Kāyasaṃsaggasikkhāpadaṃ

From Wikisource
Jump to navigation Jump to search

3. 2. Kāyasaṃsaggasikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā udāyi araññe viharati. Tassāyasmato vihāro abhirūpo hoti dassanīyo pāsādiko, majjhe gabbho samantā pariyāgāro. Supaññattaṃ mañcapīṭhaṃ bhisibimbohanaṃ, pānīyaṃ paribhojanīyaṃ sūpaṭṭhitaṃ, pariveṇaṃ susammaṭṭhaṃ. Bahū manussā āyasmato udāyissa vihārapekkhakā āgacchanti.

2. Aññataro'pi brāhmaṇo sapajāpatiko yenāyasmā udāyi, tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ udāyiṃ etadavoca: "icchāmi mayaṃ bhoto udāyissa vihāraṃ pekkhitu"nti. "Tena hi brāhmaṇa pekkhassū"ti avāpuraṇaṃ ādāya ghaṭikaṃ ugghāṭetvā kavāṭaṃ panāmetvā vihāraṃ pāvisi. So'pi kho brāhmaṇo āyasmato udāyissa piṭṭhito pāvisi. Sāpi kho brāhmaṇi tassa brāhmaṇassa piṭṭhito pāvisi. Atha kho āyasmā udāyi ekacce vātapāne vivaranto ekacce vātapāne thakento gabbhaṃ anuparigantvā piṭṭhito āgantvā tassā brāhmaṇiyā aṅgamaṅgāni parāmasi. Atha kho so brāhmaṇo āyasmatā udāyinā saddhiṃ paṭisammoditvā āgamāsi.

3. Atha kho so brāhmaṇo attamano attamanavācaṃ nicchāresi; "uḷārā ime samaṇā sakyaputtiyā ye ime evarūpe araññe viharanti. Bhavampi udāyī uḷāro yo evarūpe araññe viharatī"ti. Evaṃ vutte sā brāhmaṇi taṃ brāhmaṇaṃ etadavoca: [PTS Page 120] [\q 120/] "kuto tassa uḷāratā? Yatheva me tvaṃ aṅgamaṅgāni parāmasi. Evameva me samaṇo udāyi aṅgamaṅgāni parāmasī"ti.


4. Atha kho so brāhmaṇo ujjhāyati khīyati vipāceti: "alajjino ime samaṇā sakyaputtiyā dussīlā musāvādino. Imehi nāma dhammacārino samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā paṭijānissanti. Natthi imesaṃ sāmaññaṃ, natthi imesaṃ brahmaññaṃ, naṭṭhaṃ imesaṃ sāmaññaṃ, naṭṭhaṃ imesaṃ brahmaññaṃ, kuto imesaṃ sāmaññaṃ, kuto imesaṃ brahmaññaṃ, apagatā ime sāmaññā, apagatā ime brahmaññā kathaṃ hi nāma samaṇo udāyī mama bhariyāya aṅgamaṅgāni parāmasissati. Nahi sakkā kulitthihi kuladhitāhi kulakumārīhi kulasuṇahāhi kuladāsīhi ārāmaṃ vā vihāraṃ vā gantuṃ. Sace-1. Kīlitthiyo kuladhitaro-2 kulakumāriyo kulasuṇhāyo kuladāsiyo ārāmaṃ vā vihāraṃ vā gaccheyyuṃ, tāpi samaṇā sakyaputtiyā duseyyu"nti.

5. Assosuṃ kho bhikkhū tassa brāhmaṇassa ujjhāyantassa khīyantassa vipācentassa ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma āyasmā udāyī mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjissatī"ti.

6. Atha kho te bhikkhū bhagavato etamatthaṃ ārācesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā āyasmantaṃ udāyiṃ paṭipucchi: "saccaṃ kira tvaṃ udāyi mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajji"ti. "Saccaṃ bhagavā" ti. Viharahi buddho bhagavā: "ananucchaviyaṃ moghapurisa ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma tvaṃ moghapurisa mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjissasi. Nanu mayā moghapurisa anekapariyāyena virāgāya dhammo desito no sarāgāya -pe- kāmapariḷāhānaṃ vūpasamo akkhāto. Netaṃ moghapurisa appasannānaṃ vā pasādāya -pe- evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Yo pana bhikkhu otiṇṇo vipariṇatena cittena mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjayya: hatthagāhaṃ vā veṇigāhaṃ vā aññatarassa vā aññatarassa vā aṅgassa parāmasanaṃ, saṅghādiseso"ti.

7. Yo panāti yo yādiso -pe-

Bhikkhūti -pe- ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

[PTS Page 121] [\q 121/] otiṇṇo nāma: sāratto apekkhavā paṭibaddhacitto.

1. Sacehi: syā 2. Kuladhītaro. Machasaṃ. Kuladhītāyo sīmu.


Vipariṇatanti rattampi cittaṃ vipariṇataṃ, duṭṭhampi cittaṃ vipariṇataṃ, muḷhampi cittaṃ vipariṇataṃ. Api ca rattaṃ cittaṃ imasmiṃ atthe adhippetaṃ vipariṇatanti.

Mātugāmo nāma manussitthi, na yakkhī, na petī, na tiracchānagatā. Antamaso tadahujātāpi dārikā, pageva mahattarī.

Saddhinti ekato.

Kāyasaṃsaggaṃ samāpajjeyyāti ajjhācāro vuccati.

Hattho nāma kapparaṃ upādāya yāva agganakhā.

Veṇi nāma suddhakesā vā suttamissā vā mālamissā vā hiraññamissā vā suvaṇṇamissā vā muttāmissā vā maṇimissā vā.

Aṅgaṃ nāma hatthañca veṇiñca ṭhapetvā avasesaṃ aṅgaṃ nāma.

8. Āmasanā parāmasanā omasanā ummasanā olaṅghanā ullaṅghanā ākaḍḍhanā patikaḍḍhanā abhiniggaṇhanā abhinippīḷanā gahaṇaṃ jūpanaṃ.

Āmasanā nāma āmaṭṭhamattā.

Parāmasanā nāma itocito ca sañcopanā.

Dhamasanā nāma heṭṭhā oropanā.

Ummasanā nāma uddhaṃ uccāraṇā.

Olaṅghanā nāma heṭṭhā onamanā.

Ullaṅghanā nāma uddhaṃ uccāraṇā.

Ākaḍḍhanā nāma āviñjanā-1.

Patikaḍḍhanā nāma patipanāmanā.

Abhiniggaṇhanā nāma aṅgaṃ gahetvā nippīḷanā.

Abhinippīḷanā nāma kenaci saha nippīḷanā.

Gahaṇaṃ nāma gahitamattaṃ.

Jupanaṃ nāma phuṭṭhamattaṃ.

Saṅghādisesoti -pe- tenapi vuccati saṅghādiseso'ti.

1. Āviñjanaṃ. Machasaṃ. Syā.

[BJT Page 298] [\x 298/] 1. Itthī ca hoti, itthisaññi sāratto ca, bhikkhu ca naṃ itthiyā kāyena kāyaṃ āmasati parāmasati omasati ummasati olaṅgheti ullaṅgheti ākaḍḍhati patikaḍḍhati abhiniggaṇhāti abhinippīḷeti gaṇhāti jupati, āpatti saṅghādisesassa.

2. Itthī ca hoti, vematiko sāratto ca, bhikkhu ca naṃ itthiyā kāyena kāyaṃ āmasati parāmasati -pe- gaṇhāti chupati, āpatti thullaccayassa. Itthi ca hoti, paṇḍakasaññi sāratto ca, bhikkhu ca naṃ itthiyā kāyena kāyaṃ āmasati parāmasati -pe-gaṇhāti chupati, āpatti thullaccayassa. Itthi ca hoti, purisasaññi sāratto ca, bhikkhu ca naṃ itthiyā kāyena kāyaṃ āmasati parāmasati -pe- gaṇhāti chupati. Āpatti thullaccayassa. Itthi ca hoti, tiracchānagatasaññi sāratto ca, bhikkhu ca naṃ itthiyā kāyena kāyaṃ āmasati parāmasati -pe-gaṇhāti chupati, āpatti thullaccayassa.

3. Paṇḍako ca hoti, paṇḍakasaññi sāratto ca, bhikkhu ca naṃ [PTS Page 122] [\q 122/] paṇḍakassa kāyena kāyaṃ āmasati parāmasati -pe- gaṇhāti chupati, āpatti thullaccayassa. Paṇḍako ca hoti, vematiko sāratto ca, bhikkhu ca naṃ paṇḍakassa kāyena kāyaṃ āmasati parāmasati -pe- gaṇhāti chupati, āpatti dukkaṭassa. Paṇḍako ca hoti, purisasaññi sāratto ca, bhikkhu ca naṃ paṇḍakassa kāyena kāyaṃ āmasati parāmasati -pe- gaṇhāti chupati, āpatti dukkaṭassa. Paṇḍako ca hoti, tiracchānagatasaññi sāratto ca, bhikkhu ca naṃ paṇḍakassa kāyena kāyaṃ āmasati parāmasati -pe- gaṇhāti chupati, āpatti dukkaṭassa. Paṇḍako ca hoti, itthisaññi sāratto ca, bhikkhu ca naṃ paṇḍakassa kāyena kāyaṃ āmasati parāmasati -pe- gaṇhāti chupati, āpatti dukkaṭassa.

4. Puriso ca hoti, purisasaññi sāratto ca, bhikkhu ca naṃ purisassa kāyena kāyaṃ āmasati parāmasati -pe- gaṇhāti chupati, āpatti dukkaṭassa; puriso ca hoti, vematiko -pe- puriso ca hoti, tiracchānagatasaññi -pe- puriso ca hoti, itthisaññi -pe- puriso ca hoti, paṇḍakasaññi sāratto ca, bhikkhu ca naṃ purisassa kāyena kāyaṃ āmasati parāmasati -pe- gaṇhāti chupati, āpatti dukkaṭassa.


5. Tiracchānagato ca hoti tiracchānagatasaññi sāratto ca, bhikkhu ca naṃ tiracchānagatassa kāyena kāyaṃ āmasati parāmasati -pe- gaṇhāti chupati, āpatti dukkaṭassa. Tiracchānagato ca hoti, vematiko -pe- tiracchānagato ca hoti, itthisaññi -pe- tiracchānagato ca hoti paṇḍakasaññi -pe- tiracchānagato ca hoti, purisasaññi sāratto ca, bhikkhu ca naṃ tiracchānagatassa kāyena kāyaṃ āmasati parāmasati -pe- gaṇhāti chupati, āpatti dukkaṭassa.

Ekamūlakaṃ


1. Dve itthiyo, dvinnaṃ itthīnaṃ itthisaññi sāratto ca, bhikkhu ca naṃ dvinnaṃ itthīnaṃ kāyena kāyaṃ āmasati parāmasati -pe-gaṇhāti chupati āpatti dvinnaṃ saṅghādisesānaṃ.

2. Dve itthiyo, dvinnaṃ itthīnaṃ vematiko sāratto ca, bhikkhu ca naṃ dvinnaṃ itthīnaṃ kāyena kāyaṃ āmasati parāmasati -pe-gaṇhāti chupati āpatti dvinnaṃ thullaccayānaṃ.

3. Dve itthiyo dvinnaṃ itthīnaṃ paṇḍakasaññi -pe- purisasaññi -pe-tiracchānagatasaññī sāratto ca, bhikkhu ca naṃ dvinnaṃ itthīnaṃ kāyena kāyaṃ āmasati parāmasati -pe- gaṇhāti chupati, āpatti dvinnaṃ thullaccayānaṃ.

4. Dve paṇḍakā, dvinnaṃ paṇḍakānaṃ paṇḍakasaññi sāratto ca, bhikkhu ca naṃ dvinnaṃ paṇḍakānaṃ kāyena kāyaṃ āmasati parāmasati -pe- gaṇhāti chupati, āpatti dvinnaṃ thullaccayānaṃ.

5. Dve paṇḍakā, dvinnaṃ paṇḍakānaṃ vematiko -pe-purisasaññī -pe- tiracchānagatasaññī -pe- itthisaññī sāratto ca, bhikkhu ca naṃ dvinnaṃ paṇḍakānaṃ kāyena kāyaṃ āmasati parāmasati -pe-gaṇhāti chupati, āpatti dvinnaṃ dukkaṭānaṃ. [BJT Page 302] [\x 302/]

6. Dve purisā, dvinnaṃ purisānaṃ purisasaññi sāratto ca, bhikkhu ca, naṃ dvinnaṃ purisānaṃ kāyena kāyaṃ āmasati parāmasati -pe-gaṇhāti chupati, āpatti dvinnaṃ dukkaṭānaṃ.

7. Dve purisā, dvinnaṃ purisānaṃ vematiko -pe-tiracchānagatasaññi -pe-itthisaññi -pe- paṇḍakasaññi sāratto ca bhikkhu ca, naṃ dvinnaṃ purisānaṃ kāyena kāyaṃ āmasati parāmasati -pe- gaṇhāti chupati, āpatti dvinnaṃ dukkaṭānaṃ.

8. Dve tiracchānagatā, dvinnaṃ tiracchānagatānaṃ tiracchānagatasaññi sāratto ca, bhikkhu ca naṃ dvinnaṃ tiracchānagatānaṃ kāyena kāyaṃ āmasati parāmasati -pe- gaṇhāti chupati, āpatti dvinnaṃ dukkaṭānaṃ.

9. Dve tiracchānagatā, dvinnaṃ tiracchānagatānaṃ vematiko -pe-itthisaññi -pe-paṇḍakasaññi -pe- purisasaññi sāratto ca, bhikkhu ca naṃ dvinnaṃ tiracchānagatānaṃ kāyena kāyaṃ āmasati parāmasati -pe-gaṇhāti chupati, āpatti dvinnaṃ dukkaṭānaṃ.

10. Itthi ca paṇḍako ca, ubhinnaṃ itthisaññi sāratto ca, bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati -pe-gaṇhāti chupati, āpatti saṅghādisesena dukkaṭassa.

11. Itthi ca paṇḍako ca, ubhinnaṃ vematiko sāratto ca, bhikkhu [PTS Page 123] [\q 123/] ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati -pe-gaṇhāti chupati, āpatti thullaccayena dukkaṭassa. 12. Itthī ca paṇḍako ca, ubhinnaṃ paṇḍakasaññī sāratto ca, bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmati chupati -pe-gaṇhāti, āpatti dvinnaṃ thullaccayānaṃ.

13. Itthī ca paṇḍako ca, ubhinnaṃ purisasaññi sāratto ca, bhikkhu naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati -pe-gaṇhāti chupati, āpatti thullaccayena dukkaṭassa.

14. Itthī ca paṇḍako ca, ubhinnaṃ tiracchānagatasaññi sāratto ca, bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati -pe-gaṇhāti chupati, āpatti thullaccayena dukkaṭassa.


15. Itthī ca puriso ca, ubhinnaṃ itthisaññi sāratto ca, bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati -pe-gaṇhāti chupati, āpatti saṅghādisesena dukkaṭassa.

16. Itthī ca puriso ca, ubhinnaṃ vematiko -pe- paṇḍakasaññī -pe- purisasaññi -pe- tiracchānagatasaññī sāratto ca, bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati -pe- gaṇhāti chupati, āpatti thullaccayena dukkaṭassa.

17. Itthī ca tiracchānagato ca, ubhinnaṃ itthisaññi sāratto ca, bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati -pe-gaṇhāti chupati, āpatti saṅghādisesena dukkaṭassa.

18. Itthī ca tiracchānagato ca, ubhinnaṃ vematiko -pe-paṇḍakasaññi -pe-purisasaññī -pe- tiracchānagatasaññī sāratto ca, bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati -pe-gaṇhāti chupati, āpatti thullaccayena dukkaṭassa.

19. Paṇḍako ca puriso ca, ubhinnaṃ paṇḍakasaññi sāratto ca, bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati -pe-gaṇhāti chupati, āpatti thullaccayena dukkaṭassa. 20. Paṇḍako ca puriso ca, ubhinnaṃ vematiko -pe-purisasaññī -pe-tiracchānagatasaññī -pe- itthisaññi sāratto ca, bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati -pe-gaṇhāti chupati, āpatti dvinnaṃ dukkaṭānaṃ.

21. Paṇḍako ca tiracchānagato ca, ubhinnaṃ paṇḍakasaññī sāratto ca, bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati -pe-gaṇhāti chupati, āpatti thullaccayena dukkaṭassa.

22. Paṇḍako ca tiracchānagato ca, ubhinnaṃ vematiko -pe-purisasaññī -pe-tiracchānagatasaññī -pe- itthisaññī sāratto ca, bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati -pe-gaṇhāti chupati, āpatti dvinnaṃ dukkaṭānaṃ


23. Puriso ca tiracchānagato ca, ubhinnaṃ purisasaññi sāratto ca, bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati -pe-gaṇhāti chupati, āpatti dvinnaṃ dukkaṭānaṃ.

24. Puriso ca tiracchānagato ca, ubhinnaṃ vematiko -pe-tiracchānagatasaññī -pe-itthisaññi -pe- paṇḍakasaññi sāratto ca, bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati -pe-gaṇhāti chupati, āpatti dvinnaṃ dukkaṭānaṃ.

Dumūlakaṃ niṭṭhitaṃ

1. Itthī ca hoti, itthisaññī sāratto ca, bhikkhu ca naṃ itthiyā kāyena kāyapaṭibaddhaṃ āmasati parāmasati -pe- gaṇhāti chupati, āpatti thullaccayassa. -Pe-

2. Dve itithiyo, dvinnaṃ itthinaṃ itthisaññi sāratto ca, bhikkhu ca naṃ dvinnaṃ itthinaṃ kāyena kāyapaṭibaddhaṃ āmasati parāmasati -pe- gaṇhāti chupati, āpatti dvinnaṃ thullaccayānaṃ. -Pe-

3. [PTS Page 124] [\q 124/] itthī ca paṇḍako ca, ubhinnaṃ itthisaññi sāratto ca, bhikkhu ca naṃ ubhinnaṃ kāyena kāyapaṭibaddhaṃ āmasati parāmasati -pe-gaṇhāti chupati, āpatti thullaccayena dukkaṭassa -pe-

4. Itthī ca hoti, itthisaññī sāratto ca, bhikkhu ca naṃ itthiyā kāyapaṭibaddhena kāyaṃ āmasati parāmasati -pe- gaṇhāti chupati, āpatti thullaccayassa. -Pe-

5. Dve itthiyo, dvinnaṃ itthinaṃ itthisaññi sāratto ca, bhikkhu ca naṃ dvinnaṃ itthinaṃ kāyapaṭibaddhena kāyaṃ āmasati parāmasati -pe- gaṇhāti chupati, āpatti dvinnaṃ thullaccayānaṃ. -Pe-

6. Itthī ca paṇḍako ca, ubhinnaṃ itthisaññi sāratto ca, bhikkhu ca naṃ ubhinnaṃ kāyapaṭibaddhena kāyaṃ āmasati parāmasati -pe-gaṇhāti chupati, āpatti thullaccayena dukkaṭassa -pe-

7. Itthī ca hoti, itthisaññī sāratto ca, bhikkhu ca naṃ itthiyā kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati parāmasati -pe-gaṇhāti chupati, āpatti dukkaṭassa. -Pe-


8. Dve itthiyo, dvinnaṃ itthīnaṃ itthisaññi sāratto ca, bhikkhu ca naṃ dvinnaṃ itthinaṃ kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati parāmasati -pe- gaṇhāti chupati, āpatti dvinnaṃ dukkaṭānaṃ. -Pe-

9. Itthī ca paṇḍako ca, ubhinnaṃ itthisaññi sāratto ca, bhikkhu ca naṃ ubhinnaṃ kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati parāmasati -pe-gaṇhāti chupati, āpatti dvinnaṃ dukkaṭānaṃ -pe-

10. Itthī ca hoti, itthisaññī sāratto ca, bhikkhu ca naṃ itthiyā nissaggiyena kāyaṃ āmasati āpatti dukkaṭassa. -Pe-

11. Dve itthiyo, dvinnaṃ itthinaṃ itthisaññi sāratto ca, bhikkhu ca naṃ dvinnaṃ itthinaṃ nissaggiyena kāyaṃ āmasati, āpatti dvinnaṃ dukkaṭānaṃ. -Pe-itthinaṃ 12. Itthī ca paṇḍako ca, ubhinnaṃ itthisaññi sāratto ca, bhikkhu ca naṃ ubhinnaṃ nissaggiyena kāyaṃ āmasati āpatti dvinnaṃ dukkaṭānaṃ -pe-

13. Itthī ca hoti, itthisaññī sāratto ca, bhikkhu ca naṃ itthiyā nissaggiyena kāyapaṭibaddhaṃ āmasati, āpatti dukkaṭassa. -Pe-

14. Dve itithiyo, dvinnaṃ itthinaṃ itthisaññī sāratto ca, bhikkhu ca naṃ dvinnaṃ itthinaṃ nissaggiyena kāyapaṭibaddhaṃ āmasati āpatti dvinnaṃ dukkaṭānaṃ -pe-

15. Itthī ca paṇḍako ca, ubhinnaṃ itthisaññī sāratto ca, bhikkhu ca naṃ ubhinnaṃ nissaggiyena kāyapaṭibaddhaṃ āmasati āpatti dvinnaṃ dukkaṭānaṃ -pe-

16. Itthī ca hoti, itthisaññī sāratto ca, bhikkhu ca naṃ itthiyā nissaggiyena nissaggiyaṃ āmasati āpatti dukkaṭassa. -Pe-

17. Dve itthiyo, dvinnaṃ itthinaṃ itthisaññī sāratto ca, bhikkhu ca naṃ dvinnaṃ itthinaṃ nissaggiyena nissaggiyaṃ āmasati, āpatti dvinnaṃ dukkaṭānaṃ -pe-

18. Itthī ca paṇḍako ca, ubhinnaṃ itthisaññī sāratto ca, bhikkhu ca naṃ ubhinnaṃ nissaggiyena nissaggiyaṃ āmasati, āpatti dvinnaṃ dukkaṭānaṃ.

Bhikkhupeyyālaṃ niṭṭhitaṃ

1. Itthī ca hoti, itthisaññi sāratto ca, itthi ca naṃ bhikkhussa kāyena kāyaṃ āmasati parāmasati omasati ummasati olaṅgheti ullaṅgheti ākaḍḍhati patikaḍḍhati abhiniggaṇhāti abhinippīḷeti gaṇhāti chupati, sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti, āpatti saṅghādisesassa. -Pe-

2. Dve itthiyo, dvinnaṃ itthinaṃ itthisaññi sāratto ca, itthiyo ca naṃ bhikkhussa kāyena kāyaṃ āmasanti parāmasanti omasanti ummasanti olaṅghenti ullaṅghenti ākaḍḍhanti patikaḍḍhanti abhiniggaṇhanti abhinippīḷenti gaṇhanti chupanti, sevanādhippāyo kāyena vāyamati, phassaṃ paṭivijānāti, āpatti dvinnaṃ saṅghādisesānaṃ -pe-

3. [PTS Page 125] [\q 125/] itthī ca paṇḍako ca, ubhinnaṃ itthisaññi sāratto ca, ubho ca naṃ bhikkhussa kāyena kāyaṃ āmasanti parāmasanti -pe-gaṇhanti chupanti, sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti, āpatti saṅghādisesena dukkaṭassa -pe-

4. Itthī ca hoti, itthisaññi sāratto ca, itthi ca naṃ bhikkhussa kāyena kāyapaṭibaddhaṃ āmasati parāmasati omasati ummasati olaṅgheti ullaṅgheti ākaḍḍhati patikaḍḍhati abhiniggaṇhāti abhinippīḷeti gaṇhāti chupati, sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti, āpatti thullaccayassa. -Pe-

5. Dve itthiyo, dvinnaṃ itthinaṃ itthisaññi sāratto ca, itthiyo ca naṃ bhikkhussa kāyena kāyapaṭibaddhaṃ āmasanti parāmasanti omasati ummasati olaṅgheti ullaṅgheti ākaḍḍhanti patikaḍḍhanti abhiniggaṇhanti abhinippīḷenti gaṇhanti chupanti, sevanādhippāyo kāyena vāyamati, phassaṃ paṭivijānāti, āpatti dvinnaṃ thullaccayānaṃ -pe- 6. Itthī ca paṇḍako ca, ubhinnaṃ itthisaññi sāratto ca, ubho ca naṃ bhikkhussa kāyena kāyapaṭibaddhaṃ āmasanti parāmasanti -pe-gaṇhanti chupanti, sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti, āpatti thullaccayena dukkaṭassa -pe-

7. Itthī ca hoti, itthisaññi sāratto ca, itthi ca naṃ bhikkhussa kāyapaṭibaddhena kāyaṃ āmasati parāmasati-pe- gaṇhāti chupati, sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti, āpatti thullaccayassa -pe-

8. Dve itthiyo, dvinnaṃ itthinaṃ itthisaññi sāratto ca, itthiyo ca naṃ bhikkhussa kāyapaṭibaddhena kāyaṃ āmasanti parāmasanti -pe- gaṇhanti chupanti, sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti, āpatti dvinnaṃ thullaccayānaṃ -pe-


9. Itthī ca paṇḍako ca, ubhinnaṃ itthisaññī sāratto ca, ubho ca naṃ bhikkhussa kāyapaṭibaddhena kāyaṃ āmasanti parāmasanti -pe-gaṇhanti chupanti, sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti, āpatti thullaccayena dukkaṭassa -pe-

10. Itthī ca hoti, itthisaññi sāratto ca, itthī ca naṃ bhikkhussa kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati parāmasati-pe-gaṇhāti chupati, sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti, āpatti dukkaṭassa -pe-

11. Dve itthiyo, dvinnaṃ itthīnaṃ itthisaññi sāratto ca, itthiyo ca naṃ bhikkhussa kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasanti parāmasanti -pe- gaṇhanti chupanti, sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti, āpatti dvinnaṃ dukkaṭānaṃ -pe- 12. Itthī ca paṇḍako ca, ubhinnaṃ itthisaññī sāratto ca, ubho ca naṃ bhikkhussa kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasanti parāmasanti -pe-gaṇhanti chupanti, sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti, āpatti dvinnaṃ dukkaṭānaṃ -pe-

13. Itthī ca hoti, itthisaññi sāratto ca, itthi ca naṃ bhikkhussa nissaggiyena kāyaṃ āmasati, sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti, āpatti dukkaṭassa -pe-

14. Dve itthiyo, dvinnaṃ itthīnaṃ itthisaññī sāratto ca, itthiyo ca naṃ bhikkhussa nissaggiyena kāyaṃ āmasanti, sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti, āpatti dvinnaṃ dukkaṭānaṃ -pe-

15. Itthī ca paṇḍako ca, ubhinnaṃ itthisaññi sāratto ca, ubho ca naṃ bhikkhussa nissaggiyena kāyaṃ āmasanti, sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti, āpatti dvinnaṃ dukkaṭānaṃ -pe-

16. Itthī ca hoti, itthisaññī sāratto ca, itthi ca naṃ bhikkhussa nissaggiyena kāyapaṭibaddhaṃ āmasati, sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti, āpatti dukkaṭassa -pe-


17. Dve itthiyo, dvinnaṃ itthīnaṃ itthisaññi sāratto ca, itthiyo ca naṃ bhikkhussa nissaggiyena kāyapaṭibaddhaṃ āmasanti, sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti, āpatti dvinnaṃ dukkaṭānaṃ -pe-

18. Itthī ca paṇḍako ca, ubhinnaṃ itthisaññi sāratto ca, ubho ca naṃ bhikkhussa nissaggiyena kāyapaṭibaddhaṃ āmasanti, sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti, āpatti dvinnaṃ dukkaṭānaṃ -pe-

19. Itthī ca hoti, itthisaññi sāratto ca, itthi ca naṃ bhikkhussa nissaggiyena nissaggiyaṃ āmasati, sevanādhippāyo kāyena vāyamati na ca phassaṃ paṭivijānāti, āpatti dukkaṭassa -pe-

20. Dve itthiyo, dvinnaṃ itthīnaṃ itthisaññi sāratto ca, itthiyo ca naṃ bhikkhussa nissaggiyena nissaggiyaṃ āmasanti sevanādhippāyo kāyena vāyamati, na ca phassaṃ paṭivijānāti, āpatti dvinnaṃ dukkaṭānaṃ -pe-

21. Itthī ca paṇḍako ca, ubhinnaṃ itthisaññī sāratto ca, ubho ca naṃ bhikkhussa nissaggiyena nissaggiyaṃ āmasanti, sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti, āpatti dvinnaṃ dukkaṭānaṃ -pe-

22. Sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti āpatti saṅghādisesassa. Sevanādhippāyo kāyena vāyamati na ca phassaṃ paṭivijānāti, āpatti dukkaṭassa. Sevanādhippāyo na ca kāyena vāyamati phassaṃ paṭivijānāti, anāpatti. Sevanādhippāyo na ca kāyena vāyamati na ca phassaṃ [PTS Page 126] [\q 126/] paṭivijānāti, anāpatti, mokkhādhippāyo na ca kāyena vāyamati phassaṃ paṭivijānāti, anāpatti. Mokkhādhippāyo na ca kāyena vāyamati phassaṃ paṭivijānāti, anāpatti. Mokkhādhippāyo na ca kāyena vāyamati phassaṃ paṭivijānāti, anāpatti. Mokkhādhippāyo na ca kāyena vāyamati na ca phassaṃ paṭivijānāti anāpatti.

23. Anāpatti asañcicca, asatiyā, ajānantassa; asādiyantassa, ummattakassa, khittacittassa, vedanaṭṭassa-1. Ādikammikassāti.

1. Vedanāṭṭassa. Machasaṃ [BJT Page 316] [\x 316/]

Vinītavatthu

Uddānagāthā:

Mātā dhītā ca bhaginī ca chāyā yakkhī ca paṇḍako, Suttā matā tiracchānā dārudhītalikāya ca.

Sampiḷe saṅkamo maggo rukkho nāvā ca rajju ca, Daṇḍo pattaṃ panāmesi vande vāyāmi nacchupeti.

1. Tena kho pana samayena aññataro bhikkhu mātuyā mātupemena āmasi. Tassa kukkuccaṃ ahosi -pe- kacci nu kho ahaṃ saṅghādisesaṃ āpattiṃ āpanno, ti. Bhagavato etamatthaṃ ārocesi -pe- "anāpatti bhikkhu saṅghādisesassa. Āpatti dukkaṭassā"ti (1)

2. Tena kho pana samayena aññataro bhikkhu dhītuyā dhītupemena āmasi -pe- bhaginiyā bhaginipemena āmasi. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu saṅghādisesassa. Āpatti dukkaṭassā"ti. (2-3)

3. Tena kho pana samayena aññataro bhikkhu purāṇadutiyikāya kāyasaṃsaggaṃ samāpajji. Tassa kukkuccaṃ ahosi -pe-"āpattiṃ tvaṃ bhikkhu āpanno saṅghādisesa"nti. (4) 4. Tena kho pana samayena aññataro bhikkhu yakkhiyā kāyasaṃsaggaṃ samāpajji. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu saṅghādisesassa; āpatti thullaccayassā"ti. (5)

5. Tena kho pana samayena aññataro bhikkhu paṇḍakassa kāyasaṃsaggaṃ samāpajji. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu saṅghādisesassa. Āpatti thullaccayassā"ti. (6)

6. Tena kho pana samayena aññataro bhikkhu suttitthiyā kāyasaṃsaggaṃ samāpajji. Tassa kukkuccaṃ ahosi -pe-"āpattiṃ tvaṃ bhikkhu āpanno saṅghādisesa"nti. (7) 7. Tena kho pana samayena aññataro bhikkhu matitthiyā kāyasaṃsaggaṃ samāpajji. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu saṅghādisesassa. Āpatti thullaccayassā"ti. (8)

8. Tena kho pana samayena aññataro bhikkhu tiracchānagatitthiyā kāyasaṃsaggaṃ samāpajji. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu saṅghādisesassa. Āpatti dukkaṭassā"ti. (9)

9. Tena kho pana samayena aññataro bhikkhu dārudhītalikāya kāyasaṃsaggaṃ samāpajji. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu saṅghādisesassa. Āpatti dukkaṭassā"ti. (10)

10. Tena kho pana samayena sambahulā itthiyo aññataraṃ bhikkhuṃ sampiḷetvā bāhāparamparāya -1 neseṃ. Tassa kukkuccaṃ ahosi. "Sādiyi tvaṃ bhikkhū"ti. "Nāhaṃ bhagavā sādiyi"nti "anāpatti bhikkhu asādiyantassā"ti. (11)

11. [PTS Page 127] [\q 127/] tena kho pana samayena aññataro bhikkhu itthiyā abhiruḷhaṃ saṅkamaṃ sāratto saṃcālesi. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu saṅghādisesassa. Āpatti dukkaṭassā"ti. (12)

12. Tena kho pana samayena aññataro bhikkhu itthiṃ paṭipathe passitvā sāratto aṃsakūṭena pahāraṃ adāsi. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhū āpanno saṅghādisesa"nti. (13)

13. Tena kho pana samayena aññataro bhikkhu itthiyā abhiruḷhaṃ rukkhaṃ sāratto sañcālesi. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu saṅghādisesassa. Āpatti dukkaṭassā"ti. (14)

14. Tena kho pana samayena aññataro bhikkhu itthiyā abhiruḷhaṃ nāvaṃ sāratto sañcālesi. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu saṅghādisesassa. Āpatti dukkaṭassā"ti. (15)

15. Tena kho pana samayena aññataro bhikkhu itthiyā gahitaṃ rajjuṃ sāratto āviñji. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu saṅghādisesassa. Āpatti thullaccayassā"ti. (16)

16. Tena kho pana samayena aññataro bhikkhu itthiyā gahitaṃ daṇḍaṃ sāratto āviñji. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu saṅghādisesassa. Āpatti thullaccayassā"ti. (17)

17. Tena kho pana samayena aññataro bhikkhu sāratto itthiṃ pattena panāmesi. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu saṅghādisesassa. Āpatti thullaccayassā"ti. (18)

18. Tena kho pana samayena aññataro bhikkhu ittiyā vandantiyā sāratto pādaṃ uccāresi. Tassa kukkuccaṃ ahosi -pe-"āpattiṃ tvaṃ bhikkhu āpanno saṅghādisesa"nti. (19)

19. Tena kho pana samayena aññataro bhikkhu itthiṃ gahessāmīti vāyamitvā na chupi. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu saṅghādisesassa. Āpatti dukkaṭassā"ti. (20)

Kāya saṃsaggasikkhāpadaṃ niṭṭhitaṃ. -2

1. Ānesuṃ. Machasaṃ 2. Kāyasaṃsaggasikkhāpadaṃ niṭṭhitaṃ dutiyaṃ machasaṃ.