Ūnapañcabandhana sikkhāpadaṃ

From Wikisource
Jump to navigation Jump to search

5. 3. 2. Ūnapañcabandhana sikkhāpadaṃ.

1. Tena samayena buddho bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Tena kho pana samayena aññatarena kumbhakārena bhikkhū pavāritā honti: "yesaṃ ayyānaṃ pattena attho ahaṃ pattenā" ti. Tena kho pana samayena bhikkhū na mattaṃ jānitvā bahū patte viññāpenti. Yesaṃ buddakā pattā te mahante patte viññāpenti. Yesaṃ mahantā pattā te buddake patte viññāpenti. Atha kho so kumbhakāro bhikkhūnaṃ bahū patte karonto na sakkoti aññaṃ vikkāyikaṃ bhaṇḍaṃ kātuṃ. Attanāpi na yāpeti. Puttadārāpissa kilamanti. Manussā ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma samaṇā sakyaputtiyā na mattaṃ jānitvā bahū patte viññāpessanti:

1. Adhiṭṭheti. Machasaṃ.


Ayaṃ imesaṃ bahū patte karonto [PTS Page 245] [\q 245/] na sakkoti aññaṃ vikkāyikaṃ bhaṇḍaṃ kātuṃ. Attanāpi na yāpeti. Puttadārāpissa kilamantī"ti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma bhikkhū na mattaṃ jānitvā bahū patte viññāpessantī"ti.

2. "Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. "Saccaṃ kira bhikkhave bhikkhū na mattaṃ jānitvā bahū patte viññāpentīti?" "Saccaṃ bhagavā. " Vigarahi buddho bhagavā: "kathaṃ hi nāma te bhikkhave moghapurisā na mattaṃ jānitvā bahū patte viññāpessanti. Netaṃ bhikkhave appasannānaṃ vā pasādāya -pe- vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: "na bhikkhave patto viññāpetabbo, yo viññāpeyya, āpatti dukkaṭassāti. "

3. Tena kho pana samayena aññatarassa bhikkhuno patto bhinno hoti. Atha kho so bhikkhu "bhagavatā paṭikkhittaṃ pattaṃ viññāpetunti" kukkuccāyanto na viññāpeti. Hatthesu piṇḍāya carati. Manussā ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma samaṇā sakyaputtiyā hatthesu piṇḍāya carissanti, seyyathāpi añña-1 titthiyā"ti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "anujānāmi bhikkhave naṭṭhapattassa vā bhinnapattassa vā pattaṃ viññāpetunti".

4. Tena kho pana samayena chabbaggiyā bhikkhū "bhagavatā anuññātaṃ naṭṭhapattassa vā bhinnapattassa vā pattaṃ viññāpetunti, " te-2 appamattakenapi bhinnena appamattakenapi khaṇḍena vilikhitamattenapi bahū patte viññāpenti. Atha kho so kumbhakāro bhikkhūnaṃ tatheva bahū patte karonto na sakkoti aññaṃ vikkāyikaṃ bhaṇḍaṃ kātuṃ. Attanāpi na yāpeti. Puttadārāpissa kilamanti. Manussā tatheva ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma samaṇā sakyaputtiyā na mattaṃ jānitvā bahū patte viññāpessanti. Ayaṃ imesaṃ bahū patte karonto na sakkoti aññaṃ vikkāyikaṃ bhaṇḍaṃ kātuṃ. Attanāpi na yāpeti. Puttadārāpissa kilamantī"ti.

5. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma chabbaggiyā bhikkhū appamattakenapi [PTS Page 246] [\q 246/] bhinnena appamattakenapi khaṇḍena vilikhitamattenapi bahū patte viññāpessantī"ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. "Saccaṃ kira tumhe bhikkhave appamattakenapi bhinnena appamattakenapi khaṇḍena vilikhitamattenapi bahū patte viññāpethā"ti? "Saccaṃ bhagavā". Vigarahi buddho bhagavā: "kathaṃ hi nāma tumhe moghapurisā appamattakenapi bhinnena appamattakenapi khaṇḍena vilikhitamattenapi bahū patte viññāpessatha. Netaṃ moghapurisā appasannānaṃ vā pasādāya -pe- evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

1. 'Añña' iti ca 2. 'Te' iti ca machasaṃ nadissate.

[BJT Page 600] [\x 600/]

"Yo pana bhikkhu ūnapañcabandhanena pattena aññaṃ navaṃ pattaṃ cetāpeyya, nissaggiyaṃ pācittiyaṃ. Tena bhikkhunā so patto bhikkhuparisāya nissajitabbo. Yo ca tassā bhikkhuparisāya pattapariyanto so tassa bhikkhuno padātabbo 'ayaṃ te bhikkhu patto yāva bhedanāya dhāretabbo'ti. Ayaṃ tattha sāmīcī"ti.

6. Yo panāti yo yādiso -pe-

Bhikkhūti -pe- ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Ūnapañcabandhano nāma patto: abandhano vā ekabandhano vā dvibandhano vā tibandhano vā catubandhaṇo vā. Abandhanokāso nāma patto: yassa dvaṅgulā rāji na hoti. Bandhanokāso nāma patto: yassa dvaṅgulā rāji hoti. Navo nāma patto: viññattiṃ upādāya vuccati. Cetāpeyyāti viññāpeti, payoge dukkaṭaṃ, paṭilābhena nissaggiyo hoti. Saṅghamajjhe nissajitabbo. Sabbeheva adhiṭṭhitapattaṃ gahetvā sannipatitabbaṃ. Na lāmako patto adhiṭṭhātabbo "mahagghaṃ pattaṃ gahessāmī"ti. Sace lāmakaṃ pattaṃ adhiṭṭhāti "mahagghaṃ pattaṃ gahessāmī"ti, āpatti dukkaṭassa.

Evañca pana bhikkhave nissajitabbo: tena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: 'ayaṃ me bhante patto ūnapañcabandhanena pattena cetāpito nissaggiyo. Imāhaṃ saṅghassa nissajāmī"ti. Nissajitvā āpatti desetabbā. Byattena bhikkhunā paṭibalena āpatti paṭiggahetabbā.

Pañcahaṅgehi samannāgato bhikkhu pattagāhāpako sammannitabbo. Yo na chandāgatiṃ gaccheyya, na dosāgatiṃ gaccheyya, na mohāgatiṃ gaccheyya, na bhayāgatiṃ gaccheyya, gahitāgahitañca [PTS Page 247] [\q 247/] jāneyya. Evañca pana bhikkhave sammannitabbo: "paṭhamaṃ bhikkhu yācitabbo, yācitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo. "

"Suṇātu me bhante saṅgho. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuṃ pattagāhāpakaṃ sammanneyya. Esā ñatti.

Suṇātu me bhante saṅgho. Saṅgho itthannāmaṃ bhikkhuṃ pattagāhāpakaṃ sammannati. Yassāyasmato khamati itthannāmassa bhikkhuno pattagāhāpakassa sammuti, so tuṇhassa, yassa nakkhamati, so bhāseyya.

Sammato saṅghena itthannāmo bhikkhu pattagāhāpako, khamati saṅghassa, tasmā tuṇhī evametaṃ dhārayāmī"ti.


Tena sammatena bhikkhunā patto gāhetabbo. Thero vattabbo: "gaṇhātu bhante thero patta"nti. Sace thero pattaṃ-1 gaṇhāti, therassa patto dutiyassa gāhetabbo. Na ca tassa anuddayatāya na gahetabbo. Yo na gaṇheyya, āpatti dukkaṭassa. Apattakassa na gāhetabbo eteneva upāyena yāva saṅghanavakā gāhāpetabbo. Yo ca tassā bhikkhuparisāya pattapariyanto so tassa bhikkhuno padātabbo: "ayaṃ te bhikkhu patto yāva bhedanāya dhāretabbo"ti. Tena bhikkhunā so patto na adese nikkhipitabbo, na abhogena bhuñjitabbo, na vissajjetabbo, 'kathāyaṃ patto nasseyya vā vinasseyya vā bhijjeyya vā'ti. Sace adese vā nikkhipati abhogena vā bhuñjati vissajjeti vā, āpatti dukkaṭassa. Ayaṃ tattha sāmicīti ayaṃ tattha anudhammatā.

7. Abandhanena pattena abandhanaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Abandhanena pattena ekabandhanaṃ pattaṃ -pedvibandhanaṃ pattaṃ -pe- tibandhanaṃ pattaṃ -pe- catubandhanaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ.

8. Ekabandhanena pattena abandhanaṃ pattaṃ-pe-ekabandhanaṃ pattaṃ -pe- dvibandhanaṃ pattaṃ -pe-tibandhanaṃ pattaṃ-pe-catubandhanaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. 9. Dvibandhanena pattena abandhanaṃ pattaṃ-pe-ekabandhanaṃ pattaṃ -pe- dvibandhanaṃ pattaṃ -pe-tibandhanaṃ pattaṃ-pe-catubandhanaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. 10. Tibandhanena pattena abandhanaṃ pattaṃ-pe-ekabandhanaṃ pattaṃ -pe- dvibandhanaṃ pattaṃ -pe-tibandhanaṃ pattaṃ-pe-catubandhanaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. 11. Catubandhanena pattena abandhanaṃ pattaṃ-pe-ekabandhanaṃ pattaṃ -pe- dvibandhanaṃ pattaṃ -pe-tibandhanaṃ pattaṃ-pe-catubandhanaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. 12. Abandhanena pattena abandhanokāsaṃ pattaṃ cetāpeti, pācittiyaṃ. Abandhanena pattena ekabandhanokāsaṃ pattaṃ nissaggiyaṃ. -Pe- dvibandhanokāsaṃ pattaṃ -petibandhanokāsaṃ pattaṃ -pe- catubandhanokāsaṃ pattaṃ cetāpeti. Nissaggiyaṃ pācittiyaṃ.

13. Ekabandhanena pattena abandhanokāsaṃ pattaṃ -peekabandhanokāsaṃ pattaṃ -pe- dvibandhanokāsaṃ pattaṃ -petibandhanokāsaṃ pattaṃ -pe- catubandhanokāsaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ,

1. Pattaṃ machasaṃ nadissate.


14. Dvibandhanena pattena abandhanokāsaṃ pattaṃ -peekabandhanokāsaṃ pattaṃ -pe- dvibandhanokāsaṃ pattaṃ -petibandhanokāsaṃ pattaṃ -pe- catubandhanokāsaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ,

15. Tibandhanena pattena abandhanokāsaṃ pattaṃ -peekabandhanokāsaṃ pattaṃ -pe- dvibandhanokāsaṃ pattaṃ -petibandhanokāsaṃ pattaṃ -pe- catubandhanokāsaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ,

16. Catubandhanena pattena abandhanokāsaṃ pattaṃ -peekabandhanokāsaṃ pattaṃ -pe- dvibandhanokāsaṃ pattaṃ -petibandhanokāsaṃ pattaṃ -pe- catubandhanokāsaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ,

17. [PTS Page 248] [\q 248/] abandhanokāsena pattena abandhanaṃ pattaṃ -pe- ekabandhanaṃ pattaṃ -pe- dvibandhanaṃ pattaṃ -petibandhanaṃ pattaṃ -pe- catubandhanaṃ pattaṃ -peekabandhanokāsena pattena -pe- dvibandhanokāsena pattena -pe- tibandhanokāsena pattena -pecatubandhanokāsena pattena abandhanaṃ pattaṃ -pe- ekabandhanaṃ pattaṃ -pecatubandhanaṃ pattaṃ -pe- abandhanokāsena pattena abandhanokāsaṃ pattaṃ -pe- ekabandhanokāsaṃ pattaṃ -pedvibandhanokāsaṃ pattaṃ -pe- tibandhanokāsaṃ pattaṃ -pecatubandhanokāsaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ.

18. Ekabandhanokāsena pattena abandhanokāsaṃ pattaṃ -peekabandhanokāsaṃ pattaṃ -pe- dvibandhanokāsaṃ pattaṃ -petibandhanokāsaṃ pattaṃ -pe- catubandhanokāsaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ.

19. Dvibandhanokāsena pattena -pe- tibandhanokāsena pattena abandhanokāsaṃ pattaṃ -pe- ekabandhanokāsaṃ pattaṃ -pe- dvibandhanokāsaṃ pattaṃ -pe- tibandhanokāsaṃ pattaṃ -pe- catubandhanokāsaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ.

20. Catubandhanokāsena pattena abandhanokāsaṃ pattaṃ -peekabandhanokāsaṃ pattaṃ -pe- dvibandhanokāsaṃ pattaṃ -petibandhanokāsaṃ pattaṃ -pe- catubandhanokāsaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ.

21. Anāpatti naṭṭhapattassa, bhinnapattassa, ñātakānaṃ, pavāritānaṃ. Aññassatthāya, attano dhanena, ummattakassa, ādikammikassāti.

Ūnapañcabandhanasikkhāpadaṃ niṭṭhitaṃ.