Iti pāramitāsiṃsana paricchedo pañcamo.

From Wikisource
Jump to navigation Jump to search

44. So rājā mahā vihāre mahaggha mahāvisālaṃ salākaggaṃ kārāpetvā anekasahassānaṃ bhikkhūnaṃ niccaṃ salāka bhattaṃ paṭṭhapesi. Mātulamahātherassaṃca sakanāma dheyyena mahantaṃ pariveṇa vihāraṃ kārāpetvā anekehi kappiyabhaṇḍehi saddhiṃ saparivāra veṇā kāni gāmakkhettāni saṅasaparibhogārahāni katvā dāpesi sattameva nisīthakāle rahogato mahābodhisattassa dukkaracaritāni sallakkhento tādisāpadānaṃ attani sampādetumāsiṃsi. Tathā hi

45. Dehīti vatthumasukaṃ gaditotthikehi Nālaṃ kathetumha natthi na demicāti Citte mahākaruṇāya pahaṭāvakāsāva Duraṃjagāma viya tassa bhavatthu taṇhā

Evamamhākaṃ bodhisattassa viya bāhira vatthupariccāgamahussavo kadā me bhavissatiti ca,

46. Ānīyate nisita satthanipātanena Nikkaḍḍhate ca muhu dānhavāyaratyā Evaṃ punappuna gatāgatavegakhinnaṃ Dukkhaṃ na tassa hadayaṃ vata pīḷayittha

Evaṃ kirassa mahāsattassa maṃsa lohitādi ajjhattikavatthudānasamaye dukkhavedanā manaṃ na sambādhesi. Mamāpi īdisaṃ ajjhattika dānamahāmaṅgalaṃ kadā bhavissatīti ca.

47. So saṃkhapālabhūjago visavegavāpi Sīlassa bhedanabhayena akuppamāno Icchaṃ sadehaharavābhijane dayāya Gantuṃ sayaṃ apadatāya susocanūnaṃ Evaṃ sīla rakkhanāpadānasiriṃ kadā viṇdāmīti ca,

48. Piveyya thaññaṃ amataṃ ca bālo Vuddhiṃ gato sova jigucchite taṃ Sa jātu evaṃ anubhūya rajjaṃ Ñāṇassa pāke satataṃ jahāti Evaṃ mayāpi acirasseva avassaṃ abhinikkhamanaṃ kātabbanti ca,

49. So senako dvijapasibbakasāyisappaṃ Aññāsi dosakalusāya dhiyābbhutaṃtaṃ Kā vaṇṇanāssa khalu dosaviniggatāya Sabbaññètāya dasapāramisādhitāya Evaṃvidhā kalyānañāṇasampatti kadā me samijjhissatīti ca,

50. Vālena so kisakalaṇdakajātiyampi Ussiñcituṃ salilamussahi sāgarassa Taṃ muddhatāya na bhave matiyā mahanyā Sampādanāya bhimatassa samatthatāya Evaṃ vidhāya viriyapāramiyā kadā bhājanaṃ bhavissāmiti ca

51. Kalāburājena hi khantivādi Vadhaṃ vidhāyāpi atittakena Hate padenorasi khantisodhe So kūṭasaṇdhiggahaṇaṃ bubodha

Evaṃ vidhāya khattipāramiyā attānaṃ kadā alaṃkarissāmiti ca

52. Micchābhiyogaṃ na sahiṃsu tassa Rāmābhidhānassapi pādukāyo Saccañcayā nāññamabhāsidhīro So saccasaṇdho catusaccavādī

Ahampi īdisena saccapāramitābalena sabbalokassa catu saccāva bodhana samattho kadā bhavissāmiti ca

53. So mugapakkha vidito siribhīrukāya Mukādikaṃ vatavidhiṃ samadhiṭṭhahitvā Taṃ tādisa anubhavaṃ asahampi dukkhaṃ Yāvābhinikkhammabhedi adhiṭṭhitaṃno Evaṃ ma māpi adhiṭṭhāna pāramitāya pāripūrī kadā bhavissatīti ca

54. Mettānubhāvena sa lomahaṃso Pemānubaddhena sabīkaronto Satte samattepi ca niccaverī Saddaṃ viruddhatthamakāsi dhīro

Ahampi evaṃvidhāya mettāpāramitāya koṭippatto kadā bhavissāmīti ca.

55. So ekarājā vidito samacittatāya Mānāvamāna nakaresu tulāsarūpo Tosañca rosamanupecca bhajī upekkhaṃ Sabbattha pītivikatī hatacetanova Evaṃ ahappi upakkhāpāramitāya kadā sabbasādhāraṇobhavissāmiti ca niccaṃ cintesi.

Iti pāramitāsiṃsana paricchedo pañcamo