Dutiyapārājika-Mūlapaññatti

From Wikisource
Jump to navigation Jump to search

(Mūlapaññatti)

1. Tena kho pana samayena chabbaggiyā bhikkhū rajakattharaṇaṃ gantvā rajakabhaṇḍikaṃ avaharitvā ārāmaṃ haritvā bhājesuṃ. Bhikkhū eva māhaṃsu: "mahāpuññattha tumhe āvuso, bahuṃ tumhākaṃ cīvaraṃ uppanna"nti. "Kuto āvuso amhākaṃ puññaṃ? Idāni mayaṃ rajakattharaṇaṃ gantvā rajakabhaṇḍikaṃ avaharimhā"ti.

"Nanu āvuso bhagavatā sikkhāpadaṃ paññattaṃ, kissa tumhe āvuso rajakabhaṇḍikaṃ avaharitthā"ti.

"Saccaṃ āvuso bhagavatā sikkhāpadaṃ paññattaṃ, tañca kho gāme no araññe"ti. 2. "Nanu āvuso tatheva taṃ hoti. Ananucchaviyaṃ āvuso ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma tumhe āvuso rajakabhaṇḍikaṃ avaharissatha? Netaṃ āvuso appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya, atha khvetaṃ āvuso appasannānañceva appasādāya pasannānañca ekaccānaṃ aññathattāyā"ti.


3. Atha kho te bhikkhu chabbaggiye bhikkhū anekapariyāyena vigarahitvā vigarahitvā [PTS Page 046] [\q 46/] bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā chabbaggiye bhikkhu paṭipucchi "saccaṃ kira tumhe bhikkhave rajakattharaṇaṃ gantvā rajaka bhaṇḍikaṃ avaharitvā?"Ti. "Saccaṃ bhagavā. " Viharahi buddho bhagavā: "ananucchaviyaṃ moghapurisā, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma tumhe moghapurisā rajakattharaṇaṃ gantvā rajakabhaṇḍikaṃ avaharissatha. Netaṃ moghapurisā appasannānaṃ vā pasādāya -pe- evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Yo pana bhikkhu gāmā vā araññā vā adinnaṃ theyyasaṅkhātaṃ ādiyeyya, yathārūpe adinnādāne rājāno coraṃ gahetvā haneyyuṃ vā bandheyyuṃ vā pabbājeyyuṃ vā 'coro'si bālo'si mūḷho'si theno'sī' ti, tathārūpaṃ bhikkhu adinnaṃ ādiyamāno ayampi pārājiko hoti asaṃvāso"ti. (Dutiyapaññatti)

4. Yo panāti - yo yādiso yathāyutto yathājacco yathānāmo yathāgotto yathāsīlo yathāvihārī yathāgocaro thero vā navo vā majjhimo vā eso vuccati 'yo panā'ti.

Bhikkhūti - bhikkhako'ti bhikkhu, bhikkhācariyaṃ ajjhupagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu, bhadro bhikkhu, sāro bhikkhu, sekho bhikkhu asekho bhikkhū, samaggena saṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampanno'ti. Bhikkhu. Tatra yvāyaṃ bhikkhu samaggena saṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto 'bhikkhū'ti.

Gāmo nāma - ekakuṭiko'pi gāmo dvikuṭiko'pi gāmo tikuṭiko'pi gāmo catukuṭiko'pi gāmo samanusso'pi gāmo amanusso'pi gāmo parikkhitto'pi gāmo aparikkhitto'pi gāmo gonisādiniviṭṭho'pi gāmo yo'pi sattho atirekacātumāsaniviṭṭho, so'pi vuccati gāmo.

Gāmupacāro nāma: parikkhittassa gāmassa indakhīle ṭhitassa majjhimassa purisassa leḍḍupāto. Aparikkhittassa gāmassa gharūpacāre ṭhitassa majjhimassa purisassa leḍḍupāto.

Araññaṃ nāma: ṭhapetvā gāmañca gāmupacārañca avasesaṃ araññaṃ nāma.

Adinnaṃ nāma: yaṃ adinnaṃ anissaṭṭhaṃ apariccattaṃ rakkhitaṃ gopitaṃ mamāyitaṃ parapariggahitaṃ, etaṃ adinnaṃ nāma.

Theyyasaṅkhātanti - theyyacitto avaharaṇacitto.

Ādiyeyyāti: ādiyeyya hareyya avahareyya iriyāpathaṃ vikopeyya ṭhānā cāveyya saṃketaṃ vitināmeyya.

Yathārūpaṃ nāma: pādaṃ vā pādārahaṃ vā atirekapādaṃ vā


[PTS Page 047] [\q 47/] Rājāno nāma: pathabyārājā, padesarājā, maṇḍalikā, antarabhogikā, akkhadassā, mahāmattā, ye vā pana chejjabhejjaṃ anusāsanti, ete rājāno nāma. Coro nāma: yo pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ adinnaṃ theyyasaṅkhātaṃ ādiyati, eso coro nāma.

Haneyyuṃ vāti - hatthena vā pādena vā kasāya vā vettena vā addhadaṇḍakena vā chejjāya vā haneyyuṃ.

Bandheyyuṃ vāti - rajjubandhanena vā andubandhanena vā saṅkhalikabandhanena vā gharabandhanena vā nagarabandhanena vā gāmabandhanena vā nigamabandhanena vā bandheyyuṃ, purisaguttiṃ vā kareyyuṃ.

Pabbājeyyuṃ vāti - gāmā vā nigamā vā nagaraṃ vā janapadā vā janapadapadesā vā pabbājeyyuṃ.

Corosi bālosi muḷhosi thenosīti - paribhāso eso.

Tathārūpaṃ nāma: pādaṃ vā pādārahaṃ vā atirekapādaṃ vā.

Ādiyamānoti - ādiyamāno haramāno avaharamāno iriyāpathaṃ vikopayamāno ṭhānā cāvayamāno saṃketaṃ vitināmayamāno.

Ayampīti - purimaṃ upādāya vuccati.

Pārājiko hotīti - seyyathāpi nāma paṇḍupalāso bandhanā pavutto-1. Abhabbo haritattāya. Evameva bhikkhu pādaṃ vā pādārahaṃ vā atirekapādaṃ vā adinnaṃ theyyasaṅkhātaṃ ādiyitvā assamaṇo hoti asakyaputtiyo. Tena vuccati pārājiko hotīti.

Asaṃvāsoti - saṃvāso nāma ekaṃ kammaṃ ekuddeso samasikkhātā, eso saṃvāso nāma. So tena saddhiṃ natthīti tena vuccati asaṃvāsoti.