaññāyatanaṃ nevasaññānāsaññāyatanato abhiññāya nevasaññānāsaññāyatanaṃ na maññati nevasaññānāsaññāyatanasmiṃ na maññati nevasaññānāsaññāyatanato na maññati nevasaññānāsaññāyatanaṃ me'ti na maññati. Nevasaññānāsaññāyatanaṃ nābhinandati. Taṃ kissa hetu? Khayā dosassa vītadosattā.

Diṭṭhaṃ diṭṭhato abhijānāti. Diṭṭhaṃ diṭṭhato abhiññāya diṭṭhaṃ na maññati diṭṭhasmiṃ na maññati diṭṭhato na maññati diṭṭhaṃ me'ti na maññati. Diṭṭhaṃ nābhinandati. Taṃ kissa hetu? Khayā dosassa vītadosattā.

Sutaṃ sutato abhijānāti. Sutaṃ sutato abhiññāya sutaṃ na maññati sutasmiṃ na maññati sutato na maññati sutaṃ me'ti na maññati. Sutaṃ nābhinandati. Taṃ kissa hetu? Khayā dosassa vītadosattā.

Mutaṃ mutato abhijānāti. Mutaṃ mutato abhiññāya mutaṃ na maññati mutasmiṃ na maññati mutato na maññati mutaṃ me'ti na maññati. Mutaṃ nābhinandati. Taṃ kissa hetu? Khayā dosassa vītadosattā.

Viññātaṃ viññātato abhijānāti. Viññātaṃ viññātato abhiññāya viññātaṃ na maññati viññātasmiṃ na maññati viññātato na maññati viññātaṃ me'ti na maññati. Viññātaṃ nābhinandati. Taṃ kissa hetu? Khayā dosassa vītadosattā.

Ekattaṃ ekattato abhijānāti. Ekattaṃ ekattato abhiññāya ekattaṃ na maññati ekattasmiṃ na maññati ekattato na maññati ekattaṃ me'ti na maññati. Ekattaṃ nābhinandati. Taṃ kissa hetu? Khayā dosassa vītadosattā.

Sabbaṃ sabbato abhijānāti. Sabbaṃ sabbato abhiññāya sabbaṃ na maññati sabbasmiṃ na maññati sabbato na maññati sabbaṃ me'ti na maññati. Sabbaṃ nābhinandati. Taṃ kissa hetu? Khayā dosassa vītadosattā.

Nibbānaṃ nibbānato abhijānāti. Nibbānaṃ nibbānato abhiññāya nibbānaṃ na maññati nibbānasmiṃ na maññati nibbānato na maññati nibbānaṃ me'ti na maññati. Nibbānaṃ nābhinandati. Taṃ kissa hetu? Khayā dosassa vītadosattā.

(Khīṇāsavaha tatiyakanaye pañcakavanaka* bhūmi3 paricchedi2 )


1. Khiṇāsavavasena catutthanayabhūmi machasaṃ, syā 2. Paricchedo syā. Paricchedo niṭṭhito machasaṃ 3. Khīṇāsavavasena pañcamanaya bhūmi machasaṃ, syā * 'cattāravānaka, pañcavānaka, Iti 'avānaka' 'saddo sabbesu paṭipotthakesu dissati. Tathāpi purātana sīhalasilālipisu 'doavanaka sisaṃ 4. 221, Tiṇavanaka sisaṃ 3. 177, Cataravanaka sisaṃ 5. 85, Iccādisu 'avanaka, saddova āgato. 4. Eda. Abhibhūto [PTS]. [Nld also reads] abhibhūto [but records as var. Lect.] Abhibhuto [from] ma [and] sī


35. Yo'pi so bhikkhave bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññā vimutto so'pi paṭhaviṃ paṭhavito abhijānāti. Paṭhaviṃ paṭhavito abhiññāya paṭhaviṃ na maññati paṭhaviyā na maññati paṭhavito na maññati paṭhaviṃ me'ti na maññati. Paṭhaviṃ nābhinandati. Taṃ kissa hetu? Khayā mohassa vītamohattā.

36. Āpaṃ āpato abhijānāti. Āpaṃ āpato abhiññāya āpaṃ na maññati āpasmiṃ na maññati āpato na maññati āpaṃ me'ti na maññati. Āpaṃ nābhinandati. Taṃ kissa hetu? Khayā mohassa vītamohattā.

Tejaṃ tejato abhijānāti. Tejaṃ tejato abhiññāya tejaṃ na maññati tejasmiṃ na maññati tejato na maññati tejaṃ me'ti na maññati. Tejaṃ nābhinandati. Taṃ kissa hetu? Khayā mohassa vītamohattā.

Vāyaṃ vāyato abhijānāti. Vāyaṃ vāyato abhiññāya vāyaṃ na maññati vāyasmiṃ na maññati vāyato na maññati vāyaṃ me'ti na maññati. Vāyaṃ nābhinandati. Taṃ kissa hetu? Khayā mohassa vītamohattā.

Bhūte bhūtato abhijānāti. Bhūte bhūtato abhiññāya bhūte na maññati bhūtesu na maññati bhūtato na maññati bhūte me'ti na maññati. Bhūte nābhinandati. Taṃ kissa hetu? Khayā mohassa vītamohattā.

Deve devato abhijānāti. Deve devato abhiññāya deve na maññati devesu na maññati devato na maññati deve me'ti na maññati. Deve nābhinandati. Taṃ kissa hetu? Khayā mohassa vītamohattā.

Pajāpatiṃ pajāpatito abhijānāti. Pajāpatiṃ pajāpatito abhiññāya pajāpatiṃ na maññati pajāpatismiṃ na maññati pajāpatito na maññati pajāpatiṃ me'ti na maññati. Pajāpatiṃ nābhinandati. Taṃ kissa hetu? Khayā mohassa vītamohattā.

Brahmaṃ brahmato abhijānāti. Brahmaṃ brahmato abhiññāya brahmaṃ na maññati brahmato na maññati brahmani na maññati brahmaṃ me'ti na maññati. Brahmaṃ nābhinandati. Taṃ kissa hetu? Khayā mohassa vītamohattā.

Ābhassare ābhassarato abhijānāti. Ābhassare ābhassarato abhiññāya ābhassare na maññati ābhassaresu na maññati ābhassarato na maññati ābhassare me'ti na maññati. Ābhassare nābhinandati. Taṃ kissa hetu? Khayā mohassa vītamohattā.

Subhakiṇṇe subhakiṇṇato abhijānāti. Subhakiṇṇe subhakiṇṇato abhiññāya subhakiṇṇe na maññati subhakiṇṇato na maññati subhakiṇṇesu na maññati subhakiṇṇe me'ti na maññati. Subhakiṇṇe nābhinandati. Taṃ kissa hetu? Khayā mohassa vītamohattā.

Vehapphale vehapphalato abhijānāti. Vehapphale vehapphalato abhiññāya vehapphale na maññati vehapphalesu na maññati vehapphalato na maññati vehapphale me'ti na maññati. Vehapphale nābhinandati. Taṃ kissa hetu? Khayā mohassa vītamohattā.

Abhibhuṃ abhibhuto7 abhijānāti. Abhibhuṃ abhibhuto abhiññāya abhibhuṃ na maññati abhibhusmiṃ na maññati abhibhuto na maññati abhibhuṃ me'ti na maññati. Abhibhuṃ nābhinandati. Taṃ kissa hetu? Khayā mohassa vītamohattā.

Ākāsānañcāyatanaṃ ākāsānañcāyatanato abhijānāti. Ākāsānañcāyatanaṃ ākāsānañcāyatanato abhiññāya ākāsānañcāyatanaṃ na maññati ākāsānañcāyatanasmiṃ na maññati ākāsānañcāyatanato na maññati ākāsānañcāyatanaṃ me'ti na maññati. Ākāsānañcāyatanaṃ nābhinandati. Taṃ kissa hetu? Khayā mohassa vītamohattā.

Viññāṇañcāyatanaṃ viññāṇañcāyatanato abhijānāti. Viññāṇañcāyatanaṃ viññāṇañcāyatanato abhiññāya viññāṇañcāyatanaṃ na maññati viññāṇañcāyatanasmiṃ na maññati viññāṇañcāyatanato na maññati viññāṇañcāyatanaṃ me'ti na maññati. Viññāṇañcāyatanaṃ nābhinandati. Taṃ kissa hetu? Khayā mohassa vītamohattā.

Ākiñcaññāyatanaṃ ākiñcaññāyatanato abhijānāti. Ākiñcaññāyatanaṃ ākiñcaññāyatanato abhiññāya ākiñcaññāyatanaṃ na maññati ākiñcaññāyatanasmiṃ na maññati ākiñcaññāyatanato na maññati ākiñcaññāyatanaṃ me'ti na maññati. Ākiñcaññāyatanaṃ nābhinandati. Taṃ kissa hetu? Khayā mohassa vītamohattā.

Nevasaññānāsaññāyatanaṃ nevasaññānāsaññāyatanato abhijānāti. Nevasaññānāsaññāyatanaṃ nevasaññānāsaññāyatanato abhiññāya nevasaññānāsaññāyatanaṃ na maññati nevasaññānāsaññāyatanasmiṃ na maññati nevasaññānāsaññāyatanato na maññati nevasaññānāsaññāyatanaṃ me'ti na maññati. Nevasaññānāsaññāyatanaṃ nābhinandati. Taṃ kissa hetu? Khayā mohassa vītamohattā.

Diṭṭhaṃ diṭṭhato abhijānāti. Diṭṭhaṃ diṭṭhato abhiññāya diṭṭhaṃ na maññati diṭṭhasmiṃ na maññati diṭṭhato na maññati diṭṭhaṃ me'ti na maññati. Diṭṭhaṃ nābhinandati. Taṃ kissa hetu? Khayā mohassa vītamohattā.

Sutaṃ sutato abhijānāti. Sutaṃ sutato abhiññāya sutaṃ na maññati sutasmiṃ na maññati sutato na maññati sutaṃ me'ti na maññati. Sutaṃ nābhinandati. Taṃ kissa hetu? Khayā mohassa vītamohattā.

Mutaṃ mutato abhijānāti. Mutaṃ mutato abhiññāya mutaṃ na maññati mutasmiṃ na maññati mutato na maññati mutaṃ me'ti na maññati. Mutaṃ nābhinandati. Taṃ kissa hetu? Khayā mohassa vītamohattā. Viññātaṃ viññātato abhijānāti. Viññātaṃ viññātato abhiññāya viññātaṃ na maññati viññātasmiṃ na maññati viññātato na maññati viññātaṃ me'ti na maññati. Viññātaṃ nābhinandati. Taṃ kissa hetu? Khayā mohassa vītamohattā.

Ekattaṃ ekattato abhijānāti. Ekattaṃ ekattato abhiññāya ekattaṃ na maññati ekattasmiṃ na maññati ekattato na maññati ekattaṃ me'ti na maññati. Ekattaṃ nābhinandati. Taṃ kissa hetu? Khayā mohassa vītamohattā.

Sabbaṃ sabbato abhijānāti. Sabbaṃ sabbato abhiññāya sabbaṃ na maññati sabbasmiṃ na maññati sabbato na maññati sabbaṃ me'ti na maññati. Sabbaṃ nābhinandati. Taṃ kissa hetu? Khayā mohassa vītamohattā.

Nibbānaṃ nibbānato abhijānāti. Nibbānaṃ nibbānato abhiññāya nibbānaṃ na maññati nibbānasmiṃ na maññati nibbānato na maññati nibbānaṃ me'ti na maññati. Nibbānaṃ nābhinandati. Taṃ kissa hetu? Khayā mohassa vītamohattā.

(Khīṇāsavaha catutthakanaye javanaka1 bhūmi 2 paricchedi 3)

(7)

37. Tathāgato'pi bhikkhave arahaṃ sammāsambuddho paṭhaviṃ paṭhavito abhijānāti. Paṭhaviṃ paṭhavito abhiññāya paṭhaviṃ na maññati paṭhaviyā na maññati paṭhavito na maññati paṭhaviṃ me'ti na maññati. Paṭhaviṃ nābhinandati. [PTS Page 006] [\q 6/] taṃ kissa hetu? Pariññātaṃ taṃ 4 tathāgatassā'ti vadāmi.

38. Āpaṃ āpato abhijānāti. Āpaṃ āpato abhiññāya āpaṃ na maññati āpasmiṃ na maññati āpato na maññati āpaṃ me'ti na maññati. Āpaṃ nābhinandati. Taṃ kissa hetu? Pariññātaṃ taṃ 4 tathāgatassā'ti vadāmi.

Tejaṃ tejato abhijānāti. Tejaṃ tejato abhiññāya tejaṃ na maññati tejasmiṃ na maññati tejato na maññati tejaṃ me'ti na maññati. Tejaṃ nābhinandati. Taṃ kissa hetu? Pariññātaṃ taṃ 4 tathāgatassā'ti vadāmi.

Vāyaṃ vāyato abhijānāti. Vāyaṃ vāyato abhiññāya vāyaṃ na maññati vāyasmiṃ maññati vāyato na maññati vāyaṃ me'ti na maññati. Vāyaṃ nābhinandati. Taṃ kissa hetu? Pariññātaṃ taṃ4 tathāgatassā'ti vadāmi.

Bhūte bhūtato abhijānāti. Bhūte bhūtato abhiññāya bhūte na maññati bhūtesu na maññati bhūtato na maññati bhūte me'ti na maññati. Bhūte nābhinandati. Taṃ kissa hetu? Pariññātaṃ taṃ tathāgatassā'ti vadāmi.

Deve devato abhijānāti. Deve devato abhiññāya deve na maññati devesu na maññati devato na maññati deve me'ti na maññati. Deve nābhinandati. Taṃ kissa hetu? Pariññātaṃ taṃ tathāgatassā'ti vadāmi.

Pajāpatiṃ pajāpatito abhijānāti. Pajāpatiṃ pajāpatito abhiññāya pajāpatiṃ na maññati pajāpatismiṃ na maññati pajāpatito na maññati pajāpatiṃ me'ti na maññati.Pajāpatiṃ nābhinandati. Taṃ kissa hetu? Pariññātaṃ taṃ 4 tathāgatassā'ti vadāmi.

Brahmaṃ brahmato abhijānāti. Brahmaṃ brahmato abhiññāya brahmaṃ na maññati brahmani na maññati brahmato na maññati brahmaṃ me'ti na maññati. Brahmaṃ nābhinandati. Taṃ kissa hetu? Pariññātaṃ taṃ4 tathāgatassā'ti vadāmi.

Ābhassare ābhassarato abhijānāti. Ābhassare ābhassarato abhiññāya ābhassare na maññati ābhassaresu na maññati ābhassarato na maññati ābhassare me'ti na maññati. Ābhassare nābhinandati. Taṃ kissa hetu? Pariññātaṃ taṃ4 tathāgatassā'ti vadāmi.

Subhakiṇṇe subhakiṇṇato abhijānāti. Subhakiṇṇe subhakiṇṇato abhiññāya subhakiṇṇe na maññati subhakiṇṇesu na maññati subhakiṇṇato na maññati subhakiṇṇe me'ti na maññati. Subhakiṇṇe nābhinandati. Taṃ kissa hetu? Pariññātaṃ taṃ4 tathāgatassā'ti vadāmi.

Vehapphale vehapphalato abhijānāti. Vehapphale vehapphalato abhiññāya vehapphale na maññati vehapphalesu na maññati vehapphalato na maññati vehapphale me'ti na maññati. Vehapphale nābhinandati. Taṃ kissa hetu? Pariññātaṃ taṃ 4 tathāgatassā'ti vadāmi.

Abhibhuṃ abhibhuto7 abhijānāti. Abhibhuṃ abhibhuto abhiññāya abhibhuṃ na maññati abhibhusmiṃ na maññati abhibhuto na maññati abhibhuṃ me'ti na maññati. Abhibhuṃ nābhinandati. Taṃ kissa hetu? Pariññātaṃ taṃ4 tathāgatassā'ti vadāmi.

Ākāsānañcāyatanaṃ ākāsānañcāyatanato abhijānāti. Ākāsānañcāyatanaṃ ākāsānañcāyatanato abhiññāya ākāsānañcāyatanaṃ na maññati ākāsānañcāyatanasmiṃ na maññati ākāsānañcāyatanato na maññati ākāsānañcāyatanaṃ me'ti na maññati. Ākāsānañcāyatanaṃ nābhinandati. Taṃ kissa hetu? Pariññātaṃ taṃ4 tathāgatassā'ti vadāmi.

Viññāṇañcāyatanaṃ viññāṇañcāyatanato abhijānāti. Viññāṇañcāyatanaṃ viññāṇañcāyatanato abhiññāya viññāṇañcāyatanaṃ na maññati viññāṇañcāyatanasmiṃ na maññati viññāṇañcāyatanato na maññati viññāṇañcāyatanaṃ me'ti na maññati. Viññāṇañcāyatanaṃ nābhinandati. Taṃ kissa hetu? Pariññātaṃ taṃ4 tathāgatassā'ti vadāmi.

Ākiñcaññāyatanaṃ ākiñcaññāyatanato abhijānāti. Ākiñcaññāyatanaṃ ākiñcaññāyatanato abhiññāya ākiñcaññāyatanaṃ na maññati ākiñcaññāyatanasmiṃ na maññati ākiñcaññāyatanato na maññati ākiñcaññāyatanaṃ me'ti na maññati. Ākiñcaññāyatanaṃ nābhinandati. Taṃ kissa hetu? Pariññātaṃ taṃ4 tathāgatassā'ti vadāmi.

Nevasaññānāsaññāyatanaṃ nevasaññānāsaññāyatanato abhijānāti. Nevasaññānāsaññāyatanaṃ nevasaññānāsaññāyatanato abhiññāya nevasaññānāsaññāyatanaṃ na maññati nevasaññānāsaññāyatanasmiṃ na maññati nevasaññānāsaññāyatanato na maññati nevasaññānāsaññāyatanaṃ me'ti na maññati. Nevasaññānāsaññāyatanaṃ nābhinandati. Taṃ kissa hetu? Pariññātaṃ taṃ4 tathāgatassā'ti vadāmi.

Diṭṭhaṃ diṭṭhato abhijānāti. Diṭṭhaṃ diṭṭhato abhiññāya diṭṭhaṃ na maññati diṭṭhasmiṃ na maññati diṭṭhato na maññati diṭṭhaṃ me'ti na maññati. Diṭṭhaṃ nābhinandati. Taṃ kissa hetu? Pariññātaṃ taṃ4 tathāgatassā'ti vadāmi.

Sutaṃ sutato abhijānāti. Sutaṃ sutato abhiññāya sutaṃ na maññati sutasmiṃ na maññati sutato na maññati sutaṃ me'ti na maññati. Sutaṃ nābhinandati. Taṃ kissa hetu? Pariññātaṃ taṃ4 tathāgatassā'ti vadāmi.

Mutaṃ mutato abhijānāti. Mutaṃ mutato abhiññāya mutaṃ na maññati mutasmiṃ na maññati mutato na maññati mutaṃ me'ti na maññati. Mutaṃ nābhinandati. Taṃ kissa hetu? Pariññātaṃ taṃ4 tathāgatassā'ti vadāmi.

Viññātaṃ viññātato abhijānāti. Viññātaṃ viññātato abhiññāya viññātaṃ na maññati viññātasmiṃ na maññati viññātato na maññati viññātaṃ me'ti na maññati. Viññātaṃ nābhinandati. Taṃ kissa hetu? Pariññātaṃ taṃ4 tathāgatassā'ti vadāmi.

Ekattaṃ ekattato abhijānāti. Ekattaṃ ekattato abhiññāya ekattaṃ na maññati ekattasmiṃ na maññati ekattato na maññati ekattaṃ me'ti na maññati. Ekattaṃ nābhinandati. Taṃ kissa hetu? Pariññātaṃ taṃ4 tathāgatassā'ti vadāmi.

Sabbaṃ sabbato abhijānāti. Sabbaṃ sabbato abhiññāya sabbaṃ na maññati sabbasmiṃ na maññati sabbato na maññati sabbaṃ me'ti na maññati. Sabbaṃ nābhinandati. Taṃ kissa hetu? Pariññātaṃ taṃ4 tathāgatassā'ti vadāmi.

Nibbānaṃ nibbānato abhijānāti. Nibbānaṃ nibbānato abhiññāya nibbānaṃ na maññati nibbānasmiṃ na maññati nibbānato na maññati nibbānaṃ me'ti na maññati. Nibbānaṃ nābhinandati. Taṃ kissa hetu? Pariññātaṃ taṃ4 tathāgatassā'ti vadāmi.

(Satthāraha paṭhamakanaye sattavanaka5 bhūmi paricchedi3)

(8)

39. Tathāgato'pi bhikkhave arahaṃ sammāsambuddho paṭhaviṃ paṭhavito abhijānāti. Paṭhaviṃ paṭhavito abhiññāya paṭhaviṃ na maññati paṭhaviyā na maññati paṭhavito na maññati paṭhaviṃ me'ti na maññati. Paṭhaviṃ nābhinandati. Taṃ kissa hetu ? Nandi6 dukkhassa mūlanti iti viditvā bhavā jāti bhūtassa jarāmaraṇanti. Tasmātiha bhikkhave tathāgato sabbaso taṇhānaṃ khayā virāgā nirodhā cāgā paṭinissaggā anuttaraṃ sammāsambodhiṃ abhisambuddho'ti vadāmi.


1. Chavānaka bahusu 2.Khīṇāsavavasena chaṭṭhanayabhūmi machasaṃ , syā 3.Paricchedo syā. Paricchedo niṭṭhito machasaṃ 4.Pariññātaṃ sī.1, Sī.11, [PTS.] 5.Sattavānaka bahusu. Satthuvasena sattamanaya bhūmi machasaṃ, syā 6.Nandī machasaṃ, [PTS] 7.Eda. Abhibhūto [PTS]. [Nld also reads Abhibh?To but records as var.Lect.] Abhibhuto [From] ma [and] sī


40. Āpaṃ āpato abhijānāti. Āpaṃ āpato abhiññāya āpaṃ na maññati āpasmiṃ na maññati āpato na maññati āpaṃ me'ti na maññati. Āpaṃ nābhinandati. Taṃ kissa hetu? Nandi6 dukkhassa mūlanti iti viditvā bhavā jāti bhūtassa jarāmaraṇanti.Tasmātiha bhikkhave tathāgato sabbaso taṇhānaṃ khayā virāgā nirodhā cāgā paṭinissaggā anuttaraṃ sammā sambodhiṃ abhisambuddho'ti vadāmi.

Tejaṃ tejato abhijānāti. Tejaṃ tejato abhiññāya tejaṃ na maññati tejasmiṃ na maññati tejato na maññati tejaṃ me'ti na maññati. Tejaṃ nābhinandati. Taṃ kissa hetu? Nandi6 dukkhassa mūlanti iti viditvā bhavā jāti bhūtassa jarāmaraṇanti. Tasmātiha bhikkhave tathāgato sabbaso taṇhānaṃ khayā virāgā nirodhā cāgā paṭinissaggā anuttaraṃ sammā sambodhiṃ abhisambuddho'ti vadāmi.

Vāyaṃ vāyato abhijānāti. Vāyaṃ vāyato abhiññāya vāyaṃ na maññati vāyasmiṃ maññati vāyato na maññati vāyaṃ me'ti na maññati. Vāyaṃ nābhinandati. Taṃ kissa hetu? Nandi6 dukkhassa mūlanti iti viditvā bhavā jāti bhūtassa jarāmaraṇanti. Tasmātiha bhikkhave tathāgato sabbaso taṇhānaṃ khayā virāgā nirodhā cāgā paṭinissaggā anuttaraṃ sammā sambodhiṃ abhisambuddho'ti vadāmi.

Bhūte bhūtato abhijānāti. Bhūte bhūtato abhiññāya bhūte na maññati bhūtesu na maññati bhūtato na maññati bhūte me'ti na maññati. Bhūte nābhinandati. Taṃ kissa hetu? Nandi6 dukkhassa mūlanti iti viditvā bhavā jāti bhūtassa jarāmaraṇanti. Tasmātiha bhikkhave tathāgato sabbaso taṇhānaṃ khayā virāgā nirodhā cāgā paṭinissaggā anuttaraṃ sammā sambodhiṃ abhisambuddho'ti vadāmi.

Deve devato abhijānāti. Deve devato abhiññāya deve na maññati devesu na maññati devato na maññati deve me'ti na maññati. Deve nābhinandati. Taṃ kissa hetu? Nandi6 dukkhassa mūlanti iti viditvā bhavā jāti bhūtassa jarāmaraṇanti. Tasmātiha bhikkhave tathāgato sabbaso taṇhānaṃ khayā virāgā nirodhā cāgā paṭinissaggā anuttaraṃ sammāsambodhiṃ abhisambuddho'ti vadāmi.

Pajāpatiṃ pajāpatito abhijānāti. Pajāpatiṃ pajāpatito abhiññāya pajāpatiṃ na maññati pajāpatismiṃ na maññati pajāpatito na maññati pajāpatiṃ me'ti na maññati.Pajāpatiṃ nābhinandati. Taṃ kissa hetu? Nandi6 dukkhassa mūlanti iti viditvā bhavā jāti bhūtassa jarāmaraṇanti. Tasmātiha bhikkhave tathāgato sabbaso taṇhānaṃ khayā virāgā nirodhā cāgā paṭinissaggā anuttaraṃ sammāsambodhiṃ abhisambuddho'ti vadāmi.

Brahmaṃ brahmato abhijānāti. Brahmaṃ brahmato abhiññāya brahmaṃ na maññati brahmato na maññati brahmani na maññati brahmaṃ me'ti na maññati. Brahmaṃ nābhinandati. Taṃ kissa hetu? Nandi6 dukkhassa mūlanti iti viditvā bhavā jāti bhūtassa jarāmaraṇanti. Tasmātiha bhikkhave tathāgato sabbaso taṇhānaṃ khayā virāgā nirodhā cāgā paṭinissaggā anuttaraṃ sammāsambodhiṃ abhisambuddho'ti vadāmi.

Ābhassare ābhassarato abhijānāti. Ābhassare ābhassarato abhiññāya ābhassare na maññati ābhassaresu na maññati ābhassarato na maññati ābhassare me'ti na maññati. Ābhassare nābhinandati. Taṃ kissa hetu? Nandi6 dukkhassa mūlanti iti viditvā bhavā jāti bhūtassa jarāmaraṇanti. Tasmātiha bhikkhave tathāgato sabbaso taṇhānaṃ khayā virāgā nirodhā cāgā paṭinissaggā anuttaraṃ sammāsambodhiṃ abhisambuddho'ti vadāmi.

Subhakiṇṇe subhakiṇṇato abhijānāti. Subhakiṇṇe subhakiṇṇato abhiññāya subhakiṇṇe na maññati subhakiṇṇato na maññati subhakiṇṇesu na maññati subhakiṇṇe me'ti na maññati. Subhakiṇṇe nābhinandati. Taṃ kissa hetu? Nandi6 dukkhassa mūlanti iti viditvā bhavā jāti bhūtassa jarāmaraṇanti. Tasmātiha bhikkhave tathāgato sabbaso taṇhānaṃ khayā virāgā nirodhā cāgā paṭinissaggā anuttaraṃ sammāsambodhiṃ abhisambuddho'ti vadāmi.

Vehapphale vehapphalato abhijānāti. Vehapphale vehapphalato abhiññāya vehapphale na maññati vehapphalesu na maññati vehapphalato na maññati vehapphale me'ti na maññati. Vehapphale nābhinandati. Taṃ kissa hetu? Nandi6 dukkhassa mūlanti iti viditvā bhavā jāti bhūtassa jarāmaraṇanti. Tasmātiha bhikkhave tathāgato sabbaso taṇhānaṃ khayā virāgā nirodhā cāgā paṭinissaggā anuttaraṃ sammāsambodhiṃ abhisambuddho'ti vadāmi.

Abhibhuṃ abhibhūto14 abhijānāti. Abhibhuṃ abhibhuto abhiññāya abhibhuṃ na maññati abhibhusmiṃ na maññati abhibhūto na maññati abhibhuṃ me'ti na maññati. Abhibhuṃ nābhinandati. Taṃ kissa hetu? Nandi6 dukkhassa mūlanti iti viditvā bhavā jāti bhūtassa jarāmaraṇanti. Tasmātiha bhikkhave tathāgato sabbaso taṇhānaṃ khayā virāgā nirodhā cāgā paṭinissaggā anuttaraṃ sammāsambodhiṃ abhisambuddho'ti vadāmi.

Ākāsānañcāyatanaṃ ākāsānañcāyatanato abhijānāti. Ākāsānañcāyatanaṃ ākāsānañcāyatanato abhiññāya ākāsānañcāyatanaṃ na maññati ākāsānañcāyatanasmiṃ na maññati ākāsānañcāyatanato na maññati ākāsānañcāyatanaṃ me'ti na maññati.Ākāsānañcāyatanaṃ nābhinandati. Taṃ kissa hetu? Nandi6 dukkhassa mūlanti iti viditvā bhavā jāti bhūtassa jarāmaraṇanti. Tasmātiha bhikkhave tathāgato sabbaso taṇhānaṃ khayā virāgā nirodhā cāgā paṭinissaggā anuttaraṃ sammāsambodhiṃ abhisambuddho'ti vadāmi.

Viññāṇañcāyatanaṃ viññāṇañcāyatanato abhijānāti. Viññāṇañcāyatanaṃ viññāṇañcāyatanato abhiññāya viññāṇañcāyatanaṃ na maññati viññāṇañcāyatanasmiṃ na maññati viññāṇañcāyatanato na maññati viññāṇañcāyatanaṃ me'ti na maññati. Viññāṇañcāyatanaṃ nābhinandati. Taṃ kissa hetu? Nandi6 dukkhassa mūlanti iti viditvā bhavā jāti bhūtassa jarāmaraṇanti. Tasmātiha bhikkhave tathāgato sabbaso taṇhānaṃ khayā virāgā nirodhā cāgā paṭinissaggā anuttaraṃ sammāsambodhiṃ abhisambuddho'ti vadāmi.

Ākiñcaññāyatanaṃ ākiñcaññāyatanato abhijānāti. Ākiñcaññāyatanaṃ ākiñcaññāyatanato abhiññāya ākiñcaññāyatanaṃ na maññati ākiñcaññāyatanasmiṃ na maññati ākiñcaññāyatanato na maññati ākiñcaññāyatanaṃ me'ti na maññati. Ākiñcaññāyatanaṃ nābhinandati. Taṃ kissa hetu? Nandi6 dukkhassa mūlanti iti viditvā bhavā jāti bhūtassa jarāmaraṇanti. Tasmātiha bhikkhave tathāgato sabbaso taṇhānaṃ khayā virāgā nirodhā cāgā paṭinissaggā anuttaraṃ sammā sambodhiṃ abhisambuddho'ti vadāmi.

Nevasaññānāsaññāyatanaṃ nevasaññānāsaññāyatanato abhijānāti. Nevasaññānāsaññāyatanaṃ nevasaññānāsaññāyatanato abhiññāya nevasaññānāsaññāyatanaṃ na maññati nevasaññānāsaññāyatanasmiṃ na maññati nevasaññānāsaññāyatanato na maññati nevasaññānāsaññāyatanaṃ me'ti na maññati.Nevasaññānāsaññāyatanaṃ nābhinandati. Taṃ kissa hetu? Nandi6 dukkhassa mūlanti iti viditvā bhavā jāti bhūtassa jarāmaraṇanti. Tasmātiha bhikkhave tathāgato sabbaso taṇhānaṃ khayā virāgā nirodhā cāgā paṭinissaggā anuttaraṃ sammāsambodhiṃ abhisambuddho'ti vadāmi.

Diṭṭhaṃ diṭṭhato abhijānāti. Diṭṭhaṃ diṭṭhato abhiññāya diṭṭhaṃ na maññati diṭṭhasmiṃ na maññati diṭṭhato na maññati diṭṭhaṃ me'ti na maññati. Diṭṭhaṃ nābhinandati. Taṃ kissa hetu? Nandi6 dukkhassa mūlanti iti viditvā bhavā jāti bhūtassa jarāmaraṇanti. Tasmātiha bhikkhave tathāgato sabbaso taṇhānaṃ khayā virāgā nirodhā cāgā paṭinissaggā anuttaraṃ sammāsambodhiṃ abhisambuddho'ti vadāmi.

Sutaṃ sutato abhijānāti. Sutaṃ sutato abhiññāya sutaṃ na maññati sutasmiṃ na maññati sutato na maññati sutaṃ me'ti na maññati. Sutaṃ nābhinandati. Taṃ kissa hetu? Nandi6 dukkhassa mūlanti iti viditvā bhavā jāti bhūtassa jarāmaraṇanti. Tasmātiha bhikkhave tathāgato sabbaso taṇhānaṃ khayā virāgā nirodhā cāgā paṭinissaggā anuttaraṃ sammā sambodhiṃ abhisambuddho'ti vadāmi.

Mutaṃ mutato abhijānāti. Mutaṃ mutato abhiññāya mutaṃ na maññati mutasmiṃ na maññati mutato na maññati mutaṃ me'ti na maññati. Mutaṃ nābhinandati. Taṃ kissa hetu? Nandi6 dukkhassa mūlanti iti viditvā bhavā jāti bhūtassa jarāmaraṇanti. Tasmātiha bhikkhave tathāgato sabbaso taṇhānaṃ khayā virāgā nirodhā cāgā paṭinissaggā anuttaraṃ sammāsambodhiṃ abhisambuddho'ti vadāmi.

Viññātaṃ viññātato abhijānāti. Viññātaṃ viññātato abhiññāya viññātaṃ na maññati viññātasmiṃ na maññati viññātato na maññati viññātaṃ me'ti na maññati. Viññātaṃ nābhinandati. Taṃ kissa hetu? Nandi6 dukkhassa mūlanti iti viditvā bhavā jāti bhūtassa jarāmaraṇanti. Tasmātiha bhikkhave tathāgato sabbaso taṇhānaṃ khayā virāgā nirodhā cāgā paṭinissaggā anuttaraṃ sammāsambodhiṃ abhisambuddho'ti vadāmi.

Ekattaṃ ekattato abhijānāti. Ekattaṃ ekattato abhiññāya ekattaṃ na maññati ekattasmiṃ na maññati ekattato na maññati ekattaṃ me'ti na maññati. Ekattaṃ nābhinandati. Taṃ kissa hetu? Nandi6 dukkhassa mūlanti iti viditvā bhavā jāti bhūtassa jarāmaraṇanti. Tasmātiha bhikkhave tathāgato sabbaso taṇhānaṃ khayā virāgā nirodhā cāgā paṭinissaggā anuttaraṃ sammāsambodhiṃ abhisambuddho'ti vadāmi.

Sabbaṃ sabbato abhijānāti. Sabbaṃ sabbato abhiññāya sabbaṃ na maññati sabbasmiṃ na maññati sabbato na maññati sabbaṃ me'ti na maññati. Sabbaṃ nābhinandati. Taṃ kissa hetu? Nandi6 dukkhassa mūlanti iti viditvā bhavā jāti bhūtassa jarāmaraṇanti. Tasmātiha bhikkhave tathāgato sabbaso taṇhānaṃ khayā virāgā nirodhā cāgā paṭinissaggā anuttaraṃ sammāsambodhiṃ abhisambuddho'ti vadāmi.

Nibbānaṃ nibbānato abhijānāti. Nibbānaṃ nibbānato abhiññāya nibbānaṃ na maññati nibbānasmiṃ na maññati nibbānato na maññati nibbānaṃ me'ti na maññati. Nibbānaṃ nābhinandati. Taṃ kissa hetu? Nandi2 dukkhassa mūlanti iti viditvā bhavā jāti bhūtassa jarāmaraṇanti. Tasmātiha bhikkhave tathāgato sabbaso taṇhānaṃ khayā virāgā nirodhā cāgā paṭinissaggā anuttaraṃ sammāsambodhiṃ abhisambuddho'ti vadāmīti.

(Satthāraha dutiyakanaye aṭṭhavānakabhūmi3 paricchedi.)

Idamavoca bhagavā.4 Na te bhikkhū bhagavato bhāsitaṃ abhinandunti.5

Mūlapariyāyasuttaṃ paṭhamaṃ