Dutiyapārājika-Vinītavatthu

From Wikisource
Jump to navigation Jump to search

Vinītavatthu

Uddānagāthā

Rajakehi pañca akkhātā caturo attharaṇehi ca, Andhakārena ce pañca pañcahāraṇakena cha.

Niruttiyā pañca akkhātā vātehi apare duve, Asambhinne kusāpāto chantaggena-1. Sahā dasa.

Vighāsehi pañca akkhātā pañca ceva amūlakā Dubbhikkhe kuramaṃsañca puvasakkhalimodakā.

Saparikkhārathavikaṃ-2. Bhisivaṃsā na nikkhame, Khādanīyañca vissāsaṃ sasaññāya pare duve.

Satta nāvaharāmāti sattaceva avāharuṃ, Saṅghassa avaharuṃ satta pupphehi apare duve.

Tayo ca vuttavādino maṇi tīṇi atikkame, Sukarā ca migā macchā yānaṃ cāpi pavaṭṭhayī.

Duve pesī duve dāru paṃsukūlaṃ duve dakā, [PTS Page 056] [\q 56/] anupubbavidhānena tadañño na paripūrayi.

Sāvatthiyā caturo muṭṭhi dve vighāsā duve tiṇā, Saṅghassa bhājayuṃ satta satta ceva asāmikā.

Dārudakaṃ-3. Mattikā dve tiṇāni saṅghassa satta avabhāsiseyyuṃ-4. Sassāmikaṃ na cāpi nīhareyya hareyya sassāmikaṃ tāvakālikaṃ.

Campā rājagahe ceva vesāliyā ca ajjuko, Bārāṇasī ca kosambī sāgalā daḷhikena cāti.

1. Tena kho pana samayena jabbaggiyā bhikkhu rajakattharaṇaṃ gantvā rajakabhaṇḍikaṃ avahariṃsu. Tesaṃ kukkuccaṃ ahosi: bhagavatā sikkhāpadaṃ paññattaṃ. Kacci nu kho mayaṃ pārājikaṃ āpattiṃ āpannā'ti. Bhagavato etamatthaṃ ārocesuṃ -pe-āpattiṃ tumbhe bhikkhave āpannā pārājikanti. (1)

2. Tena kho pana samayena aññataro bhikkhu rajakattharaṇaṃ gantvā mahagghaṃ dussaṃ passitvā theyyacittaṃ uppādesi. Tassa kukkuccaṃ ahosi: kacci nu kho ahaṃ pārājikaṃ āpattiṃ āpanno'ti. Bhagavato etamattaṃ ārocesi: anāpatti bhikkhu cittuppāde'ti. (2)

1. Jantāgharena. Syā. 2. Thavikā. Machasaṃ. 3. Dārudakā. Syā. 4. Avahāsiseyayaṃ, sīmu. 5. Assāmikā. Machasaṃ.

3. Tena kho pana samayena aññataro bhikkhu rajakattharaṇaṃ gantvā mahagghaṃ dussaṃ passitvā theyyacitto āmasi. Tassa kukkuccaṃ ahosi. -Pe- anāpatti bhikkhu pārājikassa. Āpatti dukkaṭassāti. (3)

4. Tena kho pana samayena aññataro bhikkhu rajakattharaṇaṃ gantvā mahagghaṃ dussaṃ passitvā theyyacitto phandāpesi. Tassa kukkuccaṃ ahosi, -pe- anāpatti bhikkhu pārājikassa. Āpatti thullaccayassāti. (4)

5. Tena kho pana samayena aññataro bhikkhu rajakattharaṇaṃ gantvā mahagghaṃ dussaṃ passitvā theyyacitto ṭhānā cāvesi. Tassa kukkuccaṃ ahosi: -pe- āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. (5)

6. Tena kho pana samayena aññataro piṇḍacāriko bhikkhu mahagghaṃ uttarattharaṇaṃ passitvā theyyacittaṃ uppādesi. -Pe-theyyacitto āmasi. -Pe- theyyacitto phandāpesi. -Pe-theyyacitto ṭhānā cāvesi. Tassa kukkuccaṃ ahosi: -pe-āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. (6 - 9)

7. Tena kho pana samayena aññataro bhikkhu divā bhaṇḍaṃ passitvā nimittaṃ akāsi 'rattiṃ avaharissāmī'ti. So taṃ maññamāno taṃ avahari. -Pe- taṃ maññamāno aññaṃ avahari, -pe- aññaṃ maññamāno taṃ avahari. -Pe- aññaṃ maññamāno aññaṃ avahari. Tassa kukkuccaṃ ahosi: -pe- āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. (10 - 13)

8. [PTS Page 057] [\q 57/] tena kho pana samayena aññataro bhikkhu divā bhaṇḍaṃ passitvā nimittaṃ akāsi 'rattiṃ avaharissāmī'ti. So taṃ maññamāno attano bhaṇḍaṃ avahari. Tassa kukkuccaṃ ahosi: -pe- anāpatti bhikkhu pārājikassa. Āpatti dukkaṭassāti (14) 9. Tena kho pana samayena aññataro bhikkhu aññassa bhaṇḍaṃ haranto sīse bhāraṃ theyyacitto āmasi. -Pe- theyyacitto phandāpesi. -Pe- theyyacitto khandhaṃ oropesi. -Pe-khandhe' bhāraṃ theyyacitto āmasi. -Pe- theyyacitto phandāpesi. -Pe-theyyacitto kaṭiṃ oropesi. -Pe- kaṭiyā bhāraṃ theyyacitto āmasi. -Pe- theyyacitto phandāpesi. -Pe-theyyacitto hatthena aggahesi. -Pe- hatthe bhāraṃ theyyacitto bhumiyaṃ nikkhiti. -Pe-theyyacitto bhumito aggahesi. Tassa kukkuccaṃ ahosi: -pe-āpattiṃ tvaṃ bhikkhu āpanno pārājikanti (15 - 25)

10. Tena kho pana samayena aññataro bhikkhu ajjhokāse cīvaraṃ pattharitvā vihāraṃ pāvisi. Aññataro bhikkhu 'māyi daṃ cīvaraṃ nassi'ti paṭisāmesi. So nikkhamitvā taṃ bhikkhuṃ pucchi: āvuso mayhaṃ cīvaraṃ kena avahaṭanti. So evamāha' mayā avahaṭanti. So taṃ ādiyi. 'Assamaṇosi tva'nti. Tassa kukkuccaṃ ahosi. -Pe-bhagavato etamatthaṃ ārocesi. Kiñcitto tvaṃ bhikkhu?Ti. 'Niruttipatho ahaṃ bhagavā'ti. Anāpatti bhikkhu niruttipathe'ti. (26)

11. Tena kho pana samayena aññataro bhikkhu pīṭhe cīvaraṃ nikkhipitvā -pe- pīṭhe nisīdanaṃ nikkhipitvā -pe- heṭṭhāpīṭhe pattaṃ nikkhipitvā vihāraṃ pāvisi. Aññataro bhikkhu 'māyaṃ patto nassī'ti. Paṭisāmesi. So nikkhamitvā taṃ bhikkhuṃ pucchi: 'āvuso mayhaṃ patto kena avahaṭo'ti. So evamāha: 'mayā avahaṭo'ti. So taṃ ādisi 'assamaṇo'si tva'nti. Tassa kukkuccaṃ ahosi. -Pe-"anāpatti bhikkhu niruttipathe" ti. (27-29)

12. Tena kho pana samayena aññatarā bhikkhunī vatiyā cīvaraṃ pattharitvā vihāraṃ pāvisi. Aññatarā bhikkhunī 'māyidaṃ cīvaraṃ tassī'ti pāṭisāmesi. Sā nikkhamitvā taṃ bhikkhuniṃ pucchi: 'ayye mayhaṃ cīvaraṃ kena avahaṭa'nti. Sā evamāha: 'mayā avahaṭa'nti. Sā taṃ ādisi 'assamaṇī'si tva'nti. Tassā kukkuccaṃ ahosi. Atha kho sā bhikkhunī bhikkhunīnaṃ etamatthaṃ ārocesi. Bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ. Bhikkhu bhagavato etamatthaṃ ārocesuṃ. "Anāpatti bhikkhave niruttipathe" ti. (30)

13. [PTS Page 058] [\q 58/] tena kho pana samayena aññataro bhikkhu vātamaṇḍalikāya ukkhittaṃ sāṭakaṃ passitvā 'sāmikānaṃ dassāmi'ti aggahesi. Sāmikā taṃ bhikkhuṃ codesuṃ: 'assamaṇo'si tva'nti. Tassa kukkuccaṃ ahosi -pe-kiñcitto tvaṃ bhikkhu'ti. 'Atheyyacitto ahaṃ bhagavā'ti. "Anāpatti bhikkhu atheyyacittassā"ti. (31)

14. Tena kho pana samayena aññataro bhikkhu vātamaṇḍalikāya ukkhittaṃ veṭhanaṃ 'pure sāmikā passantī'ti theyyacitto aggahesi. Sāmikā taṃ bhikkhuṃ codesuṃ: 'assamaṇo'si tva'nti. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (32)

15. Tena kho pana samayena aññataro bhikkhu susānaṃ gantvā abhinne sarīre paṃsukūlaṃ aggahesi. Tasmiṃ ca sarīre peto adhivattho hoti. Atha kho so peto taṃ bhikkhuṃ etadavoca: "mā bhante mayhaṃ sāṭakaṃ aggahesī"ti. So bhikkhu anādiyanto agamāsi. Atha kho taṃ sarīraṃ uṭṭhahitvā tassa bhikkhuno piṭṭhito piṭṭhito anubandhi. Atha kho so bhikkhu vihāraṃ pavisitvā dvāraṃ thakesi. Atha kho taṃ sarīraṃ tattheva paripati-1. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu pārājikassa. Na ca bhikkhave abhinne sarīre paṃsukūlaṃ gahetabbaṃ. Yo gaṇheyya, āpatti dukkaṭassā"ti. (33) 16. Tena kho pana samayena aññataro bhikkhu saṅghassa cīvare bhājiyamāne theyyacitto kusaṃ saṅkāmetvā cīvaraṃ aggahesi. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (34)

1. Paripaṭi, katthaci.


17. Tena kho pana samayena āyasmā ānando jantāghare aññatarassa bhikkhuno antaravāsakaṃ attano maññamāno nivāsesi. Atha kho so bhikkhu āyasmantaṃ ānandaṃ etadavoca: "kissa me tvaṃ āvuso ānanda, antaravāsakaṃ nivāsesī"ti. "Sakasaññī ahaṃ āvuso"ti. Bhagavato etamatthaṃ ārocesuṃ-pe- "anāpatti bhikkhave sakasaññissā"ti. (35)

18. Tena kho pana samayena sambahulā bhikkhu gijjhakūṭā pabbatā orohantā sīhavighāsaṃ passitvā pavāpetvā paribhuñjiṃsu. Tesaṃ kukkuccaṃ ahosi -pe- "anāpatti bhikkave sīhavighāse" ti. (36)

19. Tena kho pana samayena sambahulā bhikkhu gijjhakuṭā pabbatā orohantā vyagghavighāsaṃ passitvā -pe- dīpivighāsaṃ passitvā -pe- taracchavighāsaṃ passitvā -pe- kokavighāsaṃ passitvā pacāpetvā paribhuñjiṃsu. Tesaṃ kukkuccaṃ ahosi -pe-"anāpatti bhikkhave tiracchānagatapariggahe" ti. (37 - 40)

20. [PTS Page 059] [\q 59/] tena kho pana samayena aññataro bhikkhu saṅghassa odane bhājiyamāne "aparassa bhāgaṃ dehī"ti amūlakaṃ aggahesi. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu pārājikassa. Āpatti sampajānamusāvāde pācittiyassā"ti. (41)

21. Tena kho pana samayena aññataro bhikkhu saṅghassa khādaniye bhājiyamāne -pe-saṅghassa pūve bhājiyamāne -pe- saṅghassa ucchumhi bhājiyamāne -pe- saṅghassa timbarūsake bhājiyamāne "aparassa bhāgaṃ dehi"ti amūlakaṃ aggahesi. Tassa kukkaccaṃ ahosi -pe- "anāpatti bhikkhu pārājikassa, āpatti sampajānamusāvāde pācittiyassā"ti. (42-45)

22. Tena kho pana samayena aññataro bhikkhu dubbhikkhe odanīyagharaṃ pavisitvā pattapūraṃ odanaṃ theyyacitto avahari. Tassa kukkuccaṃ ahosi-pe- "āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (46)

23. Tena kho pana samayena aññataro bhikkhu dubbhikkhe sūnāgharaṃ pavisitvā pattapūraṃ maṃsaṃ theyyacitto avahari. Tassa kukkuccaṃ ahosi. -Pe- "āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (47)

24. Tena kho pana samayena aññataro bhikkhu dubbhikkhe pūvagharaṃ pavisitvā pattapūraṃ pūvaṃ theyyacitto avahari -pe- pattapūrā sakkhaliyo theyyacitto avahari -pe-pattapūre modake theyyacitto avahari. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (48-50)


25. Tena kho pana samayena aññataro bhikkhu divā parikkhāraṃ passitvā nimittaṃ ākāsi: "rattiṃ avaharissāmī"ti. So taṃ maññamāno taṃ avahari -pe- taṃ maññamāno aññaṃ avahari -pe-aññaṃ maññamāno taṃ avahari -pe- aññaṃ maññamāno aññaṃ avahari -pe- tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (51-54)

26. Tena kho pana samayena aññataro bhikkhu divā parikkhāraṃ passitvā nimittaṃ akāsi. "Rattiṃ avaharissāmī"ti. So taṃ maññāmāno attano parikkhāraṃ avahari. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu pārājikassa, āpatti dukkaṭassā"ti. (55)

27. Tena kho pana samayena aññataro bhikkhu pīṭhe thavikaṃ passitvā ito gaṇhanto pārājiko bhavissāmiti saha pīṭhakena saṅkāmetvā aggahesi. Tassa kukkuccaṃ ahosi -pe-"āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (56)

28. Tena kho pana samayena aññataro bhikkhu saṅghassa bhisiṃ theyyacitto avahari. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (57)

29. Tena kho pana samayena aññataro bhikkhu cīvaravaṃse [PTS Page 060] [\q 60/] cīvaraṃ theyyacitto avahari. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (58)

30. Tena kho pana samayena aññataro bhikkhu vihāre cīvaraṃ avaharitvā ito nikkhamanto pārājiko bhavissāmīti vihārā na nikkhami. Bhikkhū bhagavato etamattaṃ ārocesuṃ -pe-"nikkhameyya vā so bhikkhave moghapuriso na vā nikkhameyya āpatti pārājikassā"ti. (59)

31. Tena kho pana samayena dve bhikkhu sahāyakā honti, eko bhikkhu gāmaṃ piṇḍāya pāvisi. Dutiyo bhikkhu saṅghassa khādanīye bhājiyamāne sahāyakassa bhāgaṃ gahetvā tassa vissasanto paribhuñji. So jānitvā taṃ codesi: 'assamaṇo'si tva'nti. Tassa kukkuccaṃ ahosi. Bhagavato etamatthaṃ ārocesi -pe-"kiñcitto tvaṃ bhikkhū?"Ti. "Vissāsagāhī ahaṃ bhagavā"ti. "Anāpatti bhikkhu vissāsagāhe"ti. (60)

32. Tena kho samayena sambahulā bhikkhu cīvarakammaṃ karonti. Saṅghassa khādanīye bhājiyamāne sabbesaṃ paṭiviṃsā āharitvā upanikkhittā honti. Aññataro bhikkhu aññatarassa bhikkhuno paṭiviṃsaṃ attano maññamāno paribhuñji. So jānitvā taṃ codesi: 'assamaṇo'si tva'nti. Tassa kukkuccaṃ ahosi. Bhagavato etamatthaṃ ārocesi -pe- "kiñcitto tvaṃ bhikkhū'ti sakasaññi ahaṃ bhagavā"ti. "Anāpatti bhikkhu sakasaññissā"ti. (61)

33. Tena kho pana samayena sambahulā bhikkhu cīvarakammaṃ karonti. Saṅghassa khādanīye bhājiyamāne aññatarassa bhikkhuno pattena aññatarassa bhikkhuno paṭiviṃso āharitvā upanikkhitto hoti. Pattasāmiko bhikkhu attano maññamāno paribhuñji. So jānitvā taṃ codesi: 'assamaṇo'si tva'nti. Tassa kukkuccaṃ ahosi. Bhagavato etamatthaṃ ārocesi -pe- "kiñcitto tvaṃ bhikkhu?"Ti "sakasaññi ahaṃ bhagavā"ti. "Anāpatti bhikkhu sakasaññissā"ti. (62)

34. Tena kho pana samayena ambacorakā ambaṃ pātetvā bhaṇḍikaṃ ādāya agamaṃsu. Sāmikā te corake anubandhiṃsu. Corakā sāmike passitvā bhaṇḍikaṃ pātetvā palāyiṃsu. Bhikkhu paṃsukūlasaññino paṭiggāhāpetvā paribhuññiṃsu. Sāmikā te bhikkhū codesuṃ: "assamaṇattha tumhe"ti. Tesaṃ kukkuccaṃ ahosi. Bhagavato etamatthaṃ ārocesuṃ -pe- "kiñcittā tumhe bhikkhave?"Ti "paṃsukūlasaññino mayaṃ bhagavā"ti. "Anāpatti bhikkhave paṃsukūlasaññissā"ti. (63)

35. Tena kho pana samayena jambucorakā -pe- labujacorakā -pe- panasacorakā -pe- tālapakkacorakā -pe-ucchucorakā -pe- timbarūsakacorakā timbarūsake [PTS Page 061] [\q 61/] ocinitvā bhaṇḍikaṃ ādāya agamaṃsu. Sāmikā te corake anubandhiṃsu. Corakā sāmiko passitvā bhaṇḍikaṃ pātetvā palāyiṃsu. Bhikkhū paṃsukūlasaññino paṭiggāhāpetvā paribhuñjiṃsu. Sāmikā te bhikkhu codesu: "assamaṇattha tumhe"ti. Tesaṃ kukkuccaṃ ahosi. -Pe-"anāpatti bhikkhave paṃsukūlasaññāssā"ti. (64-69) 36. Tena kho pana samayena ambacorakā ambaṃ pātetvā bhaṇḍikaṃ ādāya agamaṃsu. Sāmikā te corake anubandhiṃsu. Corakā sāmike passitvā bhaṇḍikaṃ pātetvā palāyiṃsu. Bhikkhu "pure sāmikā passanti"ti theyyacittā paribhuñjiṃsu. Sāmikā te bhikkhū codesuṃ "assamaṇattha tumhe"ti. Tesaṃ kukkuccaṃ ahosi -pe- "āpattiṃ tumhe bhikkhave āpannā pārājika"nti. (70)

37. Tena kho pana samayena jambucorakā -pe- labujacorakā -pe- panasacorakā -pe- tālapakkacorakā -pe-ucchucorakā -pe- timbarūsakacorakā timbarūsake ocinitvā bhaṇḍikaṃ ādāya agamaṃsu. Sāmikā te corake anubandhiṃsu. Corakā sāmike passitvā bhaṇḍikaṃ pātetvā palāyiṃsu. Bhikkhu "pure sāmikā passantī" theyyacittā paribhuñjiṃsu. Sāmikā te bhikkhu codesuṃ "assamaṇattha tumhe"ti. Tesaṃ kukkuccaṃ ahosi -pe-"āpattiṃ tumhe bhikkhave āpannā pārājika"nti. (71-76) 38. Tena kho pana samayena aññataro bhikkhu saṅghassa ambaṃ theyyacitto avahari -pe- saṅghassa jambuṃ -pe - saṅghassa labujaṃ -pe- saṅghassa panasaṃ -pe- saṅghassa tālapakkaṃ -pesaṅghassa ucchuṃ -pe- saṅghassa timbarūsakaṃ theyyacitto avahari. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (77-83)


39. Tena kho pana samayena aññataro bhikkhu pupphārāmaṃ gantvā ocitaṃ pupphaṃ pañcamāsagghanakaṃ theyyacitto avahari. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (84)

40. Tena kho pana samayena aññataro bhikkhu pupphārāmaṃ gantvā pupphāni ocinitvā pañcamāsagghanakaṃ theyyacitto avahari. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti (85)

41. Tena kho pana samayena aññataro bhikkhu gāmakaṃ gacchanto aññataraṃ bhikkhuṃ etadavoca: "āvuso tuyhaṃ upaṭṭhākakulaṃ vutto vajjemī"ti. So gantvā ekaṃ sāṭakaṃ āharāpetvā attanā paribhuñji. So jānitvā taṃ codesi: 'assamaṇo'si tva'nti. Tassa kukkuccaṃ ahosi. -Pe- anāpatti bhikkhu pārājikassa. "Na ca bhikkhave 'vutto vajjemi'ti vattabbo. Yo vadeyya āpatti dukkaṭassā"ti. (86)

42. Tena kho pana samayena aññataro bhikkhu gāmakaṃ gacchati. Aññataro bhikkhū taṃ bhikkhuṃ etadavoca: "āvuso mayhaṃ upaṭṭhākakulaṃ vutto vajjehī"ti. So gantvā yugasāṭakaṃ āharāpetvā ekaṃ attanā paribhuñji. Ekaṃ tassa bhikkhuno adāsi. So jānitvā taṃ codesi: "assamaṇo'si tva'nti. Tassa kukkuccaṃ ahosi. -Pe-anāpatti bhikkhu pārājikassa. "Na ca bhikkhave 'vutto vajjehī'ti vattabbo. Yo vadeyya āpatti dukkaṭassā"ti. (87)

43. Tena kho pana samayena aññataro bhikkhu gāmakaṃ [PTS Page 062] [\q 62/] gacchanto aññataraṃ bhikkhuṃ etadavoca: "āvuso tuyhaṃ upaṭṭhākakulaṃ vutto vajjemī"ti. So'pi evamāha: "vutto vajjehī"ti. So gantvā āḷhakaṃ sappiṃ, tulaṃ guḷaṃ, doṇaṃ, taṇḍulaṃ, āharāpetvā attanā paribhuñji. So jānitvā taṃ codesi; "assamaṇo'si tvā'nti. Tassa kukkuccaṃ ahosi. -Pe-anāpatti bhikkhu pārājikassa. "Na ca bhikkhave 'vutto vajjemī'ti vattabbo. 'Na ca vutto vajjehī'ti vattabbo. Yo vadeyya āpatti dukkaṭassā"ti. (88)

44. Tena kho pana samayena aññataro puriso mahagghaṃ maṇiṃ ādāya aññatarena bhikkhunā saddhiṃ addhānamaggapaṭipanno hoti. Atha kho so puriso suṅkaṭṭhānaṃ passitvā tassa bhikkhuno ajānantassa thavikāya maṇiṃ pakkhipitvā suṅkaṭṭhānaṃ atikkamitvā aggahesi. Tassa kukkuccaṃ ahosi -pe- "kiñcitto tvaṃ bhikkhū?" Ti. "Nāhaṃ bhagavā jānāmī"ti. Anāpatti bhikkhu ajānantassāti. (89)

45. Tena kho pana samayena aññataro puriso mahagghaṃ maṇiṃ ādāya aññatarena bhikkhunā saddhiṃ addhānamaggapaṭipanno hoti. Atha kho so puriso suṅkaṭṭhānaṃ passitvā gilānālayaṃ karitvā attano bhaṇḍikaṃ tassa bhikkhuno adāsi. Atha kho so puriso suṅkaṭṭhānaṃ atikkamitvā taṃ bhikkhuṃ etadavoca: "āhara me bhante bhaṇḍikaṃ. Nāhaṃ akallako"ti. Kissa pana tvaṃ āvuso evarūpaṃ akāsīti. Atha kho so puriso tassa bhikkhuno etamatthaṃ ārocesi. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu ajānantassā"ti. (90)

46. Tena kho pana samayena aññataro bhikkhu satthena saddhiṃ addhānamaggapaṭipanno hoti. Aññataro puriso taṃ bhikkhuṃ āmisena upalāpetvā suṅkaṭṭhānaṃ passitvā mahagghaṃ maṇiṃ tassa bhikkhuno adāsi. Imaṃ bhante maṇiṃ suṅkaṭṭhānaṃ atikkāmehīti. Atha kho so bhikkhu taṃ maṇiṃ suṅkaṭṭhānaṃ atikkāmesi. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (91)

47. Tena kho pana samayena aññataro bhikkhu pāse baddhaṃ-1. Sūkaraṃ kāruññena muñci. Tassa kukkuccaṃ ahosi -pe-"kiñcitto tvaṃ bhikkhū?"Ti. "Kāruññādhippāyo ahaṃ bhagavā"ti. "Anāpatti bhikkhu kāruññādhippāyassā"ti. (92)

48. Tena kho pana samayena aññataro bhikkhu pāse baddhaṃ sūkaraṃ "pure sāmikā passantī" ti theyyacitto muñci. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (93)

49. Tena kho pana samayena aññataro bhikkhu pāse baddhaṃ migaṃ kāruññena muñci -pe- pāse baddhaṃ migaṃ 'pure sāmikā passāntī"ti theyyacitto muñci -pe- [PTS Page 063] [\q 63/] kumine baddhe macche kāruññena muñci. -Pe- kumine baddhe macche 'pure sāmikā passantī'ti. Theyyacitto muñci, tassa kukkuccaṃ ahosi. -Pe-"āpattiṃ tvaṃ bhikkhū āpanno pārājika"nti. (94-97)

50. Tena kho pana samayena aññataro bhikkhu yāne bhaṇḍaṃ passitvā "ito gaṇhanto pārājiko bhavissāmī"ti atikkamitvā pavaṭṭetvā aggahesi. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhū āpanno pārājika"nti. (98)

51. Tena kho pana samayena aññataro bhikkhu kulalena ukkhittaṃ maṃsapesiṃ "sāmikānaṃ dassāmī" ti aggahesi. Sāmikā taṃ bhikkhū codesuṃ; "assamaṇo'si tva'nti. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu atheyyacittassā"ti. (99)

52. Tena kho pana samayena aññataro bhikkhu kulalena ukkhittaṃ maṃsapesiṃ "pure sāmikā passantī"ti theyyacitto aggahesi. Sāmikā taṃ bhikkhuṃ codesuṃ: "assamaṇo'si tva'nti. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (100)

1. Khandhaṃ - machasaṃ

53. Tena kho pana samayena manussā uempaṃṃ bandhitvā aciravatiyā nadiyā osādenti. -1. "Bandhane chinne kaṭṭhāni vippakiṇṇāni agamaṃsu. Bhikkhū paṃsukūlasaññino uttāresuṃ. Sāmikā te bhikkhu codesuṃ "assamaṇattha tumhe'ti" tesaṃ kukkuccaṃ ahosi -pe- anāpatti bhikkhave paṃsukūlasaññissā'ti. (101)

54. Tena kho pana samayena manussāuempaṃtvā aciravatiyā nadiyā osādenti. Bandhane chinne kaṭṭhāni vippakiṇṇāni agamaṃsu. Bhikkhu "pure sāmikā passantī"ti theyyacittā uttāresuṃ. Sāmikā te bhikkhu codesuṃ: "assamaṇattha tumhe'-2. Ti" tesaṃ kukkuccaṃ ahosi -pe-"āpattiṃ tumhe bhikkhave āpannā pārājika"nti. (102)

55. Tena kho pana samayena aññataro gopālako rukkhe sāṭakaṃ ālaggetvā uccāraṃ agamāsi. Aññataro bhikkhu paṃsukūlasaññi aggahesi. Atha kho so gopālako taṃ bhikkhuṃ codesi: "assamaṇo'si tva,nti. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu paṃsukūlasaññissā"ti. (103)

56. Tena kho pana samayena aññatarassa bhikkhuno nadiṃ tarantassa rajakānaṃ hatthato muttaṃ sāṭakaṃ pāde laggaṃ hoti. So bhikkhu sāmikānaṃ dassāmiti aggahesi. Sāmikā taṃ bhikkhuṃ codesuṃ: "assamaṇo'si tva'nti. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu atheyyacittassā"ti. (104)

57. Tena kho pana samayena aññatarassa bhikkhuno nadiṃ tarantassa rajakānaṃ hatthato muttaṃ sāṭakaṃ pāde laggaṃ [PTS Page 064] [\q 64/] hoti. So bhikkhu "pure sāmikā passantī" ti theyyacitto aggahesi. Sāmikā taṃ bhikkhuṃ codesuṃ: "assamaṇo'si tva'nti. Tassa kukkuccaṃ ahosi -pe-"āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (105) 58. Tena kho pana samayena aññataro bhikkhu sappikumhiṃ passitvā thokaṃ thokaṃ-3. Paribhuñji. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu pārājikassa, āpatti dukkaṭassā"ti. (106)

59. Tena kho pana samayena sambahulā bhikkhū saṃvidahitvā agamaṃsu. "Bhaṇḍaṃ avaharissamā"ti. Eko bhaṇḍaṃ avahari. Te evamāhaṃsu: "na mayaṃ pārājikā. Yo avahaṭo so pārājiko"ti. Bhagavato etamatthaṃ ārocesuṃ -pe-"āpattiṃ tumhe bhikkhave āpannā pārājika"nti. (107)

60. Tena kho pana samayena sambahulā bhikkhu saṃvidahitvā bhaṇḍaṃ avaharitvā bhājesuṃ. Tehi bhājiyamāne ekamekassa paṭiviṃso na pañcamāsako pūri. Te evamāhaṃsu. "Na mayaṃ pārājikā"ti. Bhagavato etamatthaṃ ārocesuṃ. -Pe- "āpattiṃ tumhe bhikkhave āpannā pārājika"nti. (108)

1. Osārenti, machasaṃ syā. 2. Assamaṇattha, machasaṃ syā. 3. Thokathokaṃ - machasaṃ

61. Tena kho pana samayena aññataro bhikkhu sāvatthiyaṃ dubbhikkhe āpaṇikassa taṇḍulamuṭṭhiṃ theyyacitto avahari. Tassa kukkuccaṃ ahosi. -Pe- "āpattiṃ tvaṃ bhikkhū āpanno pārājika"nti. (109)

62. Tena kho pana samayena aññataro bhikkhu sāvatthiyaṃ dubbhikkhe āpaṇikassa muggamuṭṭhiṃ -pe- māsamuṭṭhiṃ -pe-tilamuṭṭhiṃ theyyacitto avahari. Tassa kukkuccaṃ ahosi -pe-āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. (110-112)

63. Tena kho pana samayena sāvatthiyā andhavane corakā gāviṃ hantvā maṃsaṃ khāditvā sesakaṃ paṭisāmetvā agamaṃsu. Bhikkhu paṃsukūlasaññino paṭiggāhāpetvā paribhuñjiṃsu. Corakā te bhikkhū codesuṃ: "assamaṇattha tumhe"ti. Tesaṃ kukkuccaṃ ahosi -pe-"anāpatti bhikkhave paṃsukūlasaññissā"ti. (113)

64. Tena kho pana samayena sāvatthiyā andhavane corakā sūkaraṃ hantvā maṃsaṃ khāditvā sesakaṃ paṭisāmetvā agamaṃsu. Bhikkhu paṃsukūlasaññino paṭiggāhāpetvā paribhuñjiṃsu. Corakā te bhikkhū codesuṃ: "assamaṇattha tumhe"ti. Tesaṃ kukkuccaṃ ahosi -pe-"anāpatti bhikkhave paṃsukūlasaññissā"ti. (114)

65. Tena kho pana samayena aññataro bhikkhu tiṇakkhettaṃ gantvā lūnaṃ-2. Tiṇaṃ pañcamāsagghanakaṃ theyyacitto avahari. Tassa kukkuccaṃ ahosi. -Pe- "āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (115)

66. Tena kho pana samayena aññataro bhikkhu tiṇakkhettaṃ gantvā tiṇaṃ lāyitvā-3 pañcamāsagghanakaṃ theyyacitto avahari. Tassa kukkuccaṃ ahosi. -Pe- "āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (116)

67. [PTS Page 065] [\q 65/] tena kho pana samayena āgantukā bhikkhū saṅghassa ambaṃ bhājāpetvā paribhuñjiṃsu. Āvāsikā bhikkhu te bhikkhū codesuṃ: "assamaṇattha tumhe"ti. Tesaṃ kukkuccaṃ ahosi. Bhagavato etamatthaṃ ārocesuṃ. -Pe- "kiñcittā tumhe bhikkhave?Ti "paribhogatthā. -4. Mayaṃ bhagavā'ti. "Anāpatti bhikkhave paribhogatthāyā"ti. (117) 68. Tena kho pana samayena āgantukā bhikkhū saṅghassa jambuṃ -pe-saṅghassa labujaṃ -pe- saṅghassa panasaṃ -pe- saṅghassa tālapakkaṃ -pe- saṅghassa ucchuṃ -pe- saṅghassa timbarūsakaṃ bhājāpetvā paribhuñjiṃsu. Āvāsikā bhikkhū te bhikkhū codesuṃ: "assamaṇattha tumhe"ti. Tesaṃ kukkuccaṃ ahosi. -Pe-"anāpatti bhikkhave paribhogatthāyā"ti. (118-123)

69. Tena kho pana samayena ambapālakā bhikkhūnaṃ ambaphalaṃ denti. Bhikkhū 'gopetuṃ ime issarā, nayime dātu'nti kukkuccāyantā na patigaṇhanti. Bhagavato etamatthaṃ ārocesuṃ -pe- "anāpatti bhikkhave gopakassa dāne"ti. (124)

1. Pariggahāpetvā, 2. Lūnaṃ, machasaṃ. 3. Lāvitvā, sī. Mu. 4. Paribhogatthāya, - machasaṃ, syā.


70. Tena kho pana samayena jambupālakā -pe- labujapālakā -pe-panasapālakā -pe- tālapakkapālakā -pe- ucchupālakā -pe-timbarūsakapālakā bhikkhūnaṃ timbarūsake denti. Bhikkhū "gopetuṃ ime issarā, nayime dātu"nti kukkuccāyantā na patigaṇhanti. Bhagavato etamatthaṃ ārocesuṃ -pe- "anāpatti bhikkhave gopakassa dāne"ti. (125-130)

71. Tena kho pana samayena aññataro bhikkhu saṅghassa dāruṃ tāvakālikaṃ haritvā attano vihārassa kuḍḍaṃ upatthambhesi. Bhikkhu taṃ bhikkhuṃ codesuṃ: "assamaṇo'si tva"nti. Tassa kukkuccaṃ ahosi. Bhagavato ekamatthaṃ ārocesi -pe-"kiñcitto tvaṃ bhikkhu'ti. 'Tāvakāliko ahaṃ bhagavā'ti, "anāpatti bhikkhu tāvakālike"ti. (131)

72. Tena kho pana samayena aññataro bhikkhu saṅghassa udakaṃ theyyacitto avahari. -Pe- saṅghassa mattikaṃ theyyacitto avahari. -Pe- saṅghassa puñjakitaṃ tiṇaṃ theyyacitto avahari. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (132-134)

73. Tena kho pana samayena aññataro bhikkhu saṅghassa puñcajakitaṃ tiṇaṃ theyyacitto jhāpesi. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu pārājikassa, āpatti dukkaṭassā"ti. (135)

74. Tena kho pana samayena aññataro bhikkhu saṅghassa mañcaṃ theyyacitto avahari. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (136) 75. Tena kho pana samayena aññataro bhikkhu saṅghassa pīṭhaṃ -pe-saṅghassa bhisiṃ -pe-saṅghassa bimbohanaṃ -pe- saṅghassa kavāṭaṃ -pe-saṅghassa alokasandhiṃ -pe-saṅghassa gopānasiṃ theyyacitto avahari. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (137-142)

76. Tena kho pana samayena bhikkhū aññatarassa upāsakassa [PTS Page 066] [\q 66/] vihāraparibhogaṃ senāsanaṃ aññatra paribhuñjanti. Atha kho so upāsako ujjhāyati khīyati vipāceti: "kathaṃ hi nāma bhadantā aññatra paribhogaṃ aññatra paribhuñjassantī"ti. Bhagavato etamatthaṃ ārocesuṃ -pe- "na bhikkhave aññatra paribhogo aññatra paribhuñjitabbo, yo paribhuñjeyya āpatti dukkaṭassā"ti. (143)

77. Tena kho pana samayena bhikkhu uposathaggampi sannisajjampi harituṃ kukkuccāyantā chamāyaṃ nisīdanti. Gattāni'pi cīvarāni'pi paṃsukitāni honti. Bhagavato etamatthaṃ ārocesuṃ -pe"anujānāmi bhikkhave tāvakālikaṃ haritu"nti. (144)

78. Tena kho pana samayena campāyaṃ thullanandāya bhikkhuniyā antevāsikā-1. Bhikkhunī thullanandāya bhikkhunīyā upaṭṭhakakulaṃ gantvā "ayyā icchati tekaṭulayāguṃ pātu"nti pacāpetvā haritvā attanā paribhuñji. Sā jānitvā taṃ codesi: "assamaṇī'si tva"nti. Tassā kukkuccaṃ ahosi. Atha kho sā bhikkhunī bhikkhunīnaṃ etamatthaṃ ārocesi. Bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ. Bhikkhu bhagavato etamatthaṃ ārocesuṃ. "Anāpatti bhikkhave pārājikassa, āpatti sampajānamusāvāde pācittiyassā"ti. (145)

79. Tena kho pana samayena rājagahe thullanandāya bhikkhuniyā antevāsikā bhikkhunī thullanandāya bhikkhunīyā upaṭṭhākakulaṃ gantvā "ayyā icchati madhugoḷakaṃ khāditu"nti pacāpetvā haritvā attanā paribhuñji. Sā jānitvā taṃ codesi: "assamaṇisi tva"nti. Tassā kukkuccaṃ ahosi -pe- "anāpatti bhikkhave pārājikassa, āpatti sampajānamusāvāde pācittiyassā"ti. (146)

80. Tena kho pana samayena vesāliyaṃ āyasmato ajjukassa upaṭṭhākassa gahapatino dve dārakā honti putto ca bhāgineyyo ca. Atha kho so gahapati āyasmantaṃ ajjukaṃ etadavoca: "imaṃ bhante okāsaṃ yo imesaṃ dvinnaṃ dārakānaṃ saddho hoti pasanno tassa ācikkheyyāsiti. -2. Tena kho pana samayena tassa gahapatino bhāgineyyo saddho hoti pasanno. Atha kho āyasmā ajjuko taṃ okāsaṃ tassa dārakassa ācikkhi. So tena sāpateyyena kuṭumbañca saṇṭhapesi, dānañca paṭṭhapesi. Atha kho tassa gahapatino putto āyasmantaṃ ānandaṃ etadavoca: "ko nu kho bhante ānanda pituno dāyajjo putto vā bhāgineyyo vā"ti. "Putto kho āvuso pituno dāyajjo"ti. Ayaṃ "ayyo ajjuko ambhākaṃ sāpateyyaṃ ambhākaṃ methunakassa ācikkhī"ti. "Assamaṇo āvuso āyasmā ajjuko"ti. Atha kho ajjuko āyasmantaṃ ānandaṃ etadavoca: "dehi me āvuso ānanda vinicchaya"nti. Tena [PTS Page 067] [\q 67/] kho pana samayena āyasmā upāli āyasmato ajjukassa pakkho hoti. Atha kho āyasmā upāli āyasmantaṃ ānandaṃ etadavoca: "yo nu kho āvuso ānanda sāmikena 'imaṃ okāsaṃ itthannāmassa ācikkhā'ti-3. Vutto tassa ācikkhati" kiṃ so āpajjatī'ti. "Na bhante kiñci āpajjati, antamaso dukkaṭamattampī"ti. "Ayaṃ āvuso āyasmā ajjuko sāmikena 'imaṃ okāsaṃ itthannāmassa ācikkhā'ti vutto tassa ācikkhati. -4. Anāpatti āvuso āyasmato ajjukassā"ti. (147)

1. Antevāsinī. Machasaṃ. 2. Ācikkheyyāsī. Sokālamakāsini sya. 3. Ācikkhāhīti syā 4. Ācikkhi, sīmu.

81. Tena kho pana samayena bārāṇasiyaṃ āyasmato pilindivacchassa upaṭṭhākakulaṃ corehi upaddutaṃ hoti. Dve ca dārakā nītā honti. Atha kho āyasmā pilindivaccho te dārake iddhiyā ānetvā pāsāde ṭhapesi. Manussā te dārake passitvā "ayyassāyaṃ pilindivacchassa iddhānubhāvo"ti āyasmante pilindivacche abhippasīdiṃsu. Bhikkhū ujjhāyanti khiyanti vipācenti: "kathaṃ hi nāma āyasmā pilindivaccho corehi nīte dārake ānessatī"ti. Bhagavato etamatthaṃ ārocesuṃ. -Pe- "anāpatti bhikkhave iddhimato -1. Iddhivisayeti. (146)

82. Tena kho pana samayena dve bhikkhu sahāyakā honti paṇḍuko ca kapilo ca. Eko gāmake viharati eko kosombiyaṃ. Atha kho tassa bhikkhuno gāmakā kosambiṃ gacchantassa antarā magge nadiṃ tarantassa sūkarikānaṃ hatthato muttā medavaṭṭi pāde laggā hoti. So bhikkhu "sāmikānaṃ dassāmi"ti aggahesi. Sāmikā taṃ bhikkhu codesuṃ: "assamaṇo'si tva'nti. Taṃ uttiṇṇaṃ aññatarā -2. Gopālikā passitvā etadavoca: "ehi bhante methunaṃ dhammaṃ patisevā"ti. So 'pakatiyā pahaṃ assamaṇo'ti-3. ' Tassā methunaṃ dhammaṃ patisevitvā kosambiṃ gantāva bhikkhūnaṃ etamatthaṃ ārocesi. Bhikkhu bhagavato etamatthaṃ ārocesuṃ. . . Anāpatti bhikkhave adinnādāne pārājikassa, āpatti methunadhammasamāyoge pārājikassā" ti. (149)

83. Tena kho pana samayena sāgalāyaṃ āyasmato daḷhikassa saddhivihāriko bhikkhu anabhiratiyā pīḷito āpaṇikassa veṭhanaṃ avaharitvā āyasmantaṃ daḷhikaṃ etadavoca: "assamaṇo ahaṃ bhante vibbhamissāmī"ti. "Kiṃ tayā āvuso kata"nti? So tamatthaṃ ārocesi. Āharāpetvā agghāpesi. Taṃ agghāpente na pañcamāsako agghi-4. . . "Anāpatti āvuso pārājikassā"ti dhammakathaṃ akāsi. So bhikkhu abhiramīti. -5. (150)

-Dutiyapārājikaṃ samattaṃ-

1. Iddhimantassa. Machasaṃ. Iddhimassa. Syā 2. Ūnaṃ machasaṃ. 3. Assamaṇosmitī sīmu. 4. Agghāpentaṃ na pañcamāsake agghapeti. Machasaṃ. 5. Abhiramatīti. Machasaṃ