Catutthapārājika-Vinītavatthu

From Wikisource
Jump to navigation Jump to search

Vinītavatthu

Uddānagāthā.

Adhimānena-1. 'Raññamhi piṇḍopajjhāriyāpatho, Saññojanā raho dhammā vihāre paccupaṭṭhito.

Na dukkaraṃ viriyamathopi maccuno yassāvuso vippaṭisāri sammā, Viriyena yogena ārādhanāya atha vedanāya apare duve.

Brāhmaṇe pañcavatthūni aññabyākaraṇā tayo, Agārāvaraṇā kāmā rati vāpi ca pakkamo.

Aṭṭhipesi ubho gāvo ghātakā piṇḍo sākuṇiko nicchavorabbhi Asi ca sūkari satti māgavi usu ca kāraṇiko sūci sārathī.

Yo ca sibbīyati sūcako hi so aṇḍahārī ahu gāmakūṭako, Kūpe nimuggo hi so pāradāriko guthakhādi ahu duṭṭhabrāhmaṇo.

Nicchavitthi aticārinī ahu maṅgulitthi ahu ikkhaṇitthikā, Okilinī sapattaṅgārokiri sīsacchinno ahu coraghātako.

Bhikkhu bhikkhuṇī sikkhamānā sāmaṇero atha sāmaṇerikā, Kassapassa vinayassa pabbajuṃ pāpakammamakariṃsu tāvade.

Tapodā rājagahe yuddhaṃ nāgānogāhanena ca, Sobhito arahaṃ bhikkhu pañca kappasataṃ sareti.

1. Tena kho pana samayena aññataro bhikkhu adhimānena aññaṃ vyākāsi. Tassa kukkuccaṃ ahosi: 'bhagavatā sikkhāpadaṃ paññattaṃ, kacci nu kho ahaṃ pārājikaṃ āpattiṃ āpanno'ti. Atha kho so bhikkhu bhagavato etamatthaṃ ārocesi -pe-anāpatti bhikkhu adhimānenāti. (1)

2. Tena kho pana samayena aññataro bhikkhu paṇidhāya [PTS Page 101] [\q 101/] araññe viharati "evaṃ maṃ jano sambhāvessatī"ti. Taṃ jano sambhāvesi. Tassa kukkuccaṃ ahosi. Bhagavato etamatthaṃ ārocesi -pe- anāpatti bhikkhu pārājikassa. Na ca bhikkhave paṇidhāya araññe vatthabbaṃ, yo vaseyya, āpatti dukkaṭassāti. (2)

1. Adhimāne. Machasaṃ

3. Tena kho pana samayena aññataro bhikkhu paṇidhāya piṇḍāya carati. "Evaṃ maṃ jano sambhāvessatī"ti. Taṃ jano sambhāvesi. Tassa kukkuccaṃ ahosi. Bhagavato etamatthaṃ ārocesi -pe- anāpatti bhikkhu pārājikassa. Na ca bhikkhave paṇidhāya piṇḍāya caritabbaṃ. Yo careyya āpatti dukkaṭassāti. (3)

4. Tena kho pana samayena aññataro bhikkhu aññataraṃ bhikkhuṃ etadavoca: "ye āvuso ambhākaṃ upajjhāyassa saddhivihārikā sabbeva arahanto"ti. Tassa kukkuccaṃ ahosi. Bhagavato etamatthaṃ ārocesi. -Pe- kiñcitto vaṃ bhikkhūti. Ullapanādhippāyo ahaṃ bhagavāti. Anāpatti bhikkhu pārājikassa, āpatti thullaccayassāti. (5)

5. Tena kho pana samayena aññataro bhikkhu aññataraṃ bhikkhuṃ etadavoca: "ye āvuso amhākaṃ upajjhāyassa antevāsikā sabbeva mahiddhikā mahānubhāvā"ti. Tassa kukkuccaṃ ahosi. Bhagavato etamatthaṃ ārocesi -pe- kiñcitto tvaṃ bhikkhūti. Ullapanādhippāyo ahaṃ bhagavāti. Anāpatti bhikkhu pārājikassa; āpatti thullaccayassāti. (5)

6. Tena kho pana samayena aññataro bhikkhu paṇidhāya caṅkamati - paṇidhāya tiṭṭhati - paṇidhāya nisīdati - paṇidhāya seyyaṃ kappeti "evaṃ maṃ jano sambhāvessatī"ti. Taṃ jano sambhāvesi. Tassa kukkuccaṃ ahosi. Bhagavato etamatthaṃ ārocesi -pe-anāpatti bhikkhu pārājikassa. Na ca bhikkhave paṇidhāya -peseyyā kappetabbā. Yo kappeyya, āpatti dukkaṭassāti. (6-9)

7. Tena kho pana samayena aññataro bhikkhu aññatarassa bhikkhuno uttarimanussadhammaṃ ullapati. Sopi evamāha: "mayhampi āvuso saññojanā pahīnā"ti. Tassa kukkuccaṃ ahosi. Bhagavato etamatthaṃ ārocesi. -Pe- āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. (10)

8. Tena kho pana samayena aññataro bhikkhu rahogato uttarimanussadhammaṃ ullapati. Paracittavidū bhikkhu taṃ bhikkhuṃ apasādesi: "mā āvuso evarūpaṃ abhaṇi. Nattheso tuyha"nti. Tassa kukkuccaṃ ahosi. Bhagavato etamatthaṃ ārocesi -pe- anāpatti bhikkhu pārājikassa; āpatti dukkaṭassāti. (11)

9. Tena kho pana samayena [PTS Page 102] [\q 102/] aññataro bhikkhu rahogato uttarimanussadhammaṃ ullapati. Devatā naṃ bhikkhuṃ apasādesi: "mā bhante evarūpaṃ abhaṇi. Nattheso tuyha"nti. Tassa kukkuccaṃ ahosi -pe- anāpatti bhikkhu pārājikassa; āpatti dukkaṭassāti. (12)

10. Tena kho pana samayena aññataro bhikkhu aññataraṃ upāsakaṃ etadavoca: yo āvuso tuyhaṃ vihāre vasati, so bhikkhu arahā'ti. So ca tassa vihāre vasati. Tassa kukkuccaṃ ahosi -pe- kiñcitto tvaṃ bhikkhūti? "Ullapanādhippāyo ahaṃ bhagavā"ti. Anāpatti bhikkhu pārājikassa; āpatti thullaccayassāti. (13)

11. Tena kho pana samayena aññataro bhikkhu aññataraṃ upāsakaṃ etadavoca: "yaṃ tvaṃ āvuso upaṭṭhesi cīvarapiṇḍapātasenāsanagilānapaccaya-1. Bhesajjaparikkhārena, so bhikkhu arahā'ti. So ca taṃ upaṭṭheti cīvarapiṇḍapātasenāsanagilānapaccaya-1. Bhesajjaparikkhārena. Tassa kukkuccaṃ ahosi -pe- kiñcitto tvaṃ bhikkhū?Ti. "Ullapanādhippāyo ahaṃ bhagavā"ti. Anāpatti bhikkhu pārājikassa; āpatti thullaccayassāti. (14)

12. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū etadavocuṃ: "atthāyasmato uttarimanussadhammo"ti. "Na āvuso dukkaraṃ aññaṃ byākātu"nti tassa kukkuccaṃ ahosi. Ye kho te bhagavato sāvakā te evaṃ vadeyyuṃ: "ahañcamhi na bhagavato sāvako kacci nu kho ahaṃ pārājikaṃ āpattiṃ āpanno"ti. Bhagavato etamatthaṃ ārocesi -pekiñcitto tvaṃ bhikkhūti? "Anullapanādhippāyo ahaṃ bhagavā"ti. Anāpatti bhikkhu anullapanādhippāyassāti. (15) 13. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū etadavocuṃ: "atthāyasmato uttarimanussadhammo"ti. "Ārādhanīyo kho āvuso dhammo āraddhaviriyenā"ti. Tassa kukkuccaṃ ahosi. Bhagavato etamatthaṃ ārocesi. -Pe-anāpatti bhikkhu anullapanādhippāyassāti. (16)

14. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū etadavocuṃ: "mā kho āvuso bhāyī"ti. "Nāhaṃ āvuso maccuno bhāyāmī"ti. Tassa kukkuccaṃ ahosi -pe-anāpatti bhikkhu anullapanādhippāyassāti. (17)

15. Tena kho pana [PTS Page 103] [\q 103/] samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū etadavocuṃ: "mā kho āvuso bhāyī"ti. "Yo nūnāvuso vippaṭisāri assa, so bhāyeyyā"ti. Tassa kukkuccaṃ ahosi -pe-anāpatti bhikkhu anullapanādhippāyassāti. (18)

16. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū etadavocuṃ: "atthāyasmato uttarimanussadhammo"ti. "Ārādhanīyo kho āvuso dhammo sammāpayuttenā"ti. Tassa kukkuccaṃ ahosi. Bhagavato etamatthaṃ ārocesi -pe-anāpatti bhikkhu anullapanādhippāyassāti. (19) 17. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhu etadavocuṃ: "atthāyasmato uttarimanussadhammo"ti. "Ārādhanīyo kho āvuso dhammo āraddhaviriyenā"ti. Tassa kukkuccaṃ ahosi. Bhagavato etamatthaṃ ārocesi -pe-anāpatti bhikkhu anullapanādhippāyassāti. (20) 1. Gilānappaccaya, machasaṃ.


18. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhu etadavocuṃ: "atthāyasmato uttarimanussadhammo"ti. "Ārādhanīyo kho āvuso dhammo yuttayogenā"ti. Tassa kukkuccaṃ ahosi. -Pe-anāpatti bhikkhu anullapanādhippāyassāti. (21)

19. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhu etadavocuṃ: "kaccāvuso khamanīyaṃ, kacci yāpanīya"nti. "Nāvuso sakkā yena vā tena vā adhivāsetu"nti. Tassa kukkuccaṃ ahosi. -Pe- anāpatti bhikkhu anullapanādhippāyassāti. (22)

20. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū etadavocuṃ: "kaccāvuso khamanīyaṃ kacci yāpanīya"nti. "Nāvuso sakkā puthujjanena adhivāsetu"nti. Tassa kukkuccaṃ ahosi. -Pe- kiñcitto tvaṃ bhikkhūti? "Ullapanādhippāyo ahaṃ bhagavā"ti. Anāpatti bhikkhu pārājikassa; āpatti thullaccayassāti.

21. Tena kho pana samayena aññataro brāhmaṇo bhikkhū nimantetvā etadavoca: "āyantu bhonto arahanto"ti. Tesaṃ kukkuccaṃ ahosi, "mayañcamha anarahanto-1. Ayañca brāhmaṇo amhe arahantavādena samudācarati. Kathannukho amhehi paṭipajjitabba"nti. Bhagavato etamatthaṃ ārocesuṃ. -Pe- anāpatti bhikkhave pasādabhaññeti. (24)

22. Tena kho pana samayena aññataro brāhmaṇo bhikkhū nimantetvā etadavoca: "nisīdantu bhonto arahanto"ti. -Pe-"bhuñjantu bhonto arahanto"ti. -Pe-"tappantu-2. Bhonto arahanto"ti. -Pe- gacchantu bhonto arahanto"ti. Tesaṃ kukkuccaṃ ahosi: mayañcamha anarahanto. Ayañca brāhmaṇo amhe arahantavādena samudācaranti. Kathannukho amhehi paṭipajjitabbanti. Bhagavato etamatthaṃ ārocesuṃ. -Pe- anāpatti bhikkhave pasādabhaññeti. (25-28)

23. Tena kho pana samayena aññataro bhikkhu aññatarassa bhikkhuno uttarimanussadhammaṃ ullapati. Sopi evamāha: "mayhampi āvuso āsavā pahīnā"ti. Tassa kukkuccaṃ ahosi. -Pe-āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. (29)

24. Tena [PTS Page 104] [\q 104/] kho pana samayena aññataro bhikkhū aññatarassa bhikkhuno uttarimanussadhammaṃ ullapati. Sopi evamāha: "mayhampi āvuso ete dhammā saṃvijjantī"ti. Tassa kukkuccaṃ ahosi. -Pe- āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. (30)

25. Tena kho pana samayena aññataro bhikkhū aññatarassa bhikkhuno uttarimanussadhammaṃ ullapati. Sopi evamāha: "ahampāvuso tesu dhammesu sandissāmī"ti. Tassa kukkuccaṃ ahosi. -Pe- āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. (31)

1. Na arahanto. Sīmu. 2. Tappentu. Bahusu.

26. Tena kho pana samayena aññataraṃ bhikkhuṃ ñātakā etadavocuṃ: "ehi bhante, agāraṃ ajjhāvasāti. " "Abhabbo kho āvuso mādiso agāraṃ ajjhāvasitu"nti. Tassa kukkuccaṃ ahosi. -Pe-anāpatti bhikkhu anullapanādhippāyassāti. (32)

27. Tena kho pana samayena aññataraṃ bhikkhuṃ ñātakā etadavocuṃ: "ehi bhante, kāme paribhuñjā"ti "āvaṭā me āvuso kāmā"ti. Tassa kukkuccaṃ ahosi. -Pe- anāpatti bhikkhu anullapanādhippāyassāti. (33)

28. Tena kho pana samayena aññataraṃ bhikkhuṃ ñātakā etadavocuṃ: "abhiramasi bhante"ti. "Abhirato ahaṃ āvuso paramāya abhiratiyā"ti. Tassa kukkuccaṃ ahosi. 'Ye kho te bhagavato sāvakā te evaṃ vadeyyuṃ: ahañcamhi na bhagavato sāvako, kacci nu kho ahaṃ pārājikaṃ āpattiṃ āpanno"ti. Bhagavato etamatthaṃ ārocesi. "Kiñcitto tvaṃ bhikkhū?"Ti. "Anullapanādhippāyo ahaṃ bhagavā"ti. Anāpatti bhikkhu anullapanādhippāyassāti. (34)

29. Tena kho pana samayena sambahulā bhikkhū katikaṃ katvā aññatarasmiṃ āvāse vassaṃ upagacchiṃsu: "yo imamhā āvāsā paṭhamaṃ pakkamissati, taṃ mayaṃ arahāti jānissamā"ti. Aññataro bhikkhu maṃ arahāti jānantuti tamhā āvāsā paṭhamaṃ pakkami. Tassa kukkuccaṃ ahosi. -Pe- āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. (35)

30. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena āyasmā ca lakkhaṇo āyasmā ca mahāmoggallāno gijjhakūṭe pabbate viharanti. Atha kho āyasmā mahāmoggallāno pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yenāyasmā lakkhaṇo tenupasaṅkami, upasaṅkamitvā āyasmantaṃ lakkhaṇaṃ etadavoca: "āyāmāvuso lakkhaṇa, rājagahaṃ piṇḍāya pavisissāmā"ti. "Evamāvuso"ti kho āyasmā lakkhaṇo āyasmato mahāmoggallānassa paccassosi.

31. Atha kho āyasmā mahāmoggallāno gijjhakūṭā [PTS Page 105] [\q 105/] pabbatā orohanto aññatarasmiṃ padese sitaṃ pātvakāsi. Atha kho āyasmā lakkhaṇo āyasmantaṃ mahāmoggallānaṃ etadavoca: "ko nu kho āvuso moggallāna, hetu ko paccayo sītassa pātukammāyā"ti. "Akālo kho āvuso lakkhaṇa, etassa pañhassa, -1. Bhagavato maṃ santike etaṃ pañhaṃ pucchā"ti.

1. Pañhassa byākaraṇāya syā.

32. Atha kho āyasmā ca lakkhaṇo āyasmā ca mahāmoggallāno rājagahe piṇḍāya caritvā pacchābhattaṃ piṇḍapātaṭikkantā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho āyasmā lakkhaṇo āyasmantaṃ mahāmoggallānaṃ etadavoca: "idhāyasmā mahāmoggallāno gijjhakūṭā pabbatā orohanto aññatarasmiṃ padese sītaṃ pātvakāsi. Ko nu kho āvuso moggallāna, hetu ko paccayo sītassa pātukammāyā"ti. Idāhaṃ-1. Āvuso gijjhakūṭā pabbatā orohanto addasaṃ aṭṭhikasaṅkhalikaṃ vehāsaṃ gacchantiṃ. Tamenaṃ gijjhāpi kākāpi kulalāpi anupatitvā anupatitvā phāsulantarikāhi vitudanti-2. Sā sudaṃ aṭṭassaraṃ karoti. Tassa mayhaṃ āvuso etadahosi: "acchariyaṃ vata bho abbhutaṃ vata bho, evarūpopi nāma satto bhavissati. Evarūpopi nāma yakkho bhavissati, evarūpopi nāma attabhāvapaṭilābho bhavissatī"ti. Bhikkhū ujjhāyanti, khīyanti, vipācenti: "uttarimanussadhammaṃ āyasmā mahāmoggallāno ullapatī"ti.

33. Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave sāvakā viharanti, ñāṇabhūtā vata bhikkhave sāvakā viharanti, yatra hi nāma sāvako evarūpaṃ ñassati vā, dakkhati vā, sakkhiṃ vā karissati. Pubbeva me so bhikkhave satto diṭṭho ahosi. Apivāhaṃ na vyākāsiṃ, ahañcetaṃ vyākareyyaṃ, pare ca me na saddaheyyuṃ. Ye me na saddaheyyuṃ, tesaṃ taṃ assa dīgharattaṃ ahitāya dukkhāya. Eso bhikkhave satto imasmiṃyeva rājagahe goghātako ahosi. So tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena evarūpaṃ attabhāvapaṭilābhaṃ paṭisaṃvedeti. Saccaṃ bhikkhave moggallāno āha. Anāpatti bhikkhave moggallānassāti. (36) 34. Idāhaṃ, āvuso gijjhakūṭā pabbatā orohanto addasaṃ maṃsapesiṃ vehāsaṃ gacchantiṃ, tamenaṃ gijjhāpi kākāpi kulalāpi anupatitvā anupatitvā vitacchenti virājenti-3. Sā sudaṃ aṭṭassaraṃ [PTS Page 106] [\q 106/] karoti -pe- eso bhikkhave satto imasmiṃyeva rājagahe ghogātako ahosi. (37)

35. Idāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ maṃsapiṇḍaṃ vehāsaṃ gacchantaṃ, tamenaṃ gijjhāpi kākāpi kulalāpi anupativā anupativā vitacchenti virājenti. So sudaṃ aṭṭassaraṃ karoti -pe- eso bhikkhave satto imasmiṃyeva rājagahe sākuṇiko ahosi. (38)

36. Idāhaṃ, āvuso gijjhakūṭā pabbatā orohanto addasaṃ nicchaviṃ purisaṃ vehāsaṃ gacchantaṃ, tamenaṃ gijjhāpi kākāpi kulalāpi anupatitvā anupatitvā vitacchenti virājenti-4. So sudaṃ aṭṭassaraṃ karoti -pe- eso bhikkhave satto imasmiṃyeva rājagahe orabbhiko ahosi. (39)

1. Idhāhaṃ. Sīmu. (Sabbatthāpi) 2. Vitudenti vitacchenti virājenti. Syā. 3. Vibhajjenti 4. Vibhajjenti. Machasaṃ. Upari ca evaṃ. [BJT Page 248] [\x 248/]

37. Idāhaṃ, āvuso gijjhakūṭā pabbatā orohanto addasaṃ asilomaṃ purisaṃ vehāsaṃ gacchantaṃ. Tassa te asī uppattitvā uppatitvā tasseva kāye nipatanti. So sudaṃ aṭṭassaraṃ karoti -pe- eso bhikkhave satto imasmiṃyeva rājagahe sūkariko ahosi (40)

38. Idāhaṃ, āvuso gijjhakūṭā pabbatā orohanto addasaṃ sattilomaṃ purisaṃ vehāsaṃ gacchantaṃ. Tassa tā sattiyo uppatitvā uppattitvā tasseva kāye nipatanti. So sudaṃ aṭṭassaraṃ karoti -pe- eso bhikkhave satto imasmiṃ yeva rājagahe māgaviko ahosi (41)

39. Idāhaṃ, āvuso gijjhakūṭā pabbatā orohanto addasaṃ usulomaṃ purisaṃ vehāsaṃ gacchantaṃ. Tassa te usū uppattitvā uppatitvā tasseva kāye nipatanti. So sudaṃ aṭṭassaraṃ karoti -pe- eso bhikkhave satto imasmiṃyeva rājagahe kāraṇiko ahosi (42)

40. Idāhaṃ, āvuso gijjhakūṭā pabbatā orohanto addasaṃ sūcilomaṃ purisaṃ vehāsaṃ gacchantaṃ. Tassa tā sūciyo uppattitvā uppatitvā tasseva kāye nipatanti. So sudaṃ aṭṭassaraṃ karoti -pe- eso bhikkhave satto imasmiṃyeva rājagahe sārathiko ahosi (43)

41. Idāhaṃ, āvuso gijjhakūṭā pabbatā orohanto addasaṃ sūcilomaṃ purisaṃ vehāsaṃ gacchantaṃ. Tassa tā sūciyo sīse pavisitvā mukhato nikkhamanti, mukhe pavisitvā urato nikkhamanti, ure pavisitvā udarato nikkhamanti, udare pavisitvā urahi nikkhamanti, ūrūsu pavisitvā jaṅghāhi nikkhamanti, jaṅghāsu pavisitvā pādehi nikkhamanti. So sudaṃ aṭṭassaraṃ karoti -pe- eso bhikkhave satto imasmiṃyeva rājagahe sūcako ahosi (44)

42. Idāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ kumbhaṇḍaṃ purisaṃ vehāsaṃ gacchantaṃ. So gakacchantopi teva aṇḍe khandhe āropetvā gacchati, nisīdantopi tesveva aṇḍesu nisīdati. Tamenaṃ gijjhāpi kākāpi kulalāpi anupatitvā anupatitvā vitacchenti virājenti-1. So sudaṃ aṭṭassaraṃ karoti -pe-eso bhikkhave satto imasmiṃyeva rājagahe gāmakūṭako ahosi. (45)

43. Idāhaṃ āvuso gijjhakūṭā pabbatā erohanto addasaṃ purisaṃ guthakūpe sasīsakaṃ nimuggaṃ -pe- eso bhikkhave satto imasmiṃyeva rājagahe pāradāriko ahosi, (46)

44. Idāhaṃ āvuso gijjhakūṭā pabbatā orohanto [PTS Page 107] [\q 107/] addasaṃ purisaṃ guthakūpe sasīsakaṃ nimuggaṃ ubhohi hatthehi bhuthaṃ khādantaṃ -pe- eso bhikkhave satto imasmiṃyeva rājagahe duṭṭhabrāhmaṇo ahosi. So kassapassa sammāsambuddhassa pāvacane bhikkhusaṅghaṃ bhattena nimantetvā doṇiyo-2. Guthassa pūrāpetvā kālaṃ ārocāpetvā etadavoca: ato-3. Bhonto yāvadatthaṃ bhuñjantu ceva harantu cā"ti. (47)

1. Vitudenti vibhajjenti virājenti. Syā. 2. Doṇiyā (itipi sīmu. ) 3. Ito. Syā. Ato. (Itipi syā)

[BJT Page 250] [\x 250/] 45. Idāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ nicchaviṃ itthiṃ vehāsaṃ gacchantiṃ. Tamenaṃ gijjhāpi kākāpi kulalāpi anupatitvā anupatitvā vitacchenti virājenti. Sā sudaṃ aṭṭassaraṃ karoti -pe- esā bhikkhave itthi imasmiṃyeva rājagahe aticārinī ahosi. (48)

46. Idāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ itthiṃ duggandhaṃ maṅguliṃ vehāsaṃ gacchantiṃ. Tamenaṃ gijjhāpi kākāpi kulalāpi anupatitvā anupatitvā vitacchenti virājenti. Sā sudaṃ aṭṭassaraṃ karoti -pe- esā bhikkhave itthi imasmiṃyeva rājagahe ikkhaṇikā ahosi. (49)

47. Idāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ itthiṃ uppakkaṃ okiliniṃ okiriniṃ vehāsaṃ gacchantiṃ. Sā sudaṃ aṭṭassaraṃ karoti -pe- esā bhikkhave itthi kāliṅgassa rañño aggamahesi ahosi. Sā issāpakatā sapattiṃ aṅgārakaṭāhena okiri. (50)

48. Idāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ asīsakaṃ kavandhaṃ vehāsaṃ gacchantaṃ. Tassa ure akkhinī ceva honti mukhañca. Tamenaṃ gijjhāpi kākāpi kulalāpi anupatitvā anupatitvā vitacchenti virājenti. So sudaṃ aṭṭassaraṃ karoti -pe- eso bhikkhave satto imasmiṃyeva rājagahe hāriko nāma voraghātako ahosi. (51)

49. Idāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ bhikkhuṃ vehāsaṃ gacchantaṃ. Tassa saṅghāṭipi ādittā sampajjalitā sajotibhūtā, pattopi āditto sampajjalito sajotibhuto, kāyabandhanampi ādittaṃ sampajjalitaṃ sajotibhūtaṃ, kāyopi āditto sampajjalito sajotibhuto. So sudaṃ aṭṭassaraṃ karoti -pe-eso bhikkhave kassapassa sammāsambuddhassa pāvacane pāpabhikkhu ahosi. (52)

50. Idāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ bhikkhuṇiṃ -pe- addasaṃ sikkhamānaṃ -pe- addasaṃ sāmaṇeraṃ -pe-addasaṃ sāmaṇeriṃ vehāsaṃ gacchantiṃ. Tassā saṅgāṭipi ādittā sampajjalitā sajotibhūtā, pattopi āditto sampajjalito sajotibhuto, kāyakhandhanampi ādittaṃ sampajjalitaṃ sajotibhūtaṃ, kāyopi āditto sampajjalito, sajotibhuto. Sā sudaṃ aṭṭassaraṃ karoti. Tassa mayhaṃ āvuso etadahosi. "Acchariyaṃ vata bho, abbhutaṃ vata bho, evarūpopi nāma satto bhavissati, evarūpopi nāma yakkho bhavissati, evarūpopi nāma attabhāvapaṭilābho bhavissatī"ti. Bhikkhū ujjhāyanti khīyanti vipācenti: uttarimanussadhammaṃ āyasmā mahāmoggallāno ullapatīti.

Atha kho bhagavā bhikkhū āmantesi. Cakkhubhūtā vata bhikkhave sāvakā viharanti, ñāṇabhūtā [PTS Page 108] [\q 108/] vata bhikkhave sāvakā viharanti, yatra hi nāma sāvako evarūpaṃ ñassati vā dakkhati vā sakkhīṃ vā karissati. Pubbeva me sā bhikkhave sāmaṇerī diṭṭhā ahosi, apicāhaṃ na byākāsiṃ. Ahañcetaṃ byākareyyaṃ, pare ca me na saddaheyyuṃ, ye me na saddaheyyuṃ, tesaṃ taṃ assa dīgharattaṃ ahitāya dukkhāya. Esā bhikkhave sāmaṇerī kassapassa sammāsambuddhassa pāvacane pāpasāmaṇerī ahosi. Sā tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena evarūpaṃ attabhāvapaṭilābhaṃ paṭisaṃvedeti. Saccaṃ bhikkhave moggallāno āha. Anāpatti bhikkhave moggallānassāti. (53-56)

51. Atha kho āyasmā mahāmoggallāno bhikkhū āmantesi. Yatāyaṃ āvuso tapodā sandati, so daho acchodako sītodako sātodako setako suppatittho ramaṇīyo pahūtamacchakacchapo cakkamattāni ca padumāni pupphantī, ti. Bhikkhū ujhāyanti khīyanti vipācenti, kathaṃ hi nāma āyasmā mahāmoggallāno evaṃ vakkhati. "Yatāyaṃ āvuso tapodā sandati, so daho acchodako sītodako sātodako setako supatittho ramaṇīyo pahūtamacchakacchapo, cakkamattāni ca padumāni pupphantī"ti. "Atha ca panāyaṃ tapodā kuthitā-1. Sandati. Uttarimanussadhammaṃ āyasmā mahāmoggallāno ullapatī"ti. Bhagavato etamatthaṃ ārocesuṃ: "yatāyaṃ bhikkhave tapodā sandati, so daho acchodako sītodako sātodako setako supatittho ramaṇīyo pahūtamacchakacchapo, cakkamattāni ca padumāni pupphanti, apicāyaṃ bhikkhave tapodā dvinnaṃ mahānirayānaṃ antarikāya āgacchati, tenāyaṃ tapodā kuthitā sandati. Saccaṃ bhikkhave moggallāno āha. Anāpatti bhikkhave moggallānassā"ti. (57)

52. Tena kho pana samayena rājā māgadho seniyo bimbisāro licchavīhi saddhiṃ saṅgāmento pabhaggo hoti. -2. Atha rājā pacchā senaṃ saṃkaḍḍhitvā licchavayo parājesi, saṅgāme ca nandī carati "raññā licchavī pabhaggā"ti. Atha kho āyasmā mahāmoggallāno bhikkhū āmantesi. "Rājā āvuso licchavīhi pabhaggo"ti. Bhikkhū ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma āyasmā mahāmoggallāno evaṃ vakkhati". "Rājā āvuso licchavīhi pabhaggo"ti. Saṅgāme ca nandī carati raññā licchavī pabhaggā"ti. Uttarī- manussadhammaṃ āyasmā mahāmoggallāno ullapatīti. Bhagavato etamatthaṃ ārocesuṃ. Paṭhamaṃ bhikkhave rājā licchavīhi pabhaggo. [PTS Page 109] [\q 109/] atha rājā pacchā senaṃ saṅkaḍḍhitvā licchavayo parājesi. Saccaṃ bhikkhave moggallāno āha. Anāpatti bhikkhave moggallānassāti. (58)

1. Kuṭṭhitā. Syā. 2. Ahosi. Machasaṃ. 3. Nandiṃ. Machasaṃ

54. Atha kho āyasmā mahāmoggallāno bhikkhū āmantesi. Idāhaṃ āvuso sappinikāya nadiyā tīre āneñjaṃ samādhiṃ samāpanno nāgānaṃ ogayha uttarantānaṃ koñcaṃ karontānaṃ saddaṃ assosinti. Bhikkhū ujjhāyānti khīyanti vipācenti: "kathaṃ hi nāma āyasmā mahāmoggallāno āneñjaṃ samādhiṃ samāpanno saddaṃ sossati. Uttarimanussadhammaṃ āyasmā mahāmoggallāno ullapatī"ti. Bhagavato etamatthaṃ ārocesuṃ. "Attheso bhikkhave samādhi, so ca kho aparisuddho. Saccaṃ bhikkhave moggallāno āha. Anāpatti bhikkhave moggallānassā"ti. (59) 55. Atha kho āyasmā sobhito bhikkhū āmantesi: "ahaṃ āvuso pañcakappasatāni anussarāmī"ti. Bhikkhū ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma āyasmā sobhito evaṃ vakkhati: ahaṃ āvuso pañcakappasatāni anussarāmī"ti. "Uttarimanussadhammaṃ āyasmā sobhito ullapatī"ti. Bhagavato etamatthaṃ ārocesuṃ: "atthesā bhikkhave sobhitassa, sā ca kho ekāyeva jāti. Saccaṃ bhikkhave sobhito āha. Anāpatti bhikkhave sobhitassāti. (60)

Catutthapārājikaṃ samattaṃ.

Uddiṭṭhā kho āyasmanto cattāro pārājikā dhammā, yesaṃ bhikkhu aññataraṃ vā aññataraṃ vā āpajjitvā na labhati bhikkhuhi saddhiṃ saṃvāsaṃ, yathā pure tathā pacchā pārājiko hoti asaṃvāso. Tatthāyasmante pucchāmi kaccīttha parisuddhā? Dutiyampi pucchāmi kaccittha parisuddhā? Tatiyampi pucchāmi kaccittha parisuddhā? Parisuddhetthāyasmanto, tasmā tuṇhi. Evametaṃ dhārayāmitī.

Pārājikaṃ niṭṭhitaṃ Tassuddānaṃ:

Methunādinnadānañca manussaviggahuttari, Pārājikāni cattāri chejjavatthu asaṃsayāti.

Pārājikakaṇḍo [PTS Page 110] [\q 110/] niṭṭhito.