Iti ajjhattikadāna paricchedo aṭṭhamo.

From Wikisource
Jump to navigation Jump to search

89. Goṭhābhayopi rajjaṃ patvā katipāhaccayena "mama caṇḍatāya vīratto pajāvaggo manaṃ paviṭṭhaṃ saṅghabodhiṃ ānetvā rajjaṃ kāretuṃ kadāci ussahatī"ti saṃjātaparisaṅko taṃ mārāpetuṃ vaṭṭatīti abhisaṇdhāya "saṅghabodhirañño yo sīsaṃ ānessati tassa sahassaṃ pāritosikadhananti nagare bheriṃ carāpesi. Tato malayadesasiko koci duggatapuriso attano kaccena puṭabhatta ādāya vana maggena gacchanto bhojana velāya soṇḍisamīpe nisinnaṃ saṅghabodhirājānaṃ disvā tassa ākappena pasannahadayo bhattena taṃ nimantesi rājā taṃ nasampaṭicchi. So purisonāhaṃ nihīna jātiyaṃ jāto na pāṇavadhaṃ jivikāya jīvanto kevaṭṭo vā luddako vā bhavāmi atha ko uttama vaṇṇehi paribhogārahe vaṃse sañjātomhi mama santakamidaṃ bhattaṃ bhottumarabhati kallyāṇa dhammikoti taṃ punappuna yāci. Atha rājā

90. Chāyaya gehaṃ sādhāya seyyaṃ vatthaṃ tacenaca Asanaṃ thalapattehi sādhenti taravo mama

91. Evaṃ sampanna bhogassa na taṇhā parasantake Tava jaccādimuddissa garahā mama na vijjatīti

Vatvā na icchi eva.

92. Atha so puriso bhūmiyaṃ nipajjanamassamāno nibandhitva yāci. Tato tassa nibaṇdhanaṃ nivāretumasakkonto sagāravaṃ sopacāraṃ dīyamānaṃ bhattañca sakaparīssāvanaparīputapānīyañcā paribhuñjitvā hatthamukhadhovanena parisamatta bhatta kicco annohaṃ katupakāro kīdisamassa paccupakāraṃ karissāmiti cintayanto va taṃ abhimukhīkariya "anurādhapure kā pavattī"ti pucchi, atha so puriso pubbarājānaṃ palāpetvā goṭhābhayo nāma rājā rajjepatiṭṭhahitvā siri saṅghabodhirañño yo sīsaṃ ādāya dasseti tasha sahassaṃ pāritosikadhananti nagare bheriṃ carāpesi kirāti suyati"ti.


Tassa vacana samanantarameva tuṭṭhapahaṭṭhahadayo mama sahassārahasīsadānena idāni etassa paccupakāro kato bhavissati ajjhattikadānattā dānapāramitāva koṭippattā bhavissati idañca vatare-

93. Na puti pugīphalamattakampi Agghanti sīsāni cichivitānaṃ Sīsantu me vattati bodhiyā ca Dhanassa lābhāya ca addhikassa

Api ca.

94. Nāḷivanasseva rujākarassa Putippadhānassa kalebarassa Dukkhannubhuta paṭijagganne Sadatthayogā saphalaṃ karomīti-

Cintetvā kataticchayo" bho purisa sobhaṃ pirī sirisaṅghabodhi rājānāma, mama sīsaṃ gahetvā gantvā rañño dassehī"ti āha. So taṃ sutvā "deva nāhamevaṃ vidhaṃ mahāpātaka kammaṃ āvajissāma bhāyāmi"ti āha.

95. Atha rājā "mā bhāyi kahāpaṇasaggassalābhāya ahameva te upāsaṃ karissāmi kevalaṃ tvaṃ mayā vuttaniyāmeva paṭipajjā"ti vatvā sahassalābhagiddhena tena pathikapurisena adhivāsite sīsacchedāya satthaṃ alabhamāno dhammādhiṭṭhānateja sā sīsaṃ saṇdhito visuṃ karitvā dassāmīti cintetvā pallaṅkaṃ suṇthiraṃ baṇdhitvā mamedaṃ sīsadānaṃ sabbaññètañāṇa paṭilābhāya paccayo bhavatūti somanassapubbakaṃpatthanaṃ katvā taṃ purisaṃ attano samīpaṃ āmantesi. So adhikapuriso pubbe adiṭṭhāsutapubbadukkarakamma dinnaṃ sīsaṃ gahetvā anurādhapuraṃ gantvā dissemi kotaṃ sañjānāti kotaṃ saddahissatīti, atha so goṭhābhayo sace tena saddahissati ahavettha sakkhihutvā sahassaṃ dāpessāmi tayātu tattha evaṃ kattabba"nti paṭipajjitabbā karaṃ upadisitvā ehisappurisa mma santike mbaṇato hutvā ubhayartthalānaṃ ekīkaraṇavasena añjaliṃ katvā bāhuṃ pasārehīti vatvāubhosu passesu nīlamaññāsamaññānaṃ nālinaṃ ujubhāvāpādanena kaṇḍhanāḷaṃ sammā ṭhapetvā salilaparissāvanne sīsasaṇdhiṃ jala lekhāya paricchaṇditvā sakena dakkhiṇa hatthamuṭṭhinā culābaddhaṃ daḷhaṃ gaṇhitvā yāva mama sīraṃ ādāya addhikaṃ purisassa hatthe samappemi tāva mama cittakiriya vāyo dhātuvego avicchinno pavattatūti adhiṭṭhāya cuḷābaddhaṃ uddhābhimukhaṃ ukkhipi. Tāvadeva sīsabaṇdho puthubhūto hutvā tena dakkhiṇa hattha muṭṭhināgahito yeva paggharantiyā lohitadhārāya saddhi addhikassahatthatāle patiṭṭhāsi, tasmiṃ yeva khaṇe vanādhivatthā devatā sādhuvādamukharā pupphavassaṃ vassāpetvā sīsassa ārakkhaṃ gaṇhiṃsu. 96. Saṃsattaratta kalale ddhikapāṇikhetteta Nikkhitta sīsa varabīja samubbhavāya, Etassa dānamaya pāramitālatāya Sabbaññètā phalaraso janataṃ dhinotuṃ.


97. Atha so addhikapuriso sugaṇdhavana kusuma mālāhi taṃ sīsaṃ alaṃkaritvā pugakuhulikāpuṭe pakkhipitvā sīghagati vegena anurādhapuraṃ gantvā goṭhābhayassa dassesi, so taṃ disvā sañjanitu masakkonto saṃsayappatto aṭṭhāsi. Atha addhikapuriso raññā vuttavidhi manussaranto taṃ sīsaṃ gahetvā ākāse khipitvā "sāmi! Sirisaṃghabodhimahārāja! Tva mettha me sakkhibhavā"ti añjalimpaggahetvā ākāsa muddikkhamāno yāci, atha taṃ devatādhiggahitaṃ sīsaṃ nirālambe ambare laddha patiṭṭhaṃ goṭhābhayassa abhimukhaṃ hutvā.

98. Rājā hameva suhado sirisaṃghabodhi Sīsappadāna vidhināsmi samiddhicitto Tvaṃ cāsi rajja sirilābha sukhena deva Eso va hotu paṭipanna sahassalābho'ti āha.

99. Taṃ sutvā goṭhābhayo sāmacco vimbhītahadayo sīhāsanaṃ sajjetvā upari setacchattaṃ kāretvā idha deva! Otarāti yācitvā tattha otiṇṇaṃ taṃ sīsaṃ nānāvidhāhi pūjāhi ārādhetvā namassamāno khamāpetvā mahatā mahena āḷāhanakiccaṃ kāretvā aṅikaṃ kahāpaṇasahassena tosetvā uyyojesi.

Iti ajjhattikadāna paricchedo aṭṭhamo