Vassikasāṭika sikkhāpadaṃ

From Wikisource
Jump to navigation Jump to search

5. 3. 4. Vassikasāṭika sikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhagavatā bhikkhūnaṃ vassikasāṭikā anuññātā hoti. Chabbaggiyā bhikkhū "bhagavatā vassikasāṭikā anuññātā"ti paṭigacceva-2. Vassikasāṭikacīvaraṃ pariyesanti, paṭigacceva katvā nivāsenti. Jiṇṇāya vassikasāṭikāya naggā kāyaṃ ovassāpenti. Ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma chabbaggiyā bhikkhū paṭigacceva vassikasāṭikacīvaraṃ pariyesissanti, paṭigacceva katvā nivāsessanti, jiṇṇāya vassikasāṭikāya naggā kāyaṃ ovassāpessantī"ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ "saccaṃ kira tumhe bhikkhave paṭigacceva vassikasāṭikacīvaraṃ pariyesatha, paṭigacceva katvā nivāsetha, jiṇṇāya vassikasāṭikāya naggā kāyaṃ ovassāpethā"ti? "Saccaṃ bhagavā. ' Vigarahi buddho bhagavā: "kathaṃ hi nāma tumhe moghapurisā paṭigacceva vassikasāṭikacīvaraṃ pariyesissatha, paṭigacceva katvā nivāsessatha, jiṇṇāya vassikasāṭikāya naggā kāyaṃ ovassāpessatha. Netaṃ moghapurisā appasannānaṃ vā pasādāya -pe- evañca na bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha".

1. Anaṭṭhasaññi. Machasaṃ. 2. Paṭikacceva machasaṃ.

"Māso seso gimhānanti bhikkhunā vassikasāṭikacīvaraṃ pariyesitabbaṃ. Addhamāso seso gimhānanti katvā [PTS Page 253] [\q 253/] nivāsetabbaṃ. Orena ce māso seso gimhānanti vassikasāṭikacīvaraṃ pariyeseyya, orenaddhamāso seso gimhānanti katvā nivāseyya, nissaggiyaṃ pācittiya"nti.

2. Māso seso gimhānanti bhikkhunā vassikasāṭikacīvaraṃ pariyesitabbanti ye manussā pubbepi vassikasāṭikacīvaraṃ denti. Te upasaṅkamitvā evamassu vacanīyā: "kālo vassikasāṭikāya, samayo vassikasāṭikāya, "aññepi manussā vassikasāṭikacīvaraṃ dentī"ti. Na vattabbā: "detha me vassikasāṭikacīvaraṃ, āharatha me vassikasāṭikacīvaraṃ, parivattetha me vassikasāṭikacīvaraṃ, cetāpetha me vassikasāṭikacīvaranti. "

Addhamāso seso gimhānanti katvā nivāsetabbanti addhamāse sese gimhāne katvā nivāsetabbaṃ.

Orena ce māso seso gimhānanti atirekamāse sese gimhāne vassikasāṭikacīvaraṃ pariyesati, nissaggiyaṃ pācittiyaṃ.

Orenaddhamāso seso gimhānanti atirekaddhamāse sese gimhāne katvā nivāseti, nissaggiyaṃ hoti. Nissajitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. Evañca pana bhikkhave nissajitabbaṃ: "i daṃ me bhante vassikasāṭikacīvaraṃ atirekamāse sese gimhāne pariyiṭṭhaṃ, atirekaddhamāse sese gimhāne katvā paridahitaṃ-1 nissaggiyaṃ. Imāhaṃ saṅghassa nissajāmī"ti -dadeyyāti- dadeyyunti - āyasmato dammi"ti.

3. Atirekamāse sese gimhāne atirekasaññī, vassikasāṭikacīvaraṃ pariyesati, nissaggiyaṃ pācittiyaṃ. Atirekamāse sese gimhāne vematiko vassikasāṭikacīvaraṃ pariyesati, nissaggiyaṃ pācittiyaṃ. Atirekamāse sese gimhāne ūnakasaññī, vassikasāṭikacīvaraṃ pariyesati, nissaggiyaṃ pācittiyaṃ.

4. Atirekamāse sese gimhāne atirekasaññī katvā nivāseti, nissaggiyaṃ pācittiyaṃ. Atirekaddhamāse sese gimhāne vematiko katvā nivāseti nissaggiyaṃ pācittiyaṃ. Atirekaddhamāse sese gimhāne ūnakasaññī, katvā nivāseti, nissaggiyaṃ pācittiyaṃ.

5. Satiyā vassikasāṭikāya naggo kāyaṃ ovassāpeti, āpatti dukkaṭassa. Ūnakamāse sese gimhāne atirekasaññī, āpatti dukkaṭassa. Ūnakamāse sese gimhāne vematiko, āpatti dukkaṭassa. Ūnakamāse sese gimhāne ūnakasaññī, anāpatti.

6. Ūnakaddhamāse sese gimhāne atirekasaññī, āpatti dukkaṭassa. Ūnakaddhamāse sese gimhāne [PTS Page 254] [\q 254/] vematiko, āpatti dukkaṭassa. Ūnakaddhamāse sese gimhāne ūnakasaññī. Anāpatti.

1. Nivāsatthaṃ. Katthavi.

7. Anāpatti māso seso gimhānanti vassikasāṭikacīvaraṃ pariyesati, addhamāso seso gimhānanti katvā nivāseti, ūnakamāso seso gimhānanti vassikasāṭikacīvaraṃ pariyesati. Ūnakaddhamāso seso gimhānanti katvā nivāseti, pariyiṭṭhāya vassikasāṭikāya vassaṃ ukkaḍḍhīyati, nivatthāya vassikasāṭikāya vassaṃ ukkaḍḍhīyati, dhovitvā nikkhapitabbaṃ. Samayena nivāsetabbaṃ. Acchinnacīvarassa, naṭṭhacīvarassa, āpadāsu, ummattakassa, ādikammikassāti.

Vassikasāṭikasikkhāpadaṃ niṭṭhitaṃ.