《梨俱吠陀》/曼陀羅 1/讚美詩 1 (ऋग्वेदः - मण्डल १)

From Wikisource
Jump to navigation Jump to search
《梨俱吠陀》/曼陀羅 1/讚美詩 1 (ऋग्वेदः - मण्डल १)正在翻譯 Translating。 歡迎您積極翻譯,改良、修訂與加入新的翻譯版本 You are welcome to actively translate, improve, revise and add new translations.
原文在मधुच्छन्दा वैश्वामित्रः。
《梨俱吠陀》/曼陀羅 1/讚美詩 1 (ऋग्वेदः - मण्डल १) by मधुच्छन्दा वैश्वामित्रः
सूक्तं १.१
梵文譯中文

《梨俱吠陀》/曼陀羅 1/讚美詩 1 (ऋग्वेदः - मण्डल १)

अग्निः(नारदपुराणम् १.५१.४८)
चतुर्दशरत्नानि (वायुपुराणम् ५७.६९)

中文翻譯[edit]

1 ॐ 我讚美阿格尼,被上帝選中的祭司,獻祭的使者, 霍塔爾,最貴重的寶石。

2 古代聖賢崇尚火,新聖賢則崇尚阿格尼,他值得像古代先知一樣透過生活來讚美。 他會帶來眾神至此。

3 正如火滋養太陽一樣,食物營養上天也是如此。 亞沙薩姆是最光榮的英雄。

4 火啊,你豐富了各方面的祭品和犧牲。 完美祭品確實走向艾德諸神。

5 願阿格尼,有智慧的祭司,誠實的,最光榮偉大的, 火神啊,與眾神一起到這裡來吧。

6 無論我給了你什麼(祭品),火啊,你都會賜福給你的崇拜者。 這就是你的真相,安琪拉。

7 阿格尼啊,我向你,黑夜的驅散者,日復一日地祈禱 我們帶著崇敬之心來向巴蘭塔致敬。

8 他掌管祭火,牧童們在天堂給他甘露。 他在自己的約束下清醒成長。

9 願他,火啊,成為我們的幸福供給者,就像父親對自己兒子一樣。 (咒語:)Sachasva naḥ svastaye。


ऋग्वेदः - मण्डल १[edit]

ॐ अग्निमीळे पुरोहितं यज्ञस्य देवमृत्विजम्। होतारं रत्नधातमम्॥ अग्निः पूर्वेभिरृषिभिरीड्यो नूतनैरुत । स देवाँ एह वक्षति ॥२॥ अग्निना रयिमश्नवत् पोषमेव दिवेदिवे । यशसं वीरवत्तमम् ॥३॥ अग्ने यं यज्ञमध्वरं विश्वतः परिभूरसि । स इद्देवेषु गच्छति ॥४॥ अग्निर्होता कविक्रतुः सत्यश्चित्रश्रवस्तमः । देवो देवेभिरा गमत् ॥५॥ यदङ्ग दाशुषे त्वमग्ने भद्रं करिष्यसि । तवेत् तत् सत्यमङ्गिरः ॥६॥ उप त्वाग्ने दिवेदिवे दोषावस्तर्धिया वयम् । नमो भरन्त एमसि ॥७॥ राजन्तमध्वराणां गोपामृतस्य दीदिविम् । वर्धमानं स्वे दमे ॥८॥ स नः पितेव सूनवेऽग्ने सूपायनो भव । सचस्वा नः स्वस्तये ॥९॥


The Rig Veda/Mandala 1/Hymn 1[edit]

1. I Laud Agni, the chosen Priest, God, minister of sacrifice,

  The hotar, lavishest of wealth.

2. Worthy is Agni to be praised by living as by ancient seers.

  He shall bring. hitherward the Gods.

3. Through Agni man obtaineth wealth, yea, plenty waxing day by day,

  Most rich in heroes, glorious.

4. Agni, the perfect sacrifice which thou encompassest about

  Verily goeth to the Gods.

5. May Agni, sapient-minded Priest, truthful, most gloriously great,

  The God, come hither with the Gods.

6. Whatever blessing, Agni, thou wilt grant unto thy worshipper,

  That, Angiras, is indeed thy truth.

7. To thee, dispeller of the night, O Agni, day by day with prayer

  Bringing thee reverence, we come

8. Ruler of sacrifices, guard of Law eternal, radiant One,

  Increasing in thine own abode.

9. Be to us easy of approach, even as a father to his son:

  Agni, be with us for our weal.