Catutthapārājikaṃ

From Wikisource
Jump to navigation Jump to search

2. 4. Catutthapārājikaṃ

1. Tena samayena buddho bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Tena kho pana samayena sambahulā sandiṭṭhā sambhattā bhikkhū vaggumudāya nadiyā tīre vassaṃ upagacchiṃsu. Tena kho pana samayena vajjī dubbhikkhā hoti dvīhitikā setaṭṭhikā-1. Salākā vuttā na sukarā uñchena paggahena yāpetuṃ.

2. Atha kho tesaṃ bhikkhūnaṃ etadahosi: - etarahi kho vajji dubbhikkhā dvīhitikā setaṭṭhikā salākā vuttā na sukarā uñchena paggahena yāpetuṃ. Kena nu kho mayaṃ upāyena samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vaseyyāma, na ca piṇḍakena kilameyyāmā'ti.

3. Ekacce evamāhaṃsu: - "handa mayaṃ āvuso gihīnaṃ kammantaṃ adhiṭṭhema, evaṃ te amhākaṃ dātuṃ maññissanti", evaṃ mayaṃ samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vasissāma, na ca piṇḍakena kilamissāmā"ki.

4. Ekacce evamāhaṃsu: - "alaṃ āvuso kiṃ gihīnaṃ kammantaṃ adhiṭṭhitena, handa mayaṃ āvuso gihīnaṃ dūteyyaṃ harāma, evaṃ te amhākaṃ dātuṃ maññissanti, evaṃ mayaṃ samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vasissāma, na ca piṇḍakena kilamissāmā"ti.

5. Ekacce evamāhaṃsu: "alaṃ āvuso kiṃ gihīnaṃ kammantaṃ adhiṭṭhitena, kiṃ gihīnaṃ duteyyaṃ haṭena, handa mayaṃ āvuso gihīnaṃ aññamaññassa uttarimanussadhammassa vaṇṇaṃ bhāsāma, -2. Asuko bhikkhu paṭhamassa jhānassa lābhī, asuko bhikkhu dutiyassa jhānassa lābhī, asuko bhikkhu tatiyassa jhānassa lābhi, asuko bhikkhu catutthassa jhānassa lābhī, asuko bhikkhu sotāpanno, asuko bhikkhu sakadāgāmī, asuko bhikkhu anāgāmī, asuko bhikkhu arahā, asuko bhikkhu tevijjo, asuko bhikkhu chaḷabhiñño'ti. Evaṃ te amhākaṃ dātaṃ maññissanti. Evaṃ mayaṃ samaggā [PTS Page 088] [\q 88/] sammodamānā avivadamānā phāsukaṃ vassaṃ vasissāma na ca piṇḍakena kilamissāmā"ti. "Esoyeva kho āvuso seyyo yo ambhākaṃ gihīnaṃ aññamaññassa uttarimanussadhammassa vaṇṇo bhāsito"ti.

1. Setaṭṭikā, katthaci. 2. Bhāsissāma - machasaṃ

6. Atha kho te bhikkhū gihīnaṃ aññamaññassa uttarimanussadhammassa vaṇṇaṃ bhāsiṃsu: asuko bhikkhu paṭhamassa jhānassa lābhī -pe-asuko bhikkhu chaḷabhiñño"ti.

7. Atha kho te manussā "lābhā vata no, suladdhaṃ vata no, yesaṃ-1. No evarūpā bhikkhū vassaṃ upagatā, na vata no ito pubbe evarūpā bhikkhu vassaṃ upagatā, yathayime bhikkhu sīlavanto, kalyāṇadhammā"ti. Te na tādisāni bhojanāni attanā bhuñjanti, mātāpitunnaṃ denti, puttadārassa denti, dāsakammakaraporisassa denti, mittāmaccānaṃ denti, ñātisālohitānaṃ denti, yādisāni bhikkhūnaṃ denti. Na tādisāni khādaniyyāni -pe- sāyaniyyāni -pe-pānāni attanā pivanti, mātāpitunnaṃ denti, puttadārassa denti, dāsākāmmakaraporisassa denti, mittāmaccānaṃ denti, ñātisālohitānaṃ denti, yādisāni bhikkhūnaṃ denti. Atha kho te bhikkhū vaṇṇavā ahesuṃ pīṇindriyā pasannamukhavaṇṇā vippasannachavivaṇṇā.

8. Āciṇṇaṃ kho panetaṃ vassaṃ vutthānaṃ bhikkhūnaṃ bhagavantaṃ dassanāya upasaṅkamituṃ. Atha kho te bhikkhu vassaṃ vutthā temāsaccayena senāsanaṃ saṃsāmetvā pattacīvaraṃ ādāya yena vesālī tena pakkamiṃsu. Anupubbena yena vesālī mahāvanaṃ kuṭāgārasālā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu.

9. Tena kho pana samayena disāsu vassaṃ vutthā bhikkhū kisā honti lukhā dubbaṇṇā uppaṇḍuppaṇḍukajātā dhamanisanthatagattā. Vaggumudātīriyā pana-2. Bhikkhū vaṇṇavā honti piṇindriyā pasannamukhavaṇṇā vippasannachavivaṇṇā. Āciṇṇaṃ kho panetaṃ buddhānaṃ bhagavantānaṃ āgantukehi bhikkhūhi saddhiṃ paṭisammodituṃ.

10. Atha kho bhagavā vaggumudātīriye bhikkhū etadavoca: "kacci bhikkhave khamanīyaṃ kacci yāpanīyaṃ kacci samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vasittha, na ca piṇḍakena kilamitthā"ti. "Khamanīyaṃ bhagavā, yāpanīyaṃ bhagavā, samaggā ca mayaṃ bhante sammodamānā avivadamānā phāsukaṃ vassaṃ vasimhā, na ca piṇḍakena kilamimbhā"ti. Jānantāpi tathāgatā pucchanti, [PTS Page 089] [\q 89/] jānantāpi na pucchanti, kālaṃ viditvā puccanti kālaṃ viditvā na pucchanti, atthasaṃhitaṃ tathāgatā pucchanti no anatthasaṃhitaṃ, anatthasaṃhite setughāto tathāgatānaṃ.

1. Yesaṃ vata. - Machasaṃ. 2. 'Pana' iti potthakesu ūnaṃ.

11. Dvihākārehi buddhā bhagavanto bhikkhū paṭipucchanti "dhammaṃ vā desissāma, sāvakānaṃ vā sikkhāpadaṃ paññāpessāmā"ti. Atha kho bhagavā vaggumudātīriye bhikkhū etadavoca: "yathā kathaṃ pana tumhe bhikkhave samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vasittha, na ca piṇḍakena kilamitthā"ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. "Kacci pana vo bhikkhave bhūta"nti. "Abhūtaṃ bhagavā"ti. Vigarahi buddho bhagavā: "ananucchaviyaṃ moghapurisā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma tumhe moghapurisā udarassa kāraṇā gihīnaṃ aññamaññassa uttarimanussadhammassa vaṇṇaṃ bhāsissatha. Varaṃ tumhehi moghapurisā tiṇhena govikantanena-1. Kucchiparikanto, -2. Na tveva udarassa kāraṇā gihīnaṃ aññamaññassa uttarimanussadhammassa vaṇṇo bhāsito. Taṃ kissa hetu? Tato nidānaṃ hi moghapurisā maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ, na tveva tappaccayā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. Ito nidānañca kho moghapurisā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. Netaṃ moghapurisā appasannānaṃ vā pasādāya -pe- vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi:

12. Pañcime bhikkhave mahācorā santo saṃvijjamānā lokasmiṃ. Katame pañca? (1) Idha bhikkhave ekaccassa mahācorassa evaṃ hoti: "kudassu-3. Nāmāhaṃ satena vā sahassena vā parivuto gāmanigamarājadhānīsu āhiṇḍissāmi hananto ghātento jindanto chedāpento pacanto pācento"ti. So aparena samayena satena vā sahassena vā purivuto gāmanigamarājadhānīsu āhiṇḍati hananto ghātento jindanto chedāpento pacanto pācento. Evameva kho bhikkhave idhekaccassa pāpabhikkhuno evaṃ hoti: 'kudassu nāmāhaṃ satena vā sahassena vā parivuto gāmanigamarājadhānīsu cārikaṃ carissāmi sakkato garukato mānito pūjito [PTS Page 090] [\q 90/] apacito gahaṭṭhānaṃ ceva pabbajitānañca, lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārāna"nti. So aparena samayena satena vā sahassena vā parivuto gāmanigamarājadhānīsu cārikaṃ carati sakkato garukato mānito pūjito apacito gahaṭṭhānañceva pabbajitānaṃ ca, lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Ayaṃ bhikkhave paṭhamo mahācoro santo saṃvijjamāno lokasmiṃ.

(2) Puna ca paraṃ bhikkhave idhekacco pāpabhikkhu tathāgatappaveditaṃ dhammavinayaṃ pariyāpuṇitvā attano dahati. Ayaṃ bhikkhave dutiyo mahā coro santo saṃvijjamāno lokasmiṃ.

(3) Puna ca paraṃ bhikkhave idhekacco pāpabhikkhu suddhaṃ brahmacāriṃ parisuddhaṃ brahmacariyaṃ carantaṃ amūlakena abrahmacariyena anuddhaṃseti. Ayaṃ bhikkhave tatiyo mahācoro santo saṃvijjamāno lokasmiṃ.

1. Govikatthanena, katthaci, mu. 2. Kucchiṃ parikanto. Katthaci. 3. Kudāssu. Machasaṃ.

(4) Puna ca paraṃ bhikkhave idhe'kacco pāpabhikkhu yāni tāni saṅghassa garubhaṇḍāni garuparikkhārāni, seyyathīdaṃ: ārāmo ārāmavatthu vihāro vihāravatthu mañco pīṭhaṃ bhisi bimbohanaṃ-1. Lohakumbhi lohabhāṇako lohavārako lohakaṭāhaṃ vāsi pharasu kuṭhāri kuddālo nikhādanaṃ vallī vepha muñjaṃ babbajaṃ tiṇaṃ mattikā dārubhaṇḍaṃ mattikābhaṇḍaṃ, tehi gihī-2. Saṅgaṇhāti, upalāpeti. Ayaṃ bhikkhave catuttho mahācoro santo saṃvijjamāno lokasmiṃ.

(5) Sadevake bhikkhave loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya ayaṃ aggo mahācoro yo asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapati. Taṃ kissa hetu? Theyyāya vo bhikkhave raṭṭhapiṇḍo bhuttoti. Aññathā santamattānaṃ aññathā yo pavedaye, Nikacca kitavasseva bhuttaṃ theyyena tassa taṃ.

Kāsāvakaṇṭhā bahavo pāpadhammā asaññatā, Pāpā pāpehi kammehi nirayaṃ te upapajjare.

Seyyo ayogulo bhutto tatto aggisikhūpamo, Yañce bhuñjeyya dussīlo raṭṭhapiṇḍaṃ asaññatoti.

13. Atha kho bhagavā vaggumudātīriye bhikkhū anekapariyāyena vigarahitvā dubharatāya -pe-evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Yo pana bhikkhu anabhijānaṃ uttarimanussadhammaṃ attūpanāyikaṃ alamariyañāṇadassanaṃ samudācareyya 'iti jānāmi, iti passāmī'ti. Tato aparena samayena samanuggāhiyamāno vā asamanuggāhiyamāno vā āpanto visuddhāpekkho evaṃ vadeyya: 'ajānamevāhaṃ āvuso avacaṃ [PTS Page 091] [\q 91/] jānāmi, apassaṃ passāmi, tucchaṃ musā vilapi'nti. Ayampi pārājiko hoti asaṃvāso"ti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.