Bhesajjasikkhāpadaṃ

From Wikisource
Jump to navigation Jump to search

5. 3. 3. Bhesajjasikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā pilindivaccho rājagahe pabbhāraṃ sodhāpeti leṇaṃ kattukāmo. Atha kho rājā māgadho seniyo bimbisāro yenāyasmā pilindivaccho tenupasaṅkami, upasaṅkamitvā āyasmantaṃ pilindivacchaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho rājā māgadho seniyo bimbisāro āyasmantaṃ pilindivacchaṃ etadavoca: "kiṃ bhante thero kārāpetī"ti. Pabbhāraṃ mahārāja, sodhāpemi leṇaṃ kattukāmo"ti. "Attho bhante ayyassa ārāmikenā"ti. Na kho mahārāja bhagavatā ārāmiko anuññāto"ti. "Tena hi bhante bhagavantaṃ paṭipucchitvā mama āroceyyāthā"ti. "Evaṃ mahārājā"ti kho āyasmā pilindivaccho rañño māgadhassa seniyassa bimbisārassa paccassosi. Atha kho āyasmā pilindivaccho rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho rājā māgadho seniyo bimbisāro āyasmatā pilindivacchena dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito uṭṭhāyāsanā āyasmantaṃ pilindivacchaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

2. Atha kho āyasmā pilindivaccho bhagavato santiko dūtaṃ pāhesi: "rājā bhante māgadho seniyo bimbisāro ārāmikaṃ dātukāmo. Kathaṃ nu kho bhante mayā paṭipajjitabba"nti. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "anujānāmi bhikkhave ārāmika"nti. Dutiyampi kho rājā māgadho [PTS Page 249] [\q 249/] seniyo bimbisāro yenāyasmā pilindivaccho tenupasaṅkami upasaṅkamitvā āyasmantaṃ pilindivacchaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho rājā māgadho seniyo bimibisāro āyasmantaṃ pilindivacchaṃ etadavoca: "anuññāto bhante bhagavatā ārāmiko"ti. "Evaṃ mahārājā"ti. "Tena hi bhante ayyassa ārāmikaṃ dammī"ti. Atha kho rājā māgadho seniyo bimbisāro āyasmato pilindivacchassa ārāmikaṃ paṭissuṇitvā vissaritvā cirena satiṃ paṭilabhitvā aññataraṃ sabbatthakaṃ mahāmattaṃ āmantesi: "yo mayā bhaṇe, ayyassa ārāmiko paṭissuto, dinno so ārāmiko"ti. "Na kho dve ayyassa ārāmiko dinno"ti. "Kīva ciraṃ nu kho bhaṇe ito hi taṃ hotī"ti. Atha kho so mahāmatto rattiyo vigaṇetvā-1 rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ etadavoca: "pañca deva rattisatānī"ti. "Tena hi bhaṇe, ayyassa pañca arāmikasatāni dehī"ti. "Evaṃ devā"ti kho so mahāmatto rañño māgadhassa seniyassa bimbisārassa paṭissuṇitvā āyasmato pilindivacchassa pañca ārāmikasatāni pādāsi. -2 Pāṭiyekko gāmo nivisi. "Ārāmikagāmako"tipi naṃ āhaṃsu "pilindigāmako"tipi naṃ āhaṃsu.

1. Gaṇetvā. Machasaṃ. 2. Adāsī. Syā.

3. Tena kho pana samayena āyasmā pilindivaccho tasmiṃ gāmake kulūpago hoti. Atha kho āyasmā pilindivaccho pubbanhasamayaṃ nivāsetvā pattacīvaramādāya pilindigāmaṃ piṇḍāya pāvisi. Tena kho pana samayena tasmiṃ gāmake ussavo hoti. Dārakā-1 alaṅkatā mālākitā kīḷanti.

4. Atha kho āyasmā pilindivaccho pilindigāmake sapadānaṃ piṇḍāya caramāno yena aññatarassa ārāmikassa nivesanaṃ tenupasaṅkami, upasaṅkamitvā paññatte āsane nisīdi. Tena kho pana samayena tassā ārāmikiniyā dhītā aññe dārake alaṅkate mālākite passitvā rodati: "mālā me detha, alaṅkāraṃ me dethā"ti. Atha kho āyasmā pilindivaccho taṃ ārāmikīniṃ etadavoca: "kissāyaṃ dārikā rodatī"ti. "Kissāyaṃ dārikā rodatī"ti. "Ayaṃ bhante dārikā aññe dārake alaṅkate mālākite passitvā rodati: "mālaṃ me detha alaṅkāraṃ me dethā"ti. "Kuto amhākaṃ duggatānaṃ mālā, kuto alaṅkārā"ti. -2 Atha kho āyasmā pilindivaccho aññataraṃ tiṇaṇḍupakaṃ gahetvā taṃ ārāmikiniṃ etadavoca: "handimaṃ tiṇaṇḍupakaṃ tassā dārikāya sīse paṭimuñcā"ti. Atha kho sā ārāmikinī taṃ tiṇaṇḍupakaṃ gahetvā tassā dārikāya sīse paṭimuñci, sā ahosi suvaṇṇamālā abhirūpā [PTS Page 250] [\q 250/] dassanīyā pāsādikā, natthi tādisā raññepi antepure suvaṇṇamālā. Manussā rañño māgadhassa seniyassa bimbisārassa ārocesuṃ: "amukassa deva ārāmikassa ghare suvaṇṇamālā abhirūpā dassanīyā pāsādikā, natthi tādisā devassāpi antepure suvaṇṇamālā. Kuto tassa duggatassa, nissaṃsayaṃ corikāya ābhatā"ti. Atha kho rājā māgadho seniyo bimbisāro taṃ ārāmikakulaṃ bandhāpesi.

5. Dutiyampi kho āyasmā pilindivaccho pubbanhasamayaṃ nivāsetvā pattacīvaramādāya pilindigāmakaṃ piṇḍāya pāvisi. Pilindigāmike sapadānaṃ piṇḍāya caramāno yena tassa ārāmikassa nivesanaṃ tenupasaṅkami, upasaṅkamitvā paṭivissake pucchi: "kahaṃ idaṃ ārāmikakulaṃ gata"nti. "Etissā bhante suvaṇṇamālāya kāraṇā raññā bandhāpita"nti. 6. Atha kho āyasmā pilindivaccho yena rañño māgadhassa seniyassa bimbisārassa nivesanaṃ, tenupasaṅkami, upasaṅkamitvā paññatte āsane nisīdi. Atha kho rājā māgadho seniyo bimbisāro yenāyasmā pilindivaccho tonupasaṅkami, upasaṅkamitvā āyasmantaṃ pilindivacchaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho rajānaṃ māgadhaṃ seniyaṃ bimbisāraṃ āyasmā pilindivaccho etadavoca: "kissa mahārāja ārāmikakulaṃ bandhāpita"nti. Tassa bhante ārāmikassa ghare suvaṇṇamālā abhirūpā dassanīyā pāsādikā, natthi tādisā amhākampi antepure suvaṇṇamālā, kuto tassa duggatassa, nissaṃsayaṃ corikāya ābhatā"ti. Atha kho āyasmā pilindivaccho rañño māgadhassa seniyassa bimbisārassa pāsādaṃ suvaṇṇanti adhimucci, so ahosi sabbasovaṇṇamayo. "Idaṃ pana te mahārāja tāvabahuṃ suvaṇṇaṃ kuto"ti. "Aññātaṃ bhante, ayyasseva so iddhānubhāvo"ti taṃ ārāmikakulaṃ muñcāpesi.

1. Dārikā. Machasaṃ. 2. Alaṅkāroti. Machasaṃ.

7. Manussā ayyena kira pilindivacchena sarājikāya parisāya uttarimanussadhammā-1 iddhipāṭihāriyaṃ dassitanti attamanā abhippasannā āyasmato pilindivacchassa pañcabhesajjāni abhihariṃsu. Seyyathīdaṃ: "sappi navanītaṃ telaṃ madhu phāṇitaṃ" pakatiyāpi ca āyasmā pilindivaccho lābhī hoti pañcannaṃ bhesajjānaṃ, laddhaṃ laddhaṃ parisāya vissajjeti. Parisā cassa hoti bāhulikā, laddhaṃ laddhaṃ koḷambepi ghaṭepi puretvā paṭisāmeti. Parissāvanānipi thavikāyopi pūretvā vātapānesu laggeti. Tāni olīnavilīnāni tiṭṭhanti. Undurehipi vihārā [PTS Page 251] [\q 251/] okiṇṇavikiṇṇā honti. Manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khīyanti vipācenti: "antokoṭṭhāgārikā ime samaṇā sakyaputtiyā, seyyathāpi rājā māgadho seniyo bimbisāro"ti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma bhikkhū evarūpāya bāhullāya cetessantī"ti.

8. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. "Saccaṃ kira bhikkhave bhikkhū evarūpāya bāhullāya cetentī"ti? "Saccaṃ bhagavā. " Vigarahi buddho bhagavā: "kathaṃ hi nāma te bhikkhave moghapurisā evarūpāya bāhullāya cetessanti" netaṃ bhikkhave appasannānaṃ vā pasādāya -pe- evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha: " "Yāni kho pana tāni gilānānaṃ bhikkhūnaṃ paṭisāyanīyāni bhesajjāni seyyathīdaṃ: sappī navatītaṃ telaṃ madhu phāṇitaṃ, tāni paṭiggahetvā sattāhaparamaṃ sanatidhikārakaṃ paribhuñjitabbāni. Taṃ atikkāmayato nissaggiyaṃ pācittiyanti".

9. Yāni kho pana tāni gilānānaṃ bhikkhūnaṃ paṭisāyanīyāni bhesajjānīti-

Sappi nāma: gosappi vā ajikāsappi vā mahisasappi vā-2 yesaṃ maṃsaṃ kappati tesaṃ sappi.

Navanītaṃ nāma: tesaṃ yeva navanītaṃ.

Telaṃ nāma: tilatelaṃ sāsapatelaṃ madhukatelaṃ eraṇḍakatelaṃ vasātelaṃ.

Madhu nāma: makkhikā madhu.

Phāṇitaṃ nāma: ucchumbhā nibbattaṃ.

Tāni paṭiggahetvā sattāhaparamaṃ sannidhikārakaṃ paribhuñjitabbāni sattāhaparamatā paribhuñjitabbāni. Taṃ atikkāmayato nissaggiyaṃ hotīti aṭṭhame aruṇuggamane nissaggiyaṃ hoti. Nissajitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. Evañca pana bhikkhave nissajitabbaṃ: "idaṃ me bhante bhesajjaṃ sattāhātikkantaṃ nissaggiyaṃ, imāhaṃ saṅghassa nissajāmī"ti - dadeyyanti - dadeyyunti - āyasmato dammī"ti.

1. Dhammaṃ. Machasaṃ. 2. Mahiṃsasappi. Machasaṃ.

10. Sattāhātikkante atikkantasaññī, nissaggiyaṃ pācittiyaṃ. Sattāhātikkante vematiko, nissaggiyaṃ pācittiyaṃ. Sattāhātikkante anatikkantasaññī, nissaggiyaṃ pācittiyaṃ. Anadhiṭṭhite adhiṭṭhitasaññī, nissaggiyaṃ pācittiyaṃ.

11. Avissajjite vissajjitasaññī, anaṭṭhe naṭṭhasaññī, -1 avinaṭṭhe vinaṭṭhasaññī, [PTS Page 252] [\q 252/] adaḍḍhe daḍḍhasaññī, avilutte viluttasaññī, nissaggiyaṃ pācittiyaṃ:

12. Nissaṭṭhaṃ paṭilabhitvā na kāyikena paribhogena paribhuñjitabbaṃ. Na ajjhoharitabbaṃ, padīpe vā kālavaṇṇe vā upanetabbaṃ. Aññena bhikkhunā kāyikena paribhogena paribhuñjitabbaṃ, na ajjhoharitabbaṃ.

13. Sattāhānatikkante atikkantasaññī, āpatti dukkaṭassa. Sattāhānatikkante vematiko, āpatti dukkaṭassa sattāhānatikkante anatikkantasaññī, anāpatti.

14. Anāpatti antosattāhaṃ adhiṭṭhāti, vissajjeti, nassati, vinassati, ḍayhati, acchinditvā gaṇhanti, vissāsaṃ gaṇhanti, anūpasampannassa vattena, vattena, muttena, anapekkho datvā paṭilabhitvā paribhuñjati, ummattakassa, ādikammikassāti.

Bhesajjasikkhāpadaṃ niṭṭhitaṃ.