Iti rattakkhidamana paricchedo chaṭṭho.

From Wikisource
Jump to navigation Jump to search

56. Evamanavajjadhammena rajjaṃ kārente tasmiṃ kadāci kenacipajānaṃ akusala vipākena-

Jaṭhara piṭharabhārakkantavaṅkorujāṇu Sajala jalada kuṭākāraghororukāyo Kuṭilakaṭhinadāṭhākoṭisaṇdaṭṭhahaṇḍo Navadivasakarakkho rakkhasodipamāga

57. So tesu tesu gāmapariyantesu nisīdati, ye ye manussā tamāgamma taṃ rattakkhamudikkhanti tesaṃ akkhini rattāni bhavanti. Taṃ khaṇeyeva rattakkhamārako nāma jararogo pātubhavitvā māreti.

58. So yakkho matamate nirāsaṅke khādati. Taṃ yakkhaṃ adasvāpi ye ye narā tenāturā te te passanti, tepi so rogo āvisati. Evaṃ na cironavayakkhabhayena rogena ca janapado viralajano jāto.

59. Rājā taṃ pavattiṃ sutvāmayi rajjaṃ kārente pajānaṃ īdisassa bhayassa uppajjana ananucchavikanti maññamāno tadaheva aṭṭhaṃga sīlaṃ svādiyitvā attanā niccaṃ karīyamānāni dasakusalakammāni anussaritvā ahaṃ dhammavijayi bhavissāmīti taṃrakkhasaṃ ādisvā na uṭṭhahissāmīti daḷhataraṃ adhiṭṭhāya vāsagabbhe sayi. Tassa tena ācāra dhammatejena rājānubhāvena ca so rakkhaso santatto uttasitvā khaṇampi ṭhātuṃ asahanto ākāsenā gantvā balavapaccusa samaye antogabbhaṃ pavisitumasakkonto bāhire ṭhatvā rañño attānaṃ dassesi. Raññā ca kositvanti puṭṭho āha. Rattakkho nāmāhaṃ rakkhaso durajanapadesmiṭhito, ahaṃ khaṇampi ṭhātuṃ asakkonto tavānubhāvena baddhoviyahutvā idhānīto: bhāyāmi deva tava dassananti."

60. Atha rājā sayanato vuṭṭhahitvā sīhapañjaraṃ vivaritvā oloketvā are! Jamma! Mma visayagate manusse kasmā? Khādayīti. Mahārāja tava visaye mayā māretvā ekopi khādito natthi, apitumatakalebaraṃ sonasigālādīnaṃ sādhāraṇa bhakkhabhūtaṃ khādāmi, na me koci aparādho atthi, atthi ce rājadaṇḍo mayi vidhīyatū'ti vatvā pavedhamāno niccalabhāvena ṭhātuṃ asakkonto bhayavegena jātalomahaṃso sānunayameva māha. "Devassa raṭṭhaṃthitaṃ dhanadhañña samiddhisampuṇṇaṃ devassa dhana vassena sampuṇṇamāno rathā manussā, idāni yācakāpi bahutarā na honti, aha mīdisaṃ raṭṭhaṃ patvāpi aladdhagocaro aparipuṇṇamanoratho jato pipāsitova hutvā dīna bhāvena jīvikaṃ kappemi, tathā īdisaṃ bhayaṃ pattomhi abhayaṃ me dehi mahārājā'ti.

61. Atha rājā tassa dīnavacanaṃ sutvā karuṇāya kampitahadayo "mā bhāyitvaṃ rakkhasa! Abhayaṃ te dammi icchitaṃ tevadā"ti āha. Evaṃ raññoca rakkhassaca aññamaññehi saddhiṃ sallapannānaṃ saddaṃ sutvā antogatā anucarā rājānaṃ parivāresuṃ, atha kathānukathāya rakkhaso "agato raññā saddhiṃ sallapatī"ti sutvā sabbe amaccā ca nāgarā ca senā ca sannipatitvā rājaṅgaṇañca rāja bhavanañca pūretvā aruṇe uggacchante mahantaṃ kolāhalamakaṃsu.

62. Atha sorakkhaso sannipatitaṃcaturaṅgabalañca āyudha hatthaṃ aneka sahassayodhabalañca disvā ativiyabhīto ṭhātuñca rañño āṇattibalena gattuñca kimapi bhāṇituñca na sakkoti, rājā tadavatthaṃ taṃ disvā laddhābhayosi imacchitaṃ te kathehī'ti āha, dhammiko rājā na me kiñci bhayaṃ uppādessatiti ñatvā rājānameva māha "devo jānāti yeva sabbesaṃ sattānaṃ āharaṭṭhitikataṃ, tathāhi uddhalokavāsino deva sudhābhojanena pīṇitā jīvanti, adhe lokavāsine nāgā bhekabhojanena suhitā vasanti manussā khajjakādinānāvidhena āhārajātena pīṇitā jīvanti. Amhādisā yakkha rakkhasādayo pana maṃsalohi sassādato tussanti: tesvaha maññataro chāte ca pipāsite ca tādisaṃ karuṇāparāyaṇaṃ mahāpurisaṃ disvā pi aparipuṇṇamanorato maṇdabhāgadheyyo socāmī"ti āha.

63. Tanutcamavoca "matakalebarāni khāditvā vasāmi"ti saccaṃ mahārāja! Matasarīraṃ sukkhapaṇṇaṃ viya nīrasaṃ kiṃ metāya dujjavikāya pasīda deva! Varaṃ me dehi nava visayethita manusso eko janapado gocaratthāya me dīyatu, tattha manussānaṃ anapagatuṇhavegaṃ jīvarudhirañca jīvamaṃ sañca khāditvā ciraṃ sukhena jīvituṃ sakkā'ti āha. Atha rājā arepāpima! Rakkhasa! Nāhaṃ pāṇavadhaṃ anujānissāmi cajetaṃ tava gāhavikāranti. "Tenahi dine dine ekaṃ manussabaliṃdehi"ti. Jīvabalimekampi na demīti vutte "sacca menaṃ maṃdisāna kappa rukkhāpi avakesino jāyantīti hā hatosmi kimahaṃ karomī"ti visāda dinnayano dummukho domanassappatto appaṭihāno aṭṭhāsi.

64. Atha tassa nariṇdassa karuṇābhūyasi tahiṃ jāyamānā manotassa viratyā vyākulaṃ akāsi. Atha rājā evaṃ pari vitakkesi.

65. Nānussarāmi vata yācitu māgatānaṃ Icchāvighāta paritāpa hatajjutīti Hemanta nibbahimamāruta nissirīka Paṅkerubhehi sadisāni mukhāni jātu

66. Etassa rakkhassa paresaṃ dukkhamā pādayituṃ na kadāci sakkā, ahañca ajjhattika dānaṃ kadādassāmi ti patthemi, tadidaṃ pattakakālaṃ jātaṃ, saka sarīrassa ahameva issaro, mama maṃsalohitena etaṃ santappayāmī ti kata nicchayo amacce āmantetvā evamāha.

67. Imaṃ sarattaṃ piyitaṃ sarīraṃ Dhāremi lokassa hitattha meva, Ajjātitheyyatta mupeti tañce Ato paraṃ kiṃ piya matthi mayhaṃ

Amaccā evamāhaṃsu ekassa rakkhassa atthāya sakala lokaṃ anāthikattu micchato koyaṃ dhamma maggo devassa atha rājā evamāha.

68. Nicco pahogassa dhanassa cāpi Na yācake daṭṭhu mahaṃ labhāmi Evaṃ vidhaṃ atthi janantu laddhuṃ Na devatā rādhanāya pi sakkā

69. Apetha tumhe na me dānantarāyaṃ karothā'ti āha. Atha amaccā yadicāyaṃ nicchayo apariccajanīyo amhesu ekeka meva dine dine rakkhassa balikammāya hotūti āhaṃsu. Atha rājā "ahameva jīvanto evaṃ nānājānissāmi"ta sallakattaṃ sīghaṃ ettha ānehī ti saṃvidhahi. Atha tattha samāgatā sabbe janā taṃ pavattiṃ sutvā tassa guṇe anurattā sokena kampamānā tahiṃ patiṭṭhitena paṭighena ati kuddhā visuṃ visuṃ evamāhaṃsu.

70. Eso rakkhaso sīsacchedamarahatiti keci, kāla megha sadisa metassa mahā sarīraṃ aneka satānaṃ sarānaṃ tuṇirabhāvaṃ netumarahatīti keci, anekesaṃ khepana satthānaṃ lakkhabhāvaṃ mupanetuṃ yuttamiti ca pare, asikadalikīlāya vajjhoyamiti aññño telacolena veṭhetvā mahatā pāvakena ujjāletvā dahitabboyamiti apare, idaṃ sabbaṃ rājānānu jānāti. Imaṃ asappurisaṃ jīvagāhaṃ gahetvā rajjūhi guḷapiṇḍaveṭhanaṃ veṭhetvā baṇdhanāgāre pakkhipi tabbanti aññe evamevaṃ tattha bahudhā kathentānaṃ kaṭukataraṃ vadhavidhānaṃ yakkho sutvā tasito militakkhamatadeho viya niccalova ṭhito, atha so rājā "ehi sakhe rakkhasa! Mahopakāra karaṇa bhūta!

71. Deyyañca dānappavanañcacittaṃ Atthi tuvaṃ lohita maṃsakāmī Sametu metaṃ hitāya durāpaṃ Mano ratho sijjhatu no ubhinnaṃ ti

Vatvā "mama sarīrato dīyamānaṃ jīvamaṃsaṃ jīvarudhirañca mayi anuggahena sampaṭicchā' ti rakkhassa vatvā sallakattābhimukhaṃ dakkhiṇabāhuṃ pasāresi maṃsakattanāya.

72. Atha so yakkho ubho kaṇṇe pidhāya santaṃ pāpaṃ paṭihatamamaṃgalaṃ rañño sotthi bhavatu, kimidamāpatitaṃ mahatā me pāpa vipākena jīvatu micchato visabhojanamicca, ātapatilantassa dāvaggi parikkhepo viya ca yadi īdiso me saṃkappa mahārāje samujjo yeyya deva daṇḍo me sirasi addhā patatūti, lokapālā pi me sīsaṃ chiṇdanti nāha mevaṃ vidhamaparādhaṃ karissāmī'ti na sampaṭicchi,

73. Atha rājā tena hi yakkha! "Kiṃ te mayā kātabbantī'ti āha. Atha so rakkhaso mahājanānaṃ vadha vidhānena rañño ānāya ca bhīto santatto "deva! Nāha maññaṃ patthayāmi kintu itoppabhūti rājārahena bhojanena gāme gāme upahārabaliṃ laddhukāmomhi'ti āha atha rājā "evaṃ karontu raṭṭhavāsino"ti nagareva sakala raṭṭhe ca bheriṃ carāpetvā pānātipāta viramaṇāya ovaditvā naṃ yakkhaṃ uyyojesi.

Iti rattakkhidamana paricchedo chaṭṭho.