Ṛgveda: sūkta 10.130

From Wikisource
Jump to navigation Jump to search

Template:Rig Veda2

yo yajño viśvatastantubhistata ekaśataṃ devakarmebhirāyataḥ |
ime vayanti pitaro ya āyayuḥ pra vayāpa vayetyāsate tate ||
pumānenaṃ tanuta ut kṛṇatti pumān vi tatne adhi nākeasmin |
ime mayūkhā upa sedurū sadaḥ sāmāni cakrustasarāṇyotave ||
kāsīt pramā pratimā kiṃ nidānamājyaṃ kimāsītparidhiḥ ka āsīt |
chandaḥ kimāsīt praughaṃ kimukthaṃyad devā devamayajanta viśve ||
aghnerghāyatryabhavat sayughvoṣṇihayā savitā saṃ babhūva |
anuṣṭubhā soma ukthairmahasvān bṛhaspaterbṛhatī vācamāvat ||
virāṇ mitrāvaruṇayorabhiśrīrindrasya triṣṭub ihabhāgho ahnaḥ |
viśvān devāñ jaghatyā viveśa tenacākḷipra ṛṣayo manuṣyāḥ ||
cākḷipre tena ṛṣayo manuṣyā yajñe jāte pitaro naḥpurāṇe |
paśyan manye manasā cakṣasā tān ya imaṃyajñamayajanta pūrve ||
sahastomāḥ sahachandasa āvṛtaḥ sahapramā ṛṣayaḥ saptadaivyāḥ |
pūrveṣāṃ panthāmanudṛśya dhīrā anvālebhirerathyo na raśmīn ||