Appamadavaggo

From Wikisource
Jump to navigation Jump to search

2. Appamādavaggo.

1. Appamādo amatapadaṃ pamādo maccuno padaṃ 21 Appamattā na mīyanti ye pamattā yathā matā.

2. Etaṃ visesato ñatvā appamādamhi paṇḍitā 22 Appamāde pamodanti ariyānaṃ gocare ratā.

3. Te jhāyino sātatikā niccaṃ daḷhaparakkamā 23 Phusanti dhīrā nibbāṇaṃ yogakkhemaṃ anuttaraṃ.

4. Uṭṭhānavato satimato sucikammassa nisammakārino 24 Saññatassa ca dhammajīvino appamattassa yaso'bhivaḍḍhati.

5. Uṭṭhānenappamādena saññamena damena ca 25 Dīpaṃ kayirātha medhāvī yaṃ ogho nābhikīrati.

(1 Apramādo hyamṛtapadaṃ pramādo mṛtyuna: padam Apramattā na bīrayante ye pramattā: sadā mṛtā: . (Udānavarga-apramādavarga. [V. 6] Apramadu amatapada pramadu macuno pada Apramata na miyati ye pramata yadha mutu. (Prā. Dha. ) 2 Etad viśeṣato gñatvā hyapramādasya paṇaḍita: Apramāde pramodata nityamārya: svagocaram. (Udānavarga-apramādavarga. [V. 10] Eta viśeṣadha ñatva apramadasa panito Apramadi pramodia ariana goyari rato. (Prā. Dha. ) 4 Utthānavata: smṛtātmana: śucicittasya niśamyacāriṇa: Saṃyatasya hi dharmajīvino hyapramattasya yaśo'bhivardhati. (Udānavarga-apramādavarga. [V. 6] Uṭhanamato samtimato suyikamasa niśmacarino Sañata hi dhamajīvino apramatasa yaśidhavaḍhati. (Prā. Dha. [A. 3](8) 5 Utthānenāpramādena saṃyamena damena ca Dvīpaṃ karoti medhāvi tamoghonābhimardati. (Udāna-apramāda. [V. 5] Uṭhanena apramadena sañamena damena ca Divu karoti medhavi ya jara nabhimardati. (Prā. Dha. [A. 3](7))

6. Pamādamanuyuñjanti bālā dummedhino janā 26 Appamādañca medhāvi dhanaṃ seṭṭhaṃ'va rakkhati.

7. Mā pamādamanuyuñjetha mā kāmarati santhavaṃ 27 Appamatto hi jhāyanto pappoti vipulaṃ sukhaṃ.

8. Pamādaṃ appamādena yadā nudati paṇḍito 28 Paññāpāsādamāruyha asoko sokiniṃ pajaṃ Pabbataṭṭho'va bhummaṭṭhe dhīro bāle avekkhati.

9. Appamatto pamattesu suttesu bahujāgaro 29 Abalassaṃ'va sīghasso hitvā yāti sumedhaso.

10. Appamādena maghavā devānaṃ seṭṭhataṃ gato 30 Appamādaṃ pasaṃsanti pamādo garahito sadā.

11. Appamādarato bhikkhu pamāde bhaya dassivā 31 Saṃyojanaṃ aṇuṃ thūlaṃ ḍahaṃ aggīva gacchati. 12. Appamādarato bhikkhu pamāde bhaya dassivā 32 Abhabbo parihāṇāya nibbāṇasseva santike.

Appamādavaggo dutiyo.

(6 Pramada anuyujati bala drumedhino jana Apramada tu medhavi dhana śeṭhi va rachati. (Prā. Dha. [A. 4](14) Pramādamanuvartante bālādurmedhaso janā: Apramādaṃ tu medhāvī dhanaṃ śreṣṭhī va rakṣate. (Udānavarga-apramādavarga. [V. 10] 7 Pramādaṃ nānuyujyeta na kāmaratisaṃstavam Apramatta: sadādhyāyī prāpanute paramaṃ sukhaṃ. (Udānavarga. [Iv. V. 11] Na i pramada samayu aprati asava chayi Apramato hi jhayatu pranoti paramu sukhu. (Prā. Dha. ) Apramadi pramodiya ma gāmarati sambhamu Apramato hi jhayatu viśeṣa adhigachati. (Prā. Dha. ) 8 Pramādamapramādena yadā nudati paṇḍita: Pragñāprasādamāruhya tvaśoka: śokinīṃ prajām Parvatastha iva bhūmiṣṭhān dhīro bālānavekṣate. (Udāna-apramāda. [V. 4] Pragñāprasādamāruhyāśocya: śocato janān Bhūmiṣṭhāniva ślaiastha: sarvān prāgño'nupaśyati. (Yogabhāṣya. [T](40) Pramada apramadena yada nudati panitu Praña prasada aruyu aśoka śoino jana Pravataṭhova bhumaṭha dhīru bala avechati. (Prā. Dha. [A 3](15) 9 Apramatu pramateṣu suteṣu baho jagaru Abalaśa va bhadraśu hatva yati sumedhasu. 10 Apramadaṃ praśaṃsanti pramādo garhita: sadā Apramādena maghavān devānāṃ śreṣṭhatāṃ gata: . (Udānavarga. [Iv. V. 24] Apramadena makaha devana samidhi gatu Apramada pragjhati pramadu garahitu sada. (Prā. Dha. [A 3](17) 11 Apramādarato bhikṣu: pramāde bhayadarśaka: Durgādudadharata ātmānaṃ paṅkasanna iva kuñjara: . (Udānavarga apramāda. 13) 12 Apramada ratu yo bhikhu pramadi bhayadarśi vā abhavu parihanae nivanaseva satii. (Prā. Dha. [B. 32])