Duṭṭhullavācāsikkhāpadaṃ

From Wikisource
Jump to navigation Jump to search

3. 3. Duṭṭhullavācāsikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā udāyī araññe viharati. Tassāyasmato vihāro abhirūpo hoti dassanīyo pāsādiko. Tena kho pana samayena sambahulā itthiyo ārāmaṃ agamaṃsu vihārapekkhikāyo. Atha kho tā itthiyo yenāyasmā udāyī, tenupasaṅkamiṃsu. Upasaṅkamitvā āyasmantaṃ udāyiṃ etadavocuṃ: "icchāma mayaṃ bhante ayyassa vihāraṃ pekkhitu"nti. Atha kho āyasmaṃ udāyī tā itthiyo vihāraṃ pekkhāpetvā tāsaṃ itthīnaṃ vaccamaggaṃ passāvamaggaṃ ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati. Yācati'pi āyācati'pi, pucchati'pi paṭipucchati'pi, ācikkhati'pi, anusāsati'pi, akkosati'pi. Yā tā [PTS Page 128] [\q 128/] itthiyo chinnakā dhuttikā ahirikāyo tā āyasmatā udāyinā saddhiṃ ūhasanti'pi ullapanti'pi ujjhagghanti'pi uppaṇḍenti'pi. Yā pana tā itthiyo hirimanā tā nikkhamitvā bhikkhū ujjhāpenti: "idaṃ bhante nacchannaṃ nappatirūpaṃ, sāmikenapi mayaṃ evaṃ vuttā na iccheyyāma, kimpanayyena udāyinā"ti. Ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma āyasmā udāyī mātugāmaṃ duṭṭhullāhi vācāhi ohāsissatī"ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ.

2. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā āyasmantaṃ udāyiṃ paṭipucchi: "saccaṃ kira tvaṃ udāyī mātugāmaṃ duṭṭhullāhi vācāhi obhāsī"ti. "Saccaṃ bhagavā. Vigarahi buddho bhagavā: "ananucchaviyaṃ moghapurisa ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma tvaṃ moghapurisa mātugāmaṃ duṭṭhullāhi vācāhi obhāsissasi. Nanu mayā moghapurisa anekapariyāyena virāgāya dhammo desito, no sarāgāya -pe- kāmapariḷāhānaṃ vūpasamo akkhāto netaṃ moghapurisa appasannānaṃ vā pasādāya -pe- evaṃ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Yo pana bhikkhū otiṇṇo vipariṇatena cittena mātugāmaṃ duṭṭhullāhi vācāhi obhāseyya yathā taṃ yuvā yuvatiṃ methunūpasaṃhitāhi, saṅghādiseso'ti.

3. Yo panā'ti yo yādiso -pe-

Bhikkhūti -pe- ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Otiṇṇo nāma sāratto apekkhavā paṭibaddhacitto.

Vipariṇatanti rattampi cittaṃ vipariṇataṃ, duṭṭhampi cittaṃ vipariṇataṃ, mūḷahampi cittaṃ vipariṇataṃ. Api ca rattaṃ cittaṃ imasmiṃ atthe adhippetaṃ vipariṇatanti.

Mātugāmo nāma: manussitthi, na yakkhī na petī na tiracchānagatā, viññū paṭibalā subhāsitadubbhāsitaṃ duṭṭhullāduṭṭhullaṃ ājānituṃ.

Duṭṭhullā vācā nāma: vaccamaggapassāvamaggamethunadhammapaṭisaṃyuttā vācā.

Obhāseyyāti ajjhācāro vuccati.

Yathā taṃ yuvā yuvatinti daharo dahariṃ taruṇo taruṇiṃ kāmabhogī kāmabhoginiṃ. [PTS Page 129] [\q 129/] methunūpasaṃhitāhīti methunadhammapaṭisaṃyuttāhi.

Saṅghādiseso'ti -pe- tenapi vuccati saṅghādiseso'ti.

4. Dve magge ādissa vaṇṇampi bhaṇati, avaṇṇampi bhaṇati, yācati'pi, āyācati'pi, pucchati'pi, paṭipucchati'pi, ācikkhati'pi, anusāsati'pi, akkosati'pi. Vaṇṇaṃ bhaṇati nāma: dve magge thometi vaṇṇeti pasaṃsati.

Avaṇṇaṃ bhaṇati nāma: dve magge khuṃseti vamheti garahati.

Yācati nāma: dehi me arahasi me dātunti.

Āyācati nāma: kadā te mātā pasīdissati, kadā te pitā pasīdissati, kadā te devatāyo pasīdissanti, kadā-1 sukhaṇo sulayo sumuhutto bhavissati, kadā te methunaṃ dhammaṃ labhissāmī-2. Ti.

Pucchati nāma: kathaṃ tvaṃ sāmikassa desi-3 kathaṃ jārassa desī-3 ti.

Paṭipucchati nāma: evaṃ kira tvaṃ sāmikassa desi-3 evaṃ jārassa desī-3 ti.

Ācikkhati nāma: puṭṭho bhaṇati "evaṃ dehi, evaṃ dentī-4 sāmikassa piyā bhavissasi manāpā cā"ti.

Anusāsati nāma: apuṭṭho bhaṇati, "evaṃ dentī-1. Sāmikassa piyā bhavissati manāpā cā"ti.

Akkosati nāma: animittā'si nimittamattā'si alohitā'si dhuvalohitā'si dhuvavolā'si paggharantī'si sikhariṇi'si itthipaṇḍakā'si vepurisikā'si sambhinnā'si ubhatobyañjanāsīti.

1. Kadā te. Syā. 2. Labhissasīti. Sī. Mu. 3. Dehi, dehīti. Sī. Mu. 4. Dentā, machasaṃ

1. Itthī ca hoti, itthisaññī, sāratto ca bhikkhū ca naṃ itthiyā vaccamaggaṃ passāvamaggaṃ ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati, yācati'pi āyācati'pi pucchati'pi paṭipucchati'pi, ācikkhati'pi, anusāsati'pi, akkosati'pi, āpatti saṅghādisesassa -pe-* 2. Dve itthiyo, dvinnaṃ itthīnaṃ itthisaññi, sāratto ca bhikkhu ca naṃ dvinnaṃ itthīnaṃ vaccamaggaṃ passāvamaggaṃ ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati -pe-akkosati'pi āpatti dvinnaṃ saṅghādissonaṃ -pe- 3. Itthī ca paṇḍako ca, ubhinnaṃ itthisaññī, sāratto ca bhikkhu ca naṃ ubhinnaṃ vaccamaggaṃ passāvamaggaṃ ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati -pe-akkosati'pi āpatti dvinnaṃ saṅghādissesena dukkaṭassa -pe- 4. Itthī ca hoti, itthisaññī, sāratto ca. Bhikkhu ca naṃ itthiyā vaccamaggaṃ passāvamaggaṃ ṭhapetvā adhakkhakaṃ ubbhajāṇumaṇḍalaṃ ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati [PTS Page 130 [\q 130/] -@]pa-akkosati'pi, āpatti thullaccayassa-pe-

5. Dve itthiyo, dvinnaṃ itthīnaṃ itthisaññi, sāratto ca bhikkhu ca naṃ dvinnaṃ itthīnaṃ vaccamaggaṃ passāvamaggaṃ ṭhapetvā adhakkhakaṃ ubbhajāṇumaṇḍalaṃ ādissa vaṇṇampi bhaṇati -pe-akkosati'pi āpatti dvinnaṃ thullaccayānaṃ -pe-

6. Itthī ca paṇḍako ca, ubhinnaṃ itthisaññī, sāratto ca bhikkhu ca naṃ ubhinnaṃ vaccamaggaṃ passāvamaggaṃ ṭhapetvā adhakkhakaṃ ubbhajāṇumaṇḍalaṃ ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati -pe-akkosati'pi āpatti thullaccayena dukkaṭassa -pe. 7. Itthī ca hoti, itthisaññī, sāratto ca. Bhikkhu ca naṃ itthiyā ubbhakkhakaṃ adhojāṇumaṇḍalaṃ ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati -pe- akkosati'pi, āpatti dukkaṭassa -pe- 8. Dve itthiyo, dvinnaṃ itthīnaṃ itthisaññī, sāratto ca. Bhikkhu ca naṃ dvinnaṃ itthīnaṃ ubbhakkhakaṃ adhojāṇumaṇḍalaṃ ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati -pe- akkosati'pi, āpatti dvinnaṃ dukkaṭānaṃ -pe-

9. Itthī ca paṇḍako ca, ubhinnaṃ itthisaññī, sāratto ca bhikkhu ca naṃ ubhinnaṃ ubbhakkhakaṃ adhojāṇumaṇḍalaṃ ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati -pe-akkosati'pi āpatti dvinnaṃ dukkaṭānaṃ -pe-

10. Itthī ca hoti, itthisaññī, sāratto ca. Bhikkhu ca naṃ itthiyā kāyapaṭibaddhaṃ ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati -pe-akkosati'pi, āpatti dukkaṭassa -pe

  • Peyyālamukhena kāyasaṃsagge vuttanayova veditabbo.

11. Dve itthiyo, dvinnaṃ itthīnaṃ itthisaññi, sāratto ca. Bhikkhu ca naṃ divinnaṃ itthinaṃ kāyapaṭibaddhaṃ ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati -pe- akkosati'pi, āpatti dvinnaṃ dukkaṭānaṃ -pe-

12. Itthī ca paṇḍako ca, ubhinnaṃ itthisaññī, sāratto ca, bhikkhu ca naṃ ubhinnaṃ kāyapaṭibaddhaṃ ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati -pe- akkosati'pi, āpatti dvinnaṃ dukkaṭānaṃ -pe-

13. Anāpatti atthapurekkhārassa, dhammapurekkhārassa, anusāsanīpurekkhārassa, ummattakassa, ādikammikassāti.

Vinītavatthu Uddānagāthā:

Lohitaṃ kakkasākiṇṇaṃ kharaṃ dīghañca vāpitaṃ kacci saṃsīdati-1 maggo saddhā dānena kammunā'ti.

1. Tena kho pana samayena aññatarā itthī navarattaṃ kambalaṃ pārutā hoti. Aññataro bhikkhu sāratto taṃ itthiṃ etadavoca: "lohitaṃ kho te bhaginī"ti. Sā na paṭivijāni. "Āmayya, navaratto kambalo"ti. Tassa kukkuccaṃ ahosi. "Kacci nu kho ahaṃ saṅghādisesaṃ āpattiṃ āpanno"ti. Bhagavato etamatthaṃ ārocesi -pe- "anāpatti bhikkhu saṅghādisesassa. Āpatti dukkaṭassā"ti. (1)

2. Tena kho pana samayena aññatarā itthī kharakambalaṃ pārutā hoti. Aññataro bhikkhu sāratto taṃ itthiṃ etadavoca: "kakkasalomaṃ kho te bhaginī"ti. Sā na paṭivijāni. "Āmayya, kharakambalako"ti. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu saṅghādisesassa. Āpatti dukkaṭassā"ti. (2)

3. Tena kho pana samayena aññatarā itthī navāvutaṃ kambalaṃ pārutā hoti. Aññataro bhikkhu sāratto taṃ itthiṃ etadavoca: "ākiṇṇalomaṃ kho te bhaginī"ti. Sā na paṭivijāni. "Āmayya, navāvuto kambalo"ti. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu saṅghādisesassa, āpatti dukkaṭassā"ti. (3)

4. Tena kho pana samayena aññatarā itthi kharakambalakaṃ pārutā hoti. Aññataro bhikkhu sāratto taṃ itthiṃ etadavoca: "kharalomaṃ kho te bhaginī"ti. Sā na paṭivijāni, "āmayya, kharakambalako"ti. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu saṅghādisesassa; āpatti dukkaṭassā"ti. (4)

1. Saṃsīrati. Sī. Mu. Syā.

5. Tena kho pana samayena aññatarā itthī pāvāraṃ-1 pārutā hoti. Aññataro bhikkhu sāratto taṃ itthiṃ etadavoca: "dīghalomaṃ kho te bhaginī"ti. Sā na paṭivijāni, "āmayya, pāvāro"-2. Ti. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu saṅghādisesassa, āpatti dukkaṭassā"ti. (5)

6. [PTS Page 131] [\q 131/] tena kho pana samayena aññatarā itthī khettaṃ vapāpetvā āgacchati. Aññataro bhikkhu sāratto taṃ itthiṃ etadavoca: "vāpitaṃ kho te bhaginī"ti. Sā na paṭivijāni "āmayya, no ca kho paṭivutta"nti. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu saṅghādisesassa, āpatti dukkaṭassā"ti. (6)

7. Tena kho pana samayena aññataro bhikkhu paribbājikaṃ paṭipathe passitvā sāratto taṃ paribbājikaṃ etadavoca: "kacci te bhagini maggo saṃsīdatī". Sā na paṭivijāni. "Āma bhikkhu, paṭipajjissasī"ti. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu saṅghādisesassa. Āpatti thullaccayassā"ti. (7)

8. Tena kho pana samayena aññataro bhikkhu sāratto aññataraṃ itthiṃ etadavoca: "saddhā'si tvaṃ bhagini api ca yaṃ tvaṃ sāmikassa desi taṃ nāmbhākaṃ desī"ti. "Kiṃ bhante"ti. "Methunaṃ dhamma"nti. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno saṅghādisesa"nti. (8)

9. Tena kho pana samayena aññataro bhikkhu sāratto aññataraṃ itthiṃ etadavoca: "saddhā'si tvaṃ bhagini. Api ca yaṃ aggadānaṃ taṃ nāmbhākaṃ desī"ti. "Kiṃ bhante aggadāna"nti. "Methunaṃ dhamma"nti. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno saṅghādisesa"nti. (9)

10. Tena kho pana samayena aññatarā itthī kammaṃ karoti. Aññataro bhikkhu sāratto taṃ itthiṃ etadavoca: "tiṭṭha bhagini ahaṃ karissāmī"ti. -Pe- "nisīda bhagini ahaṃ karissāmī"ti -pe-"nipajja bhagini, ahaṃ karissāmī"ti. Sā na paṭivijāni. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu saṅghādisesassa. Āpatti dukkaṭassā"ti. (10-11-12)

Duṭṭhullavācāsikkhāpadaṃ niṭṭhitaṃ

1. Dīghapāvāraṃ. Syā. 2. Dīghapāvāro. Syā. 3. Saṃsīratīti. Sī. Mu.