Cittavaggo

From Wikisource
Jump to navigation Jump to search

3. Cittavaggo.

1. Phandanaṃ capalaṃ cittaṃ durakkhaṃ dunnivārayaṃ 33 Ujuṃ karoti medhāvī usukāro'va tejanaṃ.

2. Vārijo'va thale khitto okamokata ubbhato 34 Pariphandatidaṃ cittaṃ māradheyyaṃ pahātave.

3. Dunniggahassa lahuno1 yatthakāmanipātino 35 Cittassa damatho sādhu cittaṃ dantaṃ sukhāvahaṃ.

4. Sududdasaṃ sunipunaṃ yatthakāmanipātinaṃ 36 Cittaṃ rakkhetha medhāvī cittaṃ guttaṃ sukhāvahaṃ.

5. Dūraṅgamaṃ ekacaraṃ asarīraṃ kuhāsayaṃ 37 Ye cittaṃ saññamessanti mokkhanti mārabandhanā.

6. Anavaṭṭhitacittassa saddhammaṃ avijānato 38 Paripalavapasādassa paññā na paripūrati.

7. Anavassutacittassa ananavāhatacetaso 39 Puññapāpapahīṇassa natthi jāgarato bhayaṃ.

8. Kumbhūpamaṃ kāyamimaṃ viditvā nagarūpamaṃ cittamidaṃ ṭhapetvā 40 Yodhetha māraṃ paññāyudhena jitañca rakkhe anivesano siyā.

9. Aciraṃ vatayaṃ kāyo paṭhaviṃ adhisessati 41 Chuddho apetaviññāṇo niratthaṃ'va kaliṅgaraṃ.

10. Diso disaṃ yantaṃ kayirā verī vā pana verinaṃ 42 Micchāpaṇihitaṃ cittaṃ pāpiyo naṃ tato kare.

11. Na taṃ mātā pitā kayirā aññe vā pi ca ñātakā 43 Sammāpaṇihitaṃ cittaṃ seyyaso naṃ tato kare.




(1 Spandanaṃ capalaṃ cittaṃ dūrakṣaṃ durnivāraṇam Sṛjuṃ karoti medhāvī iṣukāra iva tejanam. (Udānavarga-citta. 8) Druraja drunivaraṇa. (Prā. Dha. [A. 8] 2 Vārija iva sthale kṣipatamokādoghāt samuddhṛta: Pariṣpandati vai cittaṃ māradheyaṃ prahātavai. (Udānavarga. [V. 2] 5 Duragama ekacara aśarira guhaśaya Ye cita sañameśati mocati marabhatana. (Prā. Dha. ) 6 Anavasthīta cittasya saddharma mavijānata: Pariplavalrasādasya pragñā na paripūryate. (Udānavarga. 31. [V. 28] Anavaṭṭhita citasa (prā. Dha. [A. 1] 7 Anavaśuta citasa (prā. Dha. [A. 4] 9 Ayirena vata i kayu padhavi. . . . Siti Ruchu. . . . Ciñana niratha ba kaḍīgaru (prā. Dha. [C VO](14) Aviraṃ vata kāyo'yaṃ pṛthivīmadhiśeṣyati Śunyavyapetavigñāno nirastaṃ vā kaḍaṃgaram. (Udāna varga. [V. 35])