Cīvaraacchindana sikkhāpadaṃ

From Wikisource
Jump to navigation Jump to search

5. 3. 5. Cīvaraacchindana sikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā upanando sakyaputto bhātuno saddhivihārikaṃ bhikkhuṃ etadavoca: "ehāvuso janapadacārikaṃ pakkamissāmā"ti. "Nāhaṃ bhante gamissāmi, dubbalacīvaromhi"ti. "Ehāvuso ahante cīvaraṃ dassāmī"ti tassa cīvaraṃ adāsi. Assosi kho so bhikkhu: "bhagavā kira janapadacārikaṃ pakkamissatī"ti. Atha kho tassa bhikkhuno etadahosi: - "nadānāhaṃ-1 āyasmatā upanandena sakyaputtena saddhiṃ janapadacārikaṃ pakkamissāmi, bhagavatā saddhiṃ janapadacārikaṃ pakkamissāmī"ti. Atha kho āyasmā upanando sakyaputto taṃ bhikkhuṃ etadavoca; "ehidāni āvuso janapadacārikaṃ pakkamissāmā"ti. "Nāhaṃ bhante tayā saddhiṃ janapadacārikaṃ pakkamissāmi, bhagavatā saddhiṃ janapadacārikaṃ pakkamissāmī"ti. "Yampi tyāhaṃ āvuso cīvaraṃ adāsiṃ mayā saddhiṃ janapadacārikaṃ pakkamissatī"ti kupito anattamano acchindi.

2. Atha kho so bhikkhū bhikkhūnaṃ etamatthaṃ ārocesi. Ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma āyasmā upanando sakyaputto bhikkhussa sāmaṃ cīvaraṃ datvā kupito anattamano acchindissatī"ti? Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. "Saccaṃ kira tvaṃ upananda bhikkhussa sāmaṃ cīvaraṃ datvā kupito anattamano acchindī"ti. "Saccaṃ bhagavā. " Vigarahi buddho bhagavā: "kathaṃ hi nāma tvaṃ moghapurisa [PTS Page 255] [\q 255/] bhikkhussa sāmaṃ cīvaraṃ datvā kupito anattamano acchindissasi. Netaṃ moghapurisa appasannānaṃ vā pasādāya -pe- evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha: "

1. Nāhaṃ, katthami.

[BJT Page 618] [\x 618/]

"Yo pana bhikkhu bhikkhussa sāmaṃ cīvaraṃ datvā kupito anattamano acchindeyya vā acchindāpeyya vā nissaggiyaṃ pācittiyanti".

3. Yo panāti yo yādiso -pe-

Bhikkhūti -pe- ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Bhikkhussāti aññassa bhikkhussa.

Sāmanti sayaṃ datvā

Cīvaraṃ nāma: channaṃ cīvarānaṃ aññataraṃ cīvaraṃ vikappanūpagapacchīmaṃ.

Kupito anattamanoti anabhiraddho āhatacitto khilajāto.

Acchindeyyāti sayaṃ acchindati, nissaggiyaṃ-1 pācittiyaṃ.

Acchindāpeyyāti aññaṃ āṇāpeti, āpatti dukkaṭassa. Sakiṃ āṇatto bahukampi acchindati, nissaggiyaṃ hoti. Nissajitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. Evañca pana bhikkhave nissajitabbaṃ. "Idaṃ me bhante cīvaraṃ bhikkhussa sāmaṃ datvā acchinnaṃ nissaggiyaṃ, imāhaṃ saṅghassa nissajāmī"ti - dadeyyāti - dadeyyunti - āyasmato dammī"ti.

4. Upasampanne upasampannasaññī cīvaraṃ datvā kupito anattamano acchindati vā acchindāpeti vā, nissaggiyaṃ pācittiyaṃ. Upasampanne vematiko -pe- upasampanne anupasampannasaññī cīvaraṃ datvā kupito anattamano acchindati vā acchindāpeti vā, nissaggiyaṃ pācittiyaṃ.

5. Aññaṃ parikkhāraṃ datvā kupito anattamano acchindati vā acchindāpeti vā, āpatti dukkaṭassa. Anupasampannassa cīvaraṃ vā aññaṃ vā parikkhāraṃ datvā kupito anattamano acchindati vā acchindāpeti vā, āpatti dukkaṭassa. Anupasampanne upasampannasaññī, āpatti dukkaṭassa. Anupasampanne vematiko, āpatti dukkaṭassa. Anupasampannasaññī, āpatti dukkaṭassa.

6. Anāpatti so vā deti, tassa vā vissasanto gaṇhāti, ummattakassa, ādikammikassāti.

Cīvaraacchindana sikkhāpadaṃ niṭṭhitaṃ.