Accekacīvarasikkhāpadaṃ

From Wikisource
Jump to navigation Jump to search

5. 3. 8. Accekacīvarasikkhāpadaṃ.

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññataro mahāmatto pavāsaṃ gacchanto bhikkhūnaṃ santike dūtaṃ pāhesi: "āgacchantu bhadantā, vassāvāsikaṃ dassāmī"ti. Bhikkhū vassaṃ vutthānaṃ bhagavatā vassāvāsikaṃ anuññāta"nti kukkuccāyantā nāgamaṃsu. Atha kho so mahāmatto ujjhāyati khīyati vipāceti: "kathaṃ hi nāma bhadantā mayā dūte pahite nāgacchissanti" "ahaṃ hi senāya gacchāmi, dujjānaṃ jīvitaṃ, dujjānaṃ maraṇa"nti. Assosuṃ kho bhikkhū tassa mahāmattassa ujjhāyantassa khīyantassa vipācentassa. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "anujānāmi bhikkhave accekacīvaraṃ paṭiggahetvā nikkhipitu"nti.

2. Tena kho pana samayena bhikkhū "bhagavato anuññātaṃ accekacīvaraṃ paṭiggahetvā nikkhipitunti. " [PTS Page 261] [\q 261/] accekacīvarāni paṭiggahetvā cīvarakālasamayaṃ atikkāmenti. Tāni cīvarāni cīvaravaṃse bhaṇḍikābaddhāni tiṭṭhanti. Addasā-1 kho āyasmā ānando senāsanacārikaṃ āhiṇḍanto tāni cīvarāni cīvaravaṃse bhaṇḍikābaddhāni tiṭṭhante, disvā bhikkhū etadavoca: "kassimāni āvuso cīvarāni cīvaravaṃse bhaṇḍikābaddhāni tiṭṭhantī"ti? "Amhākaṃ āvuso accekacīvarānī'ti. "Kīva ciraṃ panāvuso imāni cīvarāni nikkhittānī"ti. Atha kho te bhikkhū āyasmato ānandassa yathānikkhittaṃ ārocesuṃ. Āyasmā ānando ujjhāyati khīyati vipāceti: "kathaṃ hi nāma bhikkhū accekacīvaraṃ paṭiggahetvā cīvarakālasamayaṃ atikkāmessantī"ti. Atha kho āyasmā ānando bhagavato etamatthaṃ ārocesi.

1. Addasa. Machasaṃ

[BJT Page 630] [\x 630/]

3. Saccaṃ kira bhikkhave bhikkhū accekacīvaraṃ paṭiggahetvā cīvarakālasamayaṃ atikkāmentī"ti. ? "Saccaṃ bhagavā. " Vigarahi buddho bhagavā: "kathaṃ hi nāma te bhikkhave moghapurisā accekacīvaraṃ paṭiggahetvā cīvarakālasamayaṃ atikkāmessanti". Netaṃ bhikkhave appasannānaṃ vā pasādāya -pe- evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha: "

"Dasāhānāgataṃ kattikatemāsikapuṇṇamaṃ bhikkhuno paneva accekacīvaraṃ uppajjeyya, accekaṃ maññamānena bhikkhunā paṭiggahetabbaṃ, paṭiggahetvā yāva cīvarakālasamayaṃ nikkhipitabbaṃ. Tato ce uttariṃ nikkhipeyya. Nissaggiyaṃ pācittiyanti. "

4. Dasāhānāgatanti dasāhānāgatāya pāvāraṇāya.

Kattikatemāsikapuṇṇamanti pavāraṇā kattikā vuccati.

Accekacīvaraṃ nāma: senāya vā gantukāmo hoti, pavāsaṃ vā gantukāmo hoti, gilāno vā hoti. Gabbhinī vā hoti, assaddhassa vā saddhā uppannā hoti, appasannassa vā pasādo uppanno hoti. So ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya: "āgacchantu bhadantā, vassāvāsikaṃ dassāmīti" etaṃ accekacīvaraṃ nāma. Accekaṃ maññamānena bhikkhunā paṭiggahetabbaṃ, paṭiggahetvā yāva cīvarakālasamayaṃ nikkhipitabbanti saññānaṃ katvā nikkhipitabbaṃ, accekacīvaranti.

Cīvarakālasamayo nāma: anatthate kaṭhine vassānassa pacchimo māso, anatthate kaṭhine pañcamāsā.

[PTS Page 262] [\q 262/] tato ce uttariṃ nikkhipeyyāti anatthate kaṭhine vassānassa pacchimaṃ divasaṃ atikkāmeti, nissaggiyaṃ-1 pācittiyaṃ. Atthate kaṭhine kaṭhinuddhāradivasaṃ atikkāmeti, nissaggiyaṃ hoti. Nissajitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. Evañca pana bhikkhave nissajitibbaṃ: "idaṃ me bhante accekacīvaraṃ cīvarakālasamayaṃ atikkāmitaṃ nissaggiyaṃ. Imāhaṃ saṅghassa nissajāmī"ti. -Pe- dadeyyāti -pe- dadeyyunti -peāyasmato dammī"ti.

5. Accekacīvare accekacīvarasaññī cīvarakālasamayaṃ atikkāmeti, nissaggiyaṃ pācittiyaṃ. Accekacīvare vematiko cīvarakālasamayaṃ atikkāmeti, nissaggiyaṃ pācittiyaṃ. Accekacīvare anaccekacīvarasaññī cīvarakālasamayaṃ atikkāmeti, nissaggiyaṃ pācittiyaṃ. Anadhiṭṭhite adhiṭṭhitasaññī -pe- avikappite vikappitasaññī, avissajjite vissajjitasaññī, anaṭṭhe naṭṭhasaññī, avinaṭṭhe vinaṭṭhasaññī, adaḍḍhe daḍḍhasaññī, avilutte viluttasaññī, cīvarakālasamayaṃ atikkāmeti, nissaggiyaṃ pācittiyaṃ.

1. Nissaggiyaṃ hoti. Syā.

6. Nissaggiyaṃ cīvaraṃ anissajitvā paribhuñjati, āpatti dukkaṭassa. Anaccekacīvare accekacīvarasaññī, āpatti dukkaṭassa. Anaccekacīvare vematiko, āpatti dukkaṭassa. Anaccekacīvare anaccekacīvarasaññī, anāpatti.

7. Anāpatti antosamayaṃ-1. Adhiṭṭheti vikappeti vissajjeti nassati vinassati ḍayhati, acchinditvā gaṇhanti, vissāsaṃ gaṇhanti, ummattakassa, ādikammikassāti.

Accekacīvarasikkhāpadaṃ niṭṭhitaṃ.