Pupphavaggo

From Wikisource
Jump to navigation Jump to search

Pupphavaggo.

1. Ko imaṃ paṭhaviṃ vicessati[a 44]

  • Yamalokañca imaṃ sadevakaṃ

Ko dhammapadaṃ sudesitaṃ Kusalo pupphamiva pacessati.

2. Sekho paṭhaviṃ vicessati 45 Yamalokañca imaṃ sadevakaṃ Sekho dhammapadaṃ sudesitaṃ Kusalo pupphamiva pacessati.

3. Pheṇūpamaṃ kāyamimaṃ viditvā Marīcidhammaṃ abhisambudhāno Chetvāna mārassa papupphakāni[b] Adassanaṃ maccurājassa gacche.

4. Pupphāni heva pacinantaṃ byāsattamanasaṃ naraṃ 47 Suttaṃ gāmaṃ mahogho'va maccu ādāya gacchati.

5. Pupphāni heva pacinantaṃ byāsattamanasaṃ naraṃ 48 Atittaṃ yeva kāmesu antako kurute vasaṃ.

6. Yathāpi bhamaro pupphaṃ vaṇṇagandhaṃ aheṭhayaṃ 49 Paḷeti rasamādāya evaṃ gāme munī care.

7. Na paresaṃ vilomāni na paresaṃ katākataṃ 50 Attano'va avekkheyya katāni akatāni ca.

8. Yathāpi ruciraṃ pupphaṃ vaṇṇavantaṃ agandhakaṃ 51 Evaṃ subhāsitā vācā aphalā hoti akubbato.

9. Yathāpi ruciraṃ pupphaṃ vaṇṇavantaṃ sagandhakaṃ 52 Evaṃ subhāsitā vācā saphalā hoti pakubbato.

10. Yathāpi ppupharāsimhā kayirā mālākuṇe bahū 53 Evaṃ jātena maccena kattabbaṃ kusalaṃ bahuṃ.

11. Na pupphagandho paṭivātameti na candanaṃ tagaramallikā vā 54 Satañca gandho paṭivātameti sabbā disā sappuriso pavāti.

12. Candanaṃ tagaraṃ vāpi uppalaṃ atha vassikī 55 Etesaṃ gandhajātānaṃ sīlagandho anuttaro.

13. Appamatto ayaṃ gandho yāyaṃ tagaracandanī 56 Yo ca sīlavataṃ gandho vāti devesu uttamo. 14. Tesaṃ sampannasīlānaṃ appamādavihārinaṃ 57 Sammadaññā vimuttānaṃ māro maggaṃ na vindati.

15. Yathā saṅkāradhānasmiṃ ujjhitasmiṃ mahāpathe 58 padumaṃ tattha jāyetha sucigandhaṃ manoramaṃ.

16. Evaṃ saṅkārabhūtesu andhabhūte puthujjane 59 Atirocati paññāya sammāsambuddhasāvako.

Pupphavaggo catuttho.



1 *(Yamaloka ji) ita sadevaka Ko dhamapada sudeśita kuśala puṣaviva payeṣiti (prā. Dha. [C. 1] 2 Budhu pradha. . . . Ṣiti yamaloka ji eta sadevaka. Budhu dhamapada sudesita kuśala puṣaciva payeṣiti (prā. Dha. [C. 2] [A] vijessati iti bahūsu. [B] sapupphakākānīti kesuci. 4 Suptaṃ vyāghraṃ mahogho vā mṛtyurādāya gacchati. Saṃcinvānakamevainaṃ kāmānamavitṛptanam. (Śāntiparva. 9939. Mahābhārata. ) 5 Puṣpāṇīva vicinvantamanyatragatamānasam. Anavāpteṣu kāmeṣu Mṛtyurabhyeti mānavam. (Śāntiparva. 6540. Mahābhārata. )