Dutiyapārājika-Nayamātikā

From Wikisource
Jump to navigation Jump to search

(Nayamātikā)

1. Bhummaṭṭhaṃ thalaṭṭhaṃ ākāsaṭṭhaṃ vehāsaṭṭhaṃ udakaṭṭhaṃ nāvaṭṭhaṃ yānaṭṭhaṃ bhāraṭṭhaṃ ārāmaṭṭhaṃ vihāraṭṭhaṃ khettaṭṭhaṃ vatthuṭṭhaṃ gāmaṭṭhaṃ araññaṭṭhaṃ udakaṃ dantaponaṃ vanaspati haraṇakaṃ upanidhi suṅkaghātaṃ pāṇo apadaṃ dipadaṃ catuppadaṃ bahuppadaṃ ocarako onirakkho saṃvidāvahāro saṃketakammaṃ nimittakammanti.

1. Pamutto, sabbattha. "Seyyathāpi nāma paṇḍupalāso bandhanā pavutto". Dharmapradīpikā (315)

2. Bhummaṭṭhaṃ nāma bhaṇaḍṃ bhumiyaṃ nikkhittaṃ hoti nikhātaṃ paṭicchannaṃ. Bhummaṭṭhaṃ bhaṇḍaṃ 'avaharissāmī' ti theyyacitto dutiyaṃ vā pariyesati kuddālaṃ vā piṭakaṃ vā pariyesati gacchati vā, āpatti dukkaṭassa. Tattha [PTS Page 048] [\q 48/] jātakaṃ kaṭṭhaṃ vā lataṃ vā jindati, āpatti dukkaṭassa. Paṃsuṃ khaṇati vā vyuhati vā uddharati vā, āpatti dukkaṭassa. Kumhiṃ āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. hānā cāveti, āpatti pārājikassa. Attano bhājanaṃ pavesetvā pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Attano bhājanagataṃ vā karoti muṭṭhiṃ vā jindati, āpatti pārājikassa. Suttārūḷhaṃ bhaṇḍaṃ vā pāmaṅgaṃ vā kaṇṭhasuttakaṃ vā kaṭisuttakaṃ vā sāṭakaṃ vā veṭhanaṃ vā theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Koṭiyaṃ gahetvā uccāreti, āpatti thullaccayassa. Ghaṃsanto nīharati, āpatti thullaccayassa. Antamaso kesaggamattampi kumbhimukhā moceti, āpatti pārājikassa. Sappīṃ vā telaṃ vā madhuṃ vā phāṇitaṃ vā pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ theyyacitto ekena payogena pivati, āpatti pārājikassa. Tattheva bhindati vā chaḍḍeti vā jhāpeti vā aparibhogaṃ vā karoti, āpatti dukkaṭassa.

3. Thalaṭṭhaṃ nāma bhaṇḍaṃ thale nikkhittaṃ hoti. Thalaṭṭhaṃ bhaṇḍaṃ 'avaharissāmī'ti theyyacitto dutiyaṃ vā pariyesati gacchati vā, āpatti dukkaṭassa. Āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. hānā cāveti, āpatti pārājikassa. 4. Ākāsaṭṭhaṃ nāma bhaṇḍaṃ ākāsagataṃ hoti. Moro vā kapiñjaro vā tittiro vā vaṭṭako vā sāṭakaṃ vā veṭhanaṃ vā hiraññaṃ vā suvaṇṇaṃ vā chijjamānaṃ patati. Ākāsaṭṭhaṃ bhaṇḍaṃ 'avaharissāmī'ti. Theyyacitto dutiyaṃ vā pariyesati gacchati vā, āpatti dukkaṭassa. Gamanaṃ upacchindati, āpatti dukkaṭassa. Āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. hānā cāveti, āpatti pārājikassa.

5. Vehāsaṭṭhaṃ nāma bhaṇḍaṃ vehāsagataṃ hoti mañce vā pīṭhe vā cīvaravaṃse vā cīvararajjuyā vā bhittikhīle vā nāgadante vā rukkhe vā laggitaṃ hoti, antamaso pattādhārake'pi. Vehāsaṭṭhaṃ bhaṇḍaṃ 'avaharissāmī'ti theyyacitto dutiyaṃ vā pariyesati gacchati vā, āpatti dukkaṭassa. Āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. hānā cāveti, āpatti pārājikassa.

6. [PTS Page 049] [\q 49/] udakaṭṭhaṃ nāma: bhaṇḍaṃ udake nikkhittaṃ hoti udakaṭṭhaṃ bhaṇḍaṃ 'avaharissāmī'ti theyyacitto dutiyaṃ vā pariyesati gacchati vā, āpatti dukkaṭassa nimujjati vā ummujjati vā, āpatti dukkaṭassa āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. hānā cāveti, āpatti pārājikassa. Tattha jātakaṃ uppalaṃ vā padumaṃ vā puṇḍarīkaṃ vā bhisaṃ vā macchaṃ vā kacchapaṃ vā pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. hānā cāveti, āpatti pārājikassa.

7. Nāvā nāma yāya tarati. Nāvaṭṭhaṃ nāma bhaṇḍaṃ nāvāya nikkhittaṃ hoti. Nāvaṭṭhaṃ bhaṇḍaṃ 'avaharissāmī'ti theyyacitto dutiyaṃ vā pariyesati gacchati vā, āpatti dukkaṭassa. Āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. hānā cāveti, āpatti pārājikassa. Nāvaṃ 'avaharissāmī'ti theyyacitto dutiyaṃ vā pariyesati gacchati vā, āpatti dukkaṭassa. Āmasati, āpatti dukkaṭassa. Phandāpeti āpatti thullaccayassa. Bandhanaṃ moceti, āpatti dukkaṭassa. Bandhanaṃ mocetvā āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Uddhaṃ vā adho vā tiriyaṃ vā antamaso kesaggamattampi saṅkāmeti, āpatti pārājikassa.

8. Yānaṃ nāma mayhaṃ ratho sakaṭaṃ sandamānikā. Yānaṭṭhaṃ nāma: bhaṇḍaṃ yāne nikkhittaṃ hoti. Yānaṭṭhaṃ bhaṇḍaṃ 'avaharissāmi'ti theyyacitto dutiyaṃ vā pariyesati gacchati vā, āpatti dukkaṭassa āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. hānā cāveti, āpatti pārājikassa. Yānaṃ 'avaharissāmi'ti theyyacitto dutiyaṃ vā pariyesati gacchati vā, āpatti dukkaṭassa. Āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. hānā cāveti, āpatti pārājikassa. 9. Bhāro nāma sīsabhāro bandhabhāro kaṭībhāro olambako. Sīse bhāraṃ theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Khandhaṃ oropeti, āpatti pārājikassa. Khandhe bhāraṃ theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Kaṭiṃ oropeti, āpatti pārājikassa. Kaṭiyā bhāraṃ theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Hatthena gaṇhāti, āpatti pārājikassa. Hatthe bhāraṃ theyyacitto bhumiyaṃ nikkhipati, āpatti pārājikassa. Theyyacitto bhumito gaṇhāti, āpatti pārājikassa.

10. Ārāmo nāma pupphārāmo phalārāmo. Ārāmaṭṭhaṃ nāma bhaṇḍaṃ ārāme catūhi ṭhānehi nikkhittaṃ hoti: bhummaṭṭhaṃ phalaṭṭhaṃ ākāsaṭṭhaṃ vehāsaṭṭhaṃ. Ārāmaṭṭhaṃ bhaṇḍaṃ [PTS Page 050 [\q 50/] ']avaharissāmī'ti theyyacitto dutiyaṃ vā pariyesati gacchati vā, āpatti dukkaṭassa. Āmasati, āpatti dukkaṭassa phandāpeti, āpatti thullaccayassa. hānā cāveti, āpatti pārājikassa. Tattha jātakaṃ mūlaṃ vā tacaṃ vā pattaṃ vā pupphaṃ vā phalaṃ vā pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ theyyacitto āmasati, āpatti dukkaṭassa phandāpeti, āpatti thullaccayassa. hānā cāveti, āpatti pārājikassa. Ārāmaṃ abhiyuñjati, āpatti dukkaṭassa. Sāmikassa vimatiṃ uppādeti, āpatti thullaccayassa. Sāmiko 'na mayhaṃ bhavissatī'ti dhūraṃ nikkhipati, āpatti pārajikassa. Dhammaṃ caranto sāmikaṃ parājeti, āpatti pārājikassa. Dhammaṃ caranto parajjati, āpatti thullaccayassa.

11. Vihāraṭṭhaṃ nāma: bhaṇḍaṃ vihāre catūhi ṭhānehi nikkhittaṃ hoti: bhummaṭṭhaṃ thalaṭṭhaṃ ākāsaṭṭhaṃ vehāsaṭṭhaṃ. Vihāraṭṭhaṃ bhaṇḍaṃ 'avaharissāmi'ti theyyacitto dutiyaṃ vā pariyesati gacchati vā, āpatti dukkaṭassa āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. hānā cāveti, āpatti pārājikassa. Vihāraṃ abhiyuñjati, āpatti dukkaṭassa sāmikassa vimatiṃ uppādeti, āpatti thullaccayassa. Sāmiko 'na mayhaṃ bhavissatī'ti dhuraṃ nikkhipati, āpatti pārājikassa dhammaṃ caranto sāmikaṃ parājeti, āpatti pārājikassa. Dhammaṃ caranto parajjati, āpatti thullaccayassa. 12. Khettaṃ nāma yattha pubbannaṃ vā aparannaṃ vā jāyati. Khettaṭṭhaṃ nāma: bhaṇḍaṃ khette catūhi ṭhānehi nikkhittaṃ hoti: bhummaṭṭaṃ thalaṭṭhaṃ ākāsaṭṭhaṃ vehāsaṭṭhaṃ. Khettaṭṭhaṃ bhaṇḍaṃ 'avaharissāmī' ti theyyacitto dutiyaṃ vā pariyesati gacchati vā, āpatti dukkaṭassa āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. hānā cāveti, āpatti pārājikassa. Tattha jātakaṃ pubbannaṃ vā aparannaṃ vā pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti āpatti thullaccayassa. hānā cāveti, āpatti pārājikassa khettaṃ abhiyuñjati, āpatti dukkaṭassa. Sāmikassa vimatiṃ uppādeti, āpatti thullaccayassa. Sāmiko 'na mayhaṃ bhavissatī'ti dhuraṃ nikkhipati, āpatti pārājikassa. Dhammaṃ caranto sāmikaṃ parājeti, āpatti pārājikassa. Dhammaṃ caranto parajjati, āpatti thullaccayassa. Khīlaṃ vā rajjuṃ vā vatiṃ vā mariyādaṃ vā saṅkāmeti, āpatti dukkaṭassa. Ekaṃ payogaṃ anāgate, āpatti thullaccayassa. Tasmiṃ payoge āgate, āpatti pārājikassa.


13. Vatthu nāma ārāmavatthu vihāravatthu. Vatthuṭṭhaṃ nāma bhaṇḍaṃ vatthusmiṃ catūhi ṭhānehi nikkhittaṃ hoti: bhummaṭṭhaṃ thalaṭṭhaṃ ākāsaṭṭhaṃ vehāsaṭṭhaṃ. Vatthuṭṭhaṃ bhaṇḍaṃ 'avaharissāmi'ti theyyacitto dutiyaṃ vā pariyesati gacchati vā, āpatti dukkaṭassa āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. hānā cāveti, āpatti pārājikassa. Vatthuṃ abhiyuñjati, āpatti dukkaṭassa. Sāmikassa vimatiṃ uppādeti, āpatti thullaccayassa. Sāmiko 'na mayhaṃ bhavissatī'ti dhūraṃ nikkhipati, āpatti pārājikassa dhammaṃ caranto sāmikaṃ parājeti, āpatti pārājikassa. Dhammaṃ caranto sāmikaṃ parājeti, āpatti pārājikassa. Dhammaṃ caranto parajjati, āpatti thullaccayassa. Khīlaṃ vā rajjuṃ vā vatiṃ vā pākāraṃ vā saṅkāmeti, āpatti dukkaṭassa. Ekaṃ payogaṃ anāgate, āpatti thullaccayassa. Tasmiṃ payoge āgate, āpatti pārājikassa.

14. Gāmaṭṭhaṃ nāma: bhaṇḍaṃ gāme catūhi ṭhānehi nikkhittaṃ hoti: bhummaṭṭhaṃ thalaṭṭhaṃ ākāsaṭṭhaṃ vehāsaṭṭhaṃ. Gāmaṭṭhaṃ bhaṇḍaṃ 'avaharissāmi'ti theyyacitto dutiyaṃ vā pariyesati gacchati vā, āpatti dukkaṭassa. Āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. hānā cāveti, āpatti pārājikassa.

15. [PTS Page 051] [\q 51/] araññaṃ nāma yaṃ manussānaṃ pariggahitaṃ hoti, taṃ araññaṃ. Araññaṭṭhaṃ nāma: bhaṇḍaṃ araññe catūhi ṭhānehi nikkhittaṃ hoti: bhummaṭṭhaṃ thalaṭṭhaṃ ākāsaṭṭhaṃ vehāsaṭṭhaṃ. Araññaṭṭhaṃ bhaṇḍaṃ 'avaharissāmī'ti theyyacitto dutiyaṃ vā pariyesati gacchati vā, āpatti dukkaṭassa. Āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. hānā cāveti, āpatti pārājikassa. Tattha jātakaṃ kaṭṭhaṃ vā lataṃ vā tiṇaṃ vā pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. hānā cāveti, āpatti pārājikassa.

16. Udakaṃ nāma bhājanagataṃ vā hoti pokkharaṇiyā vā taḷāke vā. Theyyacitto āmasati. Āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. hānā cāveti, āpatti pārājikassa. Attano bhājanaṃ pavesetvā pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ udakaṃ theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Attano bhājanagataṃ karoti, āpatti pārājikassa. Mariyādaṃ jindati, āpatti dukkaṭassa. Mariyādaṃ jinditvā pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ udakaṃ nikkhāmeti, āpatti pārājikassa. Atirekamāsakaṃ vā ūnapañcamāsakaṃ vā agghanakaṃ udakaṃ nikkhāmeti, āpatti thullaccayassa. Māsakaṃ vā ūnamāsakaṃ vā agghanakaṃ udakaṃ nikkhāmeti, āpatti dukkaṭassa.


17. Dantaponaṃ nāma chinnaṃ vā acchinnaṃ vā pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. hānā cāveti, āpatti pārājikassa.

18. Vanaspati-1. Nāma manussānaṃ pariggahito hoti rukkho paribhogo. Theyyacitto chindati, pahāre pahāre āpatti dukkaṭassa. Ekaṃ pahāraṃ anāgate āpatti thullaccayassa. Tasmiṃ pahāre āgate āpatti pārājikassa.

19. Haraṇakaṃ nāma aññassa haraṇakaṃ bhaṇḍaṃ. Theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. hānā cāveti. Āpatti pārājikassa. 'Sahabhaṇḍahārakaṃ nessāmi'ti paṭhamaṃ pādaṃ saṅkāmeti, āpatti thullaccayassa. Dutiyaṃ pādaṃ saṅkāmeti, āpatti pārājikassa. 'Patitaṃ bhaṇḍaṃ gahessāmi'ti pātāpeti, āpatti dukkaṭassa. Patitaṃ bhaṇḍaṃ pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ theyyacitto āmasati, āpatti dukkaṭassa phandāpeti, āpatti thullaccayassa. hānā cāveti. Āpatti pārājikassa.

20. Upanidhi nāma upanikkhittaṃ bhaṇḍaṃ. 'Dehi me bhaṇḍa'nti vuccamāno 'nāhaṃ gaṇhāmī'ti bhaṇati, āpatti dukkaṭassa. Sāmikassa vimatiṃ uppādeti, āpatti thullaccayassa. [PTS Page 052] [\q 52/] sāmiko 'na mayhaṃ dassatī'ti dhuraṃ nikkhipati, āpatti pārājikassa. Dhammaṃ caranto sāmikaṃ parājeti, āpatti pārājikassa. Dhammaṃ caranto parajjati, āpatti thullaccayassa.

21. Suṅkaghātaṃ nāma raññā ṭhapitaṃ hoti pabbatakhaṇḍe vā nadītitthe vā gāmadvāre vā 'atra paviṭṭhassa suṅkaṃ gaṇhantu'ti. Tatra pavisitvā rājagghaṃ bhaṇḍaṃ pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ theyyacitto āmasati, āpatti dukkaṭasa, phandāpeti, āpatti thullaccayassa. Paṭhamaṃ pādaṃ suṅkaghātaṃ atikkāmeti, āpatti thullaccayassa. Dutiyaṃ pādaṃ atikkāmeti. Āpatti pārājikassa. Anto suṅkaghāte ṭhino bahi suṅkaghātaṃ pāteti, āpatti pārājikassa. Suṅkaṃ pariharati, āpatti dukkaṭassa.

22. Pāṇo nāma manussapāṇo vuccati. Theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. hānā cāveti, āpatti pārājikassa. 'Padasā nessāmi'ti paṭhamaṃ pādaṃ saṅkāmeti, āpatti thullaccayassa. Dutiyaṃ pādaṃ saṅkāmeti, āpatti pārājikassa.

23. Apadaṃ nāma ahimacchā. Pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. hānā cāveti, āpatti pārājikassa.

1. Vanappati, machasaṃ

24. Dvipadaṃ nāma manussā pakkhajātā theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa, ṭhānā cāveti, āpatti pārājikassa. 'Padasā nessāmī'ti paṭhamaṃ pādaṃ saṅkāmeti, āpatti thullaccayassa. Dutiyaṃ pādaṃ saṅkāmeti, āpatti pārājikassa.

25. Catuppadaṃ nāma hatthi assā oṭṭhā goṇā gadrabhā pasukā. Theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. hānā cāveti, āpatti pārājikassa. 'Padasā nessāmi'ti paṭhamaṃ pādaṃ saṅkāmeti, āpatti thullaccayassa. Dutiyaṃ pādaṃ saṅkāmeti, āpatti thullaccayassa. Tatiyaṃ pādaṃ saṅkāmeti, āpatti thullaccayassa. Catutthaṃ pādaṃ saṅkāmeti, āpatti pārājikassa. 26. Bahuppadaṃ nāma vicchikā - satapadi - uccāliṅgapāṇakā. Pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. hānā cāveti, āpatti pārājikassa. 'Padasā nessāmī'ti saṅkāmeti, pade pade āpatti thullaccayassa. Pacchimaṃ pādaṃ saṅkāmeti, āpatti pārājikassa.

27. Ocarako nāma bhaṇḍaṃ ocaritvā ācikkhati "itthannāmaṃ bhaṇḍaṃ avaharāti" āpatti dukkaṭassa. So taṃ bhaṇḍaṃ avaharati, āpatti ubhinnaṃ pārājikassa.

28. [PTS Page 053] [\q 53/] onirakkho nāma āhaṭaṃ bhaṇḍaṃ gopento pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ vā theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. hānā cāveti, āpatti pārājikassa.

29. Saṃvidāvahāro nāma sambāhulā saṃvidahitvā eko bhaṇḍaṃ avaharati, āpatti sabbesaṃ pārājikassa.

30. Saṅketakammaṃ nāma saṅketaṃ karoti purebhattaṃ vā pacchābhattaṃ vā rattiṃ vā divā vā 'tena saṅketena taṃ bhaṇḍaṃ avaharā'ti āpatti dukkaṭassa. Tena saṅkatena taṃ bhaṇḍaṃ avaharati, āpatti ubhinnaṃ pārājikassa. Taṃ saṅketaṃ pure vā pacchā vā taṃ bhaṇḍaṃ avaharati, mūlaṭṭhaṭassa anāpatti. Avahārakassa āpatti pārājikassa.

31. Nimittakammaṃ nāma nimittaṃ karoti 'akkhiṃ vā nikhanissāmi bhamukaṃ vā ukkhipissāmi sīsaṃ vā ukkhipissāmi, tena nimittena taṃ bhaṇḍaṃ avaharā'ti, āpatti dukkaṭassa. Tena nimittena taṃ bhaṇḍaṃ avaharati, āpatti ubhinnaṃ pārājikassa. Taṃ nimittaṃ pure vā pacchā vā taṃ bhaṇḍaṃ avaharati, mūlaṭṭhassa anāpatti, avahārakassa āpatti pārājikassa.

32. Bhikkhu bhikkhuṃ āṇāpeti 'itthannāmaṃ bhaṇḍaṃ avaharā'ti, āpatti dukkaṭassa. So taṃ maññamāno taṃ avaharati, āpatti uhinnaṃ pārājikassa.

33. Bhikkhu bhikkhuṃ āṇāpeti 'itthannāmaṃ bhaṇḍaṃ avaharā'ti, āpatti dukkaṭassa. So taṃ maññamāno aññaṃ avaharati, mūlaṭṭhassa anāpatti. Avahārakassa āpatti pārājikassa.

34. Bhikkhu bhikkhuṃ 'itthannāmaṃ bhaṇḍaṃ avaharā'ti, āpatti dukkaṭassa. So aññaṃ maññamano taṃ avaharati, āpatti ubhinnaṃ pārājikassa.

35. Bhikkhu bhikkhuṃ āṇāpeti 'itthannāmaṃ bhaṇḍaṃ avaharā'ti, āpatti dukkaṭassa. So aññaṃ maññamāno aññaṃ avaharati, mūlaṭṭhassa anāpatti avahārakassa āpatti pārājikassa.

36. Bhikkhu bhikkhuṃ āṇāpeti, 'itthannāmassa pāvada: itthannāmo itthannāmassa pāvadatu: itthannāmo itthannāmaṃ bhaṇḍaṃ avaharatu' ti, āpatti dukkaṭassa. So itarassa āroceti, āpatti dukkaṭassa. Avahārako patigaṇhāti, laṭṭhassa āpatti thullaccayassa. So taṃ bhaṇḍaṃ avaharati, āpatti sabbesaṃ pārājikassa.

37. Bhikkhu bhikkhuṃ āṇāpeti, "itthannāmassa pāvada: itthannāmo itthannāmassa pāvadatu, itannāmo itthannāmaṃ bhaṇḍaṃ avaharatu" ti, āpatti dukkaṭassa. So aññaṃ ānāpeti, āpatti dukkaṭassa. Avahārako patigaṇhāti āpatti, dukkaṭassa. So taṃ bhaṇḍaṃ avaharati, mūlaṭṭhassa anāpatti. Āṇāpakassa ca avahārakassa ca āpatti pārājikassa.

38. Bhikkhu bhikkhuṃ āṇāpeti [PTS Page 054 [\q 54/] ']itthannāmaṃ bhaṇḍaṃ avaharā'ti, āpatti dukkaṭassa. So gantvā puna paccāgacchati 'nāhaṃ sakkomi taṃ bhaṇḍaṃ avaharitu'nti. So puna āṇāpeti 'yadā sakkosi tadā taṃ bhaṇḍaṃ avaharā'ti, āpatti dukkaṭassa so taṃ bhaṇḍaṃ avaharati, āpatti ubhinnaṃ pārājikassa.

39. Bhikkhu bhikkhuṃ āṇāpeti 'itthannāmaṃ bhaṇḍaṃ avaharā'ti, āpatti dukkaṭassa. So āṇāpetvā vippaṭisārī na sāveti.'Mā avaharī'ti. So taṃ bhaṇḍaṃ avaharati, āpatti ubhinnaṃ pārājikassa.

40. Bhikkhu bhikkhuṃ āṇāpeti 'itthannāmaṃ bhaṇḍaṃ avaharā'ti, āpatti dukkaṭassa. So āṇāpetvā vippaṭisārī sāveti 'mā avaharī'ti. So 'āṇatto ahaṃ tayā'ti taṃ bhaṇḍaṃ avaharati, mūlaṭṭhassa anāpatti, avahārakassa āpatti pārājikassa.

41. Bhikkhu bhikkhuṃ āṇāpeti 'itthannāmaṃ bhaṇḍaṃ avaharā'ti, āpatti dukkaṭassa. So āṇāpetvā vippaṭisārī sāveti 'mā avaharī'ti. So 'suṭṭhu'ti oramati, ubhinnaṃ anāpatti.

42. Pañcahākārehi adinnaṃ ādiyantassa āpatti pārājikassa parapariggahitañca hoti, parapariggahitasaññi ca, garuko ca hoti parikkhāro pañcamāsako vā atirekapañcamāsako vā, theyyacittañca paccupaṭṭhitaṃ hoti. Āmasati, āpatti dukkaṭassa phandāpeti, āpatti thullaccayassa. hānā cāveti, āpatti pārājikassa. 43. Pañcahākārehi adinnaṃ ādiyantassa āpatti thullaccayassa: parapariggahitañca hoti, parapariggahitasaññi ca, lahuko ca hoti parikkhāro atirekamāsako vā ūnapañcamāsako vā, theyya cittañca paccupaṭṭhitaṃ hoti, āmasati, āpatti dukkaṭassa phandāpeti, āpatti dukkaṭassa ṭhānā cāveti, āpatti thullaccayassa.

44. Pañcahākārehi adinnaṃ ādiyantassa āpatti dukkaṭassa: parapariggahitañca hoti, parapariggahitasaññī ca, lahuko ca hoti parikkharo māsako vā ūnamāsako vā, theyyacittañca paccupaṭṭhitaṃ hoti, āmasati, āpatti dukkaṭassa phandāpeti, āpatti dukkaṭassa. hānā cāveti, āpatti dukkaṭassa.

45. Chahi ākārehi adinnaṃ ādiyantassa āpatti pārājikassa: na ca sakasaññi, na ca vissāsagāhī, na ca tāvakālikaṃ, garuko ca hoti parikkhāro pañcamāsako vā atirekapañcamāsako [PTS Page 055] [\q 55/] vā, theyyacittañca paccupaṭṭhitaṃ hoti, āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. hānā cāveti, āpatti pārājikassa. 46. Chahi ākārehi adinnaṃ ādiyantassa āpatti thullaccayassa: na ca sakasaññi, na ca vissāsagāhī, na ca tāvakālikaṃ, lahuko ca hoti parikkhāro atirekamāsako vā ūnapañcamāsako vā, theyyacittañca paccupaṭṭhitaṃ hoti, āmasati, āpatti dukkaṭassa phandāpeti, āpatti dukkaṭassa. hānā cāveti, āpatti thullaccayassa.

47. Chahi ākārehi adinnaṃ ādiyantassa āpatti dukkaṭassa: - na ca sakasaññi, na ca vissāsagāhī, na ca tāvakālikaṃ, lahuko ca hoti parikkhāro māsako vā ūnamāsako vā, theyyacittañca paccupaṭṭhitaṃ hoti, āmasati, āpatti dukkaṭassa, phandāpeti, āpatti dukkaṭassa. hānā cāveti, āpatti dukkaṭassa.


48. Pañcahākārehi adinnaṃ ādiyantassa āpatti dukkaṭassa na ca parapariggahitaṃ hoti, parapariggahitasaññi vā garuko ca hoti parikkhāro pañcamāsako vā atireka pañcamāsako vā, theyyacittañca paccupaṭṭhitaṃ hoti, āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti dukkaṭassa. hānā cāveti, āpatti dukkaṭassa.

49. Pañcahākārehi adinnaṃ ādiyantassa āpatti dukkaṭassa na ca parapariggahitaṃ hoti, parapariggahitasaññi ca, lahuko ca hoti parikkhāro atirekamāsako vā ūnapañcamāsako vā, theyya cittañca paccupaṭṭhitaṃ hoti, āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti dukkaṭassa. hānā cāveti, āpatti dukkaṭassa.

50. Pañcahākārehi adinnaṃ ādiyantassa āpatti dukkaṭassa na ca parapariggahitaṃ hoti, parapariggahitasaññi ca, lahuko ca hoti parikkhāro māsako vā ūnamāsako vā, theyayacittañca paccupaṭṭhitaṃ hoti, āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti dukkaṭassa. hānā cāveti, āpatti dukkaṭassa.

51. Anāpatti sakasaññissa-1. Vissāsagāhe, tāvakālike, petapariggahe, tiricchānagatapariggahe, paṃsukūlasaññissa, ummattakassa, khittacittassa, vedanaṭṭassa, -2. Ādikammikassāti.

-Adinnādānamhi paṭhamabhāṇavāro niṭṭhito-

1. Sasaññissa. Sī. Mu. 2. Vedanāṭṭassa. Machasaṃ.