Attakāmapāricariyasikkhāpadaṃ

From Wikisource
Jump to navigation Jump to search

3. 4. Attakāmapāricariyasikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā udāyī sāvatthiyaṃ kulupago hoti. Bahukāni kulāni upasaṅkamati. Tena kho pana samayena aññatarā itthī matapatikā abhirūpaṃ hoti dassanīyā pāsādikā. Atha kho āyasmā udāyī pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena tassā itthiyā nivesanaṃ tenupasaṅkami. [PTS Page 132] [\q 132/] upasaṅkamitvā paññatte āsane nisīdi.

2. Atha kho sā itthī yenāyasmā udāyī, tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ udāyiṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho taṃ itthiṃ āyasmā udāyī dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. 3. Atha kho sā itthī āyasmatā udāyinā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā āyasmantaṃ udāyiṃ etadavoca: "vadeyyātha bhante yena attho. Paṭibalā mayaṃ ayyassa dātuṃ yadidaṃ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāra"nti. "Na kho te bhagini ambhākaṃ dullabhā yadidaṃ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā. Api ca yo ambhākaṃ dullabho taṃ dehī"ti. "Kiṃ bhante"ti "methunaṃ dhamma"nti. "Attho bhante"ti "attho bhaginī"ti. "Ehi bhante"ti ovarakaṃ pavisitvā sāṭakaṃ nikkhipitvā mañcake uttānā nipajji. Atha kho āyasmā udāyī yena sā itthī tenupasaṅkami. Upasaṅkamitvā "ko imaṃ vasalaṃ duggandhaṃ āmasissatī"ti niṭṭhubhitvā pakkāmi.

4. Atha kho sā itthī ujjhāyati khīyati vipāceti: "alajjino ime samaṇā sakyaputtiyā dussīlā musāvādino. Imehi nāma dhammacārino samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā paṭijānissanti. Natthi imesaṃ sāmaññaṃ. Natthi imesaṃ brahmaññaṃ. Naṭṭhaṃ imesaṃ sāmaññaṃ. Naṭṭhaṃ imesaṃ brahmaññaṃ. Kuto imesaṃ sāmaññaṃ? Kuto imesaṃ brahmaññaṃ? Apagatā ime sāmaññā. Apagatā ime brahmaññā. Kathaṃ hi nāma samaṇo udāyī maṃ sāmaṃ methunaṃ dhammaṃ yācitvā, 'ko imaṃ vasalaṃ duggandhaṃ āmasissatī'ti niṭṭhubhitvā pakkamissati? Kiṃ me pāpakaṃ? Kiṃ me duggandhaṃ? Kassāhaṃ? Kena hāyāmī?"Ti.

5. Aññāpi itthiyo ujjhāyanti khīyanti vipācenti: "alajjino ime samaṇā sakyaputtīyā -pe- kathaṃ hi nāma samaṇo udāyī imissā sāmaṃ methunaṃ dhammaṃ yācitvā ko imaṃ vasalaṃ duggandhaṃ āmasissatīti niṭṭhubhitvā pakkamissati? Kiṃ imissā pāpakaṃ? Kiṃ imissā duggandhaṃ? Kassāyaṃ? Kena hāyatī?"Ti.

6. Assosuṃ kho bhikkhū tāsaṃ itthīnaṃ ujjhāyantīnaṃ khīyantīnaṃ vipācentīnaṃ. Ye te bhikkhu appicchā, te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma āyasmā udāyī mātugāmassa santike attakāmapāricariyāya vaṇṇaṃ bhāsissatī"ti.

7. Atha kho te bhikkhū-1 bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ [PTS Page 133] [\q 133/] sannipātāpetvā āyasmantaṃ udāyiṃ paṭipucchi: "saccaṃ kira tvaṃ udāyī mātugāmassa santike attakāmapāricariyāya vaṇṇaṃ bhāsasī"ti. "Saccaṃ bhagavā. " Viharahi buddho bhagavā: "ananucchaviyaṃ moghapurisa ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma tvaṃ moghapurisa mātugāmassa santike attakāmapāricariyāya vaṇṇaṃ bhāsissasi? Nanu mayā moghapurisa anekapariyāyena virāgāya dhammo desito no sarāgāya -pe-kāmapariḷāhānaṃ vūpasamo akkhāto. Netaṃ moghapurisa appasannānaṃ vā pasādāya -pe-evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Yo pana bhikkhu otiṇṇo vipariṇatena cittena mātugāmassa santike attakāmapāricariyāya vaṇṇaṃ bhāseyya: etadaggaṃ bhagini, pāricariyānaṃ yā mādisaṃ sīlavantaṃ kalyāṇadhammaṃ brahmacāriṃ etena dhammena paricareyyāti methunūpasaṃhitena, saṅghādiseso"ti.

8. Yo panāti yo yādiso -pe-

Bhikkhūti -pe- ayaṃ imasmiṃ atthe adhippeto bhikkhū'ti.

Otiṇṇo nāma: sāratto apekkhavā paṭibaddhacitto.

Vipariṇatanti rattampi cittaṃ vipariṇataṃ. Duṭṭhampi cittaṃ vipariṇataṃ mūḷhampi cittaṃ vipariṇataṃ. Api ca rattaṃ cittaṃ imasmiṃ atthe adhippetaṃ vipariṇatanti.

Mātugāmo nāma: manussitthī. Na yakkhī, na petī, na tiracchānagatā, viññū paṭibalā subhāsitadubbhāsitaṃ duṭṭhullāduṭṭhullaṃ ājānituṃ.

Mātugāmassa santike'ti mātugāmassa sāmantā, mātugāmassa avidūre.

Attakāmanti attano kāmaṃ, attano hetuṃ, attano adhippāyaṃ, attano pāricariyaṃ,

Etadagganti etaṃ aggaṃ etaṃ seṭṭhaṃ etaṃ mokkhaṃ etaṃ uttamaṃ etaṃ pavaraṃ - Yā'ti khattiyā -2 vā brāhmaṇivā vessī vā suddī vā.

Mādisanti khattiyaṃ vā brāhmaṇaṃ vā vessaṃ vā suddaṃ vā.

1. Atha kho te bhikkhu āyasmantaṃ udāyiṃ anekapariyāyena vigarahitvā bhagavato, machasaṃ. 2. Khatti. Sī. Mu.

Sīlavattanti pāṇātipātā paṭivirataṃ, adinnādānā paṭivirataṃ, musāvādā paṭivirataṃ. Brahmacārinti methunadhammā paṭivirataṃ.

Kalyāṇadhammo nāma: tena ca sīlena tena ca brahmacariyena kalyāṇadhammo hoti. Etena dhammenāti methunadhammena.

Paricareyyāti abhirameyya.

Methunūpasaṃhitenāti methunadhammapaṭisaṃyuttena.

Saṅghādiseso'ti -pe- tenapi vuccati saṅghādiseso'ti.

1. [PTS Page 134] [\q 134/] itthī ca hoti, itthisaññi, sāratto ca. Bhikkhu ca naṃ itthiyā santike attakāmapāricariyāya vaṇṇaṃ bhāsati, āpatti saṅghādisesassa.

2. ( Itthī ca hoti, vematiko -pe- paṇḍakasaññi -pe-purisasaññi -pe-tiracchānagatasaññi, sāratto ca. Bhikkhu ca naṃ itthiyā santike attakāmapāricariyāya vaṇṇaṃ bhāsati, āpatti dukkaṭassa.

3. Paṇḍako ca hoti, paṇḍakasaññi, sāratto ca. Bhikkhu ca naṃ paṇḍakassa santike attakāmapāricariyāya vaṇṇaṃ bhāsati, āpatti thullaccayassa.

4. Paṇḍako ca hoti vematiko -pe- purisasaññi. -Pe-tiracchānagatasaññī. Itthisaññī, sāratto ca. Bhikkhu ca naṃ paṇḍakassa santike attakāmapāricariyāya vaṇṇaṃ bhāsati āpatti dukkaṭassa.

5. Puriso ca hoti -pe- tiracchānagato ca hoti, tiracchānagatasaññī -pe-vematiko. -Pe- itthisaññī. -Pe-paṇḍakasaññī. -Pe- purisasaññī sāratto ca. Bhikkhu ca naṃ tiracchānagatassa santike attakāmapāricariyāya vaṇṇaṃ bhāsati āpatti dukkaṭassa. ) *

6. Dve itthiyo, dvinnaṃ itthīnaṃ itthisaññī, sāratto ca, bhikkhu ca naṃ dvinnaṃ itthīnaṃ santike attakāmapāricariyāya vaṇṇaṃ bhāsati, āpatti dvinnaṃ saṅghādisesānaṃ -pe-

7. Itthī ca paṇḍako ca, ubhinnaṃ itthisaññī, sāratto ca, bhikkhū ca naṃ ubhinnaṃ santike attakāmapāricariyāya vaṇṇaṃ bhāsati, āpatti saṅghādisesena dukkaṭassa -pe

  • Imehi antaritapāṭhā sīmu. Potthake na dissanti.

8. Anāpatti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena upaṭṭhahāti bhaṇati, ummattakassa, ādikammikassāti.

Vinītavatthu

Uddānagāthā.

Kathaṃ vañjhā labhe puttaṃ piyā ca subhagā siyā, Kiṃ dajjaṃ kenupaṭṭheyyaṃ kathaṃ gaccheyyaṃ suggatinti. 1. Tena kho pana samayena aññatarā vañjhā itthī kulūpagaṃ bhikkhuṃ etadavoca: "kathāhaṃ bhante vijāyeyya"nti. "Tena hi bhagini aggadānaṃ dehī"ti. "Kiṃ bhante aggadāna"nti? "Methunaṃ dhamma"nti. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno saṅghādisesa"nti (1) 2. Tena kho pana samayena aññatarā vijāyinī itthī kulūpagaṃ bhikkhuṃ etadavoca: "kathāhaṃ bhante puttaṃ labheyya"nti. "Tena hi bhagini aggadānaṃ dehī"ti. "Kiṃ bhante aggadāna"nti? "Methunaṃ dhamma"nti. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno saṅghādisesa"nti (2)

3. Tena kho pana samayena aññatarā vañjhā itthī kulūpagaṃ bhikkhuṃ etadavoca: "kathāhaṃ bhante sāmikassa piyā assa"nti. "Tena hi bhagini aggadānaṃ dehī"ti. "Kiṃ bhante aggadāna"nti? "Methunaṃ dhamma"nti. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno saṅghādisesa"nti (3)

4. Tena kho pana samayena aññatarā vañjhā itthī kulūpagaṃ bhikkhuṃ etadavoca: "kathāhaṃ bhante subhagā assa?"Nti. "Tena hi bhagini aggadānaṃ dehī"ti. "Kiṃ bhante aggadāna"nti? "Methunaṃ dhamma"nti. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno saṅghādisesa"nti (4)

5. Tena kho pana samayena aññatarā vañjhā itthī kulūpagaṃ bhikkhuṃ etadavoca: "kyāhaṃ bhante ayyassa dajjāmī?"Ti. ,Aggadānaṃ bhaginī"ti. "Kiṃ bhante aggadāna"nti? "Methunaṃ dhamma"nti. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno saṅghādisesa"nti (5)

6. Tena kho pana samayena aññatarā vañjhā itthī kulūpagaṃ bhikkhuṃ etadavoca: "kenāhaṃ bhante ayyaṃ upaṭṭhemī?"Ti. "Aggadānena bhaginī" ti. "Kiṃ bhante aggadāna"nti? "Methunaṃ dhamma"nti. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno saṅghādisesa"nti (6)

7. Tena kho pana samayena aññatarā vañjhā itthī kulūpagaṃ bhikkhuṃ etadavoca: "kathāhaṃ bhante sugatiṃ gaccheyya"nti. "Tena hi bhagini aggadānaṃ dehī"ti. "Kiṃ bhante aggadāna"nti? "Methunaṃ dhamma"nti. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno saṅghādisesa"nti (7)

Attakāmapāricariyasikkhāpadaṃ [PTS Page 135] [\q 135/] niṭṭhitaṃ