Dutiyapārājikaṃ

From Wikisource
Jump to navigation Jump to search

Dutiyapārājikaṃ [PTS Page 0041 [\q 41/] ]

1. Tena samayena buddho bhagavā rājagahe viharati gijjhakūṭe pabbate. Tena kho pana samayena sambahulā sandiṭṭhā sambhattā bhikkhū isigilipasse tiṇakuṭiyo karitvā vassaṃ upagacchiṃsu. Āyasmāpi dhaniyo kumbhakāraputto tiṇakuṭikaṃ karitvā vassaṃ upagacchi. 2. Atha kho te bhikkhū vassaṃ vutthā temāsaccayena tiṇakuṭiyo bhinditvā tiṇañca kaṭṭhañca paṭisāmetvā janapadacārikaṃ pakkamiṃsu. Āyasmā pana dhaniyo kumbhakāraputto tattheva vassaṃ vasi, tattha hemantaṃ, tattha gimhaṃ.

3. Atha kho āyasmato dhaniyassa kumbhakāraputtassa gāmaṃ piṇḍāya paviṭṭhassa tiṇahāriyo kaṭṭhahāriyo tiṇakuṭikaṃ bhinditvā tiṇañca kaṭṭhañca ādāya agamaṃsu.

4. Dutiyampi kho āyasmā dhaniyo kumbhakāraputto tiṇañca kaṭṭhañca saṃkaḍḍhitvā tiṇakuṭikaṃ akāsi. Dutiyampi kho āyasmato dhaniyassa kumbhakāraputtassa gāmaṃ piṇḍāya paviṭṭhassa tiṇahāriyo kaṭṭhahāriyo tiṇakuṭikaṃ bhinditvā tiṇañca kaṭṭhañca ādāya agamaṃsu.

5. Tatiyampi kho āyasmā dhaniyo kumbhakāraputto tiṇañca kaṭṭhañca saṃkaḍḍhitvā tiṇakuṭikaṃ akāsi. Dutiyampi kho āyasmato dhaniyassa kumbhakāraputtassa gāmaṃ piṇḍāya paviṭṭhassa tiṇahāriyo kaṭṭhahāriyo tiṇakuṭikaṃ bhinditvā tiṇañca kaṭṭhañca ādāya agamaṃsu.

1. Ubbhajitvā - machasaṃ.

6. Atha kho āyasmato dhaniyassa kumbhakāraputtassa etadahosi: 'yāva tatiyakaṃ kho me gāmaṃ piṇḍāya paviṭṭhassa tiṇahāriyo kaṭṭhahāriyo tiṇakuṭikaṃ bhinditvā tiṇañca kaṭṭhañca ādāya agamaṃsu ahaṃ kho pana susikkhito anavayo sake ācariyake kumbhakārakamme pariyodātasippo yannūnāhaṃ sāmaṃ cikkhallaṃ madditvā sabbamattikāmayaṃ kuṭikaṃ kareyya'nti.

7. Atha kho āyasmā dhaniyo kumbhakāraputto sāmaṃ cikkhallaṃ madditvā [PTS Page 042] [\q 42/] sabbamattikāmayaṃ kuṭikaṃ karitvā tiṇañca kaṭṭhañca gomayañca saṃkaḍḍhitvā taṃ kuṭikaṃ paci. Sā ahosi kuṭikā abhirūpā dassanīyā pāsādikā lohitikā, seyyathāpi indagopako. Seyyathāpi nāma kiṅkiṇikasaddo evamevaṃ tassā kuṭikāya saddo ahosi.

8. Atha kho bhagavā sambahulehi bhikkhūhi saddhiṃ gijjhakūṭā pabbatā orohanto addasa taṃ kuṭikaṃ abhirūpaṃ dassanīyaṃ pāsādikaṃ lohitikaṃ. Disvāna bhikkhū āmantesi: kiṃ etaṃ bhikkhave abhirūpaṃ dassanīyaṃ pāsādikaṃ lohitikaṃ seyyathāpi indagopako?"Ti.

9. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Vigarahi buddho bhagavā: "ananucchaviyaṃ bhikkhave tassa moghapurisassa ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma so bhikkhave moghapuriso sabbamattikāmayaṃ kuṭikaṃ karissati. Na hi nāma bhikkhave tassa moghapurisassa pāṇesu anuddayā anukampā avihesā bhavissati. Gacchathetaṃ bhikkhave kuṭikaṃ bhindatha. Mā pacchimā janatā pāṇesu pātabyataṃ āpajji. Na ca bhikkhave sabbamattikāmayā kuṭikā kātabbā. Yo kareyya āpatti dukkaṭassā"ti.

10. "Evaṃ bhante" ti kho te bhikkhū bhagavato paṭissutvā yena sā kuṭikā tenupasaṅkamiṃsu. Upasaṅkamitvā taṃ kuṭikaṃ bhindiṃsu. Atha kho āyasmā dhaniyo kumbhakāraputto te bhikkhū etadavoca: "kissa me tumhe āvuso kuṭikaṃ bhindathā"ti. "Bhagavā āvuso bhedāpetī" ti. "Bhindathāvuso sace dhammassāmī bhedāpetī"ti.

11. Atha kho āyasmato dhaniyassa kumbhakāraputtassa etadahosi: "yāvattiyakaṃ kho me gāmaṃ piṇḍāya paviṭṭhassa tiṇhāriyo kaṭṭhahāriyo tiṇakuṭikaṃ bhinditvā tiṇañca kaṭṭhañca ādāya agamaṃsu. Yāpi mayā sabbamattikāmayā kuṭikā katā, sāpi bhagavatā bhedāpitā. Atthi ca me dārugahe gaṇako sandiṭṭho. Yannūnāhaṃ dārugahe gaṇakaṃ dārūni yācitvā dārukuḍḍikaṃ-1. Kuṭikaṃ kareyya"nti.

1. Dārukuṭikaṃ. Ā.

12. Atha kho āyasmā dhaniyo kumbhakāraputto yena dārugahe gaṇako tenupasaṅkami. Upasaṅkamitvā dārugahe gaṇakaṃ etadavoca: "yāva tatiyakaṃ kho me āvuso gāmaṃ piṇḍāya paviṭṭhassa tiṇhāriyo kaṭṭhahāriyo tiṇakuṭikaṃ bhinditvā tiṇañca kaṭṭhaṃ ca ādāya agamaṃsu. Yāpi mayā sabbamattikāmayā kuṭikā katā, sāpi bhagavatā bhedāpitā. Dehi me āvuso dārūni, icchāmi dārukuḍḍikaṃ kuṭikaṃ kātunti. "Natthi bhante tādisāni dārūni, yānāhaṃ ayyassa dadeyyaṃ. [PTS Page 043] [\q 43/] atthi bhante devagahadārūni nagarapaṭisaṅkhārikāni āpadatthāya nikkhittāni. Sace tāni rājā dāpeti, harāpetha bhante"ti. "Dinnāni āvuso raññā " ti.

13. Atha kho dārugahe gaṇako "ime kho samaṇā sakyaputtiyā dhammacārino samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā. Rājāpimesaṃ abhippasanno. Na arahati adinnaṃ dinnanti vattu"nti āyasmantaṃ dhaniyaṃ kumbhakāraputtaṃ etadavoca: 'harāpetha bhante'ti. Atha kho āyasmā dhaniyo kumbhakāraputto tāni dārūni khaṇḍākhaṇḍikaṃ chedāpetvā sakaṭehi nibbāhāpetvā dārukuḍḍikaṃ kuṭikaṃ akāsi. 14. Atha kho vassakāro brāhmaṇo magadhamahāmatto rājagahe kammante anusaññāyamāno yena dārūgahe gaṇako, tenupasaṅkami, upasaṅkamitvā dārugahe gaṇakaṃ etadavoca: "yāni tāni bhaṇe devagahadārūni nagarapaṭisaṅkhārikāni āpadatthāya nikkhittāni. Kahaṃ tāni dārunī?"Ti. Tāni sāmi, dārūni devena ayyassa dhaniyassa kumbhakāraputtassa dinnānī"ti.

15. Atha kho vassakāro brāhmaṇo magadhamahāmatto anattamano ahosi: "kathaṃ hi nāma devo devagahadārūni nagarapaṭisaṅkhārikāni āpadatthāya nikkhittāni dhaniyassa kumbhakāraputtassa dassatī"ti.

16. Atha kho vassakāro brāhmaṇo magadhamahāmatto yena rājā māgadho seniyo bimbisāro, tenupasaṅkami, upasaṅkamitvā rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ etadavoca: "saccaṃ kira deva devena devagahadārūni nagarapaṭisaṅkhārikāni āpadatthāya nikkhittāni dhaniyassa kumbhakāraputtassa dinnānī?" Ti "ko evamāhā?'Ti. "Dārūgahe gaṇako devā"ti. "Tena hi brāhmaṇa dārugahe gaṇakaṃ āṇāpehī"ti.

17. Atha kho vassakāro brāhmaṇo magadhamahāmatto dārūgahe gaṇakaṃ baddhaṃ āṇāpesi. Addasā kho āyasmā dhaniyo kumbhakāraputto dārugahe gaṇakaṃ baddhaṃ nīyamānaṃ. Disvāna dārugahe gaṇakaṃ etadavoca: "kissa tvaṃ āvuso baddho nīyyāsī?"Ti. "Tesaṃ bhante dārūnaṃ kiccā"ti. "Gacchāvuso ahampi āgacchāmī"ti. "Eyyāsi bhante purāhaṃ haññāmī"ti.

18. Atha kho āyasmā dhaniyo kumbhakāraputto yena rañño māgadhassa seniyassa bimbisārassa nivesanaṃ, tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Atha kho rājā māgadho seniyo bimbisāro yenāyasmā dhaniyo kumbhakāraputto, [PTS Page 044] [\q 44/] tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ dhaniyaṃ kumbhakāraputtaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho rājā māgadho seniyo bimbisāro āyasmantaṃ dhaniyaṃ kumbhakāraputtaṃ etadavoca:

19. "Saccaṃ kira mayā bhante devagahadārūnī nagarapaṭisaṅkhārikāni āpadatthāya nikkhittāni ayyassa dinnānī?"Ti. "Evaṃ mahārājā"ti. "Mayaṃ kho bhante rājāno nāma bahukiccā bahukaraṇīyā. Datvāpi nassareyyāma. Iṅgha bhante sarāpehī"ti. "Sarasi tvaṃ mahārāja, paṭhamābhisitto evarūpiṃ vācaṃbhāsitā: dinnaṃ yeva samaṇabrāhmaṇānaṃ tiṇakaṭṭhodakaṃ paribhuñjantu"ti. "Sarāmahaṃ bhante, santi bhante samaṇabrāhmaṇā lajjino kukkuccakā sikkhākāmā. Tesaṃ appamattake'pi kukkuccaṃ uppajjati. Tesaṃ mayā sandhāya bhāsitaṃ. Tañca kho araññe aparaggahitaṃ. So tvaṃ bhante tena lesena dārūni adinnaṃ harituṃ maññasi. Kathaṃ hi nāma mādiso samaṇaṃ vā brāhmaṇaṃ vā vijite vasantaṃ haneyya vā? Bandheyya vā? Pabbājeyya vā, gaccha bhante. Lomena tvaṃ muttosi. 1. Māssu punapi evarūpaṃ akāsi" ti.

20. Manussā ujjhāyanti khīyanti vipācenti: "alajjino ime samaṇā sakyaputtiyā dussīlā musāvādino. Ime hi nāma dhammacārino samacārino brāhmacārino saccavādino sīlavanto kalyāṇadhammā paṭijānissanti. Natthi imesaṃ sāmaññaṃ. Natthi imesaṃ brahmaññaṃ. Naṭṭhaṃ imesaṃ sāmaññaṃ. Naṭṭhaṃ imesaṃ brahmaññaṃ. Kuto imesaṃ sāmaññaṃ? Kuto imesaṃ brahmaññaṃ? Apagatā ime sāmaññā. Apagatā ime brahmaññā. Rājānampime vañcenti. Kimpanaññe manusse"ti.

21. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma āyasmā dhaniyo kumbhakāraputto rañño dārūnī adinnaṃ ādiyissatī"ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ.

1. Mukko, sīmu.


22. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā āyasmantaṃ dhaniyaṃ kumbhakāraputtaṃ paṭipucchi: "saccaṃ kira tvaṃ dhaniya rañño dārūnī adinnaṃ ādiyī?"Ti. "Saccaṃ bhagavā viharahi buddho bhagavā: "ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma tvaṃ moghapurisa, [PTS Page 045] [\q 45/] rañño dārūni adinnaṃ ādiyissasi. Netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha khvetaṃ moghapurisa, appasannānañceva appasādāya pasannānañca ekaccānaṃ aññathattāyā"ti.

23. Tena kho pana samayena aññataro purāṇavohāriko mahāmatto bhikkhūsu pabbajito bhagavato avidūre. Nisinno hoti atha kho bhagavā taṃ bhikkhuṃ etadavoca: "kittakena kho bhikkhu, rājā māgadho seniyo bimbisāro coraṃ gahetvā hanti vā bandhati vā pabbājeti vā?"Ti. "Pādena vā bhagavā pādārahena vā"ti. Tena kho pana samayena rājagahe pañcamāsako pādo hoti. Atha kho bhagavā āyasmantaṃ dhaniyaṃ kumbhakāra puttaṃ anekapariyāyena vigarahitvā dubharatāya -pe- evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Yo pana bhikkhu adinnaṃ theyyasaṅkhātaṃ ādiyeyya, yathārūpe adinnādāne rājāno coraṃ gahetvā haneyyuṃ vā bandheyyuṃ vā pabbājeyyaṃ vā, coro'si bālo'si muḷho'si theno'sīti, tathārūpaṃ bhikkhu adinnaṃ ādiyamāno ayampi pārājiko hoti asaṃvāsoti".

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.