Iti rajjābhiseka paricchedo catuttho.

From Wikisource
Jump to navigation Jump to search

35. Atha goṭhābhayo dhammikaṃ anicchāmānampi senāpatiṭṭhāne ṭhapetvā āyatiṃ apekkhamāno sayaṃ bhaṇḍāgāriko ahosi. Atha saṃghatisso rājā bahuṃ puññca apuññca pasavanto jambuphalapākakāle saseno sāmacco sabhorodho abhiṇhaṃ pācīna desaṃ gantvā jambuphalāni khādati. Rañño yebhuyyena gamanā gamanena upaddutā raṭṭhavāsino rājupabhogārahesu jambuphalesu visaṃ yojesuṃ. Atha so saṃghatisso rājā tena visena tattheva kālamakāsi.

36. Atha goṭhābhayo aṇdhavicakkhaṇassa vacanaṃ anussaranto anukkamena rajjaṃ dāpetvā pacchā ahaṃ suppatiṭṭho bhavissāmi'ti maññamāno sāmacco saseno saṃghabodhikumāraṃ rajjena nimantesi. So temiya mahābodhisattena diṭṭhādīnavattā rajjasukhāpariccāgānubhūtaṃ mahantaṃ dukkhajālaṃ anussaritvā punappunaṃ yāciyamānopi paṭikkhipiyeva abhayo gāmanigamarājadhānīsu sabbepi manusse sannipātetvā tehi saddhiṃ nānāppakāraṃ yācamānopi sampaṭicchāpetuṃ nāsakkhi. Atha sabbepi raṭṭhavāsino sāmaccāmahāvihāraṃ gantvā mahā saṃghaṃ sannipātetvā saṃgha majjhe saṃghabodhikumāro mahā saṃghaṃ bhūmiyaṃ nipajja namassitvā laddhokāso ekamantaṃ nisīditvā evaṃ vattumārabhī.

37. Ayaṃ hi rājalakkhīnāma yathā yathā dippate, tathā tathā kappuradīpasikheva kajjilaṃmalinameva kammajātaṃ kevalamubbamati. Tathāhi ayaṃ saṃvadhanavāridhārā taṇhāvisavallīnaṃ, nenāda madhurabhītikā ayaṃ iṇdriyamigānaṃ, parāmāsadhumalekhā sucarita cittakammassa vibbhamaseyyā mohaniddānaṃ timiruggati paññādiṭṭhīnaṃ, purassarapatākā avinayamahāsenāya, uppattininnanā kodhavega kumbhilānaṃ, āpānabhūmi micchādiṭṭhivadanaṃ. Saṃgīti sālā issariya vikāranāṭakānaṃ āvāsadarīdosāsivisānaṃ, ussāraṇavettalatā sappurisavohārānaṃ, akālajadāgamo sucarita haṃsānaṃ, patthāvanā kapaṭanāṭakānaṃ, kadalikā kāmakarino vajjhavālā sādhubhāvassa, rāhumukhaṃ dhammacaṇda maṇḍalassa, nahi taṃ passāmi yohi aparicitāyāpi etāya nibbharamupagulho na vippaladdho, apica, abhisekasamaye rājaññānaṃ maṅgalakalasajalehi viya vikkhālanamupayāti dakkhiññaṃ aggihutatadhumeneva malinībhavati hadayaṃ purohita kusagga samajjatena viya apaniyate titikkhā, uṇhīsa paṭṭa baṇdhanena viya chādīyatī jarāgamadassanaṃ, ātapatta maṇḍalena viya tirokarīyati paralokāpekkhaṇaṃ, cāmarapavanena viya duramuddhuyate saccāditā vettalatāppahārena viya duramapayanti sagguṇā eke rajjasiri madirā madamattā sakatthanipphādanaparehi dhanapisitāghāsagijjhehi sahānalīnībakehi dūtaṃ vinodanaṃ ti, paradārābhigamanaṃ viddhatāti, mīgavan parissamoti, surāpānaṃ vilāsoti, niccappamattatā, surabhāvoti sadārappiccāgaṃ avyasanitāni, guruvacanāvadhīraṇaṃ aparappaneyattamiti ajitahaccataṃ sukhopasevattamīti, naccagīta gaṇākānusatti rasikatehi paribhavasahattaṃ khameti, serībhāvaṃ paṇḍiccāmiti vaṇdijana navacanaṃ yaseṃghosoti taralatā ussāhoti. Avisesaññèttaṃ apakkhapātittamiti: eva dosagaṇampi guṇapakkhe ajjhāropayantehi sayampi anto ha santehi patāraṇakusalehi dhuttehi amānusocitāhi thomānāhi patāriyamānā, cittamadamatta cittā nicceta na tāya tatheti attani ajjhāropayantā alikābhimānaṃ maccadhammasamānāpi dibbaṃ sāvatiṇṇamiva amānusamiva attāna maññamānā āradhadibbocitakirayānu bhāvā sabbajano pabhasanīya bhāvamupayanti. Atta milambanañca anu jīvijanena karīyamānaṃ abhinaṇdanti.

38. Mānasā devatājjhāropaṇappatāraṇa sambhūta sambhāvano pahataṃ ca anto paviṭṭha aparabhujayugaṃ viya attano bāhuyugaṃ sambhāvayanti. Tacantarita locanaṃsakalalāṭa māsaṃkanti, alikasambhāvanābhimānabharitā na namassanti devatāyo na pūjayanti samaṇa brāhmaṇe na mānayantī mānanīye, na upatiṭṭhanti gurudassanepi anatthakāyā sāntarīta, visayo pabhogasukhāti apahasanti yatino: jarābhi bhavapalapimiti na suṇanti vuddhajanupadesaṃ, attano paññā paribhavoti ususanti sacivo pahesassa,kuñjanti ekanta hitavādinaṃ evamādinā kākaṇena bahunnaṃ dosānaṃ mākara bhūtaṃrajjīvibhavaṃ ayaṃ na icchāmī'ti avoca. 39. Atha mahājanena sādara majjhesito mahāsaṃgho kumārabhimukho hutvā "mahābhāgadheyya! Thanacucuke laggitājaluka tikkhaḍasanenatattha vedanuppādayanti lohitameva ākaḍḍhati, dārako pana komalena mukhapuṭenamātu sukhasaññaṃ uppādayanto khīrameva avheti.

40. Evameva rajjavibhavaṃ patto adhīro bālo bahuṃ apuññameva sañciṇāni, medhāvi dhirapuriso pana āyusaṅkhārassa dubbalattañca dhanasañcayassa nissārattañca paññāya upa parikkhitvā dasa kusalakammāni pūrento tādisena mahatā bhogakkhaṇdhena mahantaṃ kusalarāsiṃ upaciṇāti, tvamasikatādhi kāro mahāsattadhuraṇdharo, etādisaṃ puññāyatanaṭṭhānaṃ laddhā dhammena samena lokaṃ paripālento sugatasāsanaṃ paggaṇhanto dānapāramikoṭippattaṃ katvā pacchā abhinikkhamaṇañca karonto bodhipakkhiyadhamme paripācehī"ti anusāsi.

41. Atha so mahajjhāsayo purisavaro mahāsaṃghassa anusāsaniṃ madditu masamaṇtho adhivāsesī. Anantarañca mahājanakāyo saṃghassa anuññāya sakalaṃ sīladīpaṃ ekacchattaṃ katvā abhisiñciya dhammika sirisaṃghabodhirājāti vohāraṃ paṭṭhapesi goṭhābhayañca senāpatiṭṭhāne ṭhapesi.

42. Dānaṃ adā dhārayi niccasīlaṃ Vahī titikkhaṃ bhaji appamādaṃ Pajā hitajjhāsaya sommarūpo Dhammo ca so viggabhavā virocī

43. Viññāya lokassa hi so sabhāvaṃ Padhānavattānu gatippadhānaṃ Nidhātukāmo jantāsu dhammaṃ Sayampi dhammā varaṇamhi satto

Iti rajjābhiseka paricchedo catuttho