Iti anusāsana paricchedo dutiyo.

From Wikisource
Jump to navigation Jump to search

15. Athekadā mātulamahātherā vayappattaṃ sirisaṅghabodhi kumāraṃ dhammasavanāvasāne āmantetvā evamāha, "kumāra! Mahābhāgadheyya! Idāni tvamasi adhītasugatāgamo, viditasakala bāhirasattho. Catubbidhapaṇḍiccakoṭippatto, tathāpi abhimānadhane khattiyakule jāti, sabbapatthavyāpitā yobbanavilāsena samalaṅkataṃ sarīraṃ, appaṭimā rūpasiri,amānusaṃ balañceti mahatīya balavanaṇtha paramparā'sabbāavinayāna mekekampi tesamāyatanaṃ kimuta samavāyo?" Yebhuyyena satthasalila vikkhālanāti nimmalāpi kālusiyamupayāni buddhī, anujjhitadhavalatāpi sarāgāeva bhavati navayobbanagabbitānaṃ diṭṭhi, apaharati ca vātamaṇḍali keva sukkhapaṇṇaṃ ubabhutarajo bhanti atidūramattano icchāya yobbanasamaye purisaṃ pakati. Iṇdriyabhariṇabhārinī sattamatidurantāya mupabhogamigataṇahikā tasmā ayamevānassādita visaya rasassa te kālo gurupadesassa. Madanasarappabhārajajjarite hadaye jalamiva galati gurūnamanussānaṃ akāraṇaṃchavati duppakati no kulaṃvā sutaṃ vā manayassa vaṇdanappabhavonadahati kiṃ dahano? Kiṃvāpasamahetunāpi nātivaṇḍataro bhavati vaḍabānaḷo salilena, tasmā gāḷhatara manusāsītabbosi.

16. Apagatamale hi manasi elikamaṇimhi viya rajanikaramayukhāpavisanti, sukhamupadesaguṇā, guruvacanamamalampi salilamiva mahantaṃ jānimupajanayati savanahataṃ sūlamiva abhabbassa, bhabbassatu karino viya sabbābharaṇamānanasobhāsamudayamadhikatara mupavahati, anādisiddha taṇhākasāyitiṇdriyānucaraṃ hi cittaṃ nāvahati kannāmānatthaṃ, tasmā rāja kumārānañca yatīnañca satibalena iṇdriyavijayo diṭṭhadhammikasamparāyikambilaṃ kalyāṇajātamupajanayati, iṇdriyavijayo ca sambhavati guruvuddhopasevāya tabbavanamavirādhetvā paṭipajjato, tasmā tayā āpāṇapariyantaṃ vatthuttayasaraṇaparāyaṇatā na pahātabbā.

Na rāgāpasmāravibodhanaṃ visayadahanasalila saṃsevanaṃ kātabbaṃ, passatū hi kalyāṇābhinivesi cakkhūṇdriyalāḷana paravasassa salabhassa samujjalita dīpasikhāpatanaṃ sotiṇdriya sukhānuyuttassa taruṇa harīṇassa usu pātasammukhībhavanaṃ ghāṇiṇdriya paravasassa madhukarassa madavāraṇakaṇṇatālabhannaṃ rasaniṇdriyatappaṇavyasanino puthulomassa balisāghāsavyasanaṃ phassīṇdriyānubhavanalālasassamataṅgajassavāriṇi baṇdhanāpāyaṃ imehi iṇdriyehi militehi ekassa kāmino sadideva pañcannaṃ, visayarasānamupasevāya pattabbaṃ mahantaṃ dukkhajālaṃ kathamupavaṇṇayāma? Imāni ca subhāsitāni paccavekkhatu anukkhaṇaṃ vicakkhaṇo.

17. Nāgārikaṃ sukhamudikkhati kiñci dhīro Jānāti dehapaṭijagganamatthatove Saṃsevatopi yuvatiṃ ratimohitassa Kaṇḍuyane viya banassa sukhābhimāno

18. Ko seveyya paraṃ poso avamānaṃ saheyyavava Na ve kalattanigaḷaṃ yadi dukkhanibaṇdhanaṃ,

19. Ākaḍḍhamānā cisikhā smipaṃ Parammukhāyeva sadā pavattā Dūrampi gacchanti guṇaṃ vihāya Pavattanaṃ tādisameva thīna: 20. Asanthutaṃ tā purisampi anto Karonti ādāyakatāva bhitti Nettiṃ savallī viya haṇthagāpi Dasāsu sabbāsu ca saṅkanīyā

21. Antoruddhā bahiddhāpi nissāsā viya nāriyo Karonti nāsamevassa kodhīmātāsu vissase

22. Mānasa pāpasaṃninnaṃ apāyā vivaṭā nanā Samantā pāpamittāva mokkho sabbabhayākathaṃ

23. Api ca hadayatarukoṭara kuṭīro kodha kuṇḍalīna kadāci bahi kātabbo. Api tu'titikkhāmantena acipphaṇdantaṃ upanetabbo.

24. Sataṃ titikkhākavace viguṇṭhitā Siyuṃ durālāpakhagā khalānaṃ Sabhāpasaṃsākusumatta metā Nibajjhare tā guṇa mālikāya.

25. Lokādhipaccaṃ vipuledhane ca Manonukūle tanaye ca dāre Laddhāpi yāyeti na jātu titatiṃ Bādhetu sātaṃ na papañca taṇhā

26. Vaṇṇappasādā yassā sukhā va Dhanā ca hāyantupa jīvikāca Yenābhibhūtāripuneva sattā Dosaggi so te hadayaṃ jahātu,

27. Khedo vipattīsu paṭikirayā na Tasmā na dīnappa katiṃ bhajeyya Paññānuyātaṃ viriyaṃ vadanti Sabbattha siddhiggahaṇaggahaṇthaṃ

28. Vyāpārā sabbabhūtānaṃ sukhatthāya vidhīyare Sukhañca na vinā dhammaṃ tasmā dhammaparo bhavā'ti.

29. Evamādikaṃ sappurisanītipathaṃ ādisante mahāthere tena kalyāṇadhammena asotabbatānādariyaracitabhukūṭika mukhena vā disācikkhittacakkhunā ca ahaṅkāraparavasena gajanimilitamubbhāvayatā vā attano paññādhikkhepamivaca acintayatā cuḷāvinihitakomaḷañjalipuṭena tanninnena, tappoṇena sirasā ca pīti samudita sādhuvādavikasitakapolenamukhena ca. Sakalāvayavacitthaṭaromañca kañcukitena dehena ca bhūmiyaṃ nipajjitvā dīghappamāṇa pamāṇa māvarattāmaggaphalalābhatoviya visiṭṭhataraṃ pamuditamāvikatamāsi.

Iti anusāsana paricchedo dutiyo