Iti aṭṭhaṃsa vimānuppattiparicchedo ekādasamo.

From Wikisource
Jump to navigation Jump to search

112. Atha laṅkālaṅkārabhūtesu visālapuññiddhivikkamesu ratanattayamāmakesu anekesu laṅkānāthesu kittipuñjāvasesesu jātesu apetanītimaggesu rajjaparipānocitavidhānavirahitesu mudubhūkesvevāmaccajanesuca yebhuyyena aññamaññaṃ viruddhesu vattamānesu laṅkāvāsīnaṃ purākatena kenāpi dāruṇena pāpakammunā nānādesavāsinī aviditasatthusamayā paviṭṭhamicchādiṭhigahaṇā paccatthisenā jambudīpā idhāgamma sakalalaṅkādīpaṃ anekātaṅka saṅkulamakāsi.

113. Tadātāya paccatthisenāya gālhataraṃ nippiḷiyamānā rāja rāja mahāmattādayo anekasahassajanakāyā ca bhayavakitahadayāsakatāṇa gavesino jaḍḍitagāmanigamanagarā tattha tattha gariduggādo kicchena vāsaṃ kappesuṃ tato sugatadasanadhāturakkhādhikatā uttaramūḷavāyino mahāyatayo dantadhātudva pattadhātuvaradva gahetvā kunnamalayābhidhānaṃ giriduggaṃ duppavesaṃjanapadamupāgamma tatthāpi tampaṭijaggitumasamatthā bhūmiyaṃ nidabhitvā yathākāmaṃ gatā.

114. Tato pubbe jayamahābodhidumiṇdena saha sakalajambudīpādhipatinā dinakarakulatilakena dhammāsokanariṇdena pesitānaṃ attanā samāna gottānaṃ rājaputtānaṃ nattapannatādiparamparāgatassa vijayamallanarādhipassa orasaputto vijayabāhu nariṇdā nāma rājā suciññātabbasamayantaro sattasamāciṇṇa sunītipatho sampannabalavāhano jambuddoṇiṃ nāma puravaraṃmāpetvā tattha vasanto mahatā balakāyena katasakalapaccatthivijayokunta malayabhūmippadesato bhagavato dantadhātubhaṭṭārakaṃ pattadhātuvarañca āharāpetvā surasandanasadisamativirocamānaṃ vimānaṃ māpetvā tasmiṃ taṃ dhātuyugaḷaṃ nivesetvā mahatā upahāravidhānā sādaramupaṭṭhahanto bhagavato caturāsītidhammakkhaṇdhane mahantaṃ praññāpadānaṃ janayanto dhammikasirisaṅghabodhimahārājasirodānāpadānasiddhakṚkhattabhute anekakhīṇāsavasahassa caraṇarajoparipūtamanoharabhūmibhāge goṭhābhayamahārājena kārite hatthavanagallamahāvihāramaṇḍanāyamāne vaṭṭulavimānepurā raṭṭha vilopāgatāya colake raḷādikāya titthiyasenāyamahācetiyaṃ udare bhinnamatte jīvite viya dhātubhaṭṭārake antarahite hadayavatthumaṃsamīva suvaṇṇarantādikama paharitvā viddhastaṃ piṇṇudhāravidhīnā paṭisaṃvaronto pupphādhānatta yato paṭṭhāya sakkaccaṃ vināpetvā mahantaṃ suvaṇṇa thūpikāmabhadva kāretvā saparijanāni gāmakkhettādīni ca datvā tattha nivasantānaṃ bhikkhūnaṃ nibaddhadānavaṭṭaṃ paṭṭhapetvā taṃ hatthavanagalla mahā vihāraṃ sabbathā samiddhamakāsi,

115. Atha tasmiṃ laṅkānāthe kittisarīrāvasese jāte tassa tujavaro parakkamabhujo nāmarājā amhākaṃ bhagavato arahato sammāsambuddhassa bodhimūle nisīditvā mārabalaṃ vidhametvā sambodhirajjappattito paṭṭhāya aṭṭhasatādhikavassasahasse catuvīsatiyā ca vaccharesu atikkantesu sampattarajjābhiseko anekavidhasaṅgahavatthuhi saṅgahitamahājano catupaccayadānena satatasamārādhitā nekasahassabhikkhusaṅgho bhujabalavidhutārātirājakulāvalepo aneka maṇi rattasamubbhāsitaratanakaraṇḍakañca pañcahi suvaṇṇasahassehi sovaṇṇakaraṇḍakañca pañcavīsatiyā rajatasahassehi rajatakaṇḍakañca dāṭhādhātubhadantassa kārāpetvā atīca pasannahadayo suhumuttena tattha sampayanto attanonagarañca dhantadhātumaṇdirañca sakkañcaṃ samalaṅkārāpetvā bahumāna purassarodasanadhātuvaramādāya anekāni bhagavato cariyāpadānānī samanussaritvā purā nekabhupatayo pāṭihīrasaṇdassanena pasāditā iti pavattakathāmataraseneva me savanayugaḷaṃ paripīnitamadhunāpi kenaci pāṭihāriyavisesena mama cakkhupaṭilābho saphalo kātabboti sādaramārādhanamakāsi.

116. Tasmiṃ khaṇe sā dasanadhātu tassa karapaṅakaje rājahaṃsivilāsamātanvatī pāṭihīramakāsi. Kathanti ce? Yathā antimabhave mātu tucchito jātamattova bodhisatto naravarakaratopanītadukulacumbaṭakato otarantova bālo samānopi soḷasavassuddesiko viya amaṇḍitopi anekavatthābharaṇavibhusito viya bhūmiyā gacchantopi ākāsena gacchanto viya sabbesaṃ janānaṃ paṭihāsi, tatheva tattha tadā dantadhātubhaṭṭārako sugabimbā kāra salakkhaṇāvayavena rūpena bhāsamāno anekavidharaṃsinikare vikiranto tattha santipatitānaṃ janānaṃ mānanaṃ jānesi. Vuttaṃ hi.

117. "Laṅkādhināthakarapaṅkaja rājahaṃsi Nimmāya sā dasanadhātu muniṇdarūpaṃ Nekehi raṃsivisarehi samujjalantī Sabbādisā ca vidisā samalaṅkarittha.

118. Disvā tamabbhūtamatīca pasannacitto Sampattacakkaratano viya cakkavatti Seṭṭhehi nekaratanābharaṇādikehi Pūjesi dhātumasamaṃ manujādhinātho

119. Tato jinadantadhātuvarappasādakālamhi tejobalaparakkamamahimo parakkamabāhumahānariṇdo pulatthipuranivāsiniṃ kataloka sāsanavilopaṃ sarājikamanekasahassasaṃkha colakeraḷavāhinica nekadesamahipālamattamātaṅgakesarivikkamaṃ duratikkamaṃ lokasāsanasaṅgahakaraṇavasena vacitasakalalokaṃ sampannabalavāhanaṃ laṅkārajjagahaṇatthinaṃ tambaliṅgavisayāgatamatisāhasaṃ vaṇdabhānumanujādhipaṃva sasāmantakabhavanamupanīya sakala laṅkādīpamekacchattaṃvidhāya attanopitumahārājato diguṇaṃlokasāsanasaṅgahaṃ karonto kadāci saṅghassa kaṭhinacīvarānidātukāmo kappāsaparikammakantanādikāni sabbakaraṇīyāni ekāheneva naṭṭhapetvā paccekamanekamahaggha garubhaṇḍamaṇḍitāni sasāmaṇikaparikkhārāni asītimattāni kaṭhinacīvarāni dāpetvā lokassa sādhuvādena dasadisaṃ pūresi.

120. Evamaññānipi bahūni lokavimbhayakarāni puññapadānāni sampādento so parakkamabāhumahānariṇdo hatthavanagalla vihāre attano pitumahārañño āḷāhanaṭṭhāne mahācetiyaṃ baṇdhāpetvā tattheva aṇekakhīṇāsavasahassaparibhuttaṃ pāsādavaraṃ cirakāla cinaṭṭhaṃ sutvā dhanuketakivatthuvaṃse jātaṃ saddhādiguṇasampatti samuditaṃ patirājadeva nāmakaṃ amaccavaraṃ pesetvā tena anekasahassadhanapariccāgena bhumittitayamaṇḍitaṃ sumanobharaṃ pure piyataṃ pāsādaṃ kārāpetvā tattha nivasantānaṃ anekasaṃ bhikkhunaṃ nibaddha paccayadānaṃ pavattesi.

121. Tattheva vaṭṭulavimānassa heṭṭhimatale gopānasiyo ṭhapetvā samantā chadanarūpaṃ kāretvā dvibhumakaṃ vimānaṃ tibhumakamakāsi tatthevalaṅkādīpe abhūtapubbaṃ jinamaṇdiraṃ kārāpetukāmo vaṭṭulavimānato uttaradisābhāge paṭhamaṃ porisappamāṇaṃ silātalapariyantaṃ khaṇitvā paṃsūni apanetvā nadīvālukāhi pūretvā kuñjararājavirājitaādhārabaṇdhakato paṭṭhāya yāva phupikaṃ aṭṭhaṃsavibhāgena

Bhitticchadanāni vibhattāni katvā paccekaṃ nānāvaṇṇavicittānamaṭṭhavidhānaṃ bhittībhāgānamupari keliparihāsarasajanakanānāvesavilāsabhūsitapahūtabhūtakiṃkaraparigataviṭaddhakama- ṇḍalamaṇḍitaṃ pamukhapariyante vividhacittarūpamanoharamuccataraṃ iḍhikāhi nivitaṃ katasudhāparikammaṃ makaratoraṇamaṇḍalañca nimminitvā antoviracitāti manoharamālākammalatā kammādi nānāvidha cittakamma samujjalaṃ suvihitasopānadvārakavāṭaṃ samalaṅkataṭṭhānalīḷhamanohara sajīvajinasaṃ kāsapaṭibimbarūpavibhūsitaṃ paṭibimbassa dakkhiṇato ghanasilāvihita sugatarūpapatimaṇḍitaṃ tibhūmakaṃ mahā vimānaṃ kāresi.

Iti aṭṭhaṃsa vimānuppattiparicchedo ekādasamo.

122. Viddhastasaṃkharaṇato navakammunāvā Khettādidānavidhināca anāgatepi Ye sādhavo pariharanti imaṃ vihāraṃ Nāmadva kārampi tesamihālikhantu