Iti rājakumāruppatti paricchedo paṭhamo.

From Wikisource
Jump to navigation Jump to search

Namo tassa bhagavato arahato sammāsambuddhassa

1. Snehuttarāya hadayā malamallikāya Pajjālito matidasāya jinappadīpo Mohaṇdhakāramakhilaṃ mama nīharanto Niccaṃ vibhāvayatu cāru padattharāsiṃ

2. Laṅkābhisittavasudhādhipatīsu rājā Yo bodhisattaguṇavā sirisaṅghabodhi Tassāticāru cariyā racanāmukhena Vakkāmi hatthavanagallavihāra vaṃsaṃ

3. Brahmanvayenanugatatthamanomadassī Khyātena sabbayatirājadhuraṇdharena Vyāpāritohamitibhānugataṃ kathañca Nissāya pubbalikhitaṃvidha vāyamāmi.

4. Arṇtha sugatāgamasudhāpagāniddhotakudiṭṭhivisakalaṅkāya laṃkāya bhagavato aṅgīrasassamahānāgavanuyyāne samitisamāgatayakkha rakkhasalokavijayāpadānassa siddhakkhentabhūto sīhaḷamahīmaṇḍalamaṇḍanāya māno vividharatanākaropalakkhamānamahagghamaṇi bhedo maṇi bhedo nāma janapado.

5. Laddhāna satthu varaṇaṅkamanaññalabbha Mānaṇdinā sumanakūṭasiluccayena Ussāpitā vijayaketumatallikeva Suddhoruvālukanadī yamalaṅkaroti.

6. Laṅkāya yakkhagaṇanīharaṇe jinassa Cammāsanugganahunāsanaphassadāhā Saṃsārarakkhasavapubbhavabubbulaṃca Yasmiṃ vihāti mahiyaṅgaṇa thūparājā

7. Sadāmahoghāya mahāpagāya Pānīyapānāya samosaṭānaṃ Samuccayo sāradavāridānaṃ Nūnaṃ gato thāvarathūparūpaṃ

8. Tassāpagāya vimalambuni dissamāna Mālolavicitaralaṃ paṭibimbarūpaṃ Bhogehi veṭhiya nijaṃ bhavanaṃ phaṇīhi Pūjatthikehi viya rājati nīyamānaṃ

9. Tassa mahiyaṅgaṇa mahā vihārassa pariyantagāmake selābhayo nāma khattiyo paṭivasanto puttaṃ paṭilabhitvā aṅgalakkhaṇapāṭhakānaṃ dassesi te tassa kumārassa aṅgalakkhaṇāni oloketvā "ayaṃ kumāro khamakasatto nahoti. Dhaññapuññalakkhaṇasampanno, sakalampi sīhaḷadīpaṃ ekacchattaṃ karitvā mahantamahantāni acchariyabbhutāni mahāvīracaritāni dassessatī"ti vyākariṃsu.

10. Tato selābhaya khattiyo puttassa abhisekādisampattiṃ sutvā koṭippattapamodaparavasopi tasmiṃ kāle anurādhapure rajjaṃ kārayatā "vohāratissamahārājato kadāci keci upaddavo jāyissatī ti. Jātaparisaṅkotaṃ kumāramādāya mahiyaṅgaṇamahāvihāre bodhi aṅgaṇe parittagge sannipatitassa naṇdamahātherapamukhassa mahābhikkhusaṅghassa majjhe nipajjāpetvā "eso me bhante kumāro mahāsaṅghassa ca mahā bodhipādassa ca saraṇaṃ gacchati taṃ sabbepi bhadantā rakkhantu saṅghabodhi nāmako cāyaṃ hotu"ti mahāsaṅghassa ca bodhi devatāya ca niyyādetvā paṭijagganto kumārassa sattavassika kāle kālamakāsi.

11. Atha mātulo naṇdamahāthero kumārakaṃ vihāramānetvā paṭijagganto tepiṭakaṃ buddhavacanaṃ uggaṇhāpetvā bāhirasatthesu ca paramakocidaṃ kāresi. Saṅghabodhikumāropi katādhikārattā tikkhapaññattā ca ñāṇaviññāṇasampanno hutvā vayappatto lokassa locanehinipiyamānāya rūpasampattiyā savañjalipuṭehi assādiyamānasadācāraguṇa sampattiyā ca pattha ṭa yasoghoso ahosi.

12. Kimiha bahunā:- kādambinī kadambato siniddhanīlāyataguṇaṃdhammillakalāpe, paripuṇṇahariṇaṅkamaṇḍalato hilādakarapasādasommaguṇaṃ mukhamaṇḍale cāmīkarapiṃjarakambuvarato medurodārabaṇdhurabhāvaṃ gīvāvayave, kalyāṇasiluccayato saṃhata vilāsaṃ uratthale, surasādhisākhato pīvarāyatalalitarūpaṃ kāmadānapadānadva bāhuyugaḷe, samadagaṇdhasindhurato gamanalīḷhaṃ karākāradva hatthiyugaḷe, cārutaratharucirocamānacāmīkaramukurato tadākāraṃ sajāṇumaṇḍale jaṅghayugaḷe, niccā sīnakamalā kamalato rattakomaḷadalasiraṃ caraṇayugaḷe ādāya yojayatā pāramitādhammasippitā nimmitassa paramadassanīyagarūpavilāsassa tassa attabhāvassa saṃvaṇṇanāganthagāravamāvahati.

13. Dehe sulakkhaṇayute navayobbanaḍḍhe Tassujjale ca pasamāharaṇodayena Kā vaṇṇanā kamalarūpini jātarūpe Lokuttaraṃ parimalaṃ parito vahante.

14. Dosārayo hadayaduggapure vijitvā Tatthābhisicca suhadaṃ viya dhammabhūpaṃ Atthānusāsanimimassa vadaṃ girāya Tatthappavattayi sudhī nijakāyakammaṃ

Iti rājakumāruppatti paricchedo paṭhamo.