Catutthapārājika-Mūlapaññatti

From Wikisource
Jump to navigation Jump to search

(Mūlapaññatti. )

1. Bimbohanaṃ. Machasaṃ. 2. Gihiṃ, katthavi.

14. Tena kho pana samayena sambahulā bhikkhū adiṭṭhe diṭṭhasaññino appatte pattasaññino anadhigate adhigatasaññino asacchikate sacchikatasaññino adhimānena aññaṃ vyākariṃsu. Tesaṃ aparena samayena rāgāyapi cittaṃ namati, dosāyapi cittaṃ namati, mohāyapi cittaṃ namati. Tesaṃ kukkuccaṃ ahosi: "bhagavatā sikkhāpadaṃ paññattaṃ. Mayañcamha adiṭṭhe diṭṭhasaññino appatte pattasaññino anadhigate adhigatasaññino asacchikate sacchikatasaññino, adhimānena aññaṃ vyākarimha, kacci nu kho mayaṃ pārājikaṃ āpattiṃ āpannā"ti. Āyasmato ānandassa etamatthaṃ ārocesuṃ. Āyasmā ānando bhagavato etamatthaṃ ārocesi.

15. Honti-1. Te ānanda bhikkhu adiṭṭhe diṭṭhasaññino appatte pattasaññino anadhigate adhigatasaññino asacchikate sacchikatasaññino adhimānena aññaṃ byākaronti, taṃ ca kho etaṃ abbohārikanti. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Yo pana bhikkhu anabhijānaṃ uttarimanussadhammaṃ attūpanāyikaṃ alamariyañāṇadassanaṃ samudācareyya 'iti jānāmi, iti passāmī'ti. Tato aparena samayena samanuggāhiyamāno vā asamanuggāhiyamāno vā āpanto visuddhāpekkhā evaṃ vadeyya: 'ajānamevāhaṃ āvuso avacaṃ jānāmi, apassaṃ passāmi, tucchaṃ musā vilapi'nti aññatra adhimānā. Ayampi pārājiko hoti asaṃvāso"ti.

(Dutiyapaññatti. )

16. Yo panāti - yo yādiso -pe-

Bhikkhūti -pe- (ñatticatutthena kammena -pe- upasampanno) ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Anabhijānanti asantaṃ abhūtaṃ asaṃvijjamānaṃ ajānanto apassanto attani kusalaṃ dhammaṃ atthi me kusalo dhammoti. Uttarimanussadhammo nāma: jhānaṃ vimokkhaṃ samādhi samāpatti ñāṇadassanaṃ maggabhāvanā phalasacchikiriyā kilesappahānaṃ vinīvaraṇatā cittassa suññāgāre abhirati.

Attūpanāyikanti te vā kusale dhamme attani upaneti, attānaṃ vā tesu kusalesu dhammesu upaneti.

Ñāṇanti tisso vijjā.

Dassananti yaṃ ñaṇaṃ taṃ dassanaṃ. Yaṃ dassanaṃ taṃ ñāṇaṃ.

[PTS Page 092] [\q 92/] samudācareyyāti āreceyya itthiyā vā purisassa vā gahaṭṭhassa vā pabbajitassa vā. 1. Honti yena te ānanda, machasaṃ. Honti yevānanda, syā.


Iti jānāmi iti passāmiti jānāmahaṃ ete dhamme, passāmahaṃ ete dhamme, atthi ca me ete dhammā, mayi ete dhammā sandissanti, ahañca etesu dhammesu sandissāmiti. Tato aparena samayenāti yasmiṃ khaṇe samudāciṇṇaṃ hoti, taṃ khaṇaṃ taṃ layaṃ taṃ muhuttaṃ vītivatte.

Samanuggāhiyamānoti yaṃ vatthu paṭiññātaṃ hoti, tasmiṃ vatathusmiṃ samanuggāhiyamāno: 'kiṃ te adhigataṃ, kinti te adhigataṃ, kadā te adhigataṃ, kattha te adhigataṃ, katame te kilesā pahīnā, katamesaṃ tvaṃ dhammānaṃ vā lābhī'ti.

Asamanuggāhiyamānoti na kenaci vuccamāno.

Āpantoti pāpiccho icchāpakato asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapitvā pārājikaṃ āpattiṃ āpanno hoti.

Visuddhāpekkhoti gihī vā hotukāmo upāsako vā hotukāmo ārāmiko vā hotukāmo sāmaṇero vā hotukāmo.

Ajānamevaṃ āvuso avacaṃ jānāmi apassaṃ passāmīti nāhaṃ ete dhamme jānāmi, nāhaṃ ete dhamme passāmi, natthi ca me ete dhammā, na mayi ete dhammā sandissanti, na cāhaṃ etesu dhammesu sandissāmīti.

Tucchā musā vilapinti tucchakaṃ mayā bhaṇitaṃ, musā mayā bhaṇitaṃ, abhūtaṃ mayā bhaṇitaṃ, ajānantena mayā bhaṇitaṃ.

Aññatra adhimānāti ṭhapetvā adhimānaṃ.

Ayampīti purime upādāya vuccati.

Pārājiko hotīti seyyathāpi nāma tālo matthakacchinno abhabbo puna virūḷhiyā, evameva bhikkhu pāpiccho icchāpakato asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapitvā assamaṇo hoti asakyaputtiyo. Tena vuccati pārājiko hotīti.

Asaṃvāsoti saṃvāso nāma: eka-1. Kammaṃ ekuddeso samasikkhatā eso saṃvāso nāma. So tena saddhiṃ natthi, tena vuccati asaṃvāsoti.

Uttarimanussadhammo nāma: jhānaṃ vimokkhaṃ samādhi samāpatti ñāṇadassanaṃ maggabhāvanā phalasacchikiriyā kilesappahānaṃ vinīvaraṇatā cittassa suññāgāre abhirati.

Jhānanti paṭhamaṃ jhānaṃ dutiyaṃ jhānaṃ tatiyaṃ jhānaṃ catutthaṃ jhānaṃ.

1. Ekaṃ kammaṃ, katthaci.


Vimokkhoti suññato vimokkho animitto vimokkho appaṇihito vimokkho. [PTS Page 093] [\q 93/] samādhīti suññato samādhi animitto samādhi appaṇihito samādhi.

Samāpattīti suññatā samāpatti animittā samāpatti appaṇihitā samāpatti.

Ñāṇadassananti-1. Tisso vijjā.

Maggabhāvanāti cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādo pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo.

Phalasacchikiriyāti sotāpattiphalassa sacchikiriyā sakadāgāmiphalassa sacchikiriyā anāgāmiphalassa sacchikiriyā arahattassa sacchikiriyā.

Kilesappahānanti rāgassa pahānaṃ dosassa pahānaṃ mohassa pahānaṃ.

Vinīvaraṇatā cittassāti rāgā cittaṃ vinīvaraṇatā dosā cittaṃ vinīvaraṇatā mohā cittaṃ vinīvaraṇatā.

Suññāgāre abhiratīti paṭhamena jhānena suññāgāre abhirati, dutiyena jhānena suññāgāre abhirati, tatiyena jhānena suññāgāre abhirati, catutthena jhānena suññāgāre abhirati. )

1. Tīhākārehi paṭhamaṃ jhānaṃ samāpajjinti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti.

2. Catuhākārehi paṭhamaṃ jhānaṃ samāpajjinti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmiti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ.

3. Pañcahākārehi paṭhamaṃ jhānaṃ samāpajjinti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmiti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya khantiṃ.

4. Chahākārehi paṭhamaṃ jhānaṃ samāpajjinti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ. 1. Ñāṇanti, sabbattha.


5. Sattahākārehi paṭhamaṃ jhānaṃ samāpajjinti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa" nti. Bhaṇantassa hoti "musā bhaṇāmī" ti, bhaṇitassa hoti "musā mayā bhaṇitanti", vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

6. Tīhākārehi paṭhamaṃ jhānaṃ samāpajjāmīti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa" nti. Bhaṇantassa hoti "musā bhaṇāmi" ti, bhaṇitassa hoti "musā mayā bhaṇita"nti.

7. Catuhākārehi paṭhamaṃ jhānaṃ samāpajjāmīti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa" nti. Bhaṇantassa hoti "musā bhaṇāmi" ti, bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiṃ,

8. Pañcahākārehi paṭhamaṃ jhānaṃ samāpajjāmīti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa" nti. Bhaṇantassa hoti "musā bhaṇāmi" ti, bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ.

9. Chahākārehi paṭhamaṃ jhānaṃ samāpajjāmīti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa" nti. Bhaṇantassa hoti "musā bhaṇāmi" ti, bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ,

10. Sattahākārehi paṭhamaṃ jhānaṃ samāpajjāmīti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa" nti. Bhaṇantassa hoti "musā bhaṇāmi" ti, bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

11. Tīhākārehi paṭhamaṃ jhānaṃ samāpannoti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa" nti. Bhaṇantassa hoti "musā bhaṇāmi" ti, bhaṇitassa hoti "musā mayā bhaṇita"nti.

12. Catuhākārehi paṭhamaṃ jhānaṃ samāpannoti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa" nti. Bhaṇantassa hoti "musā bhaṇāmi" ti, bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiṃ.

13. Pañcahākārehi paṭhamaṃ jhānaṃ samāpannoti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa" nti. Bhaṇantassa hoti "musā bhaṇāmi" ti, bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ.


14. Chahākārehi paṭhamaṃ jhānaṃ samāpannoti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa" nti. Bhaṇantassa hoti "musā bhaṇāmi" ti, bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiṃ. Vinidhāya khantiṃ, vinidhāya ruciṃ.

15. Sattahākārehi paṭhamaṃ jhānaṃ samāpannoti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa" nti. Bhaṇantassa hoti "musā bhaṇāmi" ti, bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

16. Tīhākārehi paṭhamassa jhānassa lābhī'mhīti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmī"ti, bhaṇitassa hoti "musā mayā bhaṇita"nti.

17. Catuhākārehi paṭhamassa jhānassa lābhī'mhīti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmī"ti, bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiṃ. 18. Pañcahākārehi paṭhamassa jhānassa lābhī'mhīti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmī"ti, bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ. 19. Chahākārehi paṭhamassa jhānassa lābhī'mhīti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmī"ti, bhaṇitassa hoti "musā mayā bhaṇita"nti. Vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ.

20. Sattahākārehi paṭhamassa jhānassa lābhī'mhīti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmī"ti, bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

21. Tīhākārehi paṭhamassa jhānassa vasīmhīti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmī"ti, bhaṇitassa hoti "musā mayā bhaṇita"nti.

22. Catuhākārehi paṭhamassa jhānassa vasī'mhīti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmī"ti, bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiṃ.

23. Pañcahākārehi paṭhamassa jhānassa vasīmhīti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmī"ti, bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ. 24. Chahākārehi paṭhamassa jhānassa vasīmhīti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbecassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmī"ti, bhaṇitassa hoti "musā mayā bhaṇita"nti. Vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ.

25. Sattahākārehi paṭhamassa jhānassa vasīmhīti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmī"ti, bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

26. [PTS Page 094] [\q 94/] tīhākārehi "paṭhamaṃ jhānaṃ sacchikataṃ mayā" ti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmi"ti bhaṇitassa hoti "musā mayā bhaṇita"nti.

27. Catuhākārehi "paṭhamaṃ jhānaṃ sacchikataṃ mayā" ti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmi"ti bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiṃ.

28. Pañcahākārehi "paṭhamaṃ jhānaṃ sacchikataṃ mayā" ti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmi"ti bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ.

29. Chahākārehi "paṭhamaṃ jhānaṃ sacchikataṃ mayā" ti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmi"ti bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ. 30. Sattahākārehi "paṭhamaṃ jhānaṃ sacchikataṃ mayā" ti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmi"ti bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ. (Yathā idaṃ paṭhamaṃ jhānaṃ vitthāritaṃ, evaṃ sabbaṃ vitthāretabbaṃ. )

31. Tīhākārehi - dutiyaṃ jhānaṃ -pe- tatiyaṃ jhānaṃ -pe-catutthaṃ jhānaṃ -pe-samāpajjiṃ - pe- samāpajjāmi -pe-samāpanno -pe- catutthassa jhānassa lābhīmhi -pevasīmhi -pe- catutthaṃ jhānaṃ sacchikataṃ mayāti sampajānamusā bhaṇantassa āpatti pārājikassa; pubbevassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmi"ti. Bhaṇitassa hoti "musā mayā bhaṇita"nti, -pe- vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ,

32. Tīhākārehi - suññataṃ vimokkhaṃ -pe- animittaṃ vimokkhaṃ -pe- appaṇihitaṃ vimokkhaṃ samāpajjiṃ -pe-samāpajjāmi -pe-samāpanno -pe- appaṇihitassa vimokkhassa lābhimhi -pe- vasīmhi -pe- 'appaṇihito vimokkho sacchikato mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

33. Tīhākārehi - suññataṃ samādhiṃ -pe- animittaṃ samādhiṃ -pe-appaṇihitaṃ samādhiṃ samāpajjiṃ -pe- samāpajjāmi -pe-samāpanno -pe- appaṇihitassa samādhissa lābhimhi -pe-vasīmhi -pe-'appaṇihito samādhi sacchikato mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

34. Tīhākārehi - suññataṃ samāpattiṃ -pe- animittaṃ samāpattiṃ -pe- appaṇihitaṃ samāpattiṃ samāpajjiṃ -pe-samāpajjāmi -pe-samāpanno -pe- appaṇihitassa samāpattiyā lābhimhi -pe- vasīmhi -pe- 'appaṇihitā samāpatti sacchikatā mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

35. Tīhākārehi - tisso vijjā samāpajjiṃ, -pe-samāpajjāmi -pe-samāpanno -pe- tissannaṃ vijjānaṃ lābhimhi -pe- vasīmhi -pe- 'tisso vijjā sacchikatā mayā' ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

36. Tīhākārehi - cattāro satipaṭṭhāne -pe- cattāro sammappadhāne -pe-cattāro iddhipāde samāpajjiṃ -pe-samāpajjāmi -pe- samāpanno -pe- catunnaṃ iḍaddhipādānaṃ lābhimhi -pe-vasīmhi -pe- 'cattāro iddhipādā sacchikatā mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

37. Tīhākārehi - pañcindriyāni -pe- pañcabalāni samāpajjiṃ -pe- samāpajjāmi -pe- samāpanno -pe- pañcannaṃ balānaṃ lābhimhi -pe- vasīmhi -pe- 'pañca balāni sacchikatāni mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

38. Tīhākārehi - sattabojjhaṅge samāpajjiṃ -pe-samāpajjāmi -pe-samāpanno -pe- sattannaṃ bojjhaṅgānaṃ lābhimhi -pe- vasīmhi -pe- 'satta bojjhaṅgā sacchikatā mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

39. Tīhākārehi - ariyaṃ aṭṭhaṅgikaṃ maggaṃ samāpajjiṃ -pesamāpajjāmi -pe- samāpanno -pe- ariyassa aṭṭhaṅgikassa maggassa lābhīmhi -pe- vasīmhi -pe- 'ariyo aṭṭhaṅgiko maggo sacchikato mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

40. Tīhākārehi - sotāpattiphalaṃ -pe- sakadāgāmiphalaṃ -pe- anāgāmiphalaṃ -pe- arahattaṃ samāpajjiṃ -pesamāpajjāmi -pe-samāpanno -pe- arahattassa lābhīmhi -pe-vasīmhi -pe-'arahattaṃ sacchikataṃ mayā'ti sampajānamusā bhaṇantassa āpatti [PTS Page 095] [\q 95/] pārājikassa -pe- 41. Tīhākārehi 'rāgo me catto, vanto, mutto, pahīno, paṭinissaṭṭho, ukkheṭito, samukkheṭito'ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

42. Tīhākārehi - doso me catto, vanto, mutto, pahīno, paṭinissaṭṭho, ukkheṭito, samukkheṭito'ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

43. Tīhākārehi - moho me catto, vanto, mutto, pahīno, paṭinissaṭṭho, ukkheṭito, samukkheṭito'ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

44. Tīhākārehi - rāgā me cittaṃ vinīvaraṇanti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

45. Tīhākārehi -dosā me cittaṃ vinīvaraṇanti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

46. Tīhākārehi -mohā me cittaṃ vinīvaraṇanti sampajānamusā bhaṇantassa āpatti pārājikassa: - pubbevassa hoti: "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmī"ti, bhaṇitassa hoti "musā mayā bhaṇita"nti.

47. Catuhākārehi -pe- pañcahākārehi -pe- chahākārehi -pe-sattahākārehi mohā me cittaṃ vinīvaraṇanti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmī"ti, bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

Suddhikaṃ niṭṭhitaṃ