Iti vaṭṭulavimānuppatti paricchedo navamo.

From Wikisource
Jump to navigation Jump to search

100. Sirisaṃghabodhi rañño mahesī pana rañño palātabhāvaṃ ñatvā "ahañca taṃ anubbajāmi"ti aññatara vesena dakkhiṇadvārena nikkhamitvā maggaṃ ajānanni ujukamaggaṃ pahāya taṃ taṃ gāmaṃ pavisitvā sāmikaṃ apassantī bhayena sālintāya ca pacchitumpi asahamānā malaya desa meva gatoti cintetvā vaṅkamaggena gacchantī komalatāya sīghaṃ gantumasakkonti kālaṃ yāpetvā tassa araññāyatanassa samīpagāmasmiṃ raññosisadānappavattiṃ sutvā "sā haṃ varākī dassanamattampi nālattha" nti soka paripuṇṇahadayā tameva vanasaṇḍaṃ adhiruyha bhattuno kalebaraṃ vicinantī samīpagāmesu mahajanaṃ pucchanti avandinasaṅiketattā tattha tattha vicarantī samīpagāmavāsino bālakā gopālakā kaṭṭhabhārikā itthiyo ca etissā vilāpaṃ sutvā kampita hadayā tāya saddhiṃ vicarantī. Sā evaṃ cilūpamānā bhīmiyaṃ supupphitaṃ vimalavālukaṃ vanagumbaṃ disvā tattha nipatitvā bhūmiyaṃ parivantamānā atikaruṇaṃ vilāpamakāsi, so padeso ajjāpi vidhavācana"nti vohārīyati.


101. Sā mahatā rodante rodanena taṃrattiṃta ttheva khepetvā puna divase ito cito ca vicaranti mahatā sokagginā ḍayhamānā santāpaṃ adhivāsetuṃ asakkonti ekasmiṃ khuddaka jalāsaye nipatitvā nimuggaṃ yeva mucchāvegena dve tayo muhutte ativāhetvā upaladdhapaṭibodhā pariḷāhaṃ nibbāpesi, taṃ ṭhānametarahi ca "nibbāṇa pokkharaṇī"ti ca samaññaṃ alabhi.

102. Tato uṭṭhahitvā anubhūmiṃ anurukkhaṃ anusilā talaṃ gavesamānā soṇḍi samīpe sayamānaṃ devatādhiggahena sigālādīhaanupahataṃ sukkhaṃ kavaṇdharūpaṃ disvā sokavega phalipataneva hadayena daḷhataraṃ taṃ aliṃgitvā sayi, tāva bhone vekallena durāgamanena tattha tattha nipatita sarīra ghātena ca nilanta rūpā mucchā samakālameva kālamakāsi. 103. Samīpagāma vāsino sannipatitvā muddhābhi sittassa rañño ca mahesiyā ca sarīraṃ amhādisehi phusituñca na yoggaṃ, vattamānassa rañño anivedayitvā āḷāhana kiccaṃ kātumpi na yuttanti sammanetatvā vassātapa nivāraṇāya kuṭiṃ katvā tiracchānappavesanisedhāya vatiṃ ca katvā pakkamiṃsu.

104. Goṭhābhayo sirisaṃghabodhirājassa anañña sādhāraṇa guṇappabaṇdhaṃ anussaranto daharakālato paṭṭhāya vatthuttaya saraṇaparāyaṇataṃ niccaṃ sīlarakkhaṇaṃ sugatāgama vicikkhaṇattaṃ sakalakalākosallaṃ rajje anatthikataṃ dānasoṇḍa taṃ rakkhasadamanādikaṃ dukkaracaritakañca tassa nāma sacetanassa na pitimāvahati visesato "addhikaduggatassa sahassa lābhāya sahatthena sīsaṃ kaṇṭhanālato uddharitvā dānaṃ sīsassāpi nirālambe ākāse avaṭṭhānaṃvyattatarāya girāya sādhippāyañcetaṃ nivedanañceti acchariyaṃ abbhutaṃ adhiṭṭhapubbaṃ assuta pubbañca nimmalacaritaṃ mama mahāparādhakalaṅike neva saddhiṃ cirakālaṃ pavattīssati, aho ahaṃ suciraṭṭhāyinā īdisena akittīsaddena sādhuhi niṇdaniyo bhavissāmi visesato pana niccakālaṃ kalyāṇa mittabhūtassa īdisassa mahānubhāvassa anaparedhassa mahāpurisassa rajjaṃ acchiṇditvā vadhaṃ kāresiṃ aññadatthu mittadubhikammena ahaṃ paḷiveṭhito bhavissāmi"ti cintetto yeva bhayasantā pehi nikkhanta sedo pavedhamāno kathamidisā mahāpāpā mocessāmīti upa parikkhī.

105. Atha tassa daṇḍakammassa karaṇavasena uḷāraṃ taraṃ kusalakammaṃ kātabbanti paṭibhāyi. Atha so amacce sannipātetvā tehi saddhiṃ sammantetvā kata nicchayo mahā saṃgheneva tatheva anusiṭṭho mahatā balakāyena saddhiṃ gantvā tassa araññāyatanassa avidūre senāsannivesaṃ kāretvā tassa mahāpurisassa dukkarapadāna sakkhībhūtaṃ puññaṭṭhānaṃ sayameva gantvā soṇḍikā samīpe anurūpaṭṭhānaṃ sallakkhetvā attano rājānubhāvaṃ dassento āḷāhanaṭṭhānaṃ devanagaramiva alaṅkārāpetvā kevalehi mahantehi caṇdanadāruhi uccataraṃ citakaṃ kāretvā bhārena pamāṇena ca rañño sīsasadisaṃ jambonadakanakehi sakaṇṭha nāḷaṃ sīsākāraṃ sippihi kāretvā kavaṇdharūpe saṃghaṭitvā vividha ratana samujjalaṃ suvaṇṇakirīṭaṃ pilaṇdhāpetvā mahesiñca tatheva alaṃkaritvā te ubhopi kāghikavatthasadisehi mahaggha dukulehi acchādetvā anekaratanakhacitaṃ suvaṇṇasayanaṃ āropetvā caṇdana citakamatthake ṭhapetvā parisuddhajoti pāvakaṃ jāletvā aneka khattiyakumāraparivārito sayameva tattha ṭhatvā anekasappighaṭasatehi siñcitvā āḷāhana mahussavaṃ kāresi.

106. Tatheva dūtiya divasepi mahatā jaṇena āḷāhanaṃ nibbāpetvā tasmiṃ ṭhane cetiya bhavanaṃ vaṭṭulākāretuṃ vaṭṭatīti cintetvā amacce āmantetvā etarahi anekabhūmikaṃ ativisālaṃ kanakamaya vaṭṭulagharaṃ kāretuṃ sakatā āyati parihārakānaṃ abhāvena nappavattati raṭṭhavilepakāpi suvaṇṇalobhena nāsenti tasmā alohanīyaṃ sukhaparihārārahaṃ pamāṇayuttaṃ vaṭṭulagharañca cetiyaṃ ca nacirasseva kātuṃ yuttanti mantetvā mahābalakāyaṃ niyojetvā vuttaniyāmeneva dvibhumakaṃ vaṭṭula bhavanaṃ nimmāpetvā tassa abbhantare sugatadhātunidhānaṃ pūjanīyaṃ cetiyaṃ ca kārāpetvā mahussadivase mahāsaṃghassa taṃ dassetvā "eso bhante sirisaṅghabodhi mahārājā pubbe ekacchattena laṅkātale rajjaṃ kāresi, idāni mayā tassa rañño cetiyarūpassa kittimaya sarīrassa chattādhichattaṃ viya dvibhumakaṃ vaṭṭulavimānaṃ kāretvā cetiyasīse kirīṭaṃ viya kanakamayaṃ thūpikañca yojetvā sabbehi devamanussehi māna nīyataṃ caṇdanīyataṃva pāpito"ti vatvā cetiyagharassa anekāni gāmakkhettāni parosahassaṃ parivārajanaṃca niyādetvā pabbatapāde anekasatapāsāda pariveṇacaṅkamana rattiṭṭhāna divāṭṭhāna dhammasālāgopurapākārādi avayavasahite vividhe saṅghārāme kāretvā tattha vasantassa anekāni sahassassa bhikkhusaṃghassa niccaṃ paccayalābhāya anekāni saparijanāni gāmakkhettāni datvā "mahā lekharaṭṭhassa samussitadhajāyamāno ayaṃ mahāvihārolaṅkā bhūmisāmikānaṃ khattiya janānaṃ kuladhanabhūto sabbehi khattiyehi aparihāpaniya vibhavo niccaṃ pālanīyo"ti mahājanakāyassa majjhe khattiya kumārānaṃ ādisitvā


Anurudhapuraṃ gatopi tasse ca pāpakammassa nirākaranāya tesu tesu vihāresu mahantāni puññakammāni kāropesi, tatoppabhūti laṅkādhipaccāmupagate hi khattiyehi mahā maccādīhi ca so hatthavanagallamahāvihāro antarattarā paṭisaṅkharīyamāno aparihīna parihāro pavattataki. Iti vaṭṭulavimānuppatti paricchedo navamo