Lokappadipakasara

From Wikisource
Jump to navigation Jump to search

Namo tassa bhagavato arahato sammāsambuddhassa.

Seṭṭhaṃ seṭṭhadadaṃ buddhaṃ Loke lokagganāyakaṃ Lokabandhuṃ mahāvīraṃ Lokanāthaṃ namāmahaṃ.

Lokanāthena tenā'pi lokekācariyena yo, Pūjito tañca saddhammaṃ vande gambhīramuttamaṃ.

Loke lokagganāthassa puttabhūtaṃ gaṇuttamaṃ Puññakkhettaṃ sukhesīnaṃ vandāmi sirasā ahaṃ.

Vandatto vipulaṃ puññaṃ ucciniṃ ratanattayaṃ Tassa tejena hantvāna antarāye asesato.

Karissāmi samāsena sāraṃ lokappadīpakaṃ Tilokappabhavaṃ sammā ñāpetuṃ jinadesitaṃ.

Nissāya muninā vuttaṃ sesagandhesu sārakaṃ Gahetvā bhaññamānaṃ me nisāmayatha sādhuka'nti.

Tattha lokappadīpaka'nti ti lokassa uppattidīpakaṃ. Tattha loko'ti tividholoko, saṃkhāraloka, sattaloka, okāsalokavasena. Tattha, "ekoloko sabbe sattā āhāraṭṭhitikā"ti āgataṭṭhāne saṃkhāraloko veditabbo, "sassato loko'ti vā asassato loko'ti vā"ti āgataṭṭhāne sattaloko veditabbo "yāvatā candimasuriyā pariharanti disā bhanti virocanā, tāva sahassadhā loko ettha te vattati vaso"ti āgataṭṭhāne okāsaloko veditabbo, tathāhi.

"Ekoloko? Sabbesattā āhāraṭṭhitikā, dve lokā? Nāmañca rūpañca, tayo lokā? Tisso vedanā, cattāro lokā? Āhārā, pañca lokā? Pañcupādānakkhandhā,


[SL Page 002] [\x 2/] Saṃkhāralokaniddeso. Cha lokā? Cha ajjhattikāni āyatanāni, sattalokā? Sattaviññāṇaṭṭhitiyo, aṭṭhalokā? Aṭṭhalokadhammā, nava lokā? Nava sattāvāsā, dasa lokā? Dasa āyatanāni, dvādasa lokā? Dvādasa āyatanāni, aṭṭhārasa lokā? Aṭṭhārasa dhātuyo'ti" tattha eko loko'ti pucchā. Sabbe sattā āhāraṭṭhitikā'ti vissajjanaṃ. Iminā nayena sabbapadesu pucchā vissajjanaṃ veditabbaṃ tattha eko'ti ekavidho. Loko'ti lujjana palujjanatthena loko āhāraṭṭhitikā'ti paccayaṭṭhitikā paccayāyattavuttikā'ti attho. Paccayattho[a] hettha āhāra saddo "ayamāhāro anuppannassa kāmacchandassa uppādāyā"ti ādisu viya. Evaṃ sabbe sattā'ti iminā asaññīsattā'pi pariggahītā honti sā panāyaṃ āhāraṭṭhitikā nippariyāyato saṃkhāradhammo na sabbadhammo'ti. Āhāraṭṭhitikatā'ti[b] āgataṭṭhāne saṃkhāraloko veditabbo'ti yadi evaṃ sabbe sattā'ti idaṃ kathanti? Puggalādhiṭṭhānaṃ desanā'ti nāyaṃ doso. Kasmā pana? Bhagavā katthaci puggalādhiṭṭhānaṃ desanaṃ deseti katvthaci dhammādhiṭṭhānaṃ desanaṃ deseti desanā vilāsato veneyyajjhāsayato ca. Desanāvilāsaṃ pattāhi buddhā bhagavanto, te yathāruci katthaci puggalādhiṭṭhānaṃ katvā katthaci dhammādhiṭṭhānaṃ katvā dhammaṃ desenti. Ye pana veneyyā sāsanakkamaṃ[c] anotiṇṇā tesaṃ puggalādhiṭṭhānaṃ desanaṃ desenti. Yepana sāsanakkamaṃ[c ] otiṇṇā tesaṃ dhammādiṭṭhānadesanaṃ desenti. Sammutisaccavisayā puggalādhiṭṭhānaṃ desanā, itarā paramatthasaccavisayā, purimā karuṇānukūlā itarā paññānukūlā.

Nāmañca rūpañcā'ti ettha nāmagahaṇena nibbāṇassa agahaṇaṃ tassa alokasabhāvattā. Nanu ca āhāraṭṭhitikāti ettha paccayāyattavuttitāya maggaphaladhammānaṃ pi lokatā āpajjatī'ti pariññeyyānaṃ dukkhasaccadhammānaṃ idha loko'ti adhippetattā, athavā lujjati palujjatī'ti yo gahito tathā nahoti so loko'ti taṃgahaṇarahitānaṃ lokuttarānaṃ natthi lokatā'ti, tasmā nāmagahaṇena ekāsītilokiyacittāni dvepaññāsacetasikā ca gahitā'ti daṭṭhabbaṃ, rūpagaha


[A] paccayāyatto, katthaci. [B] āhaāhāraṭṭhitikatāti, sāratthadīpanīyaṃ. [C] sāsanukkamaṃ, potthakesu.


[SL Page 003] [\x 3/]

Ṇena mahābhūtaṃ upādārūpavasena sabbampi aṭṭhavīsatividhaṃ rūpaṃ gahitaṃ'ti veditabbaṃ, tisso vedanāti, sukhadukkhaupekkhāvasena, cattāro āhārāti, kabaḷiṅkārāhāro phassāhāro manosaṃcetanāhāro viññāṇāhāro, tattha kabaḷiṅkārāhāro, ojaṭṭhamakarūpaṃ āharatīti āhāro, phassā tisso vedanā āharatī'ti āhāro manosaṃcetanā tīsu bhavesu paṭisandhiṃ āharatī'ti āhāro. Viññāṇaṃ paṭisandhikkhaṇe nāmarūpaṃ āharatī'ti āhāro upādānānaṃ ārammaṇabhūtā khandhā upādānakkhandhā. Cha ajjhattikāni āyatanānīti, cakkāyatanādī manāyatanapariyantāni satta viññāṇaṭṭhitiyo'ti, nānattakāyā nānattasaññino, nānattakāyā ekatta saññino, ekattakāyā nānattasaññino, ekattakāyā ekattasaññino, iminā nayena sesapadesu'pi attho veditabbo.

Sabbe manussā chakāmāvacarā devā ekacce vinipātikā nānāttakāyā nānattasaññino'ti vuccanti aparimāṇesuhi cakkavālesu aparimāṇānaṃ manussānaṃ vaṇṇasaṇṭhānādivasena dve'pi ekasadisā natthi ye'pi katthaci yamakabhātaro vaṇṇena vā saṇṭhānena vā ekasadisā'va honti, tesampi ālokita vilokita kathita hasita gamanaṭhānādīhi viseso hotiyeva. Paṭisandhisaññā[a] pi nesaṃ tihetukā'pi ahetukā'pi hoti. Tasmā sabbe manussā nānattakāyā nānattasaññino. Chakāmāvacaradevesu ca kesañcikāyo nīlo hoti kesañci pītādivaṇṇo. Paṭisandhi'pi nesaṃ tihetukā'pi ahetukā'pi hoti tasmā nānattakāyā nānattasaññino. Ekacce vinipātikā pana catuapāya vinimmuttakā uttaramātā yakkhiṇī, piyaṅkaramātā, dhammaguttā'ti evamādayo daṭṭhabbā. Etesaṃ hi odātakāḷamaṅguracchavisāmavaṇṇādivasena ceva kisathūlarassadīghavasena ca kāyo nānā hoti manussānaṃ viya duhetukatihetukāhetukavasena paṭisandhisaññā'pi, te pana devā viyanamahesakkhā kapaṇamanussā viya appesakkhā dukkhā dullabhaghāsacchādanā dukkhapīḷitā viharanti ekacce kāḷapakkhe dukkhitā. Juṇhapakkhe sukhitā honti, tasmā sukhasamussayato vinipātattāsukhasamussayato vinipāto etesaṃ atthīti vinipātikā'ti vuttā.


[A] saññāvasena, katthaci.

[SL Page 004] [\x 4/]

[A]satī'pi devattabhāve dibbasampatti abhāvato. Yesaṃ panettha tihetukā tesaṃ dhammābhisamayo hoti piyaṅkaramātā hi yakkhiṇī paccusasamaye anuruddhattherassa dhammaṃ sajjhāyato sutvā puttaṃ saññāpentī āha.

Māsaddaṃ kari piyaṅkara! Bhikkhu dhammapadāni bhāsati Api dhammapadaṃ vijāniya paṭipajjema hitāya no siyā

Pāṇesu saṃyamāmase sampajānamusā na bhaṇāmase Sikkhema susīlamattano api muccema pisācayoniyā'ti. Evaṃ puttakaṃ saññāpetvā taṃ divasemeva sotāpatti phalaṃ pattā. Uttaramātā pana bhagavato dhammaṃ sutvā sotāpannā jātā. Evamime'pi kāyassa ceva paṭisandhisaññāya ca nānattā nānattakāyā nānattasaññino tveva saṃkhaṃ gacchanti. Brahmapārisajja brahmapurohitamahābrahmasaṅkhātā pana hīnamajjhimapaṇītabhedabhinnena paṭhamajjhānena nibbattā brahmakāyikā ceva catusu apāyesu sattā ca nānattakāyā ekattasaññinoti vuccanti. Etesu hi brahmakāyikesu brahmapurohitānaṃ kāyo brahmapārisajjehi pamāṇato vipulataro hoti. Mahābrahmāṇaṃ kāyo pana brahmapurohitepi pamāṇato vipulataro hoti. Kāmañca tesaṃ pabhāvasena'pi kāyo heṭṭhimehi uḷārataro hoti. Tampana idha appamāṇaṃ tathāhi parittābhādīnaṃ parittasubhādīnañca kāye sati'pi pabhāvematte ekattakāyātveva vuccanti. Evamime brahmakāyikā kāyassanānattā, paṭhamajjhānavipākavasena paṭisandhisaññāya ekattā, nānattakāyā ekattasaññino. Yathāca te evaṃ catusu apāyesu sattā nirayesu hi kesañci gāvutaṃ kesañci aḍḍhayojanaṃ kesañci yojanaṃ attabhāvo hoti. Devadattassa pana yojanasatiko jāto. Tiracchānesu'pi keci buddakā keci mahantā pettivisaye'pi keci saṭṭhihatthā keci asīti hatthā honti, keci suvaṇṇā keci dubbaṇṇā. Tathā kālakañjā asurā. Apica dīghapiṭṭhika[b] peta saṭṭhiyojanikā'pi honti. Paṭisandhisaññā pana sabbesaṃ akusalavipākā hetukā'ca hoti iti āpāyikā'pi nānāttakāyā ekattasaññino tveva saṃkhaṃ gacchanti.


[A] satīpi devatā veditabbasampatti abhāvato. Aññattha, [B] asurā aññattha.


[SL Page 005] [\x 5/]

Dutiyajjhānabhūmikā pana parittābhā appamāṇābhā ābhassarā ekattakāyā nānattasaññino'ti tesaṃ hi sabbesaṃ kāyo ekappamāṇova hoti. Paṭisandhisaññā pana dutiyatatiyajjhāna vipākavasena nānā hotīti.

Parittasubha appamāṇasubha subhakiṇṇā pana tatiyajjhānabhūmikā ekattakāyā ekattasaññino. Tesaṃ vuttanayena kāyassa ceva catutthajjhānavipākavasena paṭisandhisaññāya ca ekatta vehapphalā'pi imaṃ yeva catutthaṃ viññāṇaṭṭhitiṃ bhajanti kāyassa ceva pañcamajjhāna vipākavasena paṭisandhisaññāya ca ekarūpattā. Suddhāvāsā pana apunarāvattanato vivaṭṭapakkhe ṭhitā na sabbakālikā kappasatasahassaṃ api asaṃkheyyampi buddhasuñño loke na uppajjanti. [A]dhammacakkappavattiya, bhagavato bandhāvāraṭṭhānasadisā honti. Tasmā nevaviññāṇaṭṭhitiṃ na sattāvāsaṃ bhajantī'ti vadanti. Mahāsivattheropana "na kho pana so sattāvāso sulabharūpo yo mayā anāvutthapubbo iminā dīghena addhunā aññatra suddhāvāsehi devehi" ti iminā suttena suddhāvāsā'pi catutthaviññāṇaṭṭhitiṃ catuttha sattāvāsaṃ bhajantī ti vadati. Taṃ appaṭibāhiyattā suttassa anuññātaṃ, tasmā asaññasattaṃ apanetvā parittasubhādisu akaniṭṭhapariyosānāsu navasu bhūmisu sattā ekattakāyā ekattasaññinoti gahetabbā.

Asaññasattā pana viññāṇabhāvā ettha saṃgahaṃ na gacchanti tathāhi anuppanne buddhe titthāyatane pabbajitā vāyokasiṇa parikammaṃ katvā catutthajjhānaṃ nibbattetvā tayo vuṭṭhāya idha cittaṃ vattitaṃ dukkhaṃ, cittassa nāma abhāvo yeva sādhu cittaṃ hi nissāya vadhabandhanādipaccayaṃ dukkhaṃ uppajjati, citte asati natthetanti khantiṃ ruciṃ uppādetvā aparihīnajjhānā kālaṃ katvā rūpapaṭisandhivasena asaññabhave nibbattanti. Yo yassa iriyāpatho manussaloke paṇihito ahosi,so tena iriyāpathena nibbattitvā pañcakappasatāni ṭhito vā nisinno vā hoti. Evaṃ cittavirāgabhāvanāvasena tesaṃ tattha viññāṇuppatti na hotītiviññāṇābhāvato viññāṇaṭṭhitiṃ te na bhajanti. Nevasaññānāsaññāyatanaṃ pana yatheva saññāya evaṃ viññāssāpi sukhumattā viññāṇaṭhitisu saṃgahaṃ na gacchanti. Taṃhi saññāya viya viññā


[A] dhammacakkavattissa, aññattha.

[SL Page 006] [\x 6/] Ṇassā'pi saṃkhārāvasesasukhumabhāvāpannattā paribyattaviññāṇakiccābhāvato neva viññāṇaṃ hoti na aviññāṇaṃ hotīti nevaviññāṇāviññāṇaṃ. Tasmā paripphuṭaviññāṇakiccavantisu viññāṇaṭṭhitisu saṃgahaṃ na gacchanti, tasmā vinipātikehi saddhiṃ chakāmāvacaradevā manussā ca nānattakāyā nānattasaññino. Paṭhamajjhānabhūmikā apāyasattā ca nānattakāyā ekattasaññino, tatiyajjhānabhūmikā asaññasattaṃ vajjetvā sesā catutthajjhānabhūmikā ca ekattakāyā ekattasaññino'ti imā catasso viññāṇaṭhitiyo nevasaññānāsaññāyatanaṃ vajjetvā ākāsānañcāyatanādi heṭṭhimārūpattayena saddhiṃ sattaviññāṇaṭṭhitiyo'ti veditabbā'ti.

Aṭṭhalokadhammāti "lābho alābho ayaso yasoca, nindā pasaṃsā ca sukhaṃ ca dukkhanti" ime aṭṭha lokassa dhammattā lokadhammā. Imehi sattalokassa avassabhāvino dhammā. Tasmā etehi vinimmutto nāma koci sattonatthi. Tehi aparāparaṃ kadāci lokaṃ anupatanti. Kadāci loko te anupatati vuttampicetaṃ "aṭṭhimebhikkhave lokadhammā lokaṃ anu parivattanti, loko ca aṭṭhalokadhammaṃ anuparivattitī,ti', ghāsacchādanādīnaṃ laddhalābho. Tāni eva laddhabbato' lābho. Tadabhāve alābho. Lābhagahaṇena cettha tabbisayo anurodho gahito alābhagahaṇena virodho. Evaṃ yasādisu'pi tabbisaya anurodha virodhānaṃ gahaṇaṃ veditabbaṃ. Lābhe pana āgate ālābho āgato yeva hotī'ti lābhoca alābhoca vutto. Yasādisu'pi esevanayo tathāca lohite sati [a] tadupaghātavasena pubbo viya lābhādisu anurodhe sati alābhādisu virodho laddhāvasaro evahoti. Navasattāvāsā'ti heṭṭhāvutta sattaviññāṇaṭṭhitiyo eva. Asaññasattacatutthārūpehi saddhiṃ navasattāvāsāti vuccanti.

Sandhisaññāya nānattā kāyassā'pica nānato Nānattakāya [b] saññīti kāmasugatiyo matā

Paṭhamajjhānabhūmī ca caturāpāya bhūmiyo Nānattakāyā ekatta saññīti samudīrito

Ekattakāyā nānatta, saññī dutiyabhūmikā Ekattakāyā ekatta saññī upari rūpino


[A] rūpaghātavasena, potthakesu. [B] nānattakāyā, potthakesu,

[SL Page 007] [\x 7/]

Viññāṇaṭṭhitiyo satta tihā rūppehi heṭṭhato Asaññettha nagayhanti viññāṇā bhāvato sadā

Catutthārūpabhūmīca puthuviññāṇa hānito Tadvayampi gahetvāna sattāvāsā naveritā'ti.

Sattā āvasanti etesūti-sattāvāsā nānattakāyā nānattasaññī ādibhedā sattanikāyā. Te hi sattanikāyā tappariyāpannānaṃ sattānaṃ tāya eva tappariyāpannatāya ādhāro viya vattabbataṃ arahanti. Samudāyadhāratāya avayavassa "yathā rukkhe sākhā"ti suddhāvāsānampi sattāvāsagahaṇena kāraṇaṃ heṭṭhā vuttameva.

Dasāyatanānīti arūpasabhāvaṃ manāyatanaṃ rūpārūpādimissakaṃ dhammāyatanañca ṭhapetvā kevalaṃ rūpadhammānaṃ yeva vasena cakkhāyatanādayo pañca, rūpāyatanādayo pañcā'ti, dasāyatanāti vuttāni manāyatanadhammāyatanehi pana saddhiṃ tāni yeva dvādasāyatanānīti vuttāni. Kasmā panettha cakkhādayo āyatanānī'ti vuccanti? Āyatanato, āyānaṃ vā tananato, āyatassaca nayanato=āyatanāni, āyānaṃ vā tananato, āyatassaca nayanato=āyatanāni, cakkhurūpādisu hi taṃ taṃ cittadvārārammaṇacittacetasikā dhammā sena sena anubhavanādinā kiccena āyatanti,=uṭṭhahanti,=ghaṭanti,=vāyamanti, teca pana āyabhūte dhamme tanonti,=vitthārenti, idaṃca anamatagge saṃsāre pavattaṃ ativiya āyataṃ saṃsāradukkhaṃ yāva na nivattati tāva nayanti,=pavattayanti, tasmā āyatanānīti vuccanti. Api ca nivāsaṭṭhānaṭṭhena, ākaraṭṭhena, samosaraṇaṭṭhānaṭṭhena, saṃjātidesaṭṭhena, kāraṇaṭṭhena, ca āyatanāni. Tathāhi. Loke issarāyatanaṃ, vāsudevāyatana"nti ādisu nivāsaṭṭhānaṃ āyatananti vuccati. "Suvaṇṇāyatanaṃ rajatāyatana"nti ādisu ākaro. Sāsane pana "manorame āyatane sevantīnaṃ vihaṅgamā"ti ādisu samosaraṇaṭṭhānaṃ "dakkhiṇāpatho gunnaṃ āyatana"nti ādisu saṃjātideso. "Tatra tatreva sakkhi bhabbataṃ pāpuṇāti sati sati āyatane"ti kāraṇā āyatananti vuccati. Cakkhuādisu ca te te cittacetasikā dhammāvasanti tadāyatana vuttitāyāti cakkhādayo tesaṃ nivāsanaṭṭhānaṃ. Cakkhādisuca te ākiṇṇā, tannissitattā tadārammaṇattā vā'ti cakkhādayo'va tesaṃ ākāro. Tattha tattha vatthudvārārammaṇavasena samosaraṇatoca cakkhādayo ca nesaṃ samosaraṇaṭṭhānaṃ. Tannissayā


[SL Page 008] [\x 8/]

Rammaṇabhāvena tattheva uppattito ca cakkhādayo'va nesaṃ saṃjāti deso. Cakkhādīnaṃ abhāvena abhāvato cakkhādayo'ca tesaṃ kāraṇanti yathāvuttenatthena ca cakkhuṃ vataṃ āyatanaṃcāti= cakkhāyatanaṃ. Evaṃ sesāni'pi imāneva pana dvādasāyatanāni cakkhuviññāṇādīhi jahi viññāṇehi saddhiṃ aṭṭhārasa vidhānādito dhātuyoti vuccanti. Tathāhi. Cakkhādīhi ekeko dhammo yathāsambhavaṃ vidhāti, vidhīyate, vidhānaṃ, vidhīyate etāya, etthavā dhiyatī ti,=dhātūti vuccati. Lokiyāhi dhātuyo kāraṇabhāvena vavatthitā hutvā anekappakāraṃ saṃsāradukkhaṃ vidahanti bhārahārehi bhāro viya satthehi dhīyanti dukkhavidhānamattameva cetā avassavattanato etāhica kāraṇabhūtāhi saṃsāradukkhaṃ sattehi anuvidhīyati tathā vihitaṃ ca taṃ etasseva dhīyati ṭhapīyati tasmā dhātuyoti vuccanti. Apica yathātitthiyānaṃ attānāma sabhāvato natthi na eva metā pana attano sabhāvaṃ dhārentīti dhātuyo yathā ca loke vicittā haritālamanosilādayo selā [a] vayavādhātuyoti vuccanti evametā'pi dhātuyo. Evametāpi dhātuyo viya dhātuyo vicittā hetā ñāṇavineyyavayavāti.[B] yathā vā sarīrasaṃkhātassa samudayassa avayavabhūtesu rasasoṇitādisu aññamaññavisabhāga lakkhaṇa paricchinnesu dhātusamaññā. Ema metesu'pi pañcakkhandhasaṃkhātassa attabhāvassa avayavesu dhātusamaññā veditabbā. Aññamañña visabhāgalakkhaṇa paricchinnā hete cakkhādayo'ti. Apica dhātūti nijjīvamattassetaṃ adhivacanaṃ tathāhi bhagavā, "cha dhātuyo ayaṃ bhikkhave purisoti." Ādīsu jīvasaññā samūhananatthaṃ dhātudesanaṃ akāsi. Tasmā nijjivatthena'pi dhātuyoti vuccanti. Ettha ca āhāraṭṭhitikā'ti paccayā yattavuttitā[c] vacanena saṃkhārānaṃ aniccatā, tāya ca yadaniccaṃ taṃ dukkhaṃ yaṃ dukkhaṃ tadanattāti vacanato dukkhānattatā ca pakāsitā hotī'ti tīnipi sāmaññalakkhaṇāni gahitāni nāmanti cattāro arūpino khandhā te ca atthato phassādayo. Rūpanti bhūtūpādāyarūpāni tāni ca atthato paṭhaviādayo'ti aviseseneva lakkhaṇato saṃkhārā gahitā taggahaṇene'va ye tesaṃ visesā kusalādayo hetuādayo ca tehi gahitā eva hontī'ti āha, evamanekanayavicittaṃ su dubbudhaṃ saṃkhāralokaṃ yovasabhāvato samudayato nirodhato


[A] sesāvayavā. Katthaci. [B] ñāṇañeyya, aññattha. [C] vuttivacanena,-potthake.


[SL Page 009] [\x 9/]

Nirodhūpāyato sabbathā avedi, tasmā so sammāsambuddho lokavidū'ti vuccati. Evarūpo lokuttamo lokavidū sammāsambuddho sadevakehi lokehi sādaro hutvā sammāvandanīyo hotī'ti. Etthe'daṃ vuccati evaṃ anekehi nayehi cittaṃ saṃkhāralokaṃ nipuṇaṃ asesaṃ sudubbuddhaṃ lokavidū avedi taṃ buddhaseṭṭhaṃ sirasā namāmīti.

Iti sujanappasāda saṃvegatthāya kate lokappadīpakasāre saṃkhāralokaniddeso nāma.

Paṭhamo paricchedo.


1 Athāparaṃ pavakkhāmi sattalokassa sambhavaṃ Munivuttānusārena yathāsambhavato kathaṃ. 2 Sattavisattatāyeva rūpadālambaṇepana Satto lokiyatī ettha kusalākusalampi ca. 3 Tampākaṃ cātilokoti sattalokoti sammato So loko duvidho hoti bhabbābhabbādibhedato. 4 Kāmarūpārūpalokabhedena tividho mato Aṇḍajā ca jalābujā saṃsedajopapātikā. 5 Yonibhedena loko yaṃ hoti sabbo catubbidho Niraye hotideve ca ye nekā opapātikā. 6 Petaloke tiracchāne bhummadeve ca mānave Asure ca catasso'pi bhavantī'ti pakāsitā. 7 Tatiyo nirayaṃ petā tiracchānā ca mānavā Sabbe devāti pañcāha padvanimmalalocano. 8 Tāvatiṃsesu devesu vepacittāsurāgatā Kālakañjāsurānāma gatā petesu sabbathā. 9 Evaṃtatiyavasenā'pi loko pañcavidho bhave Nirayo vuccate tattha yathāsambhavato kathaṃ. 10 Sajīvo kāḷasutto ca saṃghāto dveva roruvā Tāpanocapatāpo ca mahāvīci athāparo.[A]


[A] saṃjīvo kālasutto ca saṃghāto roruvo tathā Mahāroruva tāpāca patāpoca avīcica-aññattha


[SL Page 010] [\x 10/] Nirayagatiniddeso. 11 Iccete aṭṭhanirayā mahāghorā bhayānakā Catukkaṇṇā catudvārā vibhattā bhāgaso mitā. 12 Ayopākārapariyantā ayasā paṭikujjitā Tesaṃ ayomayā bhūmi jalitā tejasā yutā. 13 Samantā yojanasataṃ pharitvā tiṭṭhanti sabbadā Ākiṇṇā luddakammehi paccekā soḷasussadā. 14 Abbhantaraṃ panetesaṃ vitthataṃāyatampi ca Ubbhedā'pi ca aṭṭhannaṃ samānā parimāṇato. 15 Yojanasataṃ satadveva bhavatīti vijāniyaṃ Navayojanikā bhitti puthulā uparīpi ca. 16 Ayokapālaṃ heṭṭhā'pi ayobhūmi'ca tattakā Samantā ussadene'va saddhiṃ dasasahassakaṃ. 17 Dasasahassakaṃ ye'va yojanānaṃ bhavantite Samodhānavasenete chattiṃsavasataṃsiyuṃ. 18 Imesaṃ pana aṭṭhannaṃ nirayānaṃ catūsuhi Disāsu dasadisāsveva yamalokā bhavantihi 19 Lohakumhiva simbalīvanaṃ asinakhāpica Tambodakaṃ ayogulo esopabbata mevaca. 20 Thusanadī sītanadī sunakhanirayo tathā Yaṃtathā sānanirayo yamalokā ime dasa. 21 Imesaṃ pana aṭṭhannaṃ nirayānaṃ catūsu'pi Disāsu yamarājāno cattāro va bhavanti hi 22 Siriguttaamaccā'pi tatheva caturo siyuṃ Yuttāyuttaṃ vicārentā yathākammānusāsakā. 23 Nirayapālakācāpi bahukā yamarakkhasā Karontā kammakaraṇā vicaranti bhayānakā. 24 Samodhānavasenete yamalokā'pi sabbathā Vīsādhikaṃ tisataṃca bhavantīti vijāniyā. 25 Imesuṃ pana aṭṭhannaṃ nirayānaṃ samantato Ussadanirayānantu āyuṃ nāmadva sabbaso 26 Vattuṃ na sakkā sesena ekaccaṃ kathayāmahaṃ Tesuuppanna sattānaṃ kammaṃdukkhaṃ anappakaṃ.

[SL Page 011] [\x 11/]

27 Nasakkā sabbaso vattuṃ pavakkhāmi samāsato Mātalī devaputtena nemirañño padassitaṃ 28 Sabbaṃ taṃ nirayaṃ cāpi sajīvassasamīpakā Ussadanirayācāpi ekacce yamalokikā. 29 Dassitā itiviññeyyā paṇḍitena nayaññunā Nirayapālakānāma natthīticavipucchite. 30 Natthīti paṭijānantaṃ suttaṃnehī [a] tiabravī Itivutte paravādi suttamāharisīghaso. 31 Navesaguṇopipetirājā somoyamovessavanocarājā Sakkānikasmā nihananti tattha itopanunnaṃ paraloka mattanti. 32 Evaṃsutte samānīte nirayapālakāpana Atthiyevā'ti vatvāna sakavādī punāparaṃ 33 Tamenaṃ bhikkhave niraye nirayapālakā pana Tattaṃ ayokhilaṃ hatthe gamenti dutiye'pi ca. 34 Tattaṃ ayokhilaṃ pāde gamenti dutiye'pi ca Tattaṃ ayokhilaṃ majjhe urasmiṃpatihaññati. 35 So tattha niraye tibbā kharā kaṭukavedanā Vediyatīti ādinā suttamāhari sīghaso. 36 Tasmā natthisabhāvena nirayapālakātahiṃ Vohārā pana attheva itiñeyyaṃ vijānatā. 37 Gūthanirayanāmo ca kukkulā kūṭasimbalī Asipattavanaṃcā'pi tathākhārodakā nadī. 38 Khura [b] ghaṭṭitamaggoca lohakumbhi punāparaṃ Kālahatthimahāyanto aññe'pi narakā bahu. 39 Abbudaṃ nirabbudaṃ dveva ahahaṃ ababaṃ'pi ca Aṭaṭañca sogandhikaṃ uppalaṃ padumaṃ tathā. 40 Ete sabbe'pi nirayā mahāghorā bhayānakā Avīcinirayasse'va parivārā bhavanti te. 41 Sajīvādinirayānaṃ āyuṃ vakkhāmi sādhukaṃ Tathābbudā'di nirayassa āyudvāpisa māsato


[A] nahīti-kattha.

[SL Page 012] [\x 12/]

42 Cātummahārājikā devatāyu yaṃ sajivanāme niraye karattikaṃ Rattiṃdivātiṃsaṃca māsamekakaṃ tene'va māsena ca dvādasāpana. 43 Saṃvaccharaṃ tena'ca padvakaṃ sataṃ āyūni sajīvaka nāmake tahiṃ Devindapuramhi yamāyukadva taṃ rattiṃdivo kāḷaka suttanāmake. 44 Rattiṃdivātiṃsaṃca māsamekakaṃ tene'va māsena ca dvādasāpana Saṃvaccharaṃ tena sahassakaṃ pana āyuppamāṇaṃ ahu kāḷasuttake. 45 Yāmavhaye devapure yamāyukaṃ saṃghāṭanāme niraye'ka rattikaṃ Rattiṃdivā tiṃsadva māsamekakaṃ tene'va māsena ca dvādasāpana 46 Saṃvaccharaṃ tena sahassakaṃdve saṃghāṭanāme ahuāyumattaṃ Āyuppamāṇaṃ tusite puramhi rattiṃdivo roruvanāma ketaṃ 47 Rattiṃdivātiṃ sañcamāsamekakaṃ tenevamāse na cadvādasāpana Saṃvaccharaṃtena catussahassakaṃ āyuppamāṇaṃ ahuroruvamhica 48 Yaṃāyumattaṃnimmāṇaratimhi rattiṃdivo jeṭṭhakarorucetaṃ Rattiṃdivātiṃsañcamāsamemakaṃ tenevamāsenacadvādasāpana. 49 Saṃvaccharaṃ aṭṭhasahassakantaṃ āyumahāroruvanāmakamhi Yaṃāyumattaṃ vasavattikamhi rattiṃdivo tāpana nāmakamhi. 50 Rattiṃdivātiṃsadvamāsamekakaṃ teneva māsena ca dvādasāpana Saṃvaccharaṃ soḷasasahassakampana āyuppamāṇaṃ ahutāpanamhi. 51 Ghore mahātāpananāmakamhi āyu upaḍḍhantarakappameva Tassā tighorāya avīciyā'pi āyuppamāṇantarakappameva. 52 Catasso māgadheyyāhi nāliyo kosale pure Ekanāli tilānantu pamāṇaṃ kittakanti ce.


[SL Page 013] [\x 13/]

53 Aṭṭhalakkhatilā nālī nāliyā caturā ḷhakaṃ Āḷhakā caturo doṇo catudoṇā ca māṇikā. 54 Catasso māṇikā khārī kārī vīsati vāhako Ekavāho tilānaṃtu pamāṇaṃ kittakantice. 55 Koṭīnaṃ catusataññeva adhikā navakoṭiyo Tato saṭṭhica lakkhāni bhavantīti vijāniyaṃ. 56 Tato satassa vassānaṃ [a] satassa accayenatu Ekeke hārite sabbaṃ khīye natveva abbudo. 57 Tato vīsaguṇaṃ katvā āyu ñeyyaṃ nirabbude Tato vīsaguṇaṃ katvā ahahe āyu jāniyaṃ. 58 Tato vīsaguṇaṃ katvā ababe niraye'pica Tato vīsaguṇaṃ katvā aṭaṭe niraye pica. 59 Āyuppamāṇaṃ viññeyyaṃ paṇḍitena nayaññunā Tato vīsaguṇaṃ katvā āyu sogandhike pica. 60 Tato vīsaguṇaṃ katvā uppale niraye'pica Āyuppamāṇaṃ viññeyyaṃ paṇḍitena nayaññunā. 61 Tato vīsaguṇaṃ katvā padume niraye'pica Āyuppamāṇaṃ viññeyyaṃ paṇḍitena nayaññunā. 62 Padume niraye tasmiṃ bhikkhu kokāli nāmako Aggasāvake parajjhitvā paccatīti jino bravī. 63 Dosamohābhibhūtena pāṇaghātaṃ karonti ye Te narā parusā pāpā saṃjīve upapajjare. 64 Sajotibhūte te tattha hantvā hantvā vichindayuṃ Saṃjīvanti hatā hatā tasmā saṃjīva nāmako. 65 Vijjhantā ye aññamaññaṃ ghāṭentā corakāpica Parapāṇaṃ viheṭhentā saṃjīve te vīpaccayuṃ. 66 Mātāpitusu mittesu guṇavantesu dūsakā Narā asaccavādā te kāḷasūttamhi jāyare. 67 Kāḷasuttaṃ pasāretvā tacchanti dārukaṃ viya Kakacehica te tattha chindanti yamarakkhasā.


[A] vassasata sahassassa-potthakesu Vassa satassa vassasahassassa-suttanipāte Vassa satassa vassa satassa-netti: aṭṭhakathāyaṃ


[SL Page 014] [\x 14/]

68 Yato tato so nirayo kāḷasuttanti sammato Ajelaka mahāsādi sasamūsika sūkare. 69 Hananti pāṇino caññe saṃghātaṃ yanti te narā Nānā nanā[a] mahisādi nānākāyā virūpakā. 70 Hatthipālādikā ceva sārathica bhavanti te Saṃhatā tattha ghātenti sammā vā haṇanaṃ yato 71 Tato saṃghātanāmena sammato nirayo ayaṃ Yesaṃ manassa santāpaṃ sattānaṃ ye karonti hi 72 Kūṭakā ye ca māyāvī te yanti roruvaṃ narā Ghoragginā'va ḍayhantā jalamānā nirantaraṃ 73 Ghoraṃ ravaṃ vimuñcanti tasmā so roruvo mato Buddhasaṃghaguruddabbaṃ hataṃ yehi pi luñcitaṃ [b] 74 Te mahāroruvaṃ yanti ye ca nikkhittahārino Ghorattā aggitāpassa ravassā'pi mahantatā 75 Mahāroruvapaññattī hotitassā'ti dīpaye Dāvādidāhanedāhā pāṇāni adahittha yo 76 So jāluddalane jantu tāpane paccate ravaṃ Tibbaṃvā pana santāpaṃ gatānaṃ ca nirantaraṃ 77 Dukkhaṃ nirantaraṃ tasmiṃ tasmā no tāpano mato Kusanākusalā dhammā natthī'ti ye pakāsakā 78 Ucchedadiṭṭhiṃ gaṇhantā sattā tappanti te tahiṃ Vipallāsagatā niraye patāpane vipaccare 79 Patāpīyanti sattā'pi tatthaṭṭhā tikkhaagginā Santattā tisayenā'pi tasmāvuttopatāpano 80 Adhimattāni pāpāni avisaṅkā caranti ye Niraye te mahāghore uppajjanti asaṃsayaṃ 81 Mātunaṃ pitunaṃcāpi arahantānañca ghātakā Saṃghassabhedakā'ceva lohituppādakā'pica 82 Paṃcānantarikā ete bodhisattassaghātakā Guṇādhikānaṃ mārentā thūpaṃbodhiṃca bhedakā


[A] nānānāmā-katthaci. [B] dukkhinaṃ-potthakesu.


[SL Page 015] [\x 15/]

83 Buddhasaṃghānamāyatta vatthūnaṃ hārakā'pi ca Mittaddūhī ca sabbe te uppajjanti avīciyaṃ 84 Averesu ca mittesu guṇātirekajantusu Jāyāsu aparajjhantā musāvādī ca jantuyo 85 Suraṃpivantā gāmaṃ vā ghātentā pi'ca ye narā Sassatucchedavādā ca dussīlā pi ca ye narā 86 Te sabbe pi narā tattha vipaccanti avīciyā Tatra uppannasattānaṃ kāyo tigāvuto pi ca 87 Ekayojaniko ceva hoti dviyojano pi ca Devadattassa kāyo tu satayojanikoccate 88 Sīsaṃ ayokapalle tu paviṭṭhaṃ bhamukopari Pādā yāvagoppakāpi paviṭṭhā ayabhūmiyaṃ 89 Tattāyabhūmiyā saṅku yāvasīsā bhinikkhami Puratthimāya bhīttiyā nikkhamma ayasaṅku ca 90 Vijjhitvāna uraṃ tassa bhitthiyaṃ pacchime'hani Dakkhiṇāya ca bhittiyā nikkhamma ayasaṅku ca 91 Vijjhitvā dakkhiṇaṃ passaṃ bhittiyaṃ uttarehani Dvepihatthatalāviddhā dakkhiṇuttara bhittisu 92 Evaṃ so niccale buddhe parajjhitvāna dummati. Niccaloyeva hutvāna paccati niraye bhusaṃ 93 Tipucuṇṇaṃva pakkhittaṃ sampuṇṇaṃnāliyaṃ tahiṃ Paccamānakasattānaṃ hoti puṇṇaṃ nirantaraṃ 94 Evaṃ vipaccamānānaṃ sattānaṃ kammapaccayā Gacchantā ṭhitakāvā'pi dhāvantā pica te narā 95 Aññamaññaṃ naghaṭṭesuṃ aññamaññaṃ napassisuṃ. Mahāsaddaṃ karontānaṃ saddampi nasuṇiṃsu te 96 Evaṃ dukkhānubhottānaṃ sattānaṃ kammapaccayā Puratthimāya bhittiyā accimanto samuṭṭhito 97 Dahanto pāpakammante pacchimāyā bhihaññati, Pacchimāya ca bhittiyā accimanto samuṭṭhito 98 Dahanto pāpakammante puratthāyā bhihaññati, dakkhiṇāya ca bhittiyā accimanto samuṭṭhito


[SL Page 016] [\x 16/]

99 Dahanto pāpakammante uttarāyā bhihaññati Uttarāya ca bhittiyā accimanto samuṭṭhito 100 Dahanto pāpakammante dakkhiṇāyābhihaññati Heṭṭhimāya samuṭṭhāya accimanto bhayānako 101 Dahanto pāpakammante uparimāyābhihaññati. Uparimāya bhittiyā accimanto samuṭṭhito 102 Dahanto pāpakammante heṭṭhimāyā bhihaññati Sattā nantaritāyeva dukkhā nantaritāya ca 103 Jālānantaritāyā'pi nirayo so avīcito Tasmiṃ niraye mahādukkhaṃ devadattonubhoti hi 104 Taṃ yeva kāraṇaṃ katvā rājā milindanāmako Nāgasenavhayaṃ theraṃ pucchi pañhesu kovido 105 Bhagavā bhante kāruṇiko sabbaññūti pavuccati Tathā ce devadattamhi kasmā dayā na vijjati 106 Yasmā pabbājito eso saṃghabhedaṃ karissati Lohituppādakaṃcā'pi devadatto karissati 107 Tato avīciniraye mahādukkhānu bhossati Iti ñatvā dayāpanno taṃ nāpabbajayī yadi 108 Īdisaṃ bahukaṃ dukkhaṃ kasmā so anubhossati Tasmā bhante kīdisoti tato thero tamabravī 109 Saccameva mahārāja! Sabbaññū so dayāluko Apabbajitako eso devadatto bahuṃ pana 110 Akusalaṃ caritvāna nirayasmiṃ avīciyaṃ Bahuvāraṃ pacitvāna mahādukkhānubhossati 111 Mayā pabbājito cāpi saṃghabhedaṃ karissati Lohituppādakaṃ cāpi karissati asaṃsayaṃ 112 Tato rogāturo ante vandanatthaṃ mamantikaṃ Mañcenānīyamāno'pi appatvā dvārasantikaṃ 113 Jetavanavihārassa samīpe bhumigālane Mamaguṇaṃ saritvāna saraṇaṃ so gamissati 114 Imehi aṭṭhehi tamagga puggalaṃ devāti devaṃ naradammasārathiṃ Samantacakkhuṃ satapuññalakkhaṇaṃ pāṇehi buddhaṃ saraṇaṃ gatosmī'ti


[SL Page 017] [\x 17/]

115 Imaṃ tu saraṇaṃ gāthaṃ vatvā tassa anantaraṃ Paṭhaviṃ pavisitvāna paccissati avīciyaṃ 116 Paccitvā avasānamhi tasmā dukkhā pamuccaye Tassa kammassa tejena addhānenāgate pana 117 Paccekabuddhabhāvaṃ so aṭṭhissarotināmakaṃ Labhitvā sabbadukkhamhā muccissatīti addasa 118 Disvānetaṃ sakalampidukkhā muttassa kāraṇaṃ Pabbajjāpesi sambuddho devadattaṃ dayāluko'ti. 119 Evaṃ vissajjite pañhe rājā āha punā'paraṃ Tenahi bhante upamaṃ karohi sādhukaṃ mama 120 Tato thero'pi upamaṃ samāharati taṃkhaṇe Yathā pana mahārāja puriso rogapīḷito 121 Bhojanaṃca assapāyaṃ bhuñjitumpana icchati Jirāpetuṃ nasakkoti rogo'pi adhiko ahu 122 Taṃ purisantu kāruññā vejjā ca ñātakādayo Bhojanañca asappāyaṃ adāpetvāna rakkhisuṃ 123 Tadā so puriso te saṃyācate ca punappunaṃ Tathā'pi te adāpetvā yāvadosakkhayā pana 124 Tato dese khayaṃ patte bhojanaṃ tassa dāpayuṃ Tato so bhojanaṃ bhutvā sukhī bhavati sabbadā 125 Tasmāhi te mahārāja vejjā ca ñātakādayo Hitakāmā'ti vā sabbe noca hitāvahā'ti vā 126 Vattabbāti ca vutte so rājā theraṃ idabravi Hitakāmāva sabbe te neva ahitakāmakā 127 Evameva mahārāja sabbaññū so dayāluko Karuṇāyeva taṃ buddho pabbājesīti jāniyaṃ 128 Tadā ca rājāmilindo bhante kallosi tabravī Sukhaṃ ayo'ti saṃkhātaṃ yamhi so noca labbhati 129 Niggatāyo'ti nirayo itivuttotadaññūhi Katapāpo hi yaṃ dukkhaṃ satajālanirantaraṃ 130 Jalamānaṅgapaccaṅgo anubhoti avīciyaṃ Vissaraṃ vīravanto ca vidhāvanto itocito


[SL Page 018] [\x 18/] 131 Tassekadesamattampi ko samattho vibhāvituṃ Yassāyomayamonaddhaṃ kapālaṃ bahalaṃ pica 132 Anto aggijjalādittaṃ anantaṃ aṇṇavodakaṃ Catuddisāto pekkhantaṃ khaṇenayadisussati 133 Tassanto vattamānassa sukhumālassudīrato Vilīyamānagattassa āturassa vihaññato. 134 Kilantassa patantassa mucchantassa muhuṃ muhuṃ Āsābhaṅgāhi tunnassa āyāsenāpi tappato. 135 Vilapantassa karuṇaṃ anāthassa vicintato Asayhamatulaṃ tibbaṃ kodukkhaṃ vaṇṇayissati. 136 Simbaliṃāyasatthulaṃ solasaṅgula kaṇṭakaṃ Jālamālāparikkhittaṃ uddhaṃyojana muggataṃ. 137 Caṇḍehi yamadūtehi unnayanto punappunaṃ Viddhopatodayaṭṭhīhi sattiyādīhi vā hato. 138 Viphālitaṅgapaccaṅgo vicaranto pi vissaraṃ Bhīto rudammukho dīno āruhanto punappunaṃ. 139 Ubbattetvāna tu mukhaṃ udikkhanto ca rakkhase Bhayena ca nimīlento aṃgamaṅgopagūhayaṃ. 140 Aladdhālīyanaṭṭhānaṃ vedhamāno vicetano Anubhoti bhusaṃ dukkhaṃ tassa kā upamā siyā. 141 Ekantadukkhā nirayā yato evaṃ sudāruṇā Anakkhāṇena vattabba mititasmā jinobravi. 142 Yathāca antaraṃ dūraṃ aggino candanassaca Tatheva antaraṃdūraṃ nirayaggi idhagginaṃ. 143 Tisattisata viddhassa yaṃ dukkhamavicintiyaṃ Taṃ nerayikadukkhassa himavā sāsapantaraṃ. 144 Taṃhinerayikaṃ dukkhaṃ phusitvā veditabbakaṃ Vadanto pivanissesaṃ kathaṃ taṃ dīpayissati. 145 Etthaaggiti vutte ca kinnupādo dahissati Asaddahanto akkanto dukkhaṃ pappoti dāruṇaṃ. 146 Tasmāisīnaṃ vacanaṃ saddahanto vicakkhaṇo Pāpakammaṃ vivajjetvā nataṃ pappoti ālayaṃ.

[SL Page 019] [\x 19/]

147 Kaṇṭakenavivaddhassa ghatabinduvilīyanaṃ Yāvatāaggitāpopi patikāropi dukkaṭo. 148 Nekavassasahassesu nirayetikhinagginā Ekajālikatānaṃ ko dukkhassakkhamanaṃvade. 149 Ekaggikkhandhabhūtā'pi kammena parirundhitā Niraye yadi jīvanti aho kammaṃ sudāruṇaṃ. 150 Atimandasukhassatthaṃ yaṃ muhuttena kibbisaṃ Kataṃ tassātulaṃ kālaṃ phalaṃ yadipi īdisaṃ. 151 Kohi mānusadukkhena mahantenā'pi addito Muhuttampi anummatto kare pāpādaraṃ naro. 152 Aho mohānubhāvoyaṃ yenāyaṃ parimohito Evaṃ dukkhāvahaṃ kammaṃ karotica sukhatthiko. 153 Bhāyitabbaṃ hi pāpāto evaṃ dukkhaphalaṃ yato Kusale ādaro niccaṃ kattabbo dukkhabhīrunā'ti 154 Iti ca amitadukkhā dukkhite sabbasatte Akusalabalabhūte bhūtato saṃviditvā Vividhakusalamaggaṃ maggayantā susanto Paramaamatamaggaṃ maggayantā bhavantu

Itisujanappasādasaṃvegatthāya kate lokappadīpakasāre nirayagati niddeso nāma Dutiyo paricchedo.


1 Athāparaṃ pavakkhāmi petalokassa sambhavaṃ Muni vuttānusārena yathāsambhavato kathaṃ 2 Asaṃvibhāgasīlā ye yathāsatti yathābalaṃ Issālukā maccharino te petesūpajāyare 3 Anekānīhi dukkhāni anubhutvāpi sañcitā Lobhadiggahitā ante yadipetabhavāvahā 4 Atthāatthāti te loko kimatthamabhijappati Ādimajjhantabhāvesu ye anatthāvahā ime 5 Sakammavāritannāpā āhāratthamatanditā Itocitoca payatā iti petāti sammatā


[SL Page 020] [\x 20/] Petagatiniddeso. 6 Buppipāsāparissantā kisā thūlasirā tathā Dissamānaṭṭhisaṇṭhānā viralantara phāsukā 7 Piṭṭhikaṇṭaka mallīna paṭicchātodarattacā Apakkasukkhalābūva vallitāpanna aṅgatā [a] 8 Tacaṭṭhinahārusesaṅga parininnakkhigaṇḍakā [b] dīghabyākulakekehi andhakārīkatānanā [c] 9 Parūḷhakacchanakhalomā sukkhakaṇha valittavā Virūpateva ekattha piṇḍitā sabbalokikā 10 Pacchānutāpadukkhena accantaparisositā Paccakkhato alakkhiyā iti diṭṭhehi lakkhiyā 11 Anacchāditakopīnā aladdhannalavodakā Jighacchāpariḷāhena parissantā sayanti te 12 Nekavassasahassesu tesaṃ āsāvivaddhano Ehibhuñjapivāhīti saddo sūyati rittako 13 Asamatthāpi te sabbe athodana jalāsayā Mahādukkhena vuṭṭhanti aññoññamavalambiya 14 Uṭṭhānaturitā petā byathantā patamānakā Parimocenti ālagge asamatthasabhāvato 15 Pavedhamānaṃ abalaṃ pabalotvaṃ palambasi Ahonikkāruṇosi tvaṃ itisammāniyojiya 16 Uṭṭhahitvā patante te jalacchāyāva cañcale Aladdhapubbalābhāsā uṭṭhāpeti punappunaṃ 17 Aṭṭhisaṃghāṭamattānaṃ uṭṭhānabyasanaṃ kathaṃ Anussaranto dhāreyya jīvitaṃ karuṇāparo 18 Ajja amhehi saddoyaṃ yato jāto bhisuyyati Udakaṃ udakañceti assasiṃgova abbhuto 19 Ito tatoca vattantā paṭicchantāva añjasi Apassantā ca dātāraṃ dhāvanti ca diso disaṃ 20 Tato muhuttamattena tesaṃ āyāsakārako Kaṇṇedaḍḍhasalākāva natthisaddopi vijjati


[A] vallitāpannaāsatā-potthakesu, [B] parininnakkhikaṇṭakā-potthakesu, [C] antakārikatānatā, andhakārikatānarā-potthakesu.


[SL Page 021] [\x 21/]

21 Kinnasossanti te petā natthisaddaṃ sudāruṇaṃ Yehi santesu deyyesu khittā natthīti yācakā. 22 Tevisādaparissantā sabhāvenāpi dubbalā Patanti tālacchinnāva vicchinnāsā visaññino. 23 Yaṃjighacchādukhaṃ loke ekāhacchinnabhattato Dussahantaṃca petānaṃ ko dukkhaṃ cintayissati. 24 Kesañci romakūpehi jālāmālāsamuṭṭhitā Dahanti sakalaṃ dehaṃ aggijālā vasāsayaṃ 25 Kucchijighacchādāhena bāhirantena agginā Cittaṃ pacchānutāpena petānaṃ dayhatesadā. 26 Vicchadditaṃnuṭṭhubhitaṃ vijātānaṃ ca yaṃ malaṃ yadaññcāpi asuciṃ lokenātijigucchiyaṃ. 27 Tadatthañcāpite petā dhāvantā nekayojanaṃ Acchinditvāna aññoññaṃ labhanti nalabhantica 28 Chāyāātapataṃ yanti rittatañca mahāsarā Uṇhāca honti petānaṃ vātā pakatisīlatā. 29 Phussanti aggijālāva sisirācandaraṃsiyo Sabbaṃ viparitaṃ hoti yaṃ loke sādhusammataṃ. 30 Petaloke bhavaṃ dukkhaṃ anantaṃ sattajīvakā Kathannū vaṇṇiyantīca bindumattañca vaṇṇitaṃ. ========================= Sāmaññadukkhavaṇṇanā niṭṭhitā.


31 Evaṃsāmaññatovatvā petadukkhaṃ samāsato Athāparaṃ pavakkhāmi petadukkhaṃ savatthukaṃ. 32 Itodvānavutīkappe phussotināmanāyako Āsikāsītinagare rājātujaya senako. 33 Mahārājā pitā tassa mātātu sirimāvhayā Mahesī āsi phussassa sambuddhassa sirīmato. 34 Tadā ca so mahārājā buddhādiratanattaye Uppādayitvā mamattaṃ catuhi paccayehi'pi.

[SL Page 022] [\x 22/]

35 Sayameva upaṭṭhāsi sabbakālaṃ sasādaro Upaṭṭhāpetu maññesaṃ nadadāti kadācipi. 36 Tadāssa rājino puttā tayo rājakumārakā Upāyene va temāsaṃ upaṭṭhātuṃ labhiṃsute. 37 Tadā tesaṃ janapade niyuttapurisassatu Pesayitvāna sandesaṃ sabbakiccaṃ vidhāpayuṃ. 38 Tadā so puriso cāpā vihārañca mahārahaṃ Sabbe dātabbavatthūni saṃvidhāya visesato. 39 Punāpi dūtaṃ pāhesi niṭṭhitaṃ kāriyaṃ iti Taṃ sutvāna kumārā te tuṭṭhahaṭṭhā pamoditā. 40 Aḍḍhateyyasahassehi posehi parivāritā Pabbajitvāna sambuddhaṃ upaṭṭhantā va sādaraṃ. 41 Sakaṃ gāmaṃ nayitvāna sabbadānaṃ adāpayuṃ Tadā tasmiṃ ca gāmamhi niyutto puriso pica. 42 Bhaṇḍāgārika poso ca saddho sabhariyo ahu Te janā buddhapamukhaṃ saṃghaṃ sammā upaṭṭhahuṃ. 43 Ekacco cāpi purisā dānaṃ sammā pavattayuṃ Aññe asaddhā bahukā taṃ dānaṃ nappavattayuṃ. 44 Ekacce puttadārānaṃ bhojāpetvā sayampica Bhuñjitvāna yathākāmaṃ dānaggampi ca jhāpayuṃ. 45 Tato vasse atikkante sambuddhe ca pavārite Rājaputtā bhagavato katvā sakkāra muttamaṃ. 46 Bhagavantaṃ purakkhatvā gamiṃsu pitu santikaṃ Bhagavā tatra nagare sambuddho parinibbuto. 47 Rājā ca rājaputtā ca parivārā ca sādhukaṃ Janā sabbe'pi dhāvantā saggaṃ te upapajjare. 48 Paṭihatā duhadayā cavantā nirayaṃ gatā Dvīsu etesu pakkhesu tidivā tidivaṃ tathā 49 Nirayato ca nirayaṃ saṃsarantā punappunaṃ Kappā dvānavutī tītā bhaddakappe ime pana. 50 Petesu yeva uppannā tadā buddho anuttaro Kakusandhoti nāmena tuppajjati vināyako.


[SL Page 023] [\x 23/]

51 Tadā sabbe manussāpi datvā dānaṃ anappakaṃ Petānaṃ uddisāpesuṃ te ca petā samāgatā. 52 Taṃ dānaṃ anumodantā mucciṃsu petabhāvato Taṃ disvā pana te petā sambuddhaṃ taṃ supucchisuṃ. 53 Kadā pana mayaṃ bhante imamhā attabhāvato Muccissāmāti sambuddho olokento mahādayo. 54 Anāgataṃsañāṇena dīghaddhānaṃ vipassiya Parinibbāṇato mayhaṃ bhūmiyāyojanuggate [a] 55 Konāgamana nāmeko sambuddho dipaduttamo Uppajjissati taṃ evaṃ pucchissathāti abravi. 56 Tate kantarakappamhi atīte so jino ahu Tadā sabbe manussā'pi dānaṃ datvā jinassatu. 57 Dānaṃ ñātipetānaṃ uddisāpesu sādarā Taṃ petā anumodantā mucciṃsu petabhāvato. 58 Te disvā pana te petā pucchiṃsu taṃ jinampi ca So konāgamano buddho olokento pureviya. 59 Anāgatasmiṃ uppannaṃ kassapaṃ nāma nāyakaṃ Pucchathāti pavutte te gatā potā samālayā. 60 Tato antarakappamhi atīte kassapo jino Loke pāturahū satthā lokasāmi tathāgato. 61 Tadā sabbe manussā,pi samāgantvā kutūhalā Mahādānaṃ daditvāna petānaṃ uddisāpayuṃ. 62 Tato tesaṃ ñātipetā anumodiya sādaraṃ Petattabhāvā muccitvā sukhaṃ dibbaṃ labhiṃsute. 63 Te disvāna ime petā patihatamatā janā Upasaṃkamma sambuddhaṃ idaṃ vacanaṃ mabravuṃ. 64 Bhante sabbe ime petā labhiṃsu dibbasampadaṃ Kadāmayaṃ labhissāma ācikkha cakkhumā iti. 65 Tadā so kassapo buddho passanto sabbadassiko Anāgataṃ sañāṇena passitvā imamāhaca. 66 Pacchā antarakappamhi atikkante mahādayo Gotamo nāma sambuddho bhavissati tadā pana.


[A] bhūmiyojana muggate-potthakesu,


[SL Page 024] [\x 24/] 67 Ito dvanavuti kappe ñātibhūto mahāyaso Bimbisāro nāma rājā bhavissati hi so pana 68 Buddhappamukha saṃghassa datvā dānaṃ anappakaṃ Tumhākaṃ uddisitvāna udakaṃ pātayissati. 69 Tadā sabbe'pi petattā muccitvāna asaṃsayaṃ Dibbasukhaṃ labhitvāna tuṭṭhahaṭṭhā bhavissare. 70 Evaṃ vutte ca te petā sveyeva pana labhissatha Iti vuttaṃva maññitvā tuṭṭhahaṭṭhatarā ahuṃ. 71 Atha buddhantare tīte amhākaṃ bhagavā pana Loke uppajji te cāpi rājaputtā tayo janā. 72 Magadharaṭṭhe mahāsāḷa kulamhi brāhmaṇe vare Nibbattitvāna nikkhamma pabbajitvāna bāhire. 73 Gayāsīsamhi jaṭilā tayo āhuṃ sujeṭṭhakā Jeṭṭhaposo janapade rājā'sī bimbisārako. 74 Bhaṇḍāgārikapuriso visākhosi gahapati Jāyā'ssa dhammadinnā'si puññakārāca sesakā. 75 Tasseva bimbisārassa ahesuṃ parivārakā Buddhabhūto'si bhagavā dhammacakkappavattiyaṃ. 76 Pañcavaggiye vibodhetvā yasattherādike'pica Bodhetvā bhaddavaggiye gantvāna uruvelakaṃ. 77 Aḍḍhateyya sahassena isinā parivārito Tayo jaṭile bodhetvā tehi yeva purakkhato. Agamā rājagahaṃ buddho magadhānaṃ giribbajaṃ. 78 Atharājagahaṃ vararājagahaṃ Munirājavare nagarūpagate Nararājavaro munirājavaraṃ Namituṃ upasaṅkami sīghataraṃ. 79 Athakho bhagavā sujanaṃ narapaṃ Nijasantikamāgata māgadhakaṃ Varaseṭṭhadadaṃ nijadhammavaraṃ Kathayittha tadā varamokkhadadaṃ. 80 Atha rājavaro jinadhammavaraṃ Savaṇīyataraṃ varadaṃ suṇiya Paṭhamaṃ varamaggaphalaṃ alabhi Parivārajanehi saheva tahiṃ.

[SL Page 025] [\x 25/]

81 Tato ca so mahārājā laddhā pīti manuttaraṃ Svātanāyaca sambuddhaṃ nimantetvā nivattiya. 82 Gantvā sake niketamhi mahādānaṃ vidhāpayi Tadā sabbe'pi te petā somanassā idabravuṃ. 83 Amhe suve mahārājā mahādānaṃ dadissati Amhākaṃ uddisitvā'va udakaṃ pātayissatī. 84 Mayaṃ sabbe'pi gantvāna anumodissāma taṃiti Vatvā sabbe samāgantvā rañño gehe ṭhitā ahuṃ. 85 Atha punadivase so bhikkhusaṅghena saddhiṃ Narapati varagehaṃ pāvisī buddhaseṭṭho Atha narapati seṭṭho seṭṭhadānaṃ varehi Parivisiya jinantaṃ khajjabhojjādikehi. 86 Jinavaravaradānaṃ cintayanto narindo Naudisi varadānaṃ ñātipetādikānaṃ Atha ca parama dukkhā dukkhitā rattibhāge Narapati varagehe vissaraṃ te akaṃsu. 87 Atha narapati seṭṭho bheravaṃ taṃ dusaddaṃ Suṇiya ativa bhīto dukkhito dummano'hu Athava sugata buddhaṃ pucchituṃ so pabhāte Upagamiya pavattiṃ bhāsitabbaṃ kathesi. 88 Tato taṃ bhagavā āha natthi tena upaddavo Itā dvānavutikappe tuyhaṃ ñāti bahūjanā 89 Petaloke samuppannā ekaṃbuddhantarampana Tameva patthayantā te vicariṃsuca sālayā. 90 Dānaṃ buddhassa datvāna amhākaṃ uddisissatī Iti tesaṃ taṃ dānaṃ na uddissituvaṃ pana. 91 Tena te vīcchinnāsā akaṃsu vissaraṃ ravaṃ iti vuttetu te raññā[a] bhante dinne idāni'pi. 92 Labhissantīti vutto[b] so labhissantīti abravī Tadā ajjatanā yeva rājā buddhaṃ nimattiya. 93 Nivattitvā sakaṃ gehaṃ mahādānaṃ vidhāpiya Ārocāpesi sambuddhaṃ kālaṃ dānaṃ visārado


[A] sorājā-potthakesu, [b] vutte-potthakesu.

[SL Page 026] [\x 26/]

94 Atha buddhopi gantvāna sasaṃgho lokanāyako Mahārahampi paññatte nisīdi varamāsane 95 Tadā petā samāgantvā labheyyāma mayaṃ iti Tirokuḍḍādi ṭhānesu aṭṭhaṃsu anumodituṃ 96 Yadā sabbe'pi te petā pākaṭā honti rājino. Tathā yeva adhiṭṭhāsi sabbadassi jino tadā. 97 Tasmā sabbe'pi te petā pākaṭā tassa rājino Tato rājā somanasso hutvā sammāva ādaro. 98 Idaṃ me ñātinaṃ hotu sukhitā hontu ñātayo Itivatvāna āsiñci satthuno dakkhiṇodakaṃ. 99 Kaṅkhaṇe yeva petānaṃ sītodaka supūritā Pañcapaduma sañchannā jāyiṃsu udakālayā. 100 Tattha nahātvā pivitvā āsuṃ suvaṇṇavaṇṇakā Paṭippassaddhadarathā vūpasannapipāsitā 101 Tato ca yāgu bhattaṃ ca datvā khajjādi nappakaṃ Uddisi taṅkhaṇa ññeva dibbannapana khajjakā. 102 Nibbattiṃsuca te tāni bhutvāna pīnitindriyā Ahesuṃ atha vatthāni senāsanāni dāpiya. 103 Uddisi taṅkhaṇe yeva dibbañca vatthayānakaṃ Ahesuṃ dibbapāsādā sabbā rañño supākaṭā. 104 Attamano tato rājā ahosi bhagavā pana Raññova anumodatthaṃ imā gāthā abhāsayī. 105 Tiro kuḍḍesu tiṭṭhanti sandhi siṃghāṭakesu ca Dvārabāhāsu tiṭṭhanti āgantvāna sakaṃ gharaṃ. 106 Pahūte annapānamhi khajjabhojje upaṭṭhite Natesaṃ koci sarati sattānaṃ kammapaccayā. 107 Evaṃ dadanti ñātīnaṃ ye honti anukampakā Suciṃ paṇītaṃ kālena kappiyaṃ pāna bhojanaṃ. 108 Idaṃ vo ñātīnaṃ hotu sukhitāhontu ñātayo Teca tattha samāgantvā ñātipetā samāgatā 109 Pahūte annapānamhi sakkaccaṃ anumodare Ciraṃ jīvantu noñāti yesaṃhetu labhāmase.

[SL Page 027] [\x 27/]

110 Amhākañca katā pūjā dāyakāca anipphalā Nahi tattha kasīatthi gorakkhettha navijjati. 111 Vanijjātādisī natthi hiraññena khayā khayaṃ Ito dinnena yāpenti petā kālakatā tahiṃ. 112 Unname udakaṃ vaṭṭhaṃ yathāninnaṃ pavattati Ema meva ito dinnaṃ petānaṃ upakappati. 113 Yathā vārivahā pūrā paripūrenti sāgaraṃ Eva meva ito dinnaṃ petānaṃ upakappati. 114 Adāsi me akāsi me ñātimittā sakhācame Petānaṃ dakkhiṇaṃ dajjā pubbe kata manussaraṃ. 115 Nahiruṇṇaṃ vā sokovā yācaññā paridevanā Nataṃ petānamatthāya evaṃ tiṭṭhanti ñātayo 116 Ayaṃkho dakkhiṇā dinnā saṃghamhi suppatiṭṭhitā Dīgharattaṃ hitāyassa ṭhānaso upakappati. 117 So ñātidhammo ca ayaṃ nidassito Petānaṃ pūjā ca katā uḷārā Balaṃca bhikkhūnamanuppadinnaṃ Tumhehi puññaṃ pasūtaṃ anappakaṃ'ti. 118 Desanā pariyosāne caturāsīti sahassakā Pāṇā dhammābhisamayā āsuṃ saṃviggamānasā. 119 Tathā dutiye divase tatiye'pi catutthake Yāvasattamadivasā dhammābhisamayā ahuṃ.

Tirokuḍḍasuttaṃ.


120 Laṅkādīpe vatthugāme mahādevo upāsako Saddhopasanno dhammajīvi sassakāle araññako 121 Khettassāsannakuṭiyā nipanno hoti rakkhituṃ Tatoca aḍḍharattiyā peto aññataropana. 122 Annapānāni yācanto roditvāna mahāpathe Gacchati tassa taṃ saddaṃ sutvā devo upāsako. 123 Uṭṭhahitvāna dūrato paṭipucchittha taṃ pana Konu kho āsi tvaṃ samma rattiṃ nimmānuse vane.


[SL Page 028] [\x 28/]

124 Annapānaṃhi yācanto vilapantoca gacchasi. Evaṃ vutte ca so poto idaṃ vacana mabravi. 125 Ahaṃ hi samma petosmi maccheravasamāgato. Pāpakammaṃ karitvāna petalokaṃ upāgato. 126 Aññātako anāthohaṃ natthi me koci dāyako Etamaññe panicchanti bhutvā pītvā yathā sukhaṃ. 127 Hatthiassarathādīhi yāyanti ca disodisaṃ Alaṅkārehi maṇḍetvā sanāthā kāmakāmino. 128 Taṃ sutvāna mahādevo taṃ petaṃ etadabravi. Kuhiṃlabhiṃsu eteti kissa tvaṃ mata nalabbhasi. 129 Itivutte tu so peto mahā devaṃ idabravī Bodhipiṭṭhījanapade bahūjanā samāhitā. 130 Annapāpāni datvāna ñātipetāna muddisuṃ Te ñātipetā āgantvā anumodiṃsu sādarā. 131 Tena te vijahitvāna petabhāvaṃ jigucchiyaṃ Atīvaparamaṃ sobhaṃ dibbarūpaṃ labhiṃsu te 132 Te disvā paridevāmi vilapāmi mahāpathe Gacchamānova socanto yācamāno punappunaṃ. 133 Itivutte mahādevo taṃ petaṃ idamabravi Jahitvāna manussattaṃ petalokaṃ gatā ca ye. 134 Tesaṃ uddissa dentā te ñātakāvā aññātakā Itivuttetu so poto mahādevaṃ idabravi. 135 Aññātakā ñātakā vā tesaṃ uddissa denti ye Yadipetā numodanti taṃ tesaṃ upakappati. 136 Itivutte mahādevo taṃ petaṃ idamabravi Sādhukaṃ tvaṃ anumoda suvedānaṃ dadāmihaṃ. 137 Sīlavantesu taṃ dānaṃ anna pānādikampica Tatheva uddisissāmi anumodatuvaṃ pana. 138 Itivatvā mahādevo rattiyā accayenatu Sajjetvā annapānañca aṭṭha bhikkhu nimantiya 139 Te bhikkhu sagharaṃ netvā nisīdā petva āsane Pānīyaṃ yāgu bhattaṃca datvā petassa uddisi.


[SL Page 029] [\x 29/]

140 Taṃ peto anumoditvā devattaṃ alabhī tadā So peto dibbarūpena āgantvā avidūrato. 141 hitoyeva mahādevaṃ imaṃ gāthaṃ abhāsatha Uṭṭhehi samma kiṃ sesi passa sandiṭṭhikaṃ phalaṃ. 142 Sumittaṃ purisaṃ laddhā pattosmi paramaṃ sukhaṃ Tato upāsakocāpi saddaṃ sutvāna tassataṃ 143 Nikkhamitvāna kuṭiyā taṃ petaṃ etadabravi Kissadūre ṭhito samma āgaccha mama santikaṃ. 144 Alaṃkataṃ taṃ passāmi kissa lajjasi maṃ tuvaṃ Lajjāmi samma naggosmi sāṭakaṃ natthi me pana. 145 Sabbāni paripuṇṇāni tasmā tiṭṭhāmi ārakā Ekaṃ me sāṭakaṃ atthi gaṇhāhi tvaṃ dadāmite. 146 Sāṭakaṃ tvaṃ nivāsetvā āgaccha mama santikaṃ Evaṃ vuttetu sopeto mahādevaṃ edabravi. 147 Evaṃ dinnā na mehonti sāṭakāni satānipi Sīlavantesu yaṃ dinnaṃ taṃ petā paribhuñjare 148 Tadāca so mahādevo tassacca yena rattiyā Aṭṭhabhikkhū nimantetvā bhojāpetvāna sabbaso. 149 Ekekassaca bhikkhuno datvāna yugasāṭakaṃ udakaṃ pātayitvāna tassapetassa uddisi. 150 Tato peto rattibhāge obhā setvāna sabbadhī Devatta rūpo āgantvā sabbālaṃkāra bhūsito Mahādevassa purato ṭhatvāna idamabravi. 151 Mātāpitūhi naṃ kātuṃ ñātisālohi tehivā Kātuṃ sudukkaraṃ kammaṃ akāsitvaṃ sahāyaka. 152 Tenāhampi upakāraṃ karissāmi tavā iti Taṃ bāhāya gahetvāna netvāna vaṭamūlakaṃ 153 Tisso nīdhi padassesi suvaṇṇādīhi pūritā Gahetvāna imaṃ sabbaṃ paribhuñja yathāsukhaṃ. 154 Puñña kammaṃ karitvāna mayhaṃ ca dehi pattikaṃ Iti vatvā gharaṃ netvā anādiyaṃ parehica.


[SL Page 030] [\x 30/] 155 Vatvāna antaradhāyī devaputto mahiddhiko Tasmāhi buddhi sampannā atthakāmā hitesino. 156 Maccheraṃ vijahitvāna hontu dāne sadā ratā Mahādevo viya tepi bhavantu bahukā janā. 157 Etā disāni sutvāna ñāti petāna muddisaṃ Dānaṃ dhammena dātabbaṃ dhammakāmena viññunāti.

Mahādevavatthu.


158 Laṅkādīpe rohaṇamhi bhikkū tesaṭṭhimattakā Vandanatthaṃ mahābodhiṃ gantvāna jambudīpakaṃ. 159 Tato kameṇa gacchantā mahāraññaṃ pavesayuṃ Tattha maggavimūḷhā te hatthīnaṃ maggamādiya. 160 Maggoti maññamānā taṃ paṭipannāca bhikkhavo Divasehi ca tīheva gantvāna te mahāvane. 161 Mahāpāsāṇa sadisaṃ eka kosappamāṇakaṃ Petaṃ nipannakaṃ disvā pāsāṇotica maññasuṃ. 162 Ārohitvā tatosabbe nipannā bhikkhavo ahuṃ Mahāthero panuṭṭhāyaṃ caṃkaṃ manto vipassiya. 163 Saṇṭhānaṃ hatthapādānaṃ disvā peto ayaṃ pana Napāsāṇoti ñātvāna bhikkhu pakkosi tāvade. 164 Ehāvuso otaratha na pāsāṇo ayaṃ iti Iti vuttāca te sabbe otaranti ca sīghaso. 165 Sīsaṃ ukkhipi peto'pi mahāthero apucchitaṃ Ekakosappamāṇo te kāyo pāsāṇa sannibho. 166 hānaṃ caṅkamaṇaṃ natthi kiṃ kammaṃ pakataṃ tayā Peto ahamasmi bhante manusseko pure ahuṃ. 167 Kassapa buddhakālamhi saṅgha santaka nāsako Ārāma khetta vatthūnī nāsetvā saṅgha santake 168 Evarūpāni dukkhāni anubhutvāna sabbaso Petabhāvā cavitvāna avīciṃ hi bhavissahanti 169 Mahāthero pi tampucchi kiṃtvaṃ sammā bhikaṅkhasi Peto pipāsito mayhaṃ mukhe siñcatha pāniyaṃ.


[SL Page 031] [\x 31/]

170 Saṭṭhimattā'pi te bhikkhū otaritvā nadimpana Pattehi pāniyaṃ netvā tassa mukhe asecayuṃ. 171 Paṭhamayāmato yāva aruṇuggamanā pana Siñcante pica petassa jivhā api na temati. 172 Thero taṃ apucchi amho kiñcissādaṃ labhe iti Peto yadihi me bhante sahassā pica bhikkhavo. 173 Siñcantu sattarattampi jivhaggampi na temaye Kuto kaṇṭhaṃ paviseyya kimatthāya sukhaṃ labhe. 174 Sace tumhehi siñcitaṃ udakaṃ yadi megalaṃ Atikkameyya petattā bhaveyyā haṃ amuttako. 175 Edisaṃ kaṭukaṃ kammaṃ saṅghasantakanāsane Mahādukkhā vahantanti ñatvā taṃ parivajjaye. 176 Mayā saha saṅghadabbaṃ bhuṃñjisu ñātakā api Mayā saheva petattaṃ upagacchiṃsu te pica. 177 Iti vatvāna so peto bhikkhu pucchittha sādaro Tumhe bhante kassa sissā tuyhaṃ ācariyopi ko. 178 Itivutte mahāthero taṃ petaṃ idamabravi. Sakyarājakule jāto jino gottena gotamo. 179 So amhaṃ bhagavā satthā tassa sissagaṇāmayaṃ Vandanatthaṃ mahābodhiṃ laṅkādīpā idhāgamunti. 180 Aho gotama sambuddho uppanno lokanāyako Sattāhā haṃ atikkante bhavissāmī avīciyaṃ. 181 Kassapassaca buddhassa gotamassa ca satthuno Antaramhi ayaṃ bhūmi vaḍḍhitā sattagāvutaṃ. 182 Vassānañca asaṅkheyyā atikkantā bahūpana Petaloke bahū dukkhaṃ pāpakaṃ anubhomahaṃ. 183 Idānipi avīciyaṃ bhotabbaṃ tassa sesakaṃ Samādā lobhajaṃ pāpaṃ evaṃ tu vipulaṃ gataṃ. 184 Evaṃ dosāvahaṃ hoti saṅghasantaka nāsanaṃ Guṇāvahampi vā tesaṃ ye taṃ rakkhanti sabbadā. 185 Tumhe tu gacchathedāni jālā jālenti me tanuṃ Maṃ disvā appamādena yuñjatha buddhasāsane.


[SL Page 032] [\x 32/]

186 Iti vutte tu te bhikkhu tato kiñci apakkamuṃ Tadā tassa sarīramhi aggikkhandho samuṭṭhahi 187 Te ca bhikkhū rattibhāge gantvā gāvutamattakaṃ Saṃviggahadayā hesuṃ sabbe visesa lābhino

Pāsāṇapetavatthu.


188 Laṅkādīpe sambahulā bhikkhū saddhā pasannakā Vandanatthaṃ mahābodhiṃ jambudīpaṃ gatā ahuṃ 189 Tato kamena gantvāna mahāraññaṃ supāvisuṃ Tattha te maggasammuḷhā paribbhantā diso disaṃ 190 Hatthiyūthagataṃ maggaṃ disvā taṃ paṭipannakā Hutvā aññataraṃ petaṃ silāpabbatamuddhanī 191 Aḍḍha sarīraṃ nimuggaṃ disvā posoti cintayuṃ Yena so puriso peto tena te upasaṅkamuṃ 192 Upasaṃkamma taṃ thero maggaṃ pucchitu mabravi Sattarattiṃdivaṃ amho maggamūḷhā mayaṃ pana 193 Silāmajjhe ṭhitoyeva maggaṃ dassehi bhikkhunaṃ'ti Tassa taṃ vacanaṃ sutvā poto taṃ idamabravī 194 Sattarattindivaṃ sabbe maggamūḷhā gamittha vo Catubuddhantareyeva maggamūḷho ṭhito ahaṃ. 195 Evaṃ vutte tu taṃ petaṃ mahāthero idabravī Evaṃ sudīghamaddhānaṃ kissatvaṃ maggamohito. 196 Kovā panattha sammatvaṃ kiṃvā kammaṃ kataṃ purā Iti therena puṭṭhotu peto theraṃ idabravī 197 Kakusandhajino loke uppajji lokanāyako Manussohaṃ tadā āsiṃ pāpakammaratonaro. 198 Pāpakammaṃ karitvāna petalokagato ahuṃ Catuyojanaāyāme selapabbata muddhani 199 Pāpakammena jātohaṃ catubuddhantaraṃ gataṃ Kammakkhayaṃ napassāmi kadā kammakkhayo mama. 200 Iti vuttetu mahāthero taṃ petaṃ idamabravī Kena samma vijānāsi buddhabhūtassa kāraṇaṃ. 201 Iti vuttetu so peto taṃ theraṃ idamabravi Gabbhokkante vijāteva bujjhante dhamma desane.

[SL Page 033] [\x 33/]

202 Āyussanteva nibbāṇe bahukā honti vimhayā Itivuttetu taṃ thero ke te sammaṃsuvimbhayā. 203 Iti vuttetu so peto taṃ theraṃ etadabravi Ākāse sela sikhare silāyaṃ dharaṇītale. 204 Jaleva padumā honti disvā jānāmahaṃ tadā Tassa taṃ vacanaṃ sutvā mahāthero idabravi. 205 Evaṃ accantakaṭukaṃ mahādukkhaṃ anappakaṃ Bahuvassāni labbhosi kissa kammassidaṃ phalaṃ. 206 Therassa vacanaṃ sutvā peto taṃ etadabravī Bhante atītakālamhi kakusandho vināyako. 207 Loke uppajjisambuddho tadāhaṃ kassako bhaviṃ Saṃghakhettasamīpamhi mama khettaṃ ṭhitaṃ ahu 208 Khetta dvayamariyāde ussitaṃ sela thambhakaṃ Uddharitvāna saṃghassa khette nikhanitaṃ mayā. 209 Saṃgha khette parajjhitvā jātohaṃ selamuddhanī Jātaṭṭhānā naiñjāmi [a] passa kammassidaṃ phalaṃ. 210 Itivatvāna so peto bhikkhu pucchittha sādaraṃ Tumhe sabbepi bhaddantā kassa sissagaṇā iti. 211 Taṃsutvāna mahāthero taṃ petaṃ etadabravi Pūretvā pāramī sabbā patto sambodhi muttamaṃ. 212 Gottena gotamo buddho tassa sissagaṇāmayaṃ Iti vuttetu so peto idaṃ vacana mabravi. 213 Saccaṃ gotama sambuddho uppanno loka nāyako Ahaṃ sattāhatikkante bhavissāmi avīciyaṃ. 214 Tattha asayha matūlaṃ mahā dukkhānu bhossahaṃ Jinassa kakusandhassa gotamassa ca satthuno. 215 Etthantare'yaṃ vasudhā vaḍḍhitā catuyojanaṃ Ekagāvuta ūṇaṃca vassānaṃ gaṇanā bahu Asaṃkheyyā atikkantā kadā muccāmi dukkhato.


[A] icchāmi=potthakesu.

[SL Page 034] [\x 34/]

216 Evaṃ dosāvahaṃ hoti saṃghasantaka nāsanaṃ Guṇāvahampi taṃ tesaṃ yetaṃ rakkhanti sabbadā 217 Evaṃ ananta dukkhāni jāyanti kammapaccayā Iti ñatvāna pāpāni sammāva parivajjaye.

Pāsāṇa thambha petavatthu.


218 Tamba paṇṇiyadīpamhi bahukā bhikkhavo pana Vanda natthaṃ mahābodhiṃ gacchiṃsu jambudīpakaṃ. 219 Gacchantā anupubbena bahukā rājadhāniyo Atikkamitvā te bhikkhū mahāaṭavimāgatā. 220 Araññe satta divasaṃ cariṃsu maggamūḷhakā Te tattha hatthi yūthānaṃ maggaṃ disvāna taṃ pana. 221 Maggo ayanti saññāya āsu taṃ paṭi pannakā Tato aññataraṃ petaṃ naṅgalamhi ayomaye. 222 Mahante balivadde ca yojitvāna mahākasiṃ Kasantaṃ petakaṃ disvā manussotica saññiya. 223 Avidūre ṭhito thero taṃ maggaṃ paripucchati Satta rattiṃ divaṃ amhe magga mūḷhā bhavāmase. 224 Maggaṃ desehi bhikkhūnaṃ yadi jānāsi kassaka Itivuttetu so peto taṃ theraṃ etadabravi. 225 Sattarattiṃ divaṃ sabbe maggamūḷhā bhavitthavo Ahaṃ ekantara kappo maggamūḷho bhavāmiti 226 Tassa taṃ vacanaṃ sutvā taṃ thero etadabravi Evaṃsu dīghamaddhānaṃ kena tvaṃ maggamuyhito. 227 Kovā panettha tvaṃ samma kiṃvā kammaṃ kataṃ pure Iti vuttetu so poto taṃ theraṃ etadabravi 228 Kāle kassapa buddhassa manusso kassako ahaṃ Mukhena pāpakaṃ katvā kasi petatta māgato, 229 Napivāmi na bhuñjāmi āsanaṃ sayanaṃ kuto Nicca rattiṃ divaṃ sohaṃ kasanto yeva sañcariṃ. 230 Evaṃ mayhaṃ kasantassa kāyo jalati rattiyaṃ Yuganaṅgalagoṇā ca jalanti phālapācanaṃ


[SL Page 035] [\x 35/]

231 Dayhamānassa kāyassa petalokāgatassame Ayaṃ ca mahatī bhūmi vaḍḍhitā satta gāvutaṃ. 232 Evaṃ bahūni vassāni dukkhā kāyika mānasaṃ Abhibhūto va dayhāmi passa kammassidaṃ phalaṃ. 233 Tassa taṃ vacanaṃ sutvā thero taṃ etadabravi Kīdisaṃ kaṭukaṃ kammaṃ kiṃ mukhena kataṃ tayā. 234 Taṃ sabbaṃ sotu micchāmi kathehi pucchito mama Therassa vacanaṃ sutvā peto taṃ etadabravi. 235 Sādhu sabbe samāgantvā suṇātha mama bhāsato Taṃ kammaṃ byākarissāmi yaṃ kammaṃ pakataṃ mayā 236 Addhānamhi atītamhi nagare kāsīnāmake Kikīnāma mahārājā rajjā kāresi bhūpati 237 Tassa rañño taṃ nagaraṃ nissāya kassapo jino Vassaṃ vasitvā cārikaṃ caramāno mahādayo. 238 Sattānaṃ anukampāya amhaṃ gāmaṃ upāgami Tasmiṃ gāme janā sabbe samāgantvā kutūhalā 239 Kassapaṃ taṃ mahāvīraṃ nimantesuṃ sasāvakaṃ Ahaṃca tasmiṃ samaye paṃsunaṃgala tālakaṃ. 240 Gaṇhitvā tena gacchāmi kasi kammassa kāraṇā Mama disvā aññataro atthakāmo hitesiko. 241 Mameva anukampāya idaṃ vacana mabravi Ayañca kassapo buddho sampanno lokanāyako. 242 Taṃ sabbe sādhu pūjenti kiṃ tvaṃ samma na pūjasi Iti vutte ahaṃ tassa kodhaṃ katvāna sīghaso. 243 Avattabbaṃ kataṃvocaṃ kodhena parimohito Yadikassapa sambuddho mayhaṃ khettaṃ kasissati 244 Evāhaṃ pūjayissāmi noce pūje kathaṃiti Evaṃ vācaṃ udaditvā tato kāla kato ahaṃ. 245 Petattabhāvaṃ patvāna vedemi dukkhavedanaṃ Mahā dukkhānu bhontaṃmaṃ disvā saṃviggamānasā 246 Sabbe paṇḍitā tumhe yuñjatha dukkha muttiyā Iti vatvāna sopeto bhikkhu pucchi tato paraṃ


[SL Page 036] [\x 36/] 247 Tumhetu kassa sissāti kathetha mama pucchitāti Yo so dasabalo satthā vesārajja visārado. 248 Gottena gotamo buddho tassa sissagaṇā mayaṃ Iti vuttetu sopeto taṃ theraṃ etadabravī. 249 Saccaṃ gotama sambuddho uppanno lokanāyako Sattā hehaṃ atikkante bhavissāmi avīciyaṃ. 250 Kassapassaca buddhassa gotamassaca satthuno Etthantare yaṃ vasudhā uggatā satta gāvutā. 251 Vassānamhi asaṃkheyyā atikkantā bahūpica Pattassa petalokamme kammapāko nakhīyati 252 Avīciṃhi ito gantvā bhottabbaṃ tassa sesakaṃ Mohādi pāpakaṃ kammaṃ evantu vipulaṃ gataṃ. 253 Evaṃ dosāvahaṃ hoti aparaddhaṃ guṇādhike Sukhāvahaṃpi taṃ hoti tesu cittappasādanaṃ 254 Ettakavācādosena dukkhaṃpattaṃ anūnakaṃ Viramantuca sabbepi vācādosā asaccatoti.

Kasi petavatthu.


255 Tamba paṇṇiya dīpamhicetiya pabbate kira Vasataññataro bhikkhu sambahulehi bhikkhuhi 256 Saddhiṃ gantvāna so gāmaṃ āgantvā pitunā saha Cetiyagiri vihāramhi ārāmikassa hatthato. 257 Attano pitu atthāya aḍḍhanālika taṇḍulaṃ Sve dassāmīti cintetvā saṃghasantakamādiya. 258 So tassā yeva rattiyā taṃ adatvā matoahu Tato gāmadvayassāpi cetiya pabbatassaca 259 Antare petako hutvā mahādukkhānubhosica Tadāhi piṇḍacāriko bhikkhu taṃ maggamādiya. 260 Gacchanto pacchime yāme jalamānaṃ tamaddasa Disvāna taṃ paṭipucchi bhikkhu so karuṇāparo. 261 Dīghakāyo suduggandho iggikkhandhova dissati Aṭṭhicammāvanaddhova konutvaṃ idha tiṭṭhasīti.


[SL Page 037] [\x 37/]

262 Peto hamasmiṃ bhaddante dukkhito buppipāsito. Appakaṃ pāpakaṃ katvā petalokaṃ idhā gato. 263 Tassa taṃ vacanaṃ sutvā thero taṃ etadabravi Kinnu kāyena vācāya manasā dukkaṭaṃ kataṃ 264 Kissa kammavipākena petalokaṃ idhāgato Iti vutte tu taṃ thero peto so etadabravī. 265 Bhikkhu ahaṃ pure hutvā vasiṃ cetiyapabbate. Pituno bhojanatthāya taṇḍulaṃ pariyesayaṃ 266 Nāladdhaṃ pariyesitvā tato rāmikahatthato Saṃghasantaka sambhutaṃ aḍḍhanālika taṇḍulaṃ. 267 Svenāliṃ paripūretvā dassāmīti pagaṇhiya Adatvā rattibhāgamhi kālaṃ katvā idhā gato'ti. 268 Tassa taṃ vacanaṃ sutvā thero taṃ etadabravī Etaṃ bhikkhuṃ pajānāmi sīlavā so bahussuto. 269 Ediso silasampanno kena gaccheyya duggatiṃ Therassa vacanaṃ sutvā peto theraṃ idabravī 270 Evaṃ so sīlasampanno sutavā sāsane rato. Saṃghasantakaharaṇaṃ accāsanne cipaccati. 271 Yaṃ kiñcisaṃghikaṃ bhaṇḍaṃ appanti nābhimaññatha Vipākakāle taṃ kammaṃ vipulena vipaccati. 272 Iti vutte mahātero taṃ petaṃ etadabravī Kiṃ nāma kusalaṃ katvā tuyhaṃ dukkho itosiyāti. 273 Therassa vacanaṃ sutvā peto taṃ etadabravi Girito yāva taṃ gāmaṃ gāvuta ttayamantare. 274 Sakaṭaṃ sampayojetvā ṭhapetvāna nirantaraṃ Taṇḍulaṃ paripūretvā yadisaṃghassa dassatha. 275 Evāhaṃ parimuccāmi imāya petayoniyā Evaṃ vepullataṃ pattaṃ aḍḍhanālika taṇḍulaṃ. 276 Yadipana nalabhāpetha mayhaṃ mutti sudullabhāti Tato thero pabhātamhi atikkantāya rattiyā. 277 Anurādhapuraṃ gantvā saddhātissassa rājino Puratoṭṭhāsi pattena sa rājāpatta maggahī


[SL Page 038] [\x 38/]

278 Gahetvā cāpi taṃ theraṃ pucchi āgata kāraṇaṃ Tatothero taṃ pavattiṃ vitthārena pavedayī 279 Tassa taṃ vacanaṃ sutvā saddhātisso mahipati Tigāvutantare ṭhāne sakaṭe paṭipāṭiyā. 280 Taṇḍule heva pūretvā uddisitvāna petakaṃ Tassa petassa bhotūtī siñcitvā dakkhiṇodakaṃ. 281 Bhikkhu saṃghassa dāpesi puññakāmo narādhipo Petopi anumoditvā petattā muttako ahu 282 Tato ca rattibhāge āgantvā therasantikaṃ Therassa vandanaṃ katvā obhāsento ṭhito ahū 283 Taṃ disvāna tato thero pucchati karuṇākaro Paramamakuṭa dhāro sabbālaṃkāra bhusito 284 Sugandha gandhavilitto ko nu tvaṃ idha māgato Therassa vacanaṃ sutvā devo taṃ etadabravi 285 Bhante ahaṃ pure āsīṃ peto dukkhena pīḷito Mahādukkhānubhontaṃ maṃ disvāna karuṇākaro. 286 Mahārañño nivedetvā mahantaṃ dāna muttamaṃ Dāpayitvāna saṃghassa uddisāpesi maṃpana 287 Mahārājā mahādānaṃ datvā maṃ uddisī tadā Anumoditvāna taṃ dānaṃ mutto petatta bhāvato Alabhiṃ devasampattiṃ ananta karuṇākara. 288 Yathā ahaṃ sukhappatto modāmi kāma kāmiko Tatheva tvaṃ mahāvīra modāhi kāmakāmiko

Aḍḍhataṇḍula nāli petavatthu.


289 Tamba paṇṇiya dīpamhi janapadamhī rohaṇe Dīghāvuko mahāthūpo ahosi tassa santako. 290 Patāko tatta ukkhitto khettekaṅgumhi yassatu Apati khettasāmīca āhiṇḍanto vipassiya. 291 Gaṇhanto akkharaṃdisvā lobha cittena jijjayi. Pārupitvāna taṃ vatthaṃ pakkāmi so sakaṃ gharaṃ 292 Kālantarena matvā so petattaṃ samupāgami Sahassaguṇa mayopaṭṭaṃ dhārenno jalamānako.


[SL Page 039] [\x 39/]

293 Sajoti bhutā hiṇḍanto gantvā majjhima yāmake Aññatarassa bhikkhuno santike āhu sotthiko. 294 Disvā petaṃ ṭhitaṃ thero pucchituṃ etadabravi Sabbo kāyo paṭicchanno lopaṭṭāva guṇṭhito. 295 Aggijālāhi santatto konutvaṃ idha tiṭṭhasīti Therassavacanaṃ sutvā peto taṃ etada bravi. 296 Peto hamasmi bhaddante ayopaṭṭāva guṇṭhito. Sahassa paṭaleneva saṃtattena carāmahaṃ. 297 Petassa vacanaṃ sutvā thero taṃ etadabravi Kinnu kāyena vācāya manasā dukkaṭaṃ kataṃ 298 Kena kamma vipākena ayo paṭṭena dayhasīti Therassa vacanaṃ sutvā peto taṃ etadabravi. 299 Manussohaṃ tadāhutvā bahūdhana kuṭumbiko Bahu khettāni pekkhanto viharanto itogato 300 Mahādīghāvu thūpamhā patākā pavanā bhatā Aneka gāvutaṃ gantvā mama khette patiṭṭhitā. 301 Taṃ disvā pica hatthena gaṇhanto taṃ vipassiya Akkharāni pivācetvā lobhena taṃ samaggahiṃ 302 Gahetvā taṃ pārupitvā agacchiṃ sagharaṃ yato Tato kālaṃ karitvāna petalokā gato ahaṃ 303 Sahassapaṭaleneva ayopaṭṭāva guṇṭhito Tāni paṭṭāni me kāyaṃ santhatāni dahantica 304 Assādaṃ natthi me kiñci dukkhameva nirantaraṃ Āsanaṃ sayanaṃ natthi annapānaṃ kuto mama 305 Accantaṃ dukkhito santo maraṇaṃ me navijjati Tassa taṃ vacanaṃ sutvā thero taṃ etadabravī. 306 Kiṃ kammaṃ te karissāmi muñcāmi kena hetunā Buddhe dhammeca saṃgheca dhajaṃ dassāmihaṃ tava 307 Iti vutte tu so peto taṃ theraṃ etadabravi Yadi vatthasahassānaṃ paṭākā ābhatā idha 308 Dīghāvuthūpe pūjetha evaṃ muttibhavissati. Iti vatvāna so peto tatthevantaradhāyiti.


[SL Page 040] [\x 40/]

309 Tato thero pabhātāya rattiyā sīghaso pana Paṭākā pariyesitvā laddhā paṇṇāsamattakā. 310 Dīghāvuthūpe pūjetvā thero petassa uddisi Rattibhāge punāgantvā peto theraṃ idabravī. 311 Aṭṭhaṅgulappamāṇamme vivaṭaṃ matthakaṃ iti Thero punapi maggitvā paṇṇāsā pūjitā tato. 312 Tadāpi aṭṭhaggulakaṃ vivaṭaṃ hoti tassatu Sahassamhi paripuṇṇe sakalaṃ vivaṭaṃ ahu 313 Tato puna divase so sabbālaṅkāra bhūsito Āgantvā aḍḍharattiyā vanditvā purato ṭhito. 314 Taṃ disvāna ca so thero pucchituṃ etadabravi Vaṇṇavā abhirūposi sabbābharaṇa bhūsito. 315 Suddhavattho sugandhosi konutvamasi mārisa Therassa vacanaṃ sutvā devaputto idabravī 316 Bhiṃsarūpo pure āsiṃ ayo paṭṭehihāriko Santattehi sahassehi mahādukkhānu bhosahaṃ. 317 Evaṃ dukkhānu bhuttaṃ maṃ uddhāresi bhavaṃ pana Mayhaṃ mātā pitūnañca ñātakānañca sabbaso 318 Kattabbakiccakaṃ yeva katvādāsi sukhaṃ mama Tava mettānubhāvena muccitvā peta bhāvato. 319 Devattabhāvaṃ laddhāna vandituṃ idha āgato Yathā ahampi dukkhamhā muccitvāna sukhe ṭhito 320 Tathā tuvaṃ mahāvīra hohi aggasukhe ṭhito'ti Evaṃ vatvāna sodetvā puna theraṃ ida bravī 321 Bhante buddhe ca dhamme ca saṃghe cāpi anuttare Appakampikataṃ pāpaṃ anantadukkha māvahaṃ. 322 Tatheva tīsu vatthusu pūjampi katamappakaṃ Anantaphaladaṃ hoti sampattittaya sādhakaṃ 323 Tasmā tīsupi vatthusu nakattabbaṃ parajjhanaṃ Pūjādikaṃva kattabbaṃ sabbasampattikāminā. 324 Edaṃ vatvāna so peto theraṃ katvā padakkhiṇaṃ Sādarenābhivanditvā tatthevantara dhāyiti

Patākāpetavatthu.

[SL Page 041] [\x 41/]

325 Yakkhapetaṃ paṭicceva rājāmilinda nāmako Nāgasenavhayaṃ theraṃ pucchi pañhesu kovido 326 Bhante atthi ca petānaṃ yakkhānaṃ maraṇaṃ iti Atthīti vutto so rājā kuṇapesaṃ navijjati 327 Tesaṃ kuṇapagandho vā navijjatīti abravī Vijjatītica vuttetu kathaṃ bhante ti abravī. 328 Tato tamabravī thero vijjati kuṇapampi ca Migasūkararūpādi paṭaṅgādi pirupakaṃ 329 Iti vuttetu so rājā taṃ theraṃ etadabravī Kallosi bhante pañhesu na aññe hi ca abravī. 330 Petā bahuvidhā honti ahetukādikā pica Yebhuyyena ahetūti vuccantīti vijāniyaṃ. 331 Piyaṅkarassa mātāca mātāca uttarassa'pi Etesaṃ vinipātānaṃ dhammābhisamayo ahu. 332 Tāsu piyaṅkara mātā therassa nuruddhassatu Sutvā sajjhāyana saddaṃ suṇantī sādarā ahu 333 Paccūse chātabhāvena rodantaṃ sakaputtakaṃ Saññāpetuñca sā petī idaṃ vacana mabravī 334 Māsaddaṃ kari piyaṃkara=pe=pisāca yoniyā. 335 Evaṃ puttaṃ saññapetvā suṇantī dhammamuttamaṃ Taṃ divasaṃhi sampattā sotāpatti phaluttamaṃ 336 Uttarassaca mātāpi satthuno dhammadesanaṃ Suṇantī sādarāyeva sotā pattiphale ṭhitā. 337 Yecaññe vinipātāpi santi visesalābhino Tasmā tesu sahetūpi saṃvijjantīti abravī 338 Petā bahuvidhā honti paradattūpajīvino Nijjhāmataṇhikā ceva petāca khuppipāsakā 339 Paṃsu pisāca kāceva kālakañjāsurāpica Etesu pana petesu paradattūpajīvino 340 Sattāhabbhantare dānaṃ anumoditvāva muccare Nijjhāmataṇhikā petā khuppipāsā tathāpica


[SL Page 042] [\x 42/]

341 Ete sabbe mahāpetā nekabuddhantare ṭhitā Ñātīhi dinnakaṃ dānaṃ anumoditvāva muccare 342 Paṃsupisācakā nāma asuciṭṭhāna sambhavā Khelasiṃghānikādīni bhuñjantā vicaranti te. 343 Ekabhesajjamūlakaṃ gahetvāna karenatu Adissamānā gacchanti bhesajjeheva dissare. 344 Kālakañjāsurānāma petā honti bhayānakā Tesaṃ tigāvuto deho mukhaṃsuci visaṃviya. 345 Kakkaṭakkhīva akkhinī bahinikkhamma tiṭṭhare Sīsūpari mukhaṃ cāpi akkhīni vāpi dissare. 346 Onametvāna sisante bhuñjantica pivantica Santattāyomayeheva muggarehica pothiya 347 Aññamaññasarīramhi uṭṭhitaṃ pubbalohitaṃ Bhuñjantā honti te petā nissirikā bhayānakā. 348 Petānaṃ eva uddissa dinnadānaṃ vipucchituṃ Milindarājā taṃ theraṃ nāgasenaṃ idabravi. 349 Dāyakā pana sabbe hi bhante ñātīna muddisa Petānaṃ denti taṃ dānaṃ tesaṃva upakappati? 350 Tassa taṃ vacanaṃ sutvā thero taṃ etadabravi. hāneyeva mahārāja noca aṭṭhānake iti. 351 Tatoca rājā taṃ theraṃ pucchi pañhesu kovido Katamaṃ pana taṃ ṭhānaṃ aṭṭhānaṃ katamaṃ iti. 352 Tassataṃ vacanaṃ sutvā thero taṃ etadabravi. Niraye upapannāca tiracchāna gatāpica. 353 Manussesu ca devesu uppannā honti ye janā Te sabbe api aṭṭhānā tesaṃ taṃ nūpakappati. 354 Ñātisā lohitā ceva petalokūpapajjare Tesaṃ eva ca taṃ dānaṃ ṭhānaso upakappati. 355 Sabbesampi ca petānaṃ paradattūpajīvino Petā ati lahuṭṭhānā santāhenapi labbhare. 356 Aññe nijjhāmataṇhikā petā ca khuppipāsino Anekantara kappesu atīte svevalabbhare.


[SL Page 043] [\x 43/]

357 Itivutte tu therena rājā taṃ etadabravī Bhante yadi ca te ñāti taṃ ṭhānaṃ nopapajjare. 358 Ke vā bhuñjanti taṃdānaṃ vadethā'tica abravi. Tato thero mahārāja aññe ñātī hi bhuñjare. 359 Te caññe cāpi natthī ce bhante ke taṃca bhuñjare Taṃdānaṃhi mahārāja dāyakāyeva bhuñjare. 360 Iti vuttetu taṃ rājā bhante katvā sakāraṇaṃ Vadethā'tica vutto so tassa āhari kāraṇaṃ 361 Mahārāja idhe kacce sālohitā ca ñātakā Sajjetvāna surābhattaṃ ñātigehaṃ gatā ahu. 362 Te tattha ñātake disvā tesaṃ sabbaṃ adāpayuṃ Yadi natthi paraṃ tattha surābhattaṃ kathaṃ kare. 363 Chaḍḍenti vāpi te novā itivutte narādhipo Kuto chaḍḍenti te bhante teyeva paribhuñjare. 364 Evameva mahārāja natthi ce ñātakā tahiṃ Dāyakāyeva bhuñjanti tassa dānassa taṃ phalaṃ. 365 Evaṃ vuttetu so rājā taṃtheraṃ etadabravi. Kallosi bhante pañhesu natthañño tavasādiso. 366 Petavatthuppakaraṇe bahukā vatthu sesakā Oloketvāna te tasmiṃ gahetabbā va viññunā 367 Itica sakala pete tibbadukkhānu bhonte Akusala bala bhūte bhūtato saṃviditvā. Tividhakusalaṃ kammaṃ sañcayanto anantaṃ. Tividhasukha mahantaṃ vāyame seṭṭha magganti.

Iti sujanappasāda saṃvegatthāya kate lokappadīpakasāre petagati niddeso nāma

Tatiyo paricchedo.


1. Athāparaṃ pavakkhāmi tiracchānassa sambhavaṃ Jinavuttānu sārena yathāsambhavato kathā 2 Paṭisandhi vaseneva sabbo ekavidho bhave Ahetukāva etesaṃ paṭisandhiti jāniyaṃ


[SL Page 044] [\x 44/]

3 Diṭṭhā diṭṭha vasenete tiracchānā dvidhāsiyuṃ Pakati cakkhunāyeva diṭṭhādiṭṭhā viñāyare 4 Dīghamajjhima rassānaṃ vasena tividhaṃ matā Anumajjha mahantānaṃ vasenāpi tidhā siyuṃ. 5 Aṇḍajāca jalābujā saṃsedajopapātikā Iti bhedena sabboyaṃ tiracchāno catubbidho. 6 Apadā dipadā ceva catuppada bahuppadā Iti bhedena sabboyaṃ tiracchāno catubbidho. 7 Apadā ahimacchādi dipadā pakkhi jātikā Catuppadāca sīhādi vicchikādi bahuppadā. 8 Sabbepime tiracchānā aññamañña vihesakā Tenetesamaraññepi sukhaṃ natthi kadācipi. 9 Vyagghotu sūkaraṃkhāde sappādimpana sūkaro Sappotu maṇḍukaṃ bhakkhe maṇḍuko khudda pānake. 10 Yathāpi thalajā evaṃ jalajāpica pānakā Mahante khuddakaṃ khāde khuddako atikhuddakaṃ. 11 Khādati tena te niccaṃ sasokā dukkhapīḷitā Sayanti ceva tiṭṭhanti vīcarantica sabbadā. 12 Manussāsannakedese tiracchāne anekadhā Tacamaṃsānamaṭṭhīnaṃ dantasiṃgādi kāraṇā. 13 Manussā haññare tetu pāpakammānu bhontihi Tiracchāne bhavaṃ dukkhaṃ evamāhaṃsu pubbakā. 14 "Dunniggame mahādukkhe tibbarāge mahā bhaye Vidhammasaññe jāyanti tiracchāne pi pāpake [a] 15 Tiriyato eva cintenti gacchantica sayantica Tiro gaticchā dhammesu tiracchānā tatomatā. 16 Tiracchajāti saṃkhāhi tatatthehipi [b] dukkarā Tāsudukkhaṃ mahantaṃko sakalaṃ vaṇṇayissati. 17 Pūtimacche vaṇe vāpi tathā candanikāya vā Tuthitāsuciduggandhe pheṇile samale pivā


[A] pāpato, saddhammopāyane. [B] katatthehipi, sa:pāyane.


[SL Page 045] [\x 45/] 18 Kecisattā vijāyanti jāyanti vicarantica Khādanti kāmaṃ sevanti sayantica miyantica. 19 Atho imasmiṃ dehepi sakalāsuci ākare. Asīti kulamattāni kimīṇaṃ niyatānahuṃ. 20 Tesaṃ saputtadārānaṃ yato sutigharo ayaṃ Pavuddhikalahaṭṭhānaṃ caṃkamo sayanīgharo. 21 Khādaniyammalaṭṭhānaṃ rogabhogādi bhūmica Dehavicchaḍḍha naṭṭhānaṃ susānaṃca idaṃyato. Tato dehe virajjanti narajjanti vipassino. 22 Accantā sucijātānaṃ amejjhāhāra bhājinaṃ Cintā vicchaḍḍhanakari kimutajāti dassanaṃ 23 Jātā khalu tiracchāne thalajā jalajāpivā Aññoññama pi bhītāva sayanti vicarantica. 24 Vālaloma nakhanahāru maṃsasiṅgaṭṭhi kādinaṃ Kāraṇā keci niddosā mārayanti anekadhā. 25 Cammuppāṭana dukkhena phandantā gāviādayo Yaṃ dukkha madhigacchanti kānu tassopamā siyā. 26 Vijjhitvā akkhi yugalaṃ vilambitvā avaṃsirā Nīyantā māraṇatthāya dukkhaṃ papponti aṇḍajā. 27 Sajivāca jale uṇhe khipitā paccamānakā Yaṃ dukkhamadhigacchanti taṃ ko khalu minissati. 28 Adiṭṭha pubba thalakā avicchinnodakeratā Niddayehi manussehi sajivāva samuddhaṭā. 29 Nihitā lūkha paṃsumhi pāsāṇena samutthaṭā Samudditāpāturitā khuppipāsā balāhatā. 30 Karuṇaṃ parikūjantā samātāpitu bandhavā Aladdha parivattantā anantarita vedanā. 31 Yaṃdukkhamadhi gacchanti niddosā saṃkha sippikā Tesaṃ dukkhaṃ sabhāvampi nāhaṃ sakkomi dipituṃ. 32 Vahanti avasā keci daṇḍaṅkusa kasāhatā Patodapaṇṇi pāṇīhi bahuso paritajjitā.

[SL Page 046] [\x 46/] Tiracchānagatiniddeso. 33 Baddhā nekehi rajjūhi aladdhacchanda cārino Pabalā dubbale sante sakammaparināmitā. 34 Yesaṃ sabbaṃ parāyattaṃ chandacāro na vijjati Tesaṃ dukkhassa pariyantaṃ tadañño kohi ñassati. 35 Keci yuttā rathadhūre naṅgale sakaṭe pivā Vahanti vaṇitakkhandhā tajjitā ati bhāriyaṃ. 36 Nāhaṃ sakkomi vahituṃ uṇho chāto pi pāsino Bhāriyaṃ tica vattumpi tesaṃ satti na vijjati. 37 Tesaṃ āro payitvāna avisayhaṃ mahābharaṃ Asamatthe ṭhite dīne tāḷayanti punappunaṃ. 38 Kaḍḍhanti nāsārajjumpi vālaṃ nibbeṭhayanti ca Nibbijjhanti patodehi paṇhī hi paharantica. 39 Dahantivāla mūlaṃsa piṭṭhi passodarādisu Kaṇṇe chindanti tajjanti vilikkhanti ca sabbaso. 40 Te bhītā uṭṭhahantā ca patantā asamatthato Yaṃ dukkha madhigacchanti konu taṃ dīpayissatī. 41 Tiracchānesu lokesu devataṃsā tisammatā Rasaggassopadānena mātāca paripositā. 42 Manuññā maṃgalā puññā suddhidātica saññitā Tāsampi dukkha matulaṃ tattha aññesu kā kathā. 43 Pāde khāṇusu bandhitvā katvā aggiṃ samantato Tasite puna pāyetvā duppeyyaṃ lavaṇodakaṃ. 44 Viritte puna pāyetvā sudukkhaṃ kaṭukodakaṃ. Mahādaṇḍehi nekehi ākoṭetvāna niddayaṃ. 45 Jīvagāhavi dayhantā yavane gāvi ādayo Mahādāha parissantā passantā pāpajaṃ phalaṃ. 46 Vissaraṃ viravantāva nissasaṃtāva āyataṃ milātadīna vadanā udikkhantā ito tato. 47 Yaṃ dukkhamanu bhontīhi savaṇepi asāhiyaṃ Taṃ dukkhaṃ cintayaṃtassa hadayaṃ phalatīvame. 48 Yāhi bālattane nāma sabbalokānukampiye Anukampā vipannāva sā tiracchāna jātiyaṃ.


[SL Page 047] [\x 47/]

49 Taṃkathaṃ iti ceviññū vade visada matthato Asahantā viyo gantuṃ muhuttaṃpica mātuyā. 50 Pillakā atimandattā anāthā sayitā tahiṃ. Kathaṃ nadissate ammā tadā pātoca niggatā. 51 Kinnu me pillakā atthi iticintā pi natthivā Iti cintā parāhutvā kūjantā dīna locanā. 52 Udikkhantā gatadisaṃ ussiṅghantā disodisaṃ Disvāna mātaraṃ sāyaṃ gocarāto samāgataṃ. 53 Pahaṭṭhā paṭidhāvanti pāmojjubbilla bhāvato Vissatthe mātupemena vilaṃghante samantato. 54 Lālante kaṇṇapucchepi salīlopagate vate Chāte yāte thanampātuṃ mātā noti sinehato. 55 Taruṇo karuṇakkhīhi cañcalehi udikkhi tā Jaḍḍhetvā puttapemañca adiṭṭhāya paruddataṃ. 56 Taṃkhaṇeneva aññāva jātā mātāpi puttake Viravante cakaruṇaṃ endante yadi khādati. 57 Ito paraṃ kiṃvattabbaṃ bhayaṃ tiriya sambhavaṃ Yattha gacchati puttānaṃ mātuto pima hābhayaṃ. 58 Yatthanatthihi vissambho lajjādhammo satīpivā Akattabbanti vātamhā kathaṃniggamanaṃsiyā. 59 Ayaṃhi dunniggamano niccubbiggo mahādukho Aññoññabhakkho asivo mohajālāva guṇṭhito. 60 Sabbānattha samavāyo tiracchāno tisaññito Saṃsāre saṃsarantānaṃ sakkilesāna nicchayā. 61 Siyāadiṭṭha saccānaṃ itisaṃvigga mānaso Saccāhi samayatthāya parakkamati paṇḍitoti"

Sāmaññadukkhavaṇṇanā. 62 Evaṃ sāmaññato dukkhaṃ tiracchānesu sambhavaṃ Vatvā dāni pavakkhāmi savatthuṃ sukha missakaṃ. 63 Apadā ahimacchādi dvīpadā pakkhijātikā Catuppadāca sīhādi vicchikādi bahuppadā.


[SL Page 048] [\x 48/]

64 Apadesu hināgatto dipadesu supaṇṇako Ājāneyyo catuppāde hasthi assoca uttamo. 65 Tattha nāgo mahātejo āsivisesu uttamo mahāghoraviso ceva sukhasampatti saṃyuto. 66 Tatthāsivi sajātīpi bhedena caturo siyuṃ Kaṭṭhamukho satthamukho aggimukho tatoparo. 67 Putimukhopi iccete caturo āsivisāpana Daṭṭha diṭṭha phuṭṭhavāta visānaṃ pana bhedato. 68 Katvā catuguṇo kekaṃ solase te bhavantihi Āgataviso na ghoro ghoro nāgata vīsako. 69 Āgata visoca ghoroca naghoro nā gatoviso Itibhedā catuguṇaṃ katvā te catu saṭṭhikā. 70 Aṇḍajāca jalābujā saṃsedajopapātikā Iti bhedā catuguṇaṃ katvā te pana sabbathā. 71 Chapaṃca dvi sataṃceva bhavantīti vijāniyaṃ Jale thale sujātānaṃ vasena dviguṇaṃ kataṃ. 72 Dvādasādhikapañcasataṃ bhavantīti vijāniyaṃ Te sabbe kāmarūpīca akāmarūpīca bhedato. 73 Dviguṇaṃ katvā sahassañca adhikaṃ catu vīsati Āsivisā bhavantīti jānitabbaṃ ca viññunā. 74 Āsittaṃva visaṃ yassa asitamassa visantivā Asiviya visaṃ yassa tato āsiviso mato 75 Nāgesu nāgarājāno sukhappattā mahiddhikā Sattaratana pākāre pāsāde rata nāmaye. 76 Dibbasukhaṃnu bhontāpi saccabodhāya ārakā Sabbe ahetukā honti tasmā dukkhā ime ahu. 77 Tatoyevaca sabbepi bodhisattā mahāyasā Campeyya bhuridattāca saṃkhapālādayo pica. 78 Nāgattabhāvā mokkhāya daḷhaṃ katvāna mānasaṃ Manussapathamāgantvā kariṃsute uposathaṃ. 79 Samuddodaka piṭṭheva bahunāgā vasanti yaṃ Saputtadārā vasanti nāgiyo gabbhinī ahuṃ.


[SL Page 049] [\x 49/] 80 Tadāhi nāgiyo sabbā samāgantvāna mantayuṃ Yadimayaṃ idha yeva vijāyeyyāma puttake. 81 Te amhaṃ puttakā sabbe udakā visivegasā Kilamissanti vattantā assāsaṃ na labhissare. 82 Tato supaṇṇa vātampi sahituṃ nalabhissare Tasmā mayā himavantaṃ gamissāmāti cintayuṃ 83 Cintetvāna tadā sabbā nimujjitvāna nāgiyo Udakeyeva gantvāna mahānadiṃ upāgamuṃ. 84 Nadiyā anusārena patvāna himavantakaṃ Tasmiṃ soṇṇaguhādīsu nisīditvāna nāgiyo. 85 Puttake tā vijāyetvā rakkhayantipi nāgiyo Jaṇṇumatte ukadamhi kīḷāpetvāna te pana. 86 Niccakālūdakeyeva kīḷā petvāva vaḍḍhite Ekabbyāma dibbyāmādi attabhāve ṭhitepana. 87 Sattaratana nāvāyo māpayetvā tatoparaṃ. Mahāvitānaṃ bandhitvā sattaratana cittakaṃ. 88 Sabbe nāgā samāgantvā parivāretvāna sabbaso Mahāsamajjakaṃ katvā nayiṃsu sakaṭṭhānakaṃ. 89 Tato udaka piṭṭheva vaḍḍantā nāgadārakā Byāmasata mattakāpi kāyā tesaṃ bhavantihi. 90 Tato aññe apādesu mahantāmaccha jātikā. Ānandoca ajjhāroho [a] mahātimi timiṅgalo. 91 Timira piṅgalo ceva timindo timievaca. Etehesuṃ sattamacchā mahākāyā bhayānakā 92 Etesvādi tayomacchā yojanāṇaṃ pamāṇato. Paṃca paṃca satā honti tayosatā sahassikā. 93 Supaṇṇo pakkhiṇaṃ seṭṭho tassaca parimāṇato Diyaḍḍhayojana sataṃ bhavatīti vijāniyaṃ. 94 Paññāsayojanotassa hoti dakkhiṇa pakkhako Tathevavāma pakkhopi piñjotusaṭṭhi yojano.


[A] ajjhohāro-potthakesu.


[SL Page 050] [\x 50/]

95 Tiṃsayojanikā gīvā sīsantu nava yojanaṃ Dvādasayojanā pādā supaṇṇassāti jāniyaṃ. 96 Supaṇṇoso pakkhirājā dutiyālinde sineruno Atthi simbalī daho so paññāsayo janāyato. 97 Parikkhi pitvā taṃ dahaṃ mahantaṃ simbalīvanaṃ Atthi tasmiṃ vaneyeva mahāsimbali pādape 98 Vasati sabbakālaṃ so rājā supaṇṇa nāmako Tasmiṃ supaṇṇa kavātaṃ kātuṃ āraddhakepana. 99 Sattaṭṭhayojanasata ṭṭhānaṃ na ppahotihi Tato caleke parāya uppatitvā sakālayā 100 Samuddapiṭṭhe āsinaṃ nāgarājaṃ vipassiya Gaṇhituṃpatate sīghaṃ jalaṃsaṃ khubbhate tadā. 101 Tathāsogaruḷogaṇhaṃ pannagaṃ bhakkha mattano Samantāyojanasataṃ vikkhobhetī ca sāgaraṃ. 102 Paṇṇagaṃ solabhitvāna adhosīsaṃ viheṭṭhasaṃ Ādāya so pakkamati yathākāmaṃ dijuttamo. 103 Garuḷo sabbapannage gaṇhituṃ sakkuneyyavā Novāti ce nasakkoti sabbaso yeva gaṇhituṃ. 104 Dhataraṭṭho mahārājā kambalassatarāpica Sattantara samuddesu nāgarājā mahiddhikā. 105 Bhummaṭṭhā pabbataṭṭhāca vimānesu ṭhitāpica Te sabbe nāgarājāno nasakkonti ca gaṇhituṃ 106 Dataraṭṭhā dayo ceva kambalassa tarādayo Ete senāpatī yuddhe supaṇṇāpi camūpati. 107 Tasmāca te aññamaññaṃ passantāpi vivajjayuṃ Sattantara samuddesu paṭhavī pabbate suca 108 Nāgāhi garuḷe disvā nilīyanti ito tato Tasmāva te supaṇṇāpi nevasakkonti gaṇhituṃ. 109 Catuppādeda ājāniyo uttamoti pakāsito Hatthivevāpi assāpi ājānīyyā catuppadā. 110 Kālāvakañca gaṅgeyyaṃ paṇḍaraṃ tamba piṅgalaṃ Gandhamaṅgala hemañca uposatha chaddanti medasa.


[SL Page 051] [\x 51/]

111 Dasannaṃ purisānaṃyaṃ balaṃ kālāca kassataṃ Yaṃpurisa satānantu balaṃgaṅgeyya hatthino. 112 Iminā cakkamaṃ katvā dasadaseva vaḍḍhitaṃ Koṭisata purisānaṃ yaṃ balaṃ taṃ uposathe. 113 Koṭisahassa posānaṃ yaṃbalaṃ taṃ chaddantake Dasachaddanta nāgānaṃ yaṃbalaṃ taṃ jinassatu. 114 Balaṃ purisa gaṇanā koṭisata sahassakaṃ Bhavatītica viññyeṃ paṇḍitena nayaññunā. 115 Chaddanto so nāgarājā uccatosīti hatthako Vīsuttara satāyāmo dantātu tiṃsa hatthakā. 116 Paṇṇarasa ratanā vattā chahiraṃsihi sobhitā Chaddanto nāma sonāgo chaddanta nāmake dahe. 117 Suppatiṭṭhita nigrodho tedasayoja nuggato Aṭṭhasahassa pāroha maṇḍito ati rocati. 118 Tassa mūlamhi gimhesu nivasati so gajuttamo Tassajāyāduve aggā ahesuṃ seta hatthinī. 119 Mahāsubhaddanā mekā ekā cūlasubhaddakā Vāsesuṃ soṇṇa guhāya dvādasayojanāyatu Nisīdi saparivāro sabbakālaṃ gajuttamo. 120 Rakkhanti taṃ aṭṭhasahassanāgā Īsādantā vāta javāpahārino Tiṭṭhanti tehimūlaṃ passantā Kuppanti vātassa īritassa. 121 Santi aññe mahānāgā hatthi hatthinī yopica Kālā nīlā sitā rattā santi lohita kāpica. 122 Te sabbe nāgarājassa atthāya bhisamūlakaṃ Phalapupphā dikañceva pariyesanti sabbadā. 123 Yadāca so nāgarājā kātuṃ udaka kīḷakaṃ Otarato dake tassa sarīraṃseta hatthinī. 124 Parimajjantānahā petvā dvebhaddāpica nahāpayi Udakatopi otiṇṇaṃ nāgarājaṃ chaddantakaṃ. 125 Alaṃkariṃsu pupphehi uppalādīhi sabbaso Tāpisabbe na hāyitvā otiṇṇā parivārayuṃ.


[SL Page 052] [\x 52/]

126 Tatoca so nāgarājā saparivāro vijambhayaṃ Nigrodhamūla māgantvā aṭṭhāsi nijaālaye. 127 Tatovadanti vattabbaṃ sakalantaṃ asesato Chaddanta jātakeyeva gahetabbaṃ vibhāvinā 128 Valāhakula sañjāto assarājā valāhako Sabbeseto muñjakeso kākasīso mahiddhiko. 129 Surattamukha pādoca bhītānaṃ khema kārako Vātavegā kāsago seṭṭho ajāneyyo mahabbalo. 130 Cakkavāla parikkhitta pākāre paridhāviya Purebhattaṃ sakaṭṭhānaṃ pāpuṇātihi sīghaso 131 Tato aññe catuppadā santi seṭṭhāti sammatā. Sīhoca asabhoceva usabho nisabho pica. 132 Tesu sīho paṇḍusīho kālasīho catubbidho Tiṇasīhoca kesaro munindena pakāsito. 133 Catubbidhesu sīhesu kesaro yeva uttamo Gavasahassa jeṭṭhako usabhoti vijāniyaṃ. 134 Gavasahassa jeṭṭhako nisabhotica sammato Gavasatasahassassa jeṭṭhako asabhomato. 135 Mahā bhāravaho eso sabba seto pasārito Asanipātasaddena akampanīya jātiko. 136 Añehica asaṃhīro īdiso āsa bhuttamo Ete sabbe tiracchānā ahetu paṭisandhikā. 137 Saddhamma saññārahitā sadāubbigga jīvitā Satthārādesite dhamme neva sakkonti bujjhituṃ. Abhabbakāva tesabbe dukkhamūla sadā ahuṃ. 138 Evaṃ tiracchāna gatā sudukkhā dukkhena dukkhā vigatā bhavanti Evaṃhi ñatvāna tiracchabhāvā sammā vimokkhāya careyya dhammaṃ

Itisujanappasāda saṃvegatthāyakate lokappadīpakasāre tiracchānagati niddesonāma

Catuttho paricchedo. --------------

[SL Page 053] [\x 53/]

1 Athāparaṃ pavakkhāmi manussānaṃ gatimpica Munivuttānu sārena yathāsambhavato kathaṃ. 2 Ādikappamhi sambhutā manutī nāmakā narā Tesaṃ apaccambhūtattā manussā tica vuccare. 3 Athāpī satisūrattā brahmacariya yogato Mano ussanna metasaṃ tasmā manussa nāmakā. 4 Manussajāti sāmaññā sabbo eka vidho bhave Bhabbā bhabba vasenete manussā duvidhā siyuṃ. 5 Ahetuka duhetuka tihetuka pabhedato Sabbe manussā tividhā bhavantīti vijāniyaṃ 6 Khattiya brāhmaṇavessa suddavaṇṇappa bhedato Manussā catudhāhonti tatrādo khattiyo varo. 7 Ādikappe mahārājā puññavanto mahiddhiko Mahājana sammatattā mahāsammata nāmako. 8 Khettādhipati bhutattā khattiyo ti ca nāmako Tassa puttotu rojo ca tassa tu vararojako. 9 Tathā kalyāṇakādveca upoghatā duvetathā Mandhātā varamandhātā tato cetiya nāmako 10 Mucala kāmakā ceva mahāmucala nāmako Mucalindo sagaro ceva samuddo devaka nāmako. 11 Bharato bhagīratho ceva rucīca surucī pica Patāpo mahāpatāpo panādāca tathāduve. 12 Sudassano ca meru ca tathā eva duveduve Acchimā cā pirājāno tassaputtappa puttakā. 13 Asaṃkheyyā yukā ete aṭṭhavīsati bhūmipā Kusāvatiṃ rajagahaṃ mithilaṃcāpi āvasuṃ. 14 Tato satañca rājāno chappaññāsañca saṭṭhica Caturāsīti sahassāni chattiṃsāca tatopare. 15 Dvattiṃsaṃ aṭṭha vīsañca dvāvīsati tato pare aṭṭhārasa sattarasa pañcadasa catuddasa 16 Navasatta dvādasaṃca pañcavīsa tato pare Pañca visañca dvāvīsa dvā dasaca navā pica.


[SL Page 054] [\x 54/] Manussagatiniddeso. 17 Caturāsīti sahassāni makhādevā dikāpica Caturāsīti sahassāni kalārajanakādayo. 18 Soḷasa yāva okkākā tassa puttapa puttakā Ime visuṃ vīsuṃ rajjaṃ kamato anu sāsayuṃ. 19 Okkāmukho jeṭṭha putto okkā kassaca rājino Nipuno candimā canda mukho ca sivisañjayo. 20 Vessantaro mahārājā jālīva sihavāhano [a] Sīhassaro ca iccete tassaputta paputtakā. 21 Dve asīti sahassāni sīhassarassa rājino Puttappa putta rājāno jayaseno tadantimo. 22 Ete kapilavatthusmiṃ sakyarājāti vissutā Sihahanu mahārājā jayasenassa atrajo. 23 Jayasenassa dhītāca nāmenā si yasodharā Devadahe devadahasakko nāmāsibhūpati 24 Añjano cātha kaccānā āsuṃ tassa sutā duve Mahesī āsi kaccānā rañño sīhahanussa sā 25 Āsi añjana sakkassa mahesī sā yasodharā Añjanassa duve dhītā māyā cātha pajāpati 26 Puttā duve daṇḍapāṇi suppabuddho ca sākiyo Pañcaputtā duve dhītā āsuṃ sīhahanussatu. 27 Suddhodano dhotodano sakyā sukkāmitodanā Amitā pālitā [d] cāti ime pañca ime duve. 28 Suppabuddhassa sakkassa mahesī amitā ahu Tassāsuṃ bhaddakaccānā devadatto duve sutā. 29 Māyā pajāpatī ceva suddhodana mahesiyo Suddhodana mahārañño putto māyāya nojino 30 Mahāsammata vaṃsamhā asambhinno mahāmuni Evaṃ pavatte sañjāto sabbakhattiya muddhani. 31 Siddhatthassa kumārassa bodhisattassa tassatu Mahesī bhaddakaccānā putto tassā ti rāhulo ----------------------------------------------------- [A] pamitā, aññattha. [B] sivibāhano-potthakesu.


[SL Page 055] [\x 55/]

32 Bimbisāro ca siddhattha kumāroca sahāyakā Ubhinnaṃ pitaro cāpi sahāyā eva te ahuṃ 33 Bodhisatto bimbisārā pañca vassādhiko ahu. Ekūnatiṃso vayasā bodhisatto bhinikkhami. 34 Padahitvāna chabbassaṃ bodhiṃ patvā kameṇa ca Pañcatiṃsotha vayasā bimbisāra mupāgami. 35 Bimbisāro paṇṇarasa vasse sa pitarāsayaṃ Abhisitto mahāpuñño patto rājassa tassatu. 36 Patte soḷasame vasse satthā dhamma madesayī Dvepaṇṇāseva vassāni rajjaṃ kāresi so pana 37 Rajje samāpaṇṇarasa pubbe jinasamāgamā Sattatiṃsa samātassa dharamāne tathāgate. 38 Bimbisāra suto jāta sattu taṃ ghatiyā mari Rajjaṃ dvattiṃsa vassāni mahāmittadu kārayi. 39 Ajātasattuno vasse aṭṭhame muni nibbuto Pacchā so kārayī rajjaṃ vassāni catu vīsati. 40 Pañcanetto jino pañca cattāḷīsa samāsamo hatvā sabbāni kiccāni katvā lokassa sabbathā. 41 Kusinārāya mallānaṃ yamasālāna mantare. Uttarasīsakaṃ katvā supaññatte mahārahe. 42 Nipanno dakkhiṇā passā sīhaseyyaṃ mahāmuni Dhātubheda mabhedañca dhātuyā pāṭihāriyaṃ 43 Kāretuṃ so adhiṭṭhāya visākhapuṇṇamāsiyaṃ Parinibbāyi sambuddho bhumicālo mahā ahū. 44 Pāṭihīrā bahū honti accherāca bahū tadā Tadā te mallarājāno samāgantvā kutūhalā. 45 Rodantā paridevantā katvā pūjaṃ anappakaṃ Sattāhaṃ sādhukīḷanaṃ kārāpetvāna sabba so. 46 Ahatehi ca vatthehi kappāsa picunā saha Jinaṃ pañca satakkhattu veṭhayitvāna sādhukaṃ. 47 Sattaratana cittāya sovaṇṇa mañjusāyatu Pakkhipitvāna pūjentā makuṭabandhana cetiye.


[SL Page 056] [\x 56/]

48 Visuttarasatucchamhi citake candanāmaye Āropayitvā jhāpesuṃ sarīraṃ satthuno pana 49 Sammā anavasesañca jhāyī dhātūca sissayī Sabbantovatthakaṃ cekaṃ sabba bāhiramekakaṃ. 50 Dve najjhāyiṃsu vatthāni sesā jhāyiṃsu sabbaso Chādetvā sakalaṃ dhātu sobhantī yeva tiṭṭhare. 51 Uṇhīsaṃ catudāṭhā ca akkhakā dve ca satthuno Asambhinnā vimāsatta sesā bhinnāca dhātuyo. 52 Bhinnamuggappamāṇāca bhinnataṇḍula sannibhā Mahantā majjhimā ceti khuddakā sāsasūpamā. 53 Mahantā suvaṇṇa vaṇṇā ca majjhimā muttikāppabhā Khuddakā makulāvaṇṇā tidhā bhijjhiṃsu dhātuyo. 54 Aṭṭha sārīrikāthūpā navamo tumbacetiyo Dasamaṅgārathūpo ca ete seṭṭhasukhappadā. 55 Aṭṭhadoṇā cakkhumato sarīrā Sattadoṇaṃ jambudīpe mahenti Ekañcadoṇaṃ purisuttamassa Rāmagāme nāgarājā mahenti. 56 Ekādāṭhā tidasapure ekānāgapure ahu Ekāgandhāravisaye ekāsi puna sīhale. 57 Kesā lomādikā dhātu adaḍḍhā honti te pica Devā hariṃsu ekekaṃ cakkavālaṃ paramparā. 58 Mahākassapa nāmo so dighadassī mahāmuni Anāgate chandavatā kātuṃ dhātuṃ nidhāpayī. 59 Ajātasatturājā pi therassa vacanampati Dhātunidhāna matulaṃ akāsi kusalatthiko. 60 Tassa putto dayabhaddo ghātitvā taṃ narādhipaṃ Rajjaṃ soḷasavassāni kāresi mittaduhiko. 61 Udayabhaddaputto taṃ ghātetvā anuruddhako Anuruddhassa puttotaṃ ghātetvā muṇḍa nāmako. 62 Mittadduno dummatino te pirajjamakārayuṃ Tesaṃ ubhinnaṃ rajjesu aṭṭhavassānatikkamuṃ.


[A] kumbha-aññattha.


[SL Page 057] [\x 57/]

63 Muṇḍassa putto pitaraṃ ghātetvā nāgadāsako Catuvīsati vassāni rajjaṃ kāresi pāpako. 64 Pitughātakavaṃsoya miti kuddhātha nāgarā Nāgadāsakarājānaṃ apanetvā samāgatā. 65 Susunāgoti paññātaṃ amaccaṃ sādhusammataṃ Rajje samabhi siñciṃsu sabbesaṃ hitamānasā. 66 So aṭṭhārasavassāni rājā rajjamakārayi Kāḷāsoko tassa putto aṭṭhavīsati kārayi. 67 Atīte dasame vasse kāḷāsokassa rājino Sambuddhaparinibbāṇā evaṃ vassa sataṃ ahu. 68 Tadā vesāliyā bhikkhū dasasahassā samāgatā Dasavatthūni dīpentā 'akaṃsu dhammasaṃgahaṃ. 69 Te sabbe pica maddetvā yasaserā dayo puna Sattā satā arahantā akaṃsu dhammasaṃgahaṃ 70 Kāḷāsokassa puttātu ahesuṃ dasabhātukā Dvāvīsati te vassāni rajjaṃ samanusāsayuṃ. 71 Navanandā tato āsuṃ kameneva narādhipā Te pi dvāvīsavassāni rajjaṃ samanusāsayuṃ. 72 Moriyānaṃ khattiyānaṃ vaṃsajātaṃ sirīdharaṃ Candaguttoti paññātaṃ bhaṇaka [a] brāhmaṇo tato. 73 Navamaṃ dhananandaṃ taṃ ghātetvā caṇḍakodhasā Sakala jambudīpamhi rajje samabhi siñci so. 74 So catuvīsati [b] vassāni rājā rajjamakārayī Tassa putto bindusāro aṭṭhavīsati kārayī. 75 Bindusāra sutā āsuṃ sataṃ ekoca vissutā Asoko āsi sabbesu uggatejo mahiddhiko. 76 Vemātika bhātareso hantvā ekūnakaṃ sataṃ Sakale jambudīpamhi ekarajjamapāpuṇi 77 Jinanibbāṇato pacchā pure tassābhisekaho Aṭṭhārasavassa satadvaya mevaṃ vijāniyaṃ.


[A] cāṇakko-aññattha. [B] catuttiṃsa-mahāvaṃse.


[SL Page 058] [\x 58/]

78 Patvā catūhi vassehi ekarajjaṃ mahāyaso Pure pāṭaliputtasmiṃ attānaṃ abhisiñcayī. 79 Abhisekānu bhāvena ākāse bhūmiyaṃ pica Yojane yojane niccaṃ āṇā pavattitā ahu. 80 Anotattā dakakāje aṭṭhānesuṃ dine dine. Tato aṭṭha ghaṭe niccaṃ bhikkhusaṃghassa dāpayī 81 Dve ghaṭe saṭṭhimattānaṃ tepiṭaka bhikkhunaṃ dade Dve asandhimittāya deviyā dāpayī sadā 82 Cattāroca ghaṭe niccaṃ attanā paribhuñjati Nāgalatādantakaṭṭhaṃ ānesuṃ himavantato. 83 Soḷasitthisahassānaṃ saṭṭhisahassa bhikkhuno Yena devasikaṃ danta poṇa kiccaṃ nipaccati. 84 Agadāmalakañceva tathāgada harītakī Tatova ambapakkañca vaṇṇagandharasuttamaṃ. 85 Tathā chaddantadahato pañcavaṇṇaṃ nivāsanaṃ Pāvāraṇampi ānesuṃ pītaka hatthacolakaṃ. 86 Dibbannapānakaṃ niccaṃ āhariṃsuca devatā Sumanaṃ pupphathālakaṃ [a] asuttaṃ dibbagandhakaṃ 87 Vilepanaṃ ca añjanañca nāgabhavanato haruṃ Chaddantadahano navuti vāha sahassataṇḍulā. 88 Divase divase sūkā āharantica sabbadā Te sabbe mūsikā ceva karonti nitthusaṃ tato. 89 Te sabbe taṇḍulā suddhā akhaṇḍā akaṇaṃpica Taṇḍulehica teheva bhattaṃ rājakule ahu. 90 Akaṃsu satataṃ tassa madhūni madhumakkhikā Tathā kammārasālāsu acchā kūṭā pahārayuṃ. 91 Karavīkā sakuṇikā manuññā madhurassarā Akaṃsu tassa gantvāna rañño madhura vassitaṃ. 92 Rājābhisitto so'soko kaṇiṭṭhaṃ tissanāmakaṃ Bhātikaṃ sodariyakaṃ uparajje bhisiñcihi. 93 Evaṃ aneka iddhīhi sampanno so mahīpati Ekasmiṃ divase soṇṇa saṃkhalikaṃ vipesiya


[SL Page 059] [\x 59/]

94 Catunnaṃ tītabuddhānaṃ adhigata sudassanaṃ Kappāyukaṃ kālanāmaṃ nāgarājāna māniya 95 Setacchattassa heṭṭhāva pallaṅke ratanāmaye. Nisīdāpiya sammāva pupphagandhehi pūjito. 96 Soḷasitthi sahassehi samantā laṅkatehi so Parikkhipitvā sammāva evamāha mahāyaso. 97 Nāgarājatuvaṃ dāni sambuddhassa sirīmato Rūpaṃ imesaṃ akkhīnaṃ sammā pātukarohi'ti. 98 Vatvā kālena nimmitaṃ sabbalakkhaṇa maṇḍitaṃ Vyāmappabhāparikkhittaṃ anekasata vimhayaṃ. 99 Taṃbuddharūpaṃ sattāhaṃ akkhipūjāya pūjayī Dassitaṃ nāgarājena satthu rūpaṃ suvimbhayaṃ 100 Jīvamānaka buddhassa rūpaṃ kīdisaṃ bhave Iti vatvāna so rājā saddho āsi pasannako 101 Tato nigrodha therassa ovāde ca patiṭṭhiya Asokārāmakaṃ nāma katvā seṭṭhaṃ vihārakaṃ. 102 Saṭṭhisahassa bhikkhūnaṃ bhojāpesi ca sabbadā Sakale jambudīpamhi caturāsīti sahassake 103 Nagare caturāsīti sahassāni vihārake Caturāsīti sahassāni cetiyānica kārayi 104 Dhammakkhandhaṃ pūjanatthaṃ dhammeneva mahīpati Chanavutikoṭidhanaṃ ekadine visajjiya. 105 Āṇāpetvā amacce so ekeka nagare pana Ekekañca vihārantu kārāpethāti pesiya, 106 Sayañca asokārāme vihāratthāya ārabhi Indaguttaṃ mahiddhikaṃ kammādhiṭṭhāya kammani. 107 Saṃgho adāsi theropi yaṃ yaṃ kammaṃ na niṭṭhati. Attano ānubhāvena taṃ taṃ niṭṭhāpayī sadā. 108 Evaṃhi tīhi cassehi kammaṃ niṭṭhāpayī tadā Sabbehi nagareheva ekadivasa mevaca 109 Paṇṇāni sampāpuṇiṃsu taṃ rañño paṭivedayuṃ Taṃ sutvāna mahārājā hutvā pasanna mānaso.

[SL Page 060] [\x 60/]

110 Mahabheriṃ [a] carāpesi satthu sāsana māmako Ito sattadivasānaṃ accayena bhavissati. 111 Vihārassa maho sabbe aṭṭhasīlaṃ samādiya Anto bahica nagare pūjaṃ samārabhantuti. 112 Tato satta divasānaṃ accayena mahīpati Caturaṅginisenāya samantā parivārito. 113 Agamāsi sakārāmaṃ bhindanto viya mediniṃ Saṃghamajjhamhi aṭṭhāsi vanditvā saṃghamuttamaṃ. 114 Tasmiṃ samāgame āsuṃ asīti bhikkhu koṭiyo Ahesuṃ satasahassā tesaṃ khīṇāsavāyatī 115 Navuti satasahassāni āsuṃ bhikkhuniyo tahiṃ Khīṇā savā bhikkhuniyo sahassaṃ āsi tā sutu. 116 Lokavivaraṇaṃ nāma pāṭihīra makaṃsu te Khīṇāsavā pasādatthaṃ dhammāsokassa rājino 117 Caṇḍāsokoti ñāyittha pure pāpena kammunā Dhammāsokoti ñāyittha pacchā puññena kammunā. 118 Samuddapariyantaṃ so jambudīpaṃ samantato Passī sabbavihāreca nānāpūjā vibhūsite. 119 Atīva tuṭṭho te disvā saṃghaṃ pucchi nisīdiya Kassa bhante pariccāgo mahā sugatasāsane. 120 Thero moggali putto so rañño pañhaṃ viyākari Dharamāne pi sugate natthi vāgī tayā samo. 121 Taṃ sutvā vacanaṃ bhiyyo tuṭṭho rājā apucchitaṃ Buddhasāsanadāyādo hoti kho mādiso iti 122 Thero ca rājaputtassa mahindasso panissayaṃ Tatheva rājadhitāya saṅghamittāya pekkhiya 123 Sāsanassābhi vuddhiṃ ca taṃ hetuka mavekkhiya Paccābhāsatha rājānaṃ so sāsana dhuraṃdharo. 124 Tādiso pi mahācāgī dāyādo sāsanassa na Paccayadāyako yeva uccate manujādhipa.


[A] mahābheriṃ-potthakesu.


[SL Page 061] [\x 61/] 125 Yotu puttaṃ dhītaraṃvā pabbajjāpeti sāsane So sāsanassa dāyādo hoteva dāyako pica. 126 Sāsanassātha dāyāda bhāvamicchaṃ mahīpati Mahindaṃ saṅghamittañca ṭhite tattha apucchatha. 127 Pabbajissatha kiṃ tātā pabbajjā mahatī matā Pituno vacanaṃ sutvā pitaraṃ te abhāsisuṃ. 128 Ajjeva pabbajissāma sace tvaṃ deva icchasi Amhañca lābho tayhañca pabbajjāya bhavissati. 129 Uparājassa pabbajjā kālato pabhūtihi so Pabhuti aggibrahmassa pabbajjākata nicchayā. 130 Uparajjaṃ mahindassa dātukāmo pi bhūpati Tato pi adhikā sāti pabbajjāyeva roca yi. 131 Piyaṃ puttaṃ mahindañca buddharūbalerito [a] Pabbajjāpesi sumati saṃghamittañca dhītaraṃ. 132 Tadā vīsati vasso so mahindo rājanandano Saṃghamittā rājadhītā aṭṭhārasa samātadā. 133 Tadaheva ahūtassa pabbajjā upasampadā Pabbajjā sikkhādānañca tassā ca tadahe ahu. 134 Upajjhāyo kumārassa ahu moggaliyātrajo Pabbājesi mahādeva tthero majjhantiko pana. 135 Kammavācaṃ akā tasmiṃ yo pasampadamaṇḍale Aharattaṃ susampatto pabhinna paṭisambhido 136 Saṃghamittā yupajjhāyā dhammāpālāti vissutā Ācariyā āyupālīti kāle sāpi anāsavā. 137 Ubho sāsana pajjotā laṅkādīpopa kārino Chaṭṭhe vasse pabbajiṃsu dhammāsokassa rājino. 138 Mahāmahindo vassehi tīhi dīpappasādako. Piṭakattaya muggaṇhī upajjhāyassa santike. 139 Sābhikkhunī candalekhā mahindabhikkhu sūriyo Sambuddha sāsanākāsaṃ tosadā sobhayuṃ tadā[a]


Buddharūpaṃ baleritaṃ-potthakesu.


[SL Page 062] [\x 62/]

140 Devānampiya tisso ca laṅkādīpamhi issaro. Asoko dhammarājāca etā diṭṭhasahāyakā 141 Bhavanti tasmā hi yeva asoko so mahīpati Attano puññatejena uppannaṃ vividhaṃ dhanaṃ. 142 Dussādikañca vividhaṃ bhesajjaṃ añjanādikaṃ Lohitacandanañcā pi pesesi tassa rājino. 143 Pesetvā saraṇattañca buddhādi ratanattaye Kārāpesi mahārājā attanā samakaṃ piyo. 144 Pubbe kira tayo āsuṃ bhātaro madhuvāṇijā Eko madhuṃ vikkiṇāti āharanti madhuṃ duve. 145 Paccekabuddhe bhikkhante madhutthaṃ kumbhadāsikā Madhuṭṭhānaṃ padassesi sakahatthaṃ pasāriya. 146 Vaṇijjo so madhuṃ datvā patthesi ekarajjakaṃ Dāsi savattakaṃ datvā mahesittamapanthayi. 147 Dve bhātaropi āgantvā sutvā taṃ kāraṇaṃ tadā Abhāsitabbaṃ bhāsitvā pacchā te anumodisuṃ. 148 Asoko madhudo tesu mittā devītu ceṭikā Caṇḍālavādī nigrodho tisso so pāravādiko. 149 Jambudīpe rājavaṃso dīpito paṭipāṭiyā Evaṃca jambudīpamhi kathetvā rājavaṃsakaṃ. 150 Laṃkādīpe rājavaṃsaṃ kathessāmi samāsato Vaṅgesu vaṅganagare vaṅgarājā ahu pure. 151 Kāliṅgarañño dhītā'si mahesī tassa rājino So rājā deviyā tassā ekaṃ alabhi dhītaraṃ. 152 Nemittā byākaruṃ tassā saṃvāsaṃ migarājino Atīva rūpinī āsī atīva kāmagiddhinī 153 Teneva deviyā cāpi lajjāyāsi jigucchitā Ekākinī sā nikkhamma sericāri sukhatthinī. 154 Satthena saha aññātā agā magadhagāminā Lāḷaraṭṭhe aṭaviyā sīho satthamabhiddhavi.


[A] te sadā-potthakesu.

[SL Page 063] [\x 63/] 155 Aññattha sesā dhāviṃsu sīhāgatadisaṃ tu sā Gaṇhitvā gocaraṃ sīho gacchaṃ disvā tamāgataṃ. 156 Ratto upāga lālento naṅguṭṭhaṃ paṇṇakaṇṇake Sā taṃ disvā saritvāna nemittavacanaṃ pure. 157 Abhītā tassa aṅgāni rañjayanti parāmasi Tassā phassenātiratto piṭṭhiṃ āropiyāsu taṃ. 158 Sīho sakaguhaṃ gantvā tāya saṃvāsa mācarī Tena saṃvāsa manvāya kālena yamake duve. 159 Puttañca dhītarañcāpi rājadhītā janesi sā Puttassa hatthapādāsuṃ sīhākārā tato akā. 160 Nāmena sīhabāhuṃ taṃ dhitaraṃ sīhasīvaliṃ Putto soḷasavasso so mātaraṃ pucchi saṃsayaṃ 161 Tuvaṃ pitā ca no amma kasmā aññādisā iti Sā sabbamabravī tassa kinnu yāmāti sobravī 162 Guhaṃ thaketi tāto te pāsāṇenāti abravi Mahāguhāya thakanaṃ khandhenādāya so akā. 163 Ekāheneva paññāsa yojanānaṃ gatāgataṃ Gocarāya gate sīhe dakkhiṇasmiṃhi mātaraṃ 165 Vāme kaniṭṭhaṃ katvāna tato sīghaṃ apakkami Nivāsetvāna sākhaṃte paccantagāma māgamuṃ 166 Nisinno tarumūle so kammantaṃ saṃvidhāpayaṃ Disvā te pucchi tāvoca aṭavivāsino mayaṃ. 167 Iti so dāpayī tesaṃ vatthāni dhajinīpati Tāni hesuṃ uḷārāni bhattaṃ paṇṇesu dāpayī. 168 Suvaṇṇa bhājanā nāsuṃ tesaṃ puññena tāni'pi Tena so vimbhito pucchi kenu tumhe camūpati. 169 Tassa sā jāti gottāni rājadhitā nivedayī Pitucchādhītaranti so ādāya dhajanī pati. 170 Gantvāna vaṃganagaraṃ saṃvāsaṃ tāya kappayī Sīhopi migarājā so guhāyaṃ puttake'pica

[SL Page 064] [\x 64/] 171 Dārañcāpi apassitvā mahādukkhena pīlito Anvesaṃ puttadāraṃ so gāmesu nigamesu ca. 172 Pattaṃ taṃ manujā disvā palāyiṃsu ito tato Tato sabbe samāgantvā rañño taṃ paṭivedayuṃ 173 Sīho pīḷeti teraṭṭhaṃ taṃ deva paṭisedhayāti Taṃ sutvāna mahārājā mahāyodhe mahabbale. 174 Mahāsakkāraṃ katvāna idaṃ vacana mabravī Tumhesu tātā konāma sīhaṃ gaṇhitu mussahe 175 Iti vutte tu sabbe'pi tuṇhi āsuṃ tato pana Nisedhanaṃ alabhanto hatthikkhandhagataṃ pure. 176 "Ādetu sīhādāyīti" sahassaṃ so pavārayī Tatheva deva sahassāni tīniapi narissaro. 177 Tato ca so sīhabāhu mātaraṃ etadabravi Amma dhanaṃ gahetvāna sīhaṃ ghāte mahaṃ iti 178 Dvīsu vāresu vāresi mātā sīhabhujaṃ sutaṃ Aggahī tatiye vāre sīhabāhu apucchiya. 179 Mātaraṃ tisahassaṃ taṃ ghātetuṃ pitaraṃ sakaṃ Rañño kumāraṃ dassesuṃ taṃrājā etadabravī 180 Gahito yadi sīho te dammiraṭṭhaṃ taveva ca So gantvāna guhādvāraṃ sīhaṃ disvāna ārakā. 181 hitaṃ putta sinehena vijjhituṃ taṃ saraṃ khipi Saro nalāṭamāhacca mettacittena tassatu. 182 Kumārassa pādamūle nivatto pati bhūmiyaṃ Tathāpi yāva dutiyaṃ tato kujjhi migādhipo 183 Tato khitto saro tassa kāyaṃ nibbhijja nikkhami. Sakesaraṃ sīhasīsaṃ ādāya sa puraṃ agā 184 Matassa vaṅgarājassa sattāhāni tadā ahu Raññe aputtakattā ca patītā cassa kammunā. 185 Sutvā ca rañño nattattaṃ saṃjānetvā ca mātaraṃ Amaccā sannipatitā akhilā ekamānasā. 186 Sihabāhu kumāraṃ taṃ 'rājā hohī"ti abravuṃ So rajjaṃ sampaṭicchitvā datvā taṃ sakamātuyā.

[SL Page 065] [\x 65/] 187 Sīhasīvalī mādāya jātabhūmiṃ gato sayaṃ Nagaraṃ tattha māpesī sīhapuranti nāmakaṃ. 188 Araññe yojana sate gāme cāpi nivesayī Lāḷaraṭṭhe pure tasmiṃ sīhabāhu narādhipo 189 Rajjaṃ kāresi katvāna mahesiṃ sīhasivaliṃ Mahesī soḷasakkhattuṃ yamakeca duve duve 190 Putte janayi kāle sā vijayo nāma jeṭṭhako Sumitto nāma dutiyo sabbe dvattiṃsa puttakā. 191 Kālena vijayaṃ rājā uparajjebhisiñcayī Vijayo visamācāro āsi tamparisāpica 192 Sahassāni anekāni dussahāni kariṃsu te Kuddho mahājano rañño tamatthaṃ pativedayī. 193 Rājā te saññapetvāna puttaṃ ovadi sādhukaṃ Sabbaṃ tatheva dutiyaṃ ahosi tatiyaṃ pana. 194 Kuddho mahājano āha puttaṃ ghātehi te iti Rājātha vijayaṃ pattaṃ parivārehi tassa te. 195 Sattasatāni purise kāretvā addhamuṇḍake Nāvāya pakkhipitvāna vissajjāpesi sāgare. 196 Tathā tesañca bhariyāyo tathevaca kumārake Visuṃ visuṃ te vissaṭṭhā purisitthi kumārakā. 197 Visuṃ visuṃ dīpakamhi okkamiṃsu vasiṃsuca Naggadīpo'ti [a] ñāyittha kumārokkanta dīpako 198 Mahilokkantadīpotu mahilo dīpako [b] iti Suppārake pattanamhi vijayo pana okkami. 199 Parisā sāhasenettha bhīto nāvaṃ punāruhi Laṅkaṃ so vijayo nāma sīhabāhu narindajo. 200 Kumāro buddhaseṭṭhassa patto nibbāna vāsare Patvā sabbaññutaṃ buddo katvā lokahitaṃ tato. 201 Parinibbāṇa mañcamhi nibbuto lokanāyako Devatā santipātamhi mahantamhi mahāmuni. 202 Sakkaṃ tattha samīpaṭṭhaṃ avoca vadataṃ varo Vijayo lāḷavisayā sīhabāhu narindajo.


[A] niggarepo'ti-potthake. [B] mahindadīpakā-mahāvaṃse. [SL Page 066] [\x 66/] 203 Eso laṅkamanuppatto bhaccasattasatānugo Patiṭṭhissati devinda laṃkāyaṃ mama sāsanaṃ. 204 Tasmā saparivāraṃ taṃ rakkha laṅkañca sādhukaṃ. Tathāgatassa devindo vācaṃ sutvāva sādaro. 205 Devāyuppalavaṇṇassa laṅkārakkhaṃ samappayī Sakkena uttamatto so laṅkāmāgamma sajjukaṃ. 206 Paribbājaka vesena rukkhamūlaṃ upāvisi Vijayappamukhā sabbe taṃ upecca apucchiṃsu. 207 Ayaṃ bho konu dīpoti laṅkādīpoti so bravī Sa sanni manujā ettha naca hessati vo bhayaṃ. 208 Iti vatvā kuṇḍikāya te jalena nisiñciya Suttañca tesaṃ hatthesu lagetvā nabhasāgamā 209 Dassesi soni rūpena paricārika yakkhiṇī Eko taṃ vāriyantepi rājaputte tamanvagā. 210 Gāmammi vijjamānamhi bhavanti sunakhā iti Tassā ca sāminī tattha kuveṇī nāmayakkhiṇī. 211 Nisīditvā rukkhamūle kantantī tāpasī viya Disvāna so pokkharaṇiṃ nisinnaṃ taṃ ca tāpasiṃ. 212 Tattha nahātvā pivitvā ca ādāyaca mulālaye Vāriñca pokkhareheva uṭṭhāsī sā tamabravi. 213 "Bhakkhosi mama tiṭṭhā"ti aṭṭhā baddhova so naro Parittasuttatejena bhakkhituṃ sā nasakkuni. 214 Yāciyantopi taṃ suttaṃ nādā yakkhiṇiyā naro Taṃ gahetvāna bandhitvā kāsuyā khipi yakkhiṇī 215 Yathā eko tathā tathā oḍḍi sattasatāni pi Anāyantesu sabbesu vijayo bhayasaṅkito 216 Pañcāyudhena sannaddho gantvā pokkharaṇiṃ tato Apassi muttiṇṇapādaṃ passi tañceva tāpasiṃ 217 Imāya khalu bhaccā me gahitānū ti cintiya Kinnapassi bhacce me bhoti tvaṃ iti āha taṃ. 218 Kiṃ rājaputtabhaccehi piva nahāyā ti āha sā Yakkhiṇī tāca jānāti mama jātinti nicchito.

[SL Page 067] [\x 67/] 219 Saṃvadhāmiti taṃ vatvā dhanuṃ sandhāyupāgato Yakkhiṃ ādāya gīvāya anāgatabhayena so 220 Vāma hatthena kesesu gahetvā dakkhiṇena tu. Ukkhipitvā asiṃ āha macce me dehi dāni taṃ 221 Māremīti bhayaṭṭāsā jīvitaṃ yāci yakkhiṇī Dehi me jīvitaṃ sāmi rajjaṃ dassāmi te ahaṃ. 222 Karissāmitthi kiccaṃ ca aññaṃ kiñci yathicchitaṃ Adubbhatthāya sapathaṃ tassā sā yakkhiṇī akā. 223 Ānehi macce sīghanti uttamattāva sā nayi "Ime chātā"ti vuttā sā taṇḍulādīni niddisi. 224 Bhakkhitānaṃ vāṇijānaṃ nāvaṭṭhaṃ vividhaṃ bahuṃ Bhaccā te sādhayitvāna bhattāni byañjanāni ca. 225 Rājaputtaṃ bhojayitvā sabbe cāpi abhuñjisuṃ Dāpitaṃ vijayenaggaṃ yakkhi bhuñjiya pīṇitā. 226 Soḷasavassikaṃ rūpaṃ māpayitvā manoharaṃ Rājaputtaṃ upāgañchi sabbābharaṇa bhūsitā. 227 Māpesi rukkhamūlasmiṃ sayanañca mahārahaṃ. Sāniyā suparikkhittaṃ vitānasamalaṅkataṃ. 228 Taṃ disvā rājatanayo pekkhaṃ atthamanāgataṃ Katvāna tāya saṃvāsaṃ nipajji sayane sukhaṃ. 229 Sāniṃ parikkhipitvāna sabbe bhaccā nipajjasuṃ Rattiṃ turiyasaddañca sutvā gītaravañca so. 230 Apucchi sahasemānaṃ "kiṃ saddo" iti yakkhiṇiṃ Rajjaṃ ca sāmino deyyaṃ sabbe yakkhe ca ghātiya. 231 Manussa vāsakaraṇā yakkhā maṃ ghātayanti hi Iticintiya yakkhīsā abravī rājanandanaṃ. 232 Sirīsa vatthunāmetaṃ sāmi yakkhapuraṃ iti Tattha jeṭṭhassa yakkhassa laṅkānagara vāsino. 233 Kumārikā idhānītā tassā mātā ca āgatā Āvāhamaṅgale tasmiṃ sattāhaṃ ussavo mahā. 234 Vattate tattha saddoyaṃ mahā hesa samāgamo Ajjeva yakkhe ghātehi nahi sakkā ito paraṃ.

[SL Page 068] [\x 68/] 235 So āhā dissamāne te ghātessāmi kathaṃ ahaṃ Tattha saddaṃ karissāmi tena saddesa ghātaya. 236 Āyudhaṃ menubhāvena tesaṃ kāye patissati Tassā sutvā tathā katvā sabbe yakkhe aghātayi. 237 Sayampi laddhavijayo yakkharājapasādhano Pasādhanehi sesehi taṃ taṃ bhaccaṃ pasādhayī. 238 Katipāhaṃ vasitvettha tambapaṇṇi mupāgami Māpayitvā tabbaṇṇi nagaraṃ vijayo tahiṃ. 239 Vasi yakkhiṇiyā saddhiṃ amaccaparivārito. Nāvāya bhūmimotiṇṇā vijayappamukhānarā. 240 Kilantā pāṇinā bhūmi ālambiya nisīdisuṃ Tamba bhūmirajophuṭṭhā tambapāṇi yato ahu. 241 So dese ceva dīpoca tambapaṇṇi tato ahu. Sīhabāhu narindo so sīhaṃ ādinnako iti 242 Sīhaḷo tena sambandhā ete sabbeva sīhaḷā Tattha tattha ca gāme te tassā maccā nivesayuṃ 243 Anurādhanāmagāmo kadambanadisantike Gambhiranadiyā tīre upatisso purohito 244 Upatissagāmaṃ māpesi anurādhasusa uttare Ujjeniṃ uruvelañca vijitaṃ nagaraṃ tathā. 245 Aññe tayo amaccātu māpayiṃsu visuṃ visuṃ Nivāsetvā janapadaṃ sabbe maccā samecca taṃ. 246 Avacuttha mayaṃ sabbe icchāma tamabhisiñcituṃ Iti vutto rājaputto na icchi abhisiñcanaṃ 247 Vinā khattiya kaññāya abhisekaṃ mahesiyā Athā maccā sāmino te abhiseke katādarā. 248 Dukkaresupi kiccesu tadatthaṃ yeva cintiya Paṇṇākāre mahārahe maṇi muttādike bahu. 249 Gāhāpayitvā pāhesuṃ dakkhiṇaṃ madhurampuraṃ Paṇḍurājassa dhitutthaṃ sāmino sāmibhattino. 250 Aññesañcāpi dhitutthaṃ amaccānaṃ janassa ca Sīghaṃ nāvāca gantvāna dūtā te madhurampuraṃ.

[SL Page 069] [\x 69/] 251 Paṇṇākārañca lekhañca tassa rañño adāpayuṃ Tato rājā amaccehi mantayitvā sadhītaraṃ. 252 Pāhetukāmo maccānaṃ aññesañcāpi dhīrato. Laddhā ūnasataṃ kaññā atha bheriṃ carāpayī. 253 Laṅkāya dhītugamanaṃ icchamānā narā idha Nivāsayitvā dviguṇaṃ gharadvāresu dhītaro. 254 hapentu tena liṅgena ādiyissāma tāiti Evaṃ laddhā bahū kaññā tappayitvāna taṃ kulaṃ 255 Sampanna sabbā laṅkāraṃ dhītaraṃ saparicchadaṃ. Sabbā tā laddhasakkārā kaññāyo ca yathārahaṃ. 256 Rājārahaṃca hatthassa rathapesiya kārake Aṭṭhārasannaṃ seṇīnaṃ sahassaṃ ca kulāni so. 257 Lekhaṃ datvāna pāhesi vijayassa jitārino Mahātitthe otariṃsu sabo pica mahājano. 258 Teneva pattanaṃ taṇhi "mahātitthaṃ"ti vuccati Vijayassa duve puttā tassā yakkhiṇiyā ahu. 259 Rājakaññāgamaṃ sutvā vijayo āha yakkhiṇiṃ Gacchidāni tuvaṃ bhoti ṭhapetvā puttake duve 260 Manussā amanussehi bhāyantīhi sadā iti Taṃ sutvā yakkhabhayato bhītaṃ taṃ āha yakkhiṇiṃ 261 Mā cintayi sahassena dāpayissāmi te baliṃ Punappunaṃ taṃ yācayitvā ubho ādāya puttake. 262 Bhītāpi sā maraṇato laṅkāpura mupāgami Putte bahi nisīdetvā sayaṃ pāvisi taṃ puraṃ. 263 Sañjānitvāna taṃ yakkhiṃ paviṭṭhaṃ nagaraṃ pana Saṃkhubhiṃsu pure yakkhā eko sāhasiko pana. 264 Ekapāṇippahārena māresi yakkhiṇiṃ tadā Tassā tu mātulo yakkho nikkhamma nagarābahi. 265 Disvā te dārake pucchi tumhe kassa sutā iti Kuveṇiyāti sutvāna mātā vo māritā idha 266 Tumhe pi disvā māreyyuṃ palāyātha lahuṃ iti Aguṃ sumanakūṭaṃ te palāyitvā tato lahuṃ.

[SL Page 070] [\x 70/] 267 Vāsaṃ kappesi jeṭṭho so putto tāya kaṇiṭṭhiyā Putta dhītāhi vaḍḍhitvā rājānuññāya te vasuṃ 268 Paṇḍurājassa dūtā te paṇṇākāre samappayuṃ Vijayassa kumārassa rājadhītādikāca tā. 269 Katvā sakkāra sammānaṃ dūtānaṃ vijayo pana Ādāyathārahaṃ kaññā amaccānaṃ janassa ca. 270 Yathāvidhi ca vijayaṃ sabbe maccā samāgatā. Rajje samabhi siñciṃsu kariṃsuca mahāchanaṃ. 271 Tato so vijayo rājā paṇḍurājassa dhītaraṃ Mahatā parihārena mahesitte bhisecayi. 272 Dhanāni so amaccānaṃ adāsi sasurassatu Anuvassaṃ saṅkhamuttaṃ paṇṇākāraṃ apesayī. 273 So tambaṇṇi nagare dhammena vijayo tadā Aṭṭhatiṃsa samāyeva rajjaṃ kāresi bhūpati. 274 Vijayo so mahārājā vaye antimake ṭhito Iti cintayi vuddhohaṃ naca vijjati me suto. 275 Kicchena vāsitaṃ raṭṭhaṃ nasseyya mama accaye Āṇāpeyyaṃ rajjahetu sumittaṃ bhātaraṃ mama. 276 Athā maccehi mantetvā lekhaṃ tattha visajjayi Lekhaṃ datvāna vijayo nacirena divaṃ gato. 277 Tasmiṃ mate amaccāte pekkhantā khattiyāgamaṃ Upatissagāme ṭhatvāna rajjaṃ samanusāsayuṃ 278 Mate vijayarājamhi khattiyā gamanā purā Ekaṃ vassaṃ ayaṃ laṅkā dīpo āsi arājiko. 279 Tasmiṃ sīhapure tassa sīhabāhussa rājino Accayena sumitto so rājā tassa suto ahu. 280 Tassa puttā tayo āsuṃ maddarājassa dhituyā Dūtā sīhapuraṃ gantvā rañño lekhaṃ adaṃsu te. 281 Lekha sutvāna so rājā putto āmantayī tayo Ahaṃ mahallako tātā eko tumhesu gacchatu. 282 Laṅkaṃ nekaguṇaṃ kantaṃ mama bhātussa santakaṃ. Tassaccayena tattheva rajjaṃ kāretu sobhanaṃ.

[SL Page 071] [\x 71/] 283 Kaṇiṭṭhako paṇḍuvāsu devo rājakumārako Gamissāmīti cintetvā ñatvā sotthi gatimpica. 284 Pitarā samanuññāto dvattiṃsā maccadārake Ādāya āruhī nāvaṃ paribbājakaliṅgavā 285 Mahākandara najjāte mukhadvāramhi otaruṃ. Te paribbājake disvā jano sakkari sādhukaṃ. 286 Pucchitvā nagaraṃ ettha upayantā kamena te Upatissagāmaṃ sampattā devatā paripālitā. 287 Amaccānumato macco pucchi nemittakaṃ tahiṃ Khattiyā gamanaṃ tassa so vyākāsi parampica 288 Sattame divase yeva te paribbājake tahiṃ Patte disvāna pucchitvā amaccā te vijāniya. 289 Sattame divase yeva te paribbājake tahiṃ Patte disvāna pucchitvā amaccā te vijāniya. 290 Taṃ paṇḍuvāsudevaṃ te laṅkārajje samappayuṃ Mahesiyā abhāvā so natāva abhisecayi. 291 Amitodana sakkassa paṇḍusakko suto ahu Ñatvā vināsaṃ sakyānaṃ so ādāya sakaṃ janaṃ 292 Gantvā aññātavesena gaṃgāpāraṃ tahiṃ puraṃ Māpetvā tattha kāresi rajjaṃ satta sutelabhi. 293 Dhītā kaṇiṭṭhikā āsi bhaddakaccāna nāmikā Sovaṇṇamaya itthīva surūpā abhipatthitā. 294 Tadatthaṃ sattarājāno paṇṇākāre mahārahe. Pesesuṃ rājino tassa bhīto rājūhi so pana. 295 Ñatvāna sotthigamanaṃ abhiseka phalampi ca Saha dvattiṃsa itthīhi nāvaṃ āropiyāsu taṃ. 296 Gaṅgāyaṃ khipi gaṇhantu pahu me dhītaraṃ iti Gahetuṃ te nasakkhiṃsu nāvā sā pana sīghagā 297 Dutiye divase yeva goṇagāmaka pattanaṃ Pattā pabbajitā kārā sabbā tā tattha otaruṃ. 298 Pucchitvā nagaraṃ ettha tā kamena payantiyo Upatissagāmaṃ sampatvā devatā paripālitā.

[SL Page 072] [\x 72/] 299 Nemittikassa vacanaṃ sutvā tatthāgatāpi tā Disvā amacco pucchitvā rañño santika mappayī. 300 Taṃ paṇḍuvāsudevaṃ te amaccā suddhabuddhino Rajje samabhisiñciṃsu puṇṇasabba manorathā. 301 Bhaddakaccāna nāmaṃ taṃ rājakaññaṃ surūpiniṃ Tassa rañño mahesitte abhisiṃñciṃsu nāgarā. 302 Mahesī janayī putte dasa ekaṃ ca dhītaraṃ Sabbajeṭṭho bhayo nāma cittānāma kaṇiṭṭhikā. 303 Passitvā taṃ viyākaṃsu brāhmaṇa mantapāragā Rajjahetu suto assā ghātayissati mātule. 304 "Ghātessāma kaṇiṭṭhinti" nicchite bhātarābhayo Vāresi kāle vāsesuṃ gehe taṃ ekathambhake. 305 Rūpenummādayī nare diṭṭhamattāva sā yako Tato ummāda cittāti nāmaṃ sopapadaṃ labhi 306 Sutvāna laṅkāgamanaṃ bhaddakaccāna deviyā Mātarā coditaṃ tassā bhātaro pañca āgamuṃ. 307 Disvāna tampi laṅkindaṃ kaṇiṭṭhiñca tato paraṃ raññā sukatasakkārā laṅkādīpamhi cāsayuṃ 308 Rāmena vusitaṭṭhānaṃ rāmaṭṭhāna [a]nti vuccati Uruvelānurādhānaṃ nivāsāca tathā tathā 309 Tathā vijitadīghāvu rohaṇanaṃ nivāsakā Laṅkindo abhayaputtaṃ uparajjebhi siñcayī 310 Dīghāyussa kumārassa tanayo dighagāminī Sutvā ummāda cittaṃ taṃ tassaṃ sevaca kārattha. 311 Gantvopa tissagāmattaṃ apassi manujādhipaṃ adā sahoparājena rājupaṭṭhāna massa so. 312 Vātapānaka jiddena taṃ upecca ṭhitātu sā Disvāna gāminiṃ cittā rattacittāha dāsitaṃ. 313 "Ko eso"ti tato sutvā mātulassa suto iti Dāsiṃ tattha niyojesi sandhiṃ katvāna so tato.


[A] rāmagoṇaṃ-mahāvaṃse

[SL Page 073] [\x 73/] 314 Tāya saddhiṃ sayitvāna paccuseyeva nikkhami Sā tena aggahī gabbhaṃ gabbhe parinate pana. 315 Mātu ārocayī dāsi mātā pucchiya dhītaraṃ Rañño ārocayī rājā āmantetvā sute'bravī. 316 Posiyo sohi amhehi dema tasseva taṃ iti Putto ce mārayissāma tanti tassa adaṃsu te. 317 Pasūtikāle sampatte sūtigehaṃ ca pāvisi Saṅkitvā gopakaṃ cittaṃ kāḷavelañca dāyakaṃ. 318 Ghātayiṃsu tadā yakkhā hutvā gabbhaṃ surakkhisuṃ Cittā sā janayī puttaṃ sā dāsīpana dhītaraṃ. 319 Cittā sahassaṃ dāpetvā tassā puttaṃ adāpayi Tassā tu dhītaraṃ tampi nipajjāpesi santike. 320 Dhītā laddhāti sutvāna tuṭṭhā rājasutā ahu Mātā ca mātumātā ca ubho pana kumārakaṃ. 321 Mātā mahassa nāmañca jeṭṭhassa mātulassa ca Ekaṃ katvāna kāresi paṇḍukābhaya nāmakaṃ. 322 Laṅkādīpe paṇḍuvāsu devo rajjamakārayi Tiṃsa vassāni jātamhi mato so paṇḍukābhaye. 323 Tasmiṃ mate janāsabbe abhayaṃ jeṭṭhakaṃ sutaṃ Rajjābhisekaṃ akaruṃ bhātaroca samāgatā 324 Ummāda cittāyā nattā dāsi ādāya dārakaṃ Samugge pakkhipitvāna dvāra maṇḍalakaṃ agā. 325 Rājaputtā pi migavaṃ gatā disvāna tampana "Kuhiṃyāsi" "kimetanti" pucchitā sā idabravī 326 Dvāramaṇḍalakaṃ sāmi dhitu me guḷapūvakaṃ Āharāmīti uttā te oropehīti abravuṃ. 327 Citto ca kāḷavelo ca tassa rakkhāya niggatā Mahantaṃ sūkaraṃ vesaṃ taṅkhaṇe yeva dassayuṃ. 328 Te taṃ samanubandhiṃsu sā tamādāya tatragā Dārakañca sahassaṃ ca āyuttassa adā raho 329 Tasmiṃ yeva dine tassa bhariyā janayi sutaṃ Yamake janayi putte bhariyā meti posito.

[SL Page 074] [\x 74/] 330 So sattavassiko cāpi taṃ vijāniya mātulā Hantuṃ sarasi kīḷante dārake ca payojayuṃ. 331 Jalaṭṭharukkha susiraṃ jalacchādita chiddakaṃ Nimujjamāno chiddena pavisitvā ciraṃ ṭhito. 332 Tato so mārako sabbe mārayittha kumārake Rañño ārocayī sabbe kumārā māritā iti. 333 Tato so cirakālena nemitte pucchiya tato. Gopālakehi kīḷanti vutte māriṃsu te pica 334 Tasmiṃ dine kumāro so gehe hutvāva muccayī Tato te mārakāhaṃsu sabbe te māritā iti. 335 Athāpi tena tenāpi kāraṇena nirantaraṃ Mārāpentāpi māretuṃ na sakkontīti mātulā. 336 Tato ca so kameneva patto soḷasavassikaṃ Tato mātā sahassaṃca datvā rakkhaṃ ca ādisi. 337 Āyuttako nimantetvā kumārassa hi mātuyā Sahassaṃ ceva sovaṇṇaṃ sahassapurisampi ca. 338 Uyyojesi kumāraṃ taṃ paṇḍula brāhmaṇantikaṃ Tato ca so kumāropi gantvā maṇḍalagāmakaṃ. 339 Dhanaṃ dāsi brāhmaṇassa pucchi so sabbakāraṇaṃ Tato ca so paṇḍulopi tāta tvaṃ paṇḍukābhayoti. 340 Āmāti vutte jānitvā kumāraṃ etadabravī Bhavissasi tuvaṃ rājā vassāni samasattati 341 Rajje patiṭṭhahitvāna saddho puññaṃ karissasi Iti vatvā brāhmaṇopi attano puttakena ca. 342 Saddhiṃ candakumārena sikkhāpayi susikkhītaṃ Tato ca so mahābhogī brāhmaṇo paṇḍulo pana. 343 Sadhanampi bahuṃ datvā yuddhaṃ kārehi tvaṃ iti. Vutte tu so kumāropi yuddhatthāyā bhinikkhami. 344 Mahatā parivārena girikaṇḍaka pabbataṃ Agamāsi kumāro so senāya parivārito. 345 Girikaṇḍasivo nāma paṇḍukābhaya mātulo Taṃ paṇḍuvāsu devenadinnaṃ bhuñjati desakaṃ.

[SL Page 075] [\x 75/] 346 Tadā karīsasataṃ pakkaṃ so lavāpeti khattiyo Tassa dhītā rūpavatī pālā nāmāsi khattiyā. 347 Sā mahāparivārena yānamāruyha sobhanaṃ Pitu bhattaṃ gāhayitvā lāvakānañca gacchati. 348 Kumārassa manussā taṃ disvā tattha kumārikaṃ Ārocesuṃ kumārassa kumāro sahasā nugo. 349 Dvedhā taṃ parisaṃ katvā sakaṃ yānamapesayi Tadantikaṃ sapariso "kā tvaṃ yāsīti" pucchi taṃ. 350 Tāya vutte sa sabbasmiṃ tassa sārattamānaso Attano saṃvibhāgatthaṃ bhattamāyāci khattiyo. 351 Sā samoruyha yānamhā adā sovaṇṇa pātiyā Bhattaṃ nigrodha mūlasmiṃ rājaputtassa khattiyā. 352 Gaṇhi nigrodhapaṇṇāni bhojetuṃ sesake jane Sovaṇṇa bhājanānāsuṃ tāni paṇṇāni taṅkhaṇe. 353 Tāni disvā rājaputto saritvā dvija bhāsitaṃ Mahesī bhāvayoggā me kaññā laddhāti tussi so 354 Sabbe bhojāpayitvā pi taṃ na khīyittha bhojanaṃ Ekassa paṭiviṃsova gahito tattha dissatha. 355 Evaṃ puññakhalūpetā sukumāla kumārikā Suvaṇṇapāli nāmena tatoppabhūti āsi sā. 356 Taṃ kumāriṃ gahetvāna yānamāruyha khattiyo Mahābala paribbuḷho haṭṭhatuṭṭho apakkami. 357 Taṃ sutvāna pitā tassā nare sabbe apesayī Te gantvā kalahaṃ katvā tajjitā tehi āgamuṃ. 358 Kalahanagaraṃ nāma gāmo tattha kato ahu Taṃ sutvā bhātaro tassā pañca yuddhāya āgamuṃ. 359 Te sabbe paṇḍulasūto, cando yeva aghātayī Lohitasarakhaṇḍāti tesaṃ yuddhamhī ahū. 360 Mahatā balakāyena tato so paṇḍukābhayo Gaṃgāya pārime tīre doḷapabbatakaṃ agā. 361 Tattha cattāri vassāni vasi taṃ tepi mātulā Sutvā evaṃ gataṃ jātaṃ yuddhatthaṃ samupāgamuṃ.

[SL Page 076] [\x 76/] 362 Khandhāvāraṃ nivāsetvā dhumarakkhana gantike Bhāgineyyena yujjhiṃsu bhāgineyyotu mātule. 363 Anubandhi orahaṅgaṃ palāpetvā nivattayi Tesañca khandhāvāramhi duve vassāni so vasī. 364 Gantvopatissa gāmante tamatthaṃ rājino bravuṃ Rājā lekhaṃ kumārassa sarahassaṃ sa pāhini. 365 "Bhuñjassu pāragaṃgaṃ tvaṃ māgā oraṃ tato" iti Taṃ sutvā satta kujjhiṃsu bhātaro navarājino. 366 Upatthamho tvamevāsi ciraṃ tassa idānitu Raṭṭhaṃ adāsi tasmā tvaṃ māressāmāti abravuṃ. 367 So tesaṃ rajja mappesi te tissaṃ nāma bhātaraṃ Sabbeva saṃhitākaṃsu rajjassa parināyakaṃ. 368 Eso vīsati vassāni abhayo bhayadāyako Tattho patissagāmamhi rājā rajjamakārayī. 369 Vasanti dhūmarakkhāge sare tumbariyaṅgane Carate vaḷavārūpā yakkhiṇī balavāmukhī [a] 370 Eko disvāna setaṅgaṃ rattapādaṃ manoramaṃ Ārocesi kumārassa vaḷavetthīdisī iti. 371 Kumāro rasmimādāya gahetuṃ taṃ upāgami Pacchako āgataṃ disvā bhītā tejena tassa sā 372 Dhāvi'nantaradhāyitvā dhāvantiṃ anubandhi so Dhāvamānā saraṃ taṃ sā pariyāyati sattakaṃ. 373 Otaritvā mahāgaṅgaṃ uttaritvā tato pana Dhūmarakkhaṃ pabbataṃ taṃ sattakkhattuṃ parikkhipi. 374 Taṃ saraṃ puna tikkhattuṃ pariyāyitvāna sā puna Gaṅgaṃ kacchapatitthena samosari tahiṃtu so. 375 Gahesi taṃ vāladhimhi tālapattaṃ ca toyagaṃ Tassa puññānu bhāvena so ahosi mahāasi. 376 Uccāresi asiṃ tassā māremīti tamāha sā Rajjaṃ te sāmi dassāmi māmaṃ mārayī iti.


[A] cetiya nāmikā-mahāvaṃse.

[SL Page 077] [\x 77/] 377 Gīvāya taṃ gahetvāna vijjhitvā asikoṭiyā Nāsāya rajjuyā bandhi sā ahosi vasānugā. 378 Gantvā taṃ dhūmarakkhaṃ so tamāruyha mahabbalo Tattha cattāri vassāni dhūmarakkhanage vasi. 379 Tato nikkhamma sabalo āgamāriṭṭha pabbataṃ Yuddhakāla mapekkhanto tattha satta samā vasi. 380 Dve mātule ṭhapetvāna tassa sesaṭṭhamātulā Yuddhasajjā ariṭṭhaṃ taṃ upasaṃkamma pabbataṃ. 381 Khandhāvāraṃ nivāsetvā pabbatassa samantato Parikkhipitvā aṭṭhaṃsu rājāno aṭṭha mātulā 382 Mantetvā yakkhiṇiyā so tassā vacanayuttiyā Datvā rājaparikkhāraṃ paṇṇākārāyudhānica. 383 Gaṇhatha sabbānetāni khamāpessāmi vo ahaṃ. Iti vatvāna pesesi kumāro purato balaṃ, 384 Gaṇhissāma paviṭṭhaṃ taṃ vissatthesu ca tesu so Āruyha vakkha vaḷavaṃ mahābala purakkhato 385 Yuddhāya pāvisi yakkhī mahārāva marāvi sā Anto bahi balaṃ cassa ukkuṭṭhiṃ mahatiṃ akā 386 Kumāra purisā sabbe parasenā nare bahu Ghātetvā mātule aṭṭha sīsarāsi makaṃsu te 387 Senāpati palāyitvā gumbaṭṭhānaṃ sa pāvisi Senāpatigumbakoti tena esa pavuccati. 388 Upari ca tālasīraṃ sīsarāsiṃ supassiya Lābūrāsīva iccāha tenāsī lābugāmako 389 Evaṃ vijita saṅgāmo tato so paṇḍukābhayo Ayyakassanurādhassa vasanaṭṭhānamāgami. 390 Attano rājagehaṃ so tassa datvāna ayyako Aññattha vāsaṃ kappesi sotu tasmiṃ ghare vasi. 391 Pucchāpetvāna nemittaṃ vatthuvijjā viduṃ tathā Māpetuṃ nagaraṃ tasmiṃ gāmeyeva amāpayī. 392 Nivāsattānurādhassa anurudhapuraṃ ahu Nakkhattenānurādhena patiṭṭhāpita tāyaca. [SL Page 078] [\x 78/] 393 Āṇāpetvā mātulānaṃ chattaṃ jātassare idha Dhovāpetvā dhārayitvā taṃ sareyeva vāranā 394 Attano abhisekaṃ so kāresi paṇḍukābhayo Suvaṇṇapāli deviṃtaṃ mahesittebhisecayi. 395 Adā candakumārassa porobhiccaṃ yathāyidhi hānantaraṃ ca sesānaṃ vaccānaṃ ca yathārahaṃ. 396 Mātuyā upakārattā attanoca mahīpatiṃ Aghātetvā va jeṭṭhaṃ taṃ mātulaṃ abhayaṃ pana. 397 Rattiṃ rajjaṃ adā tassa ahu nagaraguttiyo Tadupādāya nagare ahū nagaraguttikā. 398 Sasuraṃ taṃ aghātetvā girikaṇḍasivampica Girikandaresu tasseva mātulassa adāsi so. 399 Saraṃ tañca khanāpetvā kārāpesi bahūdakaṃ Jaye jalassa gāhena jayavāpīti taṃ ahu. 400 Kāḷavelaṃ nivāsesi yakkhaṃ purapuratthime Yakkhaṃ tu cittarājaṃ taṃ heṭṭhā abhayavāpiyā. 401 Pubbopakāradāsiṃ taṃ nibbattaṃ yakkhayoniyā Purassa dakkhiṇe dvāre so kataññū nivesayī. 402 Anto narindavatthussa vaṇavāmukha yakkhiṇiṃ Nivesesi baliṃ tesaṃ añññesaṃ cānuvassakaṃ. 403 "Dāpesi chanakāletu cittarājena so pana Samāsane nisīditvā dibbamānusa nāṭakaṃ. 404 Kārento bhiramī rājā khiḍḍhārati samappito Tato aññesu gāmesu taṃ taṃ kiccamakārayī 405 Paṇḍukābhaya rañño ca abhayassa ca antare Rājasuññāni vassāni ahesuṃ dasa satta ca. 406 So paṇḍukābhayo rājā vassāni samasattati Anurādhapure ramme rajjaṃ kāresi issaro 407 Tassaccaye tassa putto muṭasīvoti vissuto Suvaṇṇapāliyā putto patto rajjamanākulaṃ. 408 Mahāmeghavanu yyānaṃ nānārāmopa sobhitaṃ Phalapupphadu mūpetaṃ so rājā kārayī puraṃ.

[SL Page 079] [\x 79/] 409 Uyyānaṭṭhāna gahaṇe mahāmegho akālajo Pāvassi tena uyyānaṃ mahāmeghavanaṃ ahu. 410 Saṭṭhivassāni muṭasīvo rājā rajjamakārayī Anurādhapuravare laṅkābhūvaraṇe subhe. 411 Tassa puttā dasa āsuṃ aññamañña hitesino Duve dhītā anukūlā kulā nuvacchivikā ahuṃ. 412 Devānampiyatissoti vissuto dutiyo suto Tesu bhātusu sabbesu puññatejādhiko ahu. 413 Devānampiyatisso so rājāsi pitu accaye. Tassābhisekena tadā bahūnacchariyā nahuṃ. 414 Laṃkādīpamhi sakale nidhayo ratanānica Anto ṭhitāni uggantvā paṭhavītala māruhuṃ. 415 Laṅkādīpa samīpamhi bhinnanāvāgatāni ca Tattha jātānica thalaṃ ratanāni samāruhuṃ. 416 Jāta pabbata pādamhi tisso ca veluyaṭṭhiyo Jātāratha patodena samānā parimāṇato 417 Tāsu ekā latāyaṭṭhi rajatābhā tahiṃ latā Suvaṇṇavaṇṇā rucirā padissanti manoramā 418 Ekātu pupphayaṭṭhiti nāmajātā tahiṃ pana Nānāni nānāvaṇṇāni pupphā dissanti sabbadā. 419 Ekā sakuṇayaṭṭhiti tahiṃ pakkhimihā ahuṃ nānā ca nānāvaṇṇā ca sajīvā viya dissare. 420 Hayagajarathāmalakā valayaṅguli veṭhakā Kakudhathala pākatikā iccete aṭṭhajātito. 421 Muttā samuddā uggatā tīreyeva taṭā viya Devānampiya tissassa ṭhitā puññavijambhitā. 422 Indanīla veluriya lohitaṃka maṇicime Ratanāni ca nekāni muttā tā tā ca yaṭṭhiyo. 423 Sattāhabbhantareyeva rañño santika māruhuṃ Tāni disvā patīto so rājā iti vicintayī 424 Ratanāni anagghāni dhammāsoko imāni me Sahāyo rahate nāñño tassa dassaṃ imāna to.

[SL Page 080] [\x 80/] 425 Devānaṃ piyatisso ca dhammāsoko ca te ime Adiṭṭhasahāyakā honti cirappabhuti bhūpatī. 426 Bhāgineyyaṃ mahāraṭṭhaṃ amaccapamukhaṃ tato Dījaṃ amaccaganakaṃ rājā te caturo jane. 427 Dūte katvāna pāhesi baloghaparivārito Gāhāpetvā anagghāni ratanāni imāni so. 428 Maṇivikatī tisso tā tisso ca rathayaṭṭhiyo Saṃkhaṃ ca dakkhiṇā vattaṃ muttājāti ca aṭṭha tā. 429 Āruyha jambukolamhī nāvaṃ sattadinena te Sukhena titthaṃ laddhāsuṃ sattāhena tato pana. 430 Pāṭaliputtaṃ gantvāna dhammāsokassa rājino Adaṃsu paṇṇākāre te disvā tāni pasīdiya. 431 Ratanānīdisānettha natthi me iti cintiya Adāsenā patiṭṭhānaṃ tuṭṭho riṭṭhassa bhūpati. 432 Porohiccaṃ brāhmaṇassa daṇḍanāyakataṃ pana Adāsi tassa maccassa seṭṭhittaṃ gaṇakassa tu. 433 Tesaṃ anappake bhoge datvā vāsagharāni ca Sahāmaccehi mantetvā passitvā paṭipābhataṃ. 434 Vālavījanimuṇhisaṃ khaggaṃ chattaṃ ca pādukaṃ Molipaṭṭaṃ ca pāmaṃgaṃ bhiṅkāraṃ haricandanaṃ. 435 Adhovimaṃ vatthayugaṃ mahagghaṃ hatthapuñjaniṃ Nāgāhaṭaṃ candanaṃ ca aruṇābhaṃ ca mattikaṃ. 436 Anotattodakaṃ ceva gaṅgāsalilameva ca Saṃkhaṃ ca nandiyāvattaṃ vaḍḍhamānaṃ kumārikaṃ. 437 Hemabhājanabhaṇḍaṃ ca sīvikaṃ ca mahārahaṃ Harītakī āmalakaṃ mahagghaṃ agadosadhaṃ. 438 Sukāhatānaṃ sālīnaṃ saṭṭhivāha satāni ca abhisekopakaraṇaṃ paraṃ tadabhisekataṃ. 439 Datvā kāle sahāyassa paṇṇākāraṃ narissaro dūtaṃ pāhesi saddhammaṃ paṇṇākāramimaṃ pica. 440 Ahaṃ buddhaṃ ca dhammaṃ ca saṃghaṃ ca saraṇaṃ gato Upāsakattaṃ vedemi sakyaputtassa sāsane.

[SL Page 081] [\x 81/] 441 Tvametāni ratanāni uttamāni naruttama Cittaṃ pasādayitvāna saddhāya saraṇaṃ vaja 442 Karotu me sahāyassa abhisekaṃ puno iti Vatvā sahāyamacce te sakkaritvātha pesayi. 443 Paṃcamāse vasitvāna te maccā tīvasakkatā Vesākhasukkapakkhādi dine dūte viniggatā. 444 Tambalittiya māruyha nāvaṃ tejambu kolake Oruyha bhūpaṃ passiṃsu pattā dvādasiyaṃ iti. 445 Adaṃsu paṇṇākāre te dūtā laṅkādhipassa te tesaṃ mahantaṃ sakkāraṃ laṅkādhipati kārayī. 446 Te māgasiramāsassa ādicandodaye dine Abhisittaṃ pilaṅkindaṃ amaccā sāmibhattino. 447 Dhammāsokassa vacanaṃ vatvā sāmīhite ratā Punopi abhisiṃciṃsu laṅkāhitasukhe rataṃ. 448 Vesākhapuṇṇamāyaṃ so devānaṃ piyatissako Laṅkindo so mahārājā punopi abhisecayi. 449 Thero moggaliputto so jinasāsana jotako Niṭṭhāpetvāna saṃgītiṃ pekkhamāno anāgataṃ 450 Sāsanassa pitiṭṭhānaṃ paccantesu apekkhiya Pesesi kattike māse te tethere tahiṃ tahiṃ. 451 Theraṃ kasmīragandhāraṃ majjhantikamapesayi Apesayi mahādevaṃ theraṃ mahisamaṇḍalaṃ. 452 Vanavāsiṃ apesesi theraṃ rakkhitanāmakaṃ Tathāparantakaṃ yona dhammarakkhita nāmakaṃ. 453 Mahāraṭṭhaṃ mahādhamma rakkhitatthera nāmakaṃ Mahārakkhita theraṃ taṃ yonalokamapesayi. 454 Pesesi majjhimattheraṃ hivavantappadesakaṃ Suvaṇṇabhūmiṃ theredve sonamuttamameva ca 455 Mahāmahindatheraṃ taṃ theraṃ ittiyamuttiyaṃ Sambalaṃ bhaddasālaṃ ca paṃca saddhivihārike. 456 Laṃkādīpe manuññamhi manuññajinasāsanaṃ Patiṭṭhāpetha tumheti paṃcathere apesayi

[SL Page 082] [\x 82/] 457 Mahāmahindathero so tadā dvādasavassiko Upajjhāyena ānatto saṃghena ca mahāmati. 458 Laṃkādīpaṃ pasādetuṃ kālaṃ pekkhaṃ vicintayi Vuddho mūṭasivo rājā rājā hotu suto iti. 459 Tadantare ñātigaṇaṃ daṭṭhuṃ katvāna mānasaṃ Upajjhāyaṃ ca saṃghaṃ ca vanditvā pucchi bhūpatiṃ. 460 Ādāya caturo there saṃghamittāya atrajaṃ Sumanasāmaṇeraṃ ca jaḷabhiññaṃ mahiddhikaṃ. 461 Ñātīnaṃ saṃgahaṃ kātuṃ agamā dakkhiṇāgiriṃ Tathā tattha paraṃ tassa cha māsā samatikkamuṃ. 462 Kamena vedisagiraṃ nagaraṃ mātudeviyā Sampatvā mātaraṃ passi devī disvā piyaṃ sutaṃ. 463 Bhojayitvā saparīsaṃ attanāyeva kāritaṃ Vihāraṃ vedisagiriṃ theraṃ āropayī sutaṃ. 464 Avantiraṭṭhaṃ bhuñjanto pitarā dinnamattano So asokakumāro hi ujjenigamane purā 465 Vedise nagare vāsaṃ upagantvā tahiṃ subhaṃ Deviṃ nāmalabhitvāna kumāriṃ seṭṭhidhitaraṃ. 466 Saṃvāsaṃ tāya kappesi gabbhaṃ gaṇhiya tena sā Ujjeniyaṃ kumāraṃ taṃ mahindaṃ janayī subhaṃ. 467 Vassadvayamatikkamma saṃghamittaṃ ca dhītaraṃ Tasmiṃ kāle vasati sā vedise nagare tahiṃ. 468 Thero tattha nisīditvā kālaṃ ca iti cintayī Pitarā me pahitaṃ taṃ abhiseka mahussavaṃ. 469 Devānaṃ piyatisso so mahārājā nubhotu ca Vatthuttayaguṇaṃ cāpī sutvā jānātu dūtato. 470 Ārohatu missanagaṃ jeṭṭhamāsassuposathe Tadaheva gamissāma laṃkādīpa varaṃ mayaṃ 471 Mahindo upasaṃkamma mahindatthera muttamaṃ Yāhi laṃkaṃ pasādetuṃ sambuddhenāpi byākato. 472 Mayampi tatthopatthambhā bhavissāmāti abravi Deviyā bhaginīdhītu putto bhaṇḍukanāmako.

[SL Page 083] [\x 83/] 473 Therena deviyā dhammaṃ sutvā desitamevatu Anāgāmi phalaṃ patvā vasi therassa santike. 474 Tattha māsaṃ vasitvāna jeṭṭhamāsassuposathe Thero catuhi therehi sumanenātha bhaṇḍunā. 475 Saddhiṃ tena gahaṭṭhena naratāñattihetunā Tasmā vihārā ākāsaṃ uggantvāna mahiddhiko. 476 Gaṇena sahitāgamma laṃkaṃ missakapabbate Aṭṭhāsi pīlukūṭamhi rucirambhatthale vare. 477 Devānaṃ piyatisso so rājā salilakīḷakaṃ Katvā nagaravāsīnaṃ migavaṃ kīḷituṃ agā. 478 Cattāḷīsa sahassehi posehi parivārito Dhāvanto padasā yeva agā so missakaṃ nagaṃ 479 Thero dassetumicchanto devo tasmiṃ mahīdhare Gumbaṃ bhakkhayamāno ca aṭṭhā gokaṇṇarūpavā. 480 Rājā disvā pamattaṃ taṃ na yuttaṃ vijjhituṃ iti Jiyāsaddamakā dhāvī gokaṇṇo pabbatantaraṃ 481 Rājānudhāvi so dhāvaṃ therānaṃ santikaṃ gato There diṭṭhe narindena sayamantaradhāyi so. 482 Thero bahusu diṭṭhesu atibhāyissatī iti Attānameva dassesi passitvā taṃ mahīpati. 483 Bhīto aṭṭhāsi taṃ thero "ehi tissāti" abuvi Tissoti vacaneneva rājā yakkhoti cintayī. 484 Samaṇā mayaṃ mahārāja dhammarājassa sāvakā Tameva anukampāya jambudīpā idhāgatā. 485 Iccāha thero taṃ sutvā rājā vītabhayo ahu Saritvā sakhisaṃdesaṃ samaṇā iti nicchito. 486 Dhanuṃ sarañca nikkhippa upasaṃkamma taṃ isiṃ Sammodamāno theramhi so nisīdi tadantike 487 Tadā tassa manussā te āgamma parivārayuṃ Tadā sese ca dassesi mahāthero sahāgate. 488 Te disvā abravī rājā kadā me āgatā iti Mayā saddhiṃ ti therena vutte pucchi idaṃ pana.

[SL Page 084] [\x 84/] 489 Santi īdisakā aññe jambudīpe yatī iti Āha kāsāvapajjoto jambudīpo yatīhi tu. 490 Tevijjā iddhipattā cetopariyakovidā Dibbasotārahanto ca bahū buddhassa sāvakā 491 Pucchi kenāgatatthāti na thalena na vārinā Āgatamhāti vutte so vijāni nabhasāgamaṃ. 492 Vīmaṃsaṃ so mahāpañño paññaṃ pañhamapucchi taṃ Puṭṭho puṭṭho viyākāsi taṃ taṃ pañhaṃ mahīpati. 493 Rukkhoyaṃ rāja kiṃnāmo? Ambo nāma ayaṃ taru Idaṃ muñciya atthambo? Santi ambatarū bahū. 494 Idaṃ ca ambaṃ tecambe muñciyatthi mahīruhā? Santi bhante bahū rukkhā anambā pana te taru. 495 Aññe ambe anambe ca muñciyatthi mihīruhā? Ayaṃ bhante ambarukkho paṇḍitoti narissaro. 496 Santi te ñātakā rājā? Santi bhante bahū janā santi aññātakā rāja? Santi aññātakā bahū. 497 Ñātake te ca aññāte muñciyaññepi atthinu? Ahameva bhante sādhu tvaṃ paṇḍitosi narissara. 498 Paṇḍitoti viditvāna cūlahatthipadopamaṃ Suttantaṃ desayī thero mahīpassa mahāmati. 499 Desaṇāpariyosāne saddhiṃ tehi narehi so Cattāḷīsasahassehi saraṇesu patiṭṭhahi. 500 Tato ca so mahārājā gantvāna sakamandiraṃ Theraṃ netvā sakaṃ gehaṃ annapānehi tappayī. 501 Mahāmeghavanuyyānaṃ attano pitusantakaṃ Demi saṃghassa datvāna dakkhiṇodakamākiri. 502 Tadā mahī akampittha naccamānāva pītiyā Kasmā kampati bhūmīti bhūmipālo apucchi taṃ. 503 Sammā patiṭṭhitaṃ dīpe sāsaṇaṃ iti so bravī Tato paṭṭhāya so rājā kattabbaṃ kusalaṃ bahuṃ. 504 Cetiyādiṃ kāretvāna bodhipūjaṃ ca nappakaṃ Dhammena rajjaṃ kārento bhikkhusaṃghaṃ upaṭṭhahi.

[SL Page 085] [\x 85/] 505 Aṭṭhārasamhi vassamhi dhammāsokassa rājino Mahāmeghavanārāme mahābodhipatiṭṭhahi. 506 Tato dvādasamevasse mahesi tassa rājino Piyā asandhimittā sā matā sambuddha māmikā. 507 Tato catutthe vassamhi dhammāsoko mahīpati Aññaṃ itthiṃ mahesitte ṭhapesi visamāsayaṃ. 508 Tato tu tatiye vasse sā bālā rūpamāninī Mayā pica ayaṃ rājā mahābodhiṃ mamāyati. 509 Iti kodhavasaṃ gantvā attano natthakārikā Maṇḍukaṇṭakayogena mahābodhiṃ aghātayi. 510 Tato catutthe vassamhi dhammāsoko mahāyaso Aniccataṃva sampatto sattatiṃsasamāimā. 511 Devānaṃ piyatisso hi rājā dhammaguṇe rato Mahāvihāre navakammaṃ tathā cetiya pabbate. 512 Thūpārāme navakammaṃ niṭṭhāpetvā yathārahaṃ Dīpappasādakaṃ theraṃ pucchi pucchita kovidaṃ. 513 Kārāpessāmahaṃ bhante vihāre subahū idha Patiṭṭhapetuṃ thūpesu kathaṃ lacchāma dhātuyo. 514 Sambuddha pattaṃ pūretvā sumanenāhaṭā idha Cetiya pabbate rāja ṭhapitā atthi dhātuyo. 515 Hatthikhandhe ṭhapetvā tā dhātuyo idhaāhara Itivutto sa therena tathā āhari dhātuyo. 516 Vihārekārayitvāna ṭhāne yojana yojane Dhātuyo tattha thūpesu nidhāpesi yathārahaṃ. 517 Sambuddha bhuttaṃ pattaṃtu rājā vatthughare subhe hapayitvāna pūjesi nānāpūjāhi sabbadā. 518 Pañcasatehissarehi mahātherassa santike Pabbajjavasitaṭṭhāno issara samaṇako ahu. 519 Pañca satehi vessehi mahātherassa santike Pabbajja vasitaṭṭhāno tathāvessa girī ahu. 520 Yā yā mahā mahindena therena vasitā guhā Pabbatesu vihāresu sā mahinda guhā ahū.

[SL Page 086] [\x 86/] 521 Mahāvihāre paṭhamaṃ dutiyaṃ ceti yavhayaṃ Thūpārāmantu tatiyaṃ thūpa pubbaṃ imaṃ subhaṃ. 522 Catutthātu mahābodhi patiṭṭhā pana mevaca Thūpaṭṭhāniya bhūtassa pañcamaṃ pana sādhukaṃ. 523 Mahācetiya ṭhānamhi silā thūpassa cāruno Sambuddha bimba dhātussa [a] patiṭṭhā pana mevaca. 524 Issara samaṇaṃ jaṭṭhaṃ tissavāpiṃtu sattamaṃ Aṭṭhamaṃ paṭhamaṃ thūpaṃ navamaṃ vessa gavhayaṃ. 525 Upāsikāvhayaṃ rammaṃ tathā hatthāḷha kavhayaṃ Bhikkhunūpassaye dveme bhikkhunī phāsu kāraṇa. 526 Hatvāḷhake osaritvā bhikkhunīnaṃ upassaye Gantvāna bhikkhu saṃghena bhattaggahaṇa kāraṇā. 527 Mahāpālināma bhatta sālaṃ sūpagharaṃ subhaṃ Sabbupakaraṇūpetaṃ sampanna paricārikaṃ. 528 Tathā bhikkhu sahassassa saparikkhāra muttamaṃ Pavāraṇāya dānañca anuvassaka mevaca. 529 Nāgadīpe jambukola vihāraṃtamhi paṭṭane Tissamahā vihārañca pācīnārāma mevaca 530 Iti etāni kammāni laṅkājanahitatthiko Devānaṃ piyatisso so laṅkindo puññapaññavā. 531 Paṭhameyeva vassamhi kārāpesi guṇappiyo Yāvajīvantu nekāni puññakammāni ācini. 532 Ayaṃ dīpo ahūphīto vijite tassarājino Vassāni cattāḷīsaṃ so rājā rajja makārayī. 533 Tassaccaye taṃ kaniṭṭho [b] khattiyo iti vissuto Rāja putto aputtotaṃ rajjaṃ kāresi sādhukaṃ. 534 Mahā mahinda therotu jinasāsana muttamaṃ Pariyattiṃ paṭi pattiṃca pativedhaṃca sādhukaṃ 535 Laṅkādīpamhi dīpetvā laṅkādīpo mahāgaṇī Laṅkāya satthu kapposo katvā lokahitaṃ bahuṃ.


[A] gīvā-aññattha. [B] uttiyo-mahāvaṃse

[SL Page 087] [\x 87/] 536 Tassa khattiya rājassa jayavassamhi aṭṭhame Cetiya pabbate vasaṃ saṭṭhivasso'va saṃvasī. 537 Assa yujassa māsassa sukkapakkhaṭṭhame dine Parinibbāyi tena taṃ dinaṃ taṃ nāmakaṃ ahu. 538 Taṃsutvā khattiyo rājā sokasallasamappi to Gantvā theraṃ ca vanditvā kanditvā bahudhā bahuṃ. 539 Āsittagandhatelāya lahuṃ sovaṇṇa doniyā Thera dehaṃ khipā petvā taṃdoniṃ sādhu phussi taṃ 540 Sovaṇṇakūṭāgāramhi ṭhapāpetvā alaṃkate Kūṭāgāraṃ gāhayitvā kārento sādhu kīḷanaṃ. 541 Mahatāca jano ghena āgatena tato tato Mahatāca baloghena karonto pūjanā vidhiṃ. 542 Alaṃ katena maggena bahudhālaṃkataṃ puraṃ Ānayitvāna nagare cāretvā rājavīthiyā. 543 Mahāvihāraṃ ānetvā ettha pañhamba mālake Kūṭāgāraṃ ṭhapāpetvā sattāhaṃ so mahīpati. 544 Toraṇaddhaja pupphehi gandhapuṇṇaghaṭehi ca Vihāretu samantāca maṇḍetvā yojanattayaṃ. 545 Mahārājānubhāvena dīpaṃtu sakalaṃpana Ānubhāvena devānaṃ tathevā laṃkataṃ ahū. 546 Nānāpūjaṃ kārayitvā taṃsattāhaṃ mahīpatī Puratthima disābhāge therānaṃ gandhamālake. 547 Kāretvā gandha citakaṃ mahāthūpaṃ padakkhiṇaṃ Karonto tattha netvātaṃ kūṭāgāraṃ manoramaṃ. 548 Citakamhi ṭhapāpetvā sakkāraṃ aggikaṃ akā Cetiyaṃ cettha kāresi gāhāpetvāna dhātuyo. 549 Upaḍḍhadhātuṃ gāhetvā cetiya pabbate pica Sabbesu ca vihāresu thūpaṃkāresi khatti yo. 550 Isino dehanikkhepa kataṭṭhānaṃ hitassataṃ Vūccate bahumānena isībhumaṅgaṇaṃ iti. 551 Tatoppabhuti ariyānaṃ samantā yojanattaye. Sarīraṃ āharitvāna tamhi desamhi ḍayhati.

[SL Page 088] [\x 88/] 552 Saṃghamittā mahātherī mahābhiññā mahāmatī Katvā sāsana kiccāni tathā lokahitaṃ bahuṃ. 553 Ekūna saṭṭhi vassā sā khattiyasseva rājino Vassamhi navame kheme hatthāḷhaka upassaye. 554 Vasantī parinibbāyī rājātassāpi kārayī Therassa viya sattāhaṃ pūjā sakkāra muttamaṃ. 555 Sabbālaṃkatalaṃkā therassa viya āsica Kūṭāgāra gataṃ therī dehaṃ satta dinaccaye. 556 Nikkhā metvāna nagarā thūpārāma purattha to Citta sāla samīpamhi mahābodhi padassaye. 557 Theriyā vutta ṭhānamhi aggikicca makārayī Thūpaṃca tattha kāresi khattiyo so mahīpati. 558 Paṃcapi te mahātherā therādiṭṭhāni no pica Tathāneka sahassāni bhikkhu khīṇāsavā pica. 559 Saṅghamittāpabhutayo tāca dvādasa theriyo Khīṇāsavā bhikkhuṇiyo sahassāni bahussutā. 560 Mahāpaññā iddhimantā vinayādi jināgamā Jotayitvāna kālena gatā tā niccatā vasaṃ. 561 Dasavassāni sorājā rajjaṃ kāresi khattiyo Evaṃ aniccatā esā sabbasoka vināsini. 562 Khattiyassa kaniṭṭhotu magāsīvo tadaccaye Dasavassāni kāresi rajjaṃ sujana sevito. 563 Bhaddasālamhi so there pasīditvā manoramaṃ Kāresi purimāyantu vihāraṃ nagaraṃ gaṇaṃ. 564 Mahāsiva kaniṭṭhotu sūratisso tadaccaye Dasavassāni kāresi rajjaṃ puññesu sādaro 565 Anappakaṃ puññarāsiṃ saṃcayanto manorame Vihāre bahuke ṭhāne kāretvā so mahī patī 566 Pure rajjāca rajjeca saṭṭhivassāni sādhukaṃ Kāresi kusale dhamme ratanattaya gāravo 567 Tadaññaṃ vaṃsa sambhūtā damiḷā senaguttikā Sūratissaṃ mahī patiṃ taṃ gahetvā mahabbalā.

[SL Page 089] [\x 89/] 568 Duve dvādasa vassāni rajjaṃ dhammena kārayuṃ Tegahetvā aselotu muṭasīvassa atrajo. 569 Sodariyānaṃ bhātūnaṃ navamo bhātuko tato Anurādha pure rajjaṃ dasavassāni kārayī. 570 Colaraṭṭhā idhāgamma rajjattaṃ uju jātiko Eḷāronāma damiḷo gahetvā seḷabhūpatiṃ. 571 Vassānaṃ cattāḷīsañca cattārica akārayi Rajjavohāra samaye majjhatto mitta sattusu. 572 Sayanassa siropasse ghaṇṭhaṃ so dīgha yottakaṃ Lambāpesi virocetuṃ icchantehi vinicchayaṃ. 573 Eko puttoca dhītāca ahesuṃ tassa rājino Rathena tissavāpiṃ so gacchanto bhumipālajo. 574 Taruṇaṃ vacchakaṃ magge nipannaṃ saha dhenukaṃ Gīvāya kkamma cakkena asañcicca aghātayī. 575 Gantvāna dhenu ghaṇṭhaṃ taṃ ghaṭṭesi ghaṭṭitāsayā Rājā teneva cakkena sīsaṃ puttassa chedayi. 576 Dījapotaṃ tālarukkhe eko sappo abhakkhayi Taṃ potamātā sakuṇī gantvā ghaṇṭha maghaṭṭayi. 577 Ānāpetvāna taṃ rājā kucchiṃ tassa vipāḷiya Potakaṃ nīharāpetvā tāle sappaṃ samappayi. 578 Ratanattayassa ratanataṃ tassa ca guṇasārataṃ Ajānantopi so rājā cārittamanupālayaṃ. 579 Cetiyapabbataṃ gantvā bhikkhusaṃghaṃ pavāriya Āgacchanto rathagato rathassa yugakoṭiyā 580 Akāsi jinathūpassa ekadesassa bhañjanaṃ amaccā deva thūpo no tayā bhinnoti āhutaṃ. 581 Asañcicca kate pesa rājā oruyha sandanā Cakkena mama sisaṃpi chindathāti pathe sayi. 582 Purahiṃsa mahārāja satthā no neva icchati Thūpaṃ pākatikaṃ katvā khamāpehīti āhu taṃ. 583 Te ṭhapetuṃ pañcadasa pāsāṇe pātite tahiṃ Kahāpanasahassāni adā pañcadaseva so.

[SL Page 090] [\x 90/] 584 Ekā mahallikā vīhiṃ sosetuṃ ātape khipi Devo akāle vassitvā tassā vīhi atemayi. 585 Vīhiṃ gahetvā gantvā sā ghaṇṭaṃ taṃ samaghaṭṭayi Akālavassaṃ sutvāna vissajjetvā tamitthikaṃ. 586 Rājā dhammamhi vattanto kālevassaṃ labhe iti Tassā vinicchayatthāya upavāsaṃ nipajji so. 587 Baliggāhī devaputto rañño tejena otthaṭo Gantvā cātummahārāja santikaṃ taṃ nivedayi. 588 Tetamādāya gantvāna sakkassa paṭivedayuṃ Sakko pajjuṇṇamāhūya kāle vassaṃ upādisi. 589 Baliggāhi devaputto rājino taṃ nivedayi Tadā pabhūti taṃ rajje divā devo navassatha. 590 Rattiṃ devo nusattāhaṃ vassi yāmamhi majjhime Puṇṇānahesuṃ sabbattha khuddakāvāṭa kānipi. 591 Eḷāraṃ ghātayitvāna rājāhu duṭṭhagāmaṇī Tadatthaṃ dīpanatthāya anupubbakathā ayaṃ. 592 Devānaṃ piyatissassa rañño dutiyabhātiko Uparājā mahānāgo nāmāhu bhātuno piyo. 593 Rañño devī saputtassa bālā rajjābhi kāmini Uparājavadhatthāya jātacittā nirantaraṃ. 594 Vāpiṃ taracchanāmaṃ sā kārāpentassa pāhiṇi Ambaṃ visena yojetvā ṭhapetvā ambamatthake. 595 Tassā putto sahagato uparājena bālako bhājane vivaṭeyeva taṃ ambaṃ khādiyāmari. 596 Uparājā tatoyeva sadārabalavāhano Rakkhituṃ sakamattānaṃ rohanābhimukho agā. 597 Yaṭṭhālaya vihāramhi mahesī tassa gabbhinī Puttaṃ janesi so tassa bhātu nāmamakārayi. 598 Tato gantvā rohaṇaṃ so rohaṇe issaro khile Mahābhogo mahāgāme rajjaṃ kāresi khattiyo. 599 Kāresi so nāgamahāvihāraṃ sakanāmakaṃ Uddhakandarakādīca vihāre kārayī bahu

[SL Page 091] [\x 91/] 600 Yaṭṭhālayakatisso so tassa putto tadaccaye Tattheva rajjaṃ kāresi tassa putto bhayotathā 601 Goṭhābhayasuto kākavaṇṇatisso ti vissuto Tadaccaye tassa suto rajjaṃ kāresi khattiyo. 602 Vihāradevī nāmāsi mahesi tassa rājino Saddhassa saddhāsampannā dhītā kalyāṇirājino. 603 Kalyāṇiyaṃ narindohi tisso nāmāsi khattiyo Devisaññoga janita kopo tassa kaṇiṭṭhako. 604 Bhīto tato palāyitvā ayyakhattiya nāmako Aññattha vasi sodeso tena taṃ nāmako ahu. 605 Datvā rahassalekhaṃ so bhikkhuvesadharaṃ naraṃ Pāhesi deviyā gantvā rājadvāre ṭhito tu so 606 Rājagehe arahatā bhuñjamānena sabbadā Aññāyamāno therena rañño gharamupāruhi 607 Therena saddhiṃ bhuñjitvā rañño saha viniggame Pātesi bhūmiyaṃ lekhaṃ pekkhamānāya deviyā 608 Saddena tena rājā taṃ nivattitvā vilokayaṃ Ñatvāna lekhasandesaṃ kuddho therassa dummatī. 609 Theraṃ taṃ purisaṃ tañca mārāpetvāna kodhasā samuddasmiṃ khipāpesi kujjhitvā tena devatā 610 Samuddenottharāpesuṃ taṃ desaṃ sotu bhūpati Attano dhītaraṃ suddhaṃ devīnāmaṃ surūpiniṃ. 611 Likhitvā rājadhītāti sovaṇṇukkhaliyā lahuṃ Nisīdāpiya tattheva samuddasmiṃ visajjayi. 612 Okkantaṃ taṃ tato laṅke kākavaṇṇo mahīpati Abhisecayi tenāsi vihāropapada hvayā 613 Tissamahāvihārañca tathā cittalapabbataṃ Kamittavālaṃ [a] kūṭāliṃ vihāre evamādike. 614 Kāretvā suppasannena manasā ratanattaye Upaṭṭhahi sadā saṅghaṃ paccayehi catubbhi so 615 Koṭipabbata nāmamhi vihāre sīlavattimā Tadā ahu sāmaṇero nānāpuññakaro sadā


[A] gamiṭṭhavāliṃ-ma: va:

[SL Page 092] [\x 92/] 616 Sukhenārohaṇatthāya ākāse cetiyaṅgane hapesi tīni sopāṇe pāsāṇaphalakāni so 617 Adāpānīya dānañca vattaṃ saṅghassacākari Sadā kīḷantakāyassa tassābādho mahā ahu. 618 Sivikāya tamānetvā bhikkhavo katavedino Saṅghupassaya [a] pariveṇe tissārāme upaṭṭhahuṃ 619 Sadā vihāradevī sā rājagehe susaṅkhate Purebhattaṃ mahādānaṃ datvā saṅghassa saññatā 620 Pacchābhattaṃ gandhamālaṃ bhesajjavasanānica Gāhayitvā gatārāmaṃ sakkarontī yathārahaṃ. 621 Tadā tameva katvā sā saṅghattherassa santike Nisīdi dhammaṃ desento thero taṃ idamabravī 622 Mahāsampatti tumhehi laddhāyaṃ puññakammunā Appamādova kātabbo puññakamme idānipi 623 Evaṃ vuttā tusā āha kiṃ sampatti ayaṃ idha Yesaṃ no dārakā natthi vāñjha sampatti tena no 624 Jaḷabhiñño mahāthero puttalābhamapekkhiya Gilānaṃ sāmaṇeraṃ taṃ passa devīti abravī 625 Sā gantvā sannamaraṇaṃ sāmaṇera mavoca taṃ Patthehi mama puttattaṃ sampattī mahatīhi no 626 Na icchatīti ñatvāna tadatthaṃ mahatiṃ subhaṃ Pupphapūjaṃ kārayitvā puna yāci sumedhasā. 627 Evampānicchamānassa atthāyupāyakovidā Nānābhesajja vatthāni saṅghe datvā tayācitaṃ 628 Patthesi so rājakulaṃ sā taṃ ṭhānaṃ anekadhā Alaṅkaritvā vanditvā yānamāruyha pakkami. 629 Tato cuto sāmaṇero gacchamānāya deviyā Tassā kucchimhi nibbatti taṃ jānitvā nivatti sā. 630 Rañño taṃ sāsanaṃ datvā raññā saha punāgami Sarīrakiccaṃ kāretvā sāmaṇerassu bhopi te


[A] silāpassaya-ma: vaṃse.

[SL Page 093] [\x 93/] 631 Tasmiṃ yeva pariveṇe vasantā santamānasā Mahādānaṃ pavattesuṃ bhikkhusaṅghassa sabbadā. 632 Tasseva dohaḷo āsi mahāpuññāya deviyā Usabhamattaṃ madhugaṇḍaṃ katvā ussīsake sayaṃ. 633 Vāmetarena passena nipannā sayane subhe Dvādasannaṃ sahassānaṃ bhikkhūnaṃ dinnasesakaṃ. 634 Madhuṃ bhuñjituṃ kāmāsi atha eḷāra rājino Yodhānaṃ maggayodhassa sīsacchinnāsidhovanaṃ 635 Tasseva sīse ṭhatvāna pātumeva akāmayi Anurādhapurasseva uppalakkhettato pana. 636 Ānituppalāmālañca amilātaṃ piḷandhituṃ Taṃ devī rājino āha nemitte pucchi bhūpati. 637 Taṃ sutvā āhu nemittā devī putto nighātiya Damiḷe katvekarajjaṃ sāsanaṃ jotayissati. 638 Edisaṃ madhugaṇḍaṃ yo dassesi tassa vīdisaṃ Sampattiṃ demi seṭṭhanti ghosāpesi mahīpati. 639 Goṭhasamuddavelante madhupuṇṇaṃ nikujjitaṃ Nāvaṃ disvāna ācikkhi rañño jānapado naro. 640 Raññā deviṃ tahiṃ netvā maṇḍapamhi susaṅkhate Yathicchitaṃ tāya madhuṃ paribhogaṃ akārayī. 641 Itare dohaḷe tassā sampādetuṃ mahīpati Velusumana nāmantaṃ yodhaṃ tattha niyojayi. 642 Sonurādhapuraṃ gantvā rañño maṅgalavājino Gopakena akā mettiṃ tassa kiccañca sabbadā. 643 Tassa vissatthataṃ ñatvā pātova uppalānasiṃ Kadambanadiyā tīre ṭhapāpetvā asaṅkito. 644 Assaṃ netvā tamāruyha gaṇhitvā uppalānipi Nivedayitvā attānaṃ assavegena pakkami 645 Sutvā rājā gahetuṃ taṃ mahāyodha mapesayi Dutiyaṃ sammataṃ assaṃ āruyha sonudhāvi taṃ 646 So gumbanissito assa piṭṭheyeva nisīdiya Entassa piṭṭhito tassa ubbayhāsiṃ pasārayi.

[SL Page 094] [\x 94/] 647 Assavegena yantassa sīsaṃ chindi ubho haye Sīsañcādāya sāyaṇhe mahāgāma mupāgami. 648 Dohaḷe te ca sā devi paribhuñji yathāruci Rājā yodhassa sakkāraṃ kārāpesi yathārahaṃ. 649 Sā devī samaye dhaññaṃ janayī putta muttamaṃ Mahārājakule tasmiṃ ānandopi mahā ahu. 650 Tassa puññānubhāvena tadaheva upāgamuṃ Nānāratana sampannā satta nāvā tato tato. 651 Tasseva puññatejena chaddantakulato karī Hatthicchāpaṃ āharitvā ṭhapetvā idha pakkami. 652 Taṃ titthasaratīramhi disvā gumbantare ṭhitaṃ Kuṇḍalo [a] nāma bālisiko rañño ācikkhitāvade. 653 Pesetvācariye rājā tamānapiya posayi Kuṇḍalo [a] iti ñāyittha diṭṭhattā kuṇḍalena so 654 Suvaṇṇabhājanādīnaṃ puṇṇanāvā idhā gatā Iti rañño nivedesuṃ rājā tānāharāpayī. 655 Puttassa nāmakaraṇe maṅgalamhi mahīpati Dvādasa sahassasaṅkhaṃ bhikkhusaṃghaṃ nimanteyi. 656 Evaṃ cintesi yadime putto laṅkātale khile Rajjaṃ gahetvā sambuddha sāsanaṃ jotayissati. 657 Aṭṭhuttara sahassañca bhikkhavo pavisantuca Sabbe te uddhapattañca cīvaraṃ pārupattu ca. 658 Paṭhamaṃ dakkhiṇaṃ pādaṃ ummāranto ṭhapentu ca Ekacchattayutaṃ dhamma karakaṃ nīharantu ca 659 Gotama nāmako thero patigaṇhātu puttakaṃ Sova saraṇasikkhāyo detu sabbaṃ tathā ahu 660 Sabbaṃ nimittaṃ disvāna tuṭṭhe citte mahīpati Saṃghassa pāyasaṃ datvā nāmaṃ puttassa kārayī. 661 Mahāgāme nāyakattaṃ pitunāmañca attano Ubho katvāna ekajjhaṃ gamaṇi abhayo iti


[A] kaṇḍula-mahāvaṃse.

[SL Page 095] [\x 95/] 662 Mahāgāmaṃ pavisitvā navame divase tato Saṅgamaṃ deviyā kāsi tena gabbhaṃ agaṇhi sā 663 Kāle jātaṃ sutaṃ rājā tissa nāmaṃ akārayi Mahatā parivārena ubho vaḍḍhiṃsu dārakā. 664 Sitthappavesamaṅgala kāle dvinnaṃ visārado Bhikkhusatānaṃ pañcannaṃ dāpayitvāna pāyasaṃ. 665 Tehi upaḍḍhe bhu tamhi gahetvā thokathokanaṃ Sovaṇṇasarakenesaṃ deviyā saha bhūpati. 666 Sambuddha sāsanaṃ tumhe yadichaḍḍhetha puttakā. Mā jīratu kucchigataṃ idaṃ voti adāpayi. 667 Viññāya bhāsitatthaṃ te ubho rājakumārakā Pāyāsaṃ taṃ abhuñjiṃsu tuṭṭhacittāmataṃ viya. 668 Dasa dvādasa vassesu tesaṃ vīmaṃsanatthiko Tatheva bhikkhu bhojetvā tesaṃ ucciṭṭha bhojanaṃ. 669 Gāhāpetvā taṭṭakena ṭhapāpetvā tadantike Tibhāgaṃ so karitvāna idamāha mahīpati. 670 Kuladevatānaṃ no tātā bhikkhūnaṃ vimukhā mayaṃ Nahessāmāti cintetvā bhāgaṃ bhuñjathimantica 671 Dve bhātaro mayaṃ niccaṃ aññamañña mabhedakā Bhavissamāti cintetvā bhāgaṃ bhuñjathimampica. 672 Amataṃ viya bhuñjiṃsu te dve bhāge ubhopica Nayujjhissāma damiḷehi iti bhuñjathimanti ca. 673 Evaṃ vutte tu tisso so pāṇinā khipi bhojanaṃ Gāmaṇī bhattapiṇḍantu khipitvā sayanaṃ gato. 674 Saṅkhipitvā hatthapāde nipajji sayane sayaṃ Devī gantvā tosayantī gāmaṇiṃ etadabravī. 675 Pasāritaṅgo sayane kinna sesi sukhaṃ suta Gaṅgāpāramhi damiḷā ito gāmā mahodadhi. 676 Kathaṃ pasāritaṅgohaṃ nipajjāmīti so bravī Sutvāna tassādhippāyaṃ tuṇhi āsi mahīpati. 677 So kameṇābhi vaḍḍhento ahu soḷasa vassiko. Bālalakkhaṇa rūpehi tejo jīvaguṇe hica.

[SL Page 096] [\x 96/] 678 Aggo ahu mahākāyo so ca kuṇḍalavāraṇo Nandimitto suranimalo mahāseno goṭhayimbaro 679 Theraputto bhayo bharaṇo velusumano tathevaca Khañjadevo phussadevo labhiyavasabho iti. 680 Ete dasamahāyodhā tassahesuṃ mahabbalā Ekoko tesu yodhesu dasahatthibalo ahu. 681 Ekekassa parīvāra yodhā dasadase bahu. Tesañcāpi parīvāra yodhā dasadase bahu. 682 Tesañcāpi parīvāra yodhā dasadase bahu Ekādasasahassā ca dasuttara satampica. 683 Yodhā sampiṇḍitā honti balavantā visāradā Tesaṃ gahitakhaggāhi dīghaso catuhatthakā. 684 Caturaṅgulekaratana puthulāva bhavantihi Hatthassadhanukammesu kusalo katupāsano. 685 So gāmaṇirājaputto mahāgāme vasī tadā Rājā rājasutaṃ tissaṃ dīghavāpimhi vāsayi. 686 Ārakkhituṃ janapadaṃ sampannabalavāhanaṃ. Kumāro gāmaṇī kāle sampassanto sakaṃ balaṃ. 687 Yujjhissaṃ damiḷehīti pitu rañño kathāpayi Rājā naṃ anurakkhanto "oragaṅgaṃ alaṃ" iti. 688 Vāresi yāva tatiyaṃ so tatheva kathāpayi Pitā me puriso bhonto nevaṃ vakkhati tenidaṃ. 689 Piḷandhatūti pesesi itthālaṅkāramassa so Rājāha tassa kujjhitvā karotha hemasaṅkhaliṃ. 690 Tāya naṃ bandhayissāmi nāññathā rakkhiyo hi so Palāyitvāna malayaṃ kujjhitvā pituno agā 691 Duṭṭhattāyeva pitari āhu taṃ duṭṭhagāmaṇiṃ Rājātha ārabhī kātuṃ mahāduggaha [a] cetiyaṃ 692 Niṭṭhite cetiye saṅghaṃ sannipātayi bhūpati Dvādasettha sahassāni bhikkhū cittala pabbatā. 693 Tato tato dvādaseva sahassāni samāgamuṃ Katvāna cetiya mahaṃ rājā saṅghassa sammukhā.


[A] mahānuggala-ma: va:

[SL Page 097] [\x 97/] 694 Sabbe yodhe samānetvā kāresi sapathaṃ tadā Puttānaṃ kalahaṭṭhānaṃ na gacchissāma no iti. 695 Akaṃsu sapathaṃ sabbe taṃ yuddhaṃ tena nāgamuṃ Catusaṭṭhi vihāre so kārāpetvā mahīpati. 696 Tatthakāneva vassāni ṭhatvā kālamakāsi so Rañño sarīraṃ gāhetvā channayānena rājini 697 Netvā tissamahārāmaṃ taṃ saṃghassa nivedayī Sutvā tissakumārotu gantvāna dīghavāpito 698 Sarīrakiccaṃ kāretvā sakkaccaṃ pituno sayaṃ Mātaraṃ kuṇḍalaṃ hatthiṃ ādiyitvā mahabbalo 699 Bhātu bhayā dīghavāpiṃ agamāsi lahuṃ tato. Taṃ pavattiṃ nivedetuṃ duṭṭhagāmaṇi santikaṃ. 700 Lekhaṃ datvā visajjesuṃ sabbe maccā samāgatā So guttahālaṃ āgantvā tattha cāre visajjiya 701 Mahāgāma mupāgantvā sayaṃ rajjebhisecayi Mātatthaṃ kuṇḍalatthañca bhātu lekhaṃ visajjayi. 702 Aladdhā yāvatatiyaṃ yuddhāya tamupāgami Ahu dvinnaṃ mahāyuddhaṃ cūlaṅganiya piṭṭhiyaṃ. 703 Tattha nekasahassāni patiṃsu rājino narā Rājā ca tissā macco ca valavā dīgha tūnikā. 704 Tayo yeva palāyiṃsu kumāro anubandhi te ubhinnamantare bhikkhū māpayiṃsu mahīdharaṃ. 705 Taṃ disvā bhikkhusaṅghassa kammaṃ iti nivatti so Kappakandara najjā so jīvamāli mupāgato. 706 Rājāha tissā maccantaṃ chātajjhattā mayaṃ iti suvaṇṇa sarake khitta bhattaṃ nīhari tassa so 707 Saṃghassa datvā bhuñjanato kāretvā catubhāgikaṃ Ghosaya kālaṃ iccāha tisso kālamaghosayi. 708 Sutvāna dibbasotena rañño sikkhāya dāyako Thero piyaṅgudīpaṭṭho theraṃ tattha niyojayī.

[SL Page 098] [\x 98/] 709 Tissakuṭumbikasutaṃ so tattha nabhasāgamā Tassa tisso karā pattaṃ ādāyadāsi rājino. 710 Saṃghassa bhāgaṃ sambhāgaṃ rājā patte khipāpayī Sabhāgaṃ khipi tisso ca sabhāgaṃ vaḷavāpica. 711 Na icchi tassā bhāgañca tissopattamhi pakkhipi Bhattassa puṇṇa pattaṃ taṃ adā therassa bhūpati. 712 Adā gotamatherassa so gantvā nabhasā lahuṃ Bhikkhūnaṃ bhuñjamānānaṃ datvā ālopabhāgaso. 713 Pañcasatānaṃ so thero laddhehi tu tadantikā Bhāgehi pattaṃ pūretvā ākāse khipi rājino. 714 Gataṃ disvā gahetvā taṃ tisso bhojesi bhūpatiṃ Bhuñjitvāna sayañcāpi vaḷavañca abhojayī 715 Sannāhaṃ cumbaṭaṃ katvā rājā pattaṃ visajjayī Gantvāna so mahāgāmaṃ samādāya balaṃ puna. 716 Saṭṭhisahassaṃ yuddhāya gantvā yujjhi sabhātarā Rājāvaḷava māruyha tisso kuṇḍalahatthinaṃ. 717 Dve bhātaro samāgacchuṃ yujjhanāya raṇe tadā Rājā kariṃ karitvanto vaḷavaṃ maṇḍalaṃ akā. 718 Tathāpi jiddaṃ nodisvā laṃghāpetuṃ matiṃ akā Vaḷavaṃ laṃghayitvāna hatthinaṃ bhātikopari. 719 Tomaraṃ khipi cammañca yathā jijjati piṭṭhiyaṃ Anekāni sahassāni kumārassa narā tahiṃ. 720 Patiṃsu yuddhe yujjhantā bhijji ceva mahabbalaṃ Ārohakassa vekallā itthi maṃ laṃghayī iti. 721 Kuddho karī taṃ cālento rukkhameka mupāgami Kumāro āruhī rukkhaṃ hatthi sāmimupāgamī. 722 Tamāruyha palāyantaṃ kumāramanu bandhiso Pavisitvā vihāraṃ so mahātheragharaṃ gato. 723 Nipajji heṭṭhā mañcassakumāro bhātuno bhayā Pasārayi mahāthero cīvaraṃ tattha mañcake. 724 Rājāanupadaṃ gantvā kuhiṃ tissoti pucchata Mañce natthi mahārāja iti thero avoca taṃ.

[SL Page 099] [\x 99/] 725 Heṭṭhā mañceti jānitvā tato nikkhamma bhūpati Samantato vihārassa rakkhaṃ kārayī tampana. 726 Mañcakamhi nipajjetvā datvā upari cīvaraṃ Mañcapādesu gaṇhitvā cattāro daharā yatī. 727 Matabhikkhuniyāmena kumāraṃ bahi nīharuṃ Nīyamānantu taṃ ñatvā idamāha mahīpati. 728 Tissa tvaṃ kuladevānaṃ sīse hutvāna nīyasi Balakkārena gahaṇaṃ kuladevehi natthi me 729 Guṇaṃtvaṃ kuladevānaṃ sareyyāsi kadācipi Tato yeva mahāgāmaṃ agamāsi mahīpati. 730 Āṇāpesica tattheva mātaraṃ mātugāravo Vassāni aṭṭhasaṭṭhiṃ so aṭṭhadhammaṭṭhamānaso 731 Aṭṭhasaṭṭhi vihāre ca kārāpesi mahīpati Nikkhāmito so bhikkhūhi tisso rājasuto pana 732 Dīghavāpiṃ tato yeva agamaññataro viya Kumāro godhagattassa tissattherassa āha so 733 Sāparādho ahaṃ bhante khamāpessāmi bhātaraṃ Veyyāvaccakarākāraṃ tissaṃ pañcasatāni ca. 734 Bhikkhūna mādiyitvāso thero rājamupāgami Rājaputtaṃ ṭhapetvāna thero sopāṇamatthake 735 Sasaṃgho pāvisi saddho nisīdāpiya bhumipo Upānayi yāguādiṃ thero pattaṃ pidhesi so 736 Kinti vutte bravī tissaṃ ādāya āgatāiti Kuhiṃ coroti vuttova ṭhitaṭṭhānaṃ nivedayī. 737 Vihāradevī gantvāna chādiyaṭṭhāyī puttakaṃ Rājāha theraṃ ñāto vo dāsabhāvo idāni no 738 Sāmaṇeraṃ pesayetha tumhe me satta vassikaṃ Janakkhayaṃ vināyeva kalaho nabhaveyya no. 739 Rājā saṃghassa doseso saṃgho daṇḍaṃ karissati Hessatānāgataṃ kiccaṃ tumheyāgādi gaṇhatha. 740 So taṃ datvāna saṃghassa pakkositvāna bhātaraṃ Tatveva saṃghamajjhamhi nisinno bhātarā saha

[SL Page 100] [\x 100/] 741 Bhuñjitvā ekato yeva bhikkhusaṃghaṃ visajjayī. Sassakammāni kāretuṃ tissaṃ tattheva pāhiṇi. 742 Sayampi bheriñcāretvā sassakammāni kārayī Duṭṭhagāmaṇirājātha katvāna janasaṃgahaṃ. 743 Kunte dhātuṃ nidhāpetvā sayoggabalavāhano Gantvā tissamahārāmaṃ vanditvā saṃgha mabravī. 744 Pāragaṅgaṃ gamissāmi jotetuṃ sāsanaṃ ahaṃ Sakkātuṃ bhikkhavo detha amhehi sahagāmino. 745 Maṅgalañceva rakkhā ca bhikkhūnaṃ dassanaṃhi no Adāsi daṇḍakammatthaṃ saṅgho pañcasataṃ yatī 746 Bhikkhusaṃghaṃ tamādāya tato nikkhamma bhūpati Sodhāpetvāna malaye idhāgamana mañjasaṃ. 747 Kuṇḍalaṃ hatthimāruyha yodhehi parivārito Mahatā balakāyena yuddhāya abhinikkhami Mahāgāmena sambaddhā senāgā guttahālakaṃ [a] 748 Athaca narapati so mātuyāmantayitvā Sakalabalasamūhe soḷasucce ṭhapetvā Navanarapatirūpaṃ ṭhāpayitvāna tesu Sayamatha sitachattaṃ dhārayanto agañcchi 749 Athava damiḷarājā dīghajantādi yodhe Sakalajanasamūhe sannipāte karitvā. Mama nagarasamīpaṃ gāmaṇī yujjhanatthaṃ Samupagami sayodho sopi rājāca yodho. 750 Athamayamiha yuddhaṃ kārayissāma tumhe Samaracaturayodhā kinnumaññātha sabbe Athaca paramayodhā dīghajattādayo pi Suṇiya mahipavācaṃ mantayitvāna sabbe. 751 Narapativara amhe sveva yuddhaṃ karoma Itica paramayodhā tassa rañño kathetvā Atha punadivasasmiṃ te tano tena raññā Saha samarapedesaṃ yujjhituṃ āgamiṃsu. 752 Athaca paramayodho dīghajantābhidhāno Pavara ratana khaggaṃ so gahetvā karena Gagana tala mabhīto ṭṭhārasuccaṃ balena Paṭhamaka balakoṭṭhe maññamāno tirājā.


[A] bhuttasālā-saravāhiniya.

[SL Page 101] [\x 101/] 753 Paṭhamaka balakoṭṭhaṃ bhindamāno kamena Narapativaraṭhānaṃ koṭṭhakaṃ āgamāsi Athaca uparī rañño āgatuṃ dīghajantuṃ Avaci pharusuvācaṃ nimmalo taṃtu sūro 754 Athaca ativa kuddho otaritvāna hantuṃ Paharī ca asinā taṃ māraṇatthaṃ nimīlaṃ. Phalaka mupanayī so kampayantova tañca Parinamitamatho taṃ sattiyā haññi sūro. 755 Athaca vijayasaṅkhaṃ phussadevo dhamittha Sakaladamiḷasenā bhijjitāyeva hesuṃ Athaca damiḷarājaṃ tappadesā nivattaṃ Nihani damiḷasenaṃ sabbaso tamhi ṭhāne 756 Tato ca so mahārājā abhayo duṭṭhagāmaṇī Carāpetvā tahiṃ bheriṃ eḷāraṃ mā pamuñcathātī. 757 Sannaddho sayamāruyha sannaddhaṃ kuṇḍalaṃ kariṃ Eḷāraṃ anubandhanto dakkhiṇa dvāramāgami. 758 Pure dakkhiṇa bhāgamhi ubho yujjhiṃsu bhūmipā tomaraṃ khipi eḷāro gāmaṇī tamavañcayī. 759 Vijjhāpesica dantehi taṃ hatthiṃ sakahatthinā Tomaraṃ khipi eḷāraṃ sahatthi tattha so pati. 760 Tato vijita saṃgāmo sayoggabalavāhano Laṅkaṃ ekātapattaṃ so katvāna pāvisi puraṃ. 761 Pure bheriṃ carāpetvā samantā yojane jane. Sannipātiya kāresi pūjaṃ eḷāra rājino. 762 Taṃ dehapatitaṭṭhāne kūṭāgārena jhāpayī. Cetiyaṃ tattha kāresi parihāramadāsi ca. 763 Ajjāpi laṅkāpatino taṃ padesasamipagā Teneva parihārena navādāpenti tūriyaṃ. 764 Evaṃ dvattiṃsa damiḷa rājāno duṭṭhagāmaṇī Gaṇhitvā ekachantena laṅkārajjamakāsi so. 765 Bhinnamhi vijitanagare yodho so dīghajantuko Eḷārassa nivedetvā bhāgineyyassa attano.

[SL Page 102] [\x 102/] 766 Tassa bhallukanāmassa bhāgineyyassa yodhataṃ Pesayidhā gamanatthaṃ tassa sutvāna bhalluko. 767 Eḷāradaḍḍhadivasā sattame divase idha Purisānaṃ sahassehi saṭṭhiyā saha otari. 768 Otinno so suṇitvāpi patanaṃ tassa rājino Yujjhissāmiti lajjāya mahātitthā idhāgamā. 769 Khandhāvāraṃ nivesesi gāme koḷambahālake Rājā tassāgamaṃ sutvā yujjhāya abhinikkhami. 770 Yuddhasannāha sannaddho hatthimāruyha kuṇḍalaṃ Hatthassarathayodhehi pattihi ca anūnako. 771 Ummādaphussadevo so dīpe aggadhanuggaho Tappacchatohu sannaddho sesayodhāca anvaguṃ 772 Pavatte tumule yuddhe sannaddho bhalluko tahiṃ Rājābhimukhamāyāsi nāgarājātu kuṇḍalo. 773 Taṃvegamandibhāvatthaṃ paccosakki saniṃ saniṃ Rājāha pubbe yuddhesu aṭṭhavīsatiyā ayaṃ. 774 Napaccosakki kiṃ etaṃ phussadevopi āha so Jayo no paramo deva jayabhūmiṃ ayaṃ gajo. 775 Pacco sakkati pekkhanto jayaṭṭhānamhi ṭhassati. Nāgotha pacco sakkitvā puradevassa passato. 776 Mahāvihāra sīmante aṭṭhāsi suppatiṭṭhito Tatraṭṭhite nāgarāje bhalluko damiḷo tahiṃ 777 Rājabhimukhamāgantvā uppaṇḍesi mahīpatiṃ. Mukhampidhāya khaggena rājā akkosi tampana. 778 Rañño mukhamhi pātemi iti kaṇḍañca so khipi Āhacca so khaggatalaṃ kaṇḍo pi pati bhūmiyaṃ 779 Mukhe viddhoti saññāya ukkuṭṭhiṃ bhalluko akā. Rañño pacchā nisinno so phussadevo mahabbalo. 780 Kaṇḍaṃ khipi mukhe tassa ghaṭṭanto rājakuṇḍalaṃ Rājānaṃ pādato katvā patamānassa tassatu. 781 Khipi taṃ aparaṃ kaṇḍaṃ vijjhitvā tassa jannukaṃ Rājānaṃ sīsato katvā pātesi lahuhatthako.

[SL Page 103] [\x 103/] 782 Bhalluke patite tasmiṃ jayanādo pavattayī Phussadevo tahiṃ yeva ñāpetuṃ sesamattano. 783 Kaṇṇavalliṃ sakaṃ chetvā pasataṃ lohitaṃ sayaṃ Raññe dassesi taṃ disvā rājā taṃ pucchikiṃ iti. 784 Rājadaṇḍo kato meti so avoca mahīpatiṃ Ko te dosoti vuttoca āha kuṇḍalaghaṭṭanaṃ. 785 Adosaṃ dosasaṃñāya kimevaṃ kari bhātika Iti vatvā mahārājā kataññū idamāhaca. 786 Kaṇḍānucchaviko tuyhaṃ sakkāro hessate mahā Ghātetvā damiḷe sabbe rājā laddhajayo tato. 787 Pāsādatalamāruyha sīhāsanagato tahiṃ Nāṭakāmaccamajjhamhi phussadevassa taṃ saraṃ. 788 Āṇāpetvā ṭhapāpetvā puṃkhena ujukaṃ talaṃ Kahāpanehi kaṇḍaṃ taṃ āsitto uparūpari. 789 Chādāpetvāna dāpesi phussadevassa taṅkhaṇe Narindapāsādatale narindotha alaṅkate. 790 Sugandhadīpujjalite nānāgandha samāyute Nāṭakajanayogena accharāhi vibhūsite. 791 Anagghattharaṇatthiṇṇe muduke sayane subhe Sayito sirisampattiṃ mahatiṃ api pekkhiya. 792 Kataṃ akkhohiṇīghātaṃ saranto nasukhaṃ labhi Piyaṅgudīpe rahanto ñatvā taṃ tassa takkitaṃ 793 Pāhesuṃ aṭṭhārahante tamassāsetu missaraṃ Āgamma te aḍḍharatte rājadvāramhi otaruṃ. 794 Nivedi gabbhāgamanaṃ pasādatala māruhuṃ Vanditvā te mahārājā nisīdāpiya āsane. 795 Katvā vividha sakkāraṃ pucchi āgatakāraṇaṃ Piyaṅgudīpe saṅghena pesitā manujādhipa. 796 Tamassāsayituṃ amhe itirājā punāha te Kathannubhante assāso mama hessati yena me 797 Akkhohiṇi mahāsenā ghāto kārā pito iti Saggamaggantarāyoca natthi te tena kammunā.

[SL Page 104] [\x 104/] 798 Diyaḍḍhamanujā cettha ghātitā manujādhipa Saraṇesu ṭhito eko pañcasīlepi cāparo. 799 Micchādiṭṭhica dussīlā sesā pasu samā matā Jotayissasi cevatthaṃ bahudhā buddhasāsanaṃ 800 Manovilekhaṃ tasmā tvaṃ vinodaya narissara Iti vutto mahārājā tehi assāsamāgato. 801 Vanditvā te visajjetvā sayito puna cintayi Vinā saṅghena āhāraṃ mābhuñjetha kadācipi. 802 Iti mātā pitā hāre sapiṃsu dahareva no Adatvā bhikkhusaṅghassa bhuttaṃ atthīnu no iti. 803 Addasa pātarāsamhi ekammarica vaṭṭikaṃ Saṃghassa aṭṭhapetvāca paribhuttaṃ satiṃ vinā. 804 Tadatthaṃ daṇḍakammaṃ me kattabbaṃ ti vicintayī Ekarajjaṃ kārayitvā laṅkādīpe mahāyaso. 805 ṭhānantaraṃ saṃvidahi yodhānaṃ so yathārahaṃ Theraputtābhayo yodho dīyamānaṃ na icchi taṃ. 806 Pucchito ca kimatthaṃti yuddhamatthīti abravī Ekarajje kate yuddhā kinnāmantica pucchica. 807 Yuddhaṃ kilesa corehi karissāmi sudujjayaṃ Icceha māha taṃ rājā punappuna nisedhayī. 808 Punappunaṃ so yācitvā rājānuññāya pabbaji Pabbajitvāca kālena arahattamapāpuṇi. 809 Pañcakhīṇāsavasataṃ parivāro ahosica Chattamaṅgalasattāhe gate gatabhayo bhayo. 810 Rājākatābhiseko ca mahatāvibhavena so Tissavāpimagākīḷā vidhinā samalaṅkataṃ. 811 Kiḷituṃ abhisittānaṃ cārittaṃ cānurakkhituṃ Rañño paricchadaṃ sabbaṃ upāyanasatāni ca. 812 Maricavaṭṭivihārassa ṭhānamhi ṭhapayiṃsu ca Tattheva thūpaṭṭhānamhi sadhātuṃ kuntamuttamaṃ. 813 hapesuṃ kuntadhārakā ujukaṃ rājamānusā Sahorodho mahārājā kīḷitvā salile divā.

[SL Page 105] [\x 105/] 814 Sāyamāha "gamissāma kuntaṃ ānetha bho iti cāletuṃ naṃ nasakkhiṃsu kuntaṃ rājādhikārikā 815 Gandhamālāhi pūjesuṃ rājasenā samāgatā Rājāmahantaṃ accheraṃ disvā taṃ haṭṭhamānaso. 816 Vidhāya tattha ārakkhaṃ pavisitvā puraṃ tato Kuntaṃ parikkhipāpetvā cetiyaṃ tattha kārayī. 817 Thūpaṃ parikkhipāpetvā vihārañca akārayī Tīhi vassehi niṭṭhāyi vihāraṃ so narissaro 818 So saṃghaṃ sannipātesi vihāramaha kāraṇā Bhikkhūnaṃ satasahassāni tato bhikkhuṇiyo pana. 819 Navutiñca sahassāni abhiviṃsu samāgatā Tasmiṃ samāgame saṃghaṃ idhamāha mahīpati. 820 Saṃghaṃ bhante vissaritvā bhuñjiṃ marica vaṭṭikaṃ. Tassa taṃdaṇḍakammaṃ me bhavatūti akārayi. 821 Sacetiyaṃ maricavaṭṭi vihāraṃ sumanoharaṃ Patigaṇhātu taṃ saṃgho iti so dakkhiṇodakaṃ. 822 Pātetvā bhikkhusaṃghassa vihāraṃ sumano adā Vihāre taṃ samantāca mahantaṃ maṇḍapaṃ subhaṃ. 823 Kāretvā tattha saṃghassa mahādānaṃ pavattayī Pāde patiṭṭhapetvā pi jale abhayavāpiyā. 824 Tato so maṇḍapo āsi sesokāse kathāvakā Sattāhaṃ annapānādiṃ datvāna manujādhipo. 825 Adā sāmaṇakaṃ sabbaṃ parikkhāraṃ manoharaṃ ahu satasahassaggho parikkhāro sa ādiko. 826 Ante sahassagghanako sabbaṃ saṅgho ca taṃlabhi Yuddhe dāne ca sūrena sūrinā ratanattaye. 827 Pasannāmala cittena sāsanujjota natthinā Raññā kataññunā tena thūpakārāpanādito. 828 Vihāramahanantāni pūjetuṃ ratanattayaṃ Pariccattadhanānettha anagghāni vimuñciya. 829 Sesānī honti ekāya ūnavīsati koṭiyo Tato rājā vicintesi vissutaṃ sussutaṃ sutaṃ.

[SL Page 106] [\x 106/] 830 Mahāpañño pahāpuñño paññāya katanicchayo dīpappasādako thero rājino ayyyakassa me. 831 Evaṃ kirāha nattā te duṭṭhagāmaṇi bhūpati Mahāpañño mahāthūpaṃ soṇṇamāliṃ manoramaṃ. 832 Vīsaṃ hatthasataṃ uccaṃ kāressati anāgate Puno uposathāgāraṃ nānāratanamaṇḍitaṃ. 833 Navabhūmaṃ karissati lohapāsāda meva ca iti cintiya bhūmindo likhitvevaṃ ṭhapāpitaṃ. 834 Pekkhāpento rājagehe ṭhitaṃ eva karaṇḍake Soṇṇaṃ paṭṭaṃ laddhāna lekhaṃ tattha avācayi. 835 Chattiṃsa satavassāni [a] atikkamma anāgate Kākavaṇṇa suto duṭṭha gāmaṇīmanujādhipo. 836 Idañcidañca evañca kāressatīti vācitaṃ sutvā haṭṭho udānetvā appoṭesi mahīpati 837 Tato pātova gantvāna mahāmeghavanaṃ subhaṃ Sannipātaṃ kārayitvā bhikkhu saṃghassa abravī 838 Vimānatulyaṃ pāsādaṃ kārayissāmi vo ahaṃ Dibbaṃ vimānaṃ pesetvā tulyaṃ lekhaṃ dadātha me Bhikkhu saṃgho visajjesi aṭṭha khīṇāsave tahiṃ. 839 Laṅkāya so narindo damiḷajanagaṇe gāmiṇivho jinitvā Laṅkāyaṃ ekarajjaṃ atulasirisukhaṃ vindamāno mahantaṃ Eke te nekakoṭī nihatajanagaṇe sabbaso so saritvā Seṭṭhaṃ puññaṃ karitvā akusalaphalato muccayissāmahanti. 840 Saṃghassatthāya seṭṭhaṃ vararatanamayaṃ devavyamhaṃva sobhaṃ Pāsādaṃ kātukāmā dasasatakirasseva vijjotamānaṃ Gantvā ārāmaseṭṭhaṃ pavarayatigaṇaṃ vandamāne kathetvā Saṃghānattaṭṭhabhikkhū gaganatalagatā khīraṇissā vimānaṃ. 841 Disvā tasseva rūpaṃ likhiya varapaṭe ānayitvāna rañño Dassesuṃ tampi disvā pamuditahadayo taṃ vimānaṃ va sabbaṃ Katvā thamhiṃ sahassaṃ varakanakacitaṃ seṭṭhagabbhaṃ sahassaṃ Kūṭāgārehi sobhaṃ navabhuvanadharaṃ tambalohena chādī,


[A] cattāḷīsasataṃ vassa-ma: vaṃse,

[SL Page 107] [\x 107/] 842 Muttājālāvanaddhaṃ varamaṇikhacitaṃ soṇṇasambhārasiddhaṃ Soṇṇabhā svābhiyuktaṃ suratana khacitaṃ soṇṇa pallaṅkaseṭṭha hāpetvā tassa majjhe samaratanamayaṃ ropayitvā dhajañca 843 hāpetvā saṅghabhattaṃ tahiṃ tiṃsakoṭibbayena Pāsādaṃ niṭṭhapetvā varatanamayaṃ bhājanampī ṭhapesi Sabbaṃ bhaṇḍaṃ ṭhapetvā sanarapati jalaṃ siñcayitvā karena Pāsādaṃ dāsi saṃghe pamuditahadayo icchamānova santiṃ. 844 Tato ca so mahārājā pāsādasmiṃ tahiṃ pana Tambalohena chādesi lohapāsāda nāmako. 845 Puthujjane vasāpesi heṭṭhimāyā ca bhūmiyā Dutiyāyaṃ vasāpesi tipeṭakadharā yatī. 846 Sotāpannādayo bhikkhū tatiyādisi bhumisu Uddhaṃ catusu bhūmīsu arahante vasāpayī 847 Pasādassa mahāraṭṭhe sabbantu pūjanāvidhiṃ Varicavaṭṭimahārāma maheviya sa kārayī. 848 Tato so satasahassaṃ vissajjetvā mahīpati Kārāpesi mahābodhiṃ pūjaṃ suḷāramuttamaṃ. 849 Tato puraṃ pavisanto thupaṭṭhāne nivāsitaṃ Passitvāna silāthūpaṃ saritvā pubbakaṃ sutiṃ. 850 Kāressāmi mahāthūpaṃ itihaṭṭho mahātalaṃ Āruyha rattiṃ bhuñjitvā sayito iti cintayī 851 Damiḷe maddamānena lokoyaṃ pīḷito mayā. Nasakkā balimuddhattuṃ taṃ vajjiya baliṃ ahaṃ. 852 Kārayanto mahāthūpaṃ kathaṃ dhammena iṭṭhikā Uppādessāmi iccevaṃ cintayantassa cintanaṃ. 853 Chattamhi devatā jāni tato kolāhala ahu Devesu ñatvā taṃ sakko vissakammāna mabravi 854 Iṭṭhakatthaṃ cetiyassa rājā cintesi gāmaṇī Gantvā purā yojanamhi gambhīranadisantike. 855 Māpehi iṭṭhakaṃ tattha iti sakkena codito Vissakammo idhāgamma māpesi tattha iṭṭhakā. [SL Page 108] [\x 108/] 856 Pabhāte luddako tattha sunakhehi caraṃ agā Godhā rūpena dassesi luddakaṃ bhummadevatā. 857 Luddo taṃ anubandhanto gantvā disvāna iṭṭhakā Antarahitāya godhāya iti cintesi so tahiṃ. 858 Kāretu kāmo kira no mahāthūpaṃ mahīpati Upāya namidaṃ tassa iti gantvā nivedayī. 859 Tassa taṃ vacanaṃ sutvā piyaṃ janahitatthiyo Rājā kāresi sakkāraṃ mahantaṃ tuṭṭhamānaso. 860 Purā pubbuttare dese yojanattaya matthake Ācāraviṭṭhigāmamhi soḷasakarise tale. 861 Suvaṇṇabījā uṭṭhiṃsu vividhāni pamāṇato Vidatthukkaṭṭhamānāni heṭṭhā aṅguli mattakā. 862 Suvaṇṇa puṇṇaṃ taṃ bhūmiṃ disvā taṃ gāmavāsikā Suvaṇṇapātiṃ ādāya gantvā rañño nivedayiṃ 863 Purā pācīna passamhi sattayojana matthake Gaṃgāpāre tambapiṭṭhe tambalohaṃ samuṭṭhahi 864 Taṃgāmikā tambaloha bījamādāya pātiyā Rājānamupasaṃ kamma tamatthañca nivedayuṃ 865 Pubbadakkhiṇadesamhi purato catuyojane Sumanavāsi gāmamhi uṭṭhahiṃsu maṇī bahu. 866 Uppalakuru vindehi missakeneva gāmikā Ādāya pātiyā eva gantvā rañño nivedayuṃ. 867 Purato dakkhiṇāpasse aṭṭhayojana matthake Ambaṭṭhakola leṇamhi rajataṃ upapajjatha, 868 Nagare vāṇijo eko adāya sakaṭe bahu Malayā siṅgiverādiṃ ānetuṃ malayaṃ gato, 869 Lenassa avidūramhi sakaṭāni ṭhapāpiya Patoda dāramicchanto āruhī sa mahīdharaṃ 870 Pātippamāṇakaṃ pakkaṃ pakkākārena nāmitaṃ Disvā panasalaṭṭhiñca pāsāṇaṭṭhañca taṃ phalaṃ, 871 Vaṇṭe taṃ vāsiyā chetvā dassāmagganti cintiya Kālaṃ ghosesi taṃ sutvā cattāro "nāsavā" gamuṃ,

[SL Page 109] [\x 109/] 872 Haṭṭho so te 'bhivādetvā nisīdāpiya sādaro Vāsiyā vaṇṭasāmantā tacaṃ chetvā apassayaṃ, 873 Siñcitvā so rasapuṇṇaṃ yusaṃ pattehi ādiya Caturo yusapūre te patte te samadāsi so, 874 Te taṃ gahetvā pakkāmuṃ kālaṃ ghosesi so puna Aññe khīṇāsavā therā cattāro tattha āgamuṃ, 875 Tesaṃ patte gahetvā so paṇasa miñjāhi pūriya Pādāsi te apakkāmuṃ tato eko na pakkami, 876 Rajataṃ tassa dassetuṃ orohitvā tato hi so Nisajjalenā sannamhi tā miñjā paribhuñjatha, 877 Sesā miñjā vāṇijopi bhuñjitvā yāvadatthakaṃ Bhaṇḍikāya gahetvāna sesā thera padānugo, 878 Gantvāna theraṃ passitvā veyyāvaccamakāsica So thero lena dvārena tassa maggaṃ amāpayī 879 Theraṃ vandiya so tena gacchanto lenamaddasa Lenadvāramhi ṭhatvā taṃ rajatampi apassi so, 880 Sakaṭāni [a] ṭhapāpetvā sajjhupiṇḍaṃ tamādiya Anurādhapurāgamma rañño dassesi vāṇijo, 881 Purato pacchime passe pañca yojana matthake Uruvela paṭṭane muttā mahāmalaka mattiyo, 882 Pavālantarikā saddhiṃ samuddā thalamokkamuṃ Kevaṭṭā tā samānetvā rañño santikamānayuṃ 883 Purato uttare passe sattayojana matthake Keṭivāmika [b] gāmassa vāpiṃ pakkantakandare, 884 Jāyiṃsu vālukāpiṭṭhe cattāro uttamā maṇī Nisata potappamāṇā ummāpuppha nibhā subhā, 885 Te disvāna maṇī luddo āgantvā rājasantikaṃ Evarūpā maṇī diṭṭhā mayā iti nivedayi. 886 Iṭṭhakādīni ca tāni mahāpuñño mahīpati Mahāthūpattha muppannā niti ñatvā pamodito.


[A] sakaṭesu-potthakesu, [b] peḷivāpika ma: vaṃse.

[SL Page 110] [\x 110/] 887 Yathānurūpaṃ sakkāraṃ tesaṃ katvā sumānaso Te eva rakkhake katvā sabbāni āharāpayī. 888 Evaṃ samatte sambhāre vesākha puṇṇamāsiyaṃ Patte vesākha nakkhatte mahāthūpattha mārabhi. 889 Hāretvāna tahiṃ gacche thūpaṭṭhāna makhānayi Sattahatthe mahīpālo thirīkātumanekadhā. 890 Yodhehi āharāpetvā gulapāsānake tahiṃ Kūṭehi paharāpetvā pāsāṇe cuṇṇite atha. 891 Cammāvanaddhapādehi mahāhatthīhi maddayī Bhūmiyā thirabhāvatthaṃ atthānattha vicakkhaṇo 892 Ākāsagaṅgā patita ṭṭhāne satata tintake. Mattikā sukhumā tattha samantā tiṃsa yojane 893 Navanīta mattikā tesaṃ sukhamattā pavuccati Khīṇāsava sāmaṇerā mattikā āharuṃ tato. 894 Ābhataṃ sāmaṇerehi himavantā sugandhakaṃ Santharāpesi bhūmindo eḷikantu tatopari. 895 Pāsāṇe santharāpesi eḷikāsanthatopari Sabbattha mattikā kicce navanītavhaye ahu. 896 Nīyāsena kapitthassa santintena rasodakā Aṭṭhaṅgulaṃ bahalato lohapaṭṭaṃ tato pari. 897 Manosilā tilatela madditāya tatoparī Mahāthūpa patiṭṭhāna ṭṭhāne evaṃ hi kārayī. 898 Kāretvā parikammāni vippasannena cetasā Āsāḷha sukkapakkhassa divasepi catuddase. 899 Kāretvā bhikkhusaṃghassa sannipāta midaṃ varaṃ Mahācetiya atthāya bhadantā maṅgaliṭṭhakaṃ 900 Patiṭṭhapessaṃ sve ettha sabbo saṅgho sametu no Buddhapūjāya yogena mahājana hitatthiko 901 Mahājano posathiko gaṇṭamālāni gaṇhiya Mahāthūpa patiṭṭhānaṭṭhānaṃ yātu suve iti. 902 Cetiyaṭṭhāna bhūsāya amacceva niyojayi Anekehi pakārehi te taṃ ṭhānamalaṅkaruṃ

[SL Page 111] [\x 111/] 903 Nagaraṃ sakalaññeva maggaṃ ceva idhāgataṃ Anekehi pakārehi alaṅkārayi bhūpati. 905 Sabhāyañca catudvāre nagarassa ṭhapāpayi Nahāpite nahāpate kappake ca bahū tathā. 906 Vatthāni gandhamālāca annāni madhurāni ca Mahājanatthaṃ bhūmindo mahājanahito rato. 907 Paṭiyattāni etāni ādiyitvāna yathā ruci Sabbe jānapadā ceva thūpaṭṭhāna mupāgamuṃ 908 Sumaṇḍitehi neketi ṭhānantara vidhānato Ārakkhito amaccehi yathā ṭhānaṃ mahīpati. 909 Sumaṇḍitāhi nekehi devakañño pamāhi ca Nāṭakitthihi paribbuḷho sumaṇḍita pasādito 910 Cattāḷīsa sahassehi posehi parivārito Nānāturiya saṃghuṭṭho devarāja vilāsavā 911 Mahāthūpa patiṭṭhānaṃ ṭhānaṭhāna vicakkhaṇo Sāyaṇheva upāgañchi nandayanto mahājane. 912 Aṭṭhuttara sahassaṃ so sāṭakāni ṭhapāpiya Puṭabaddhāni majjhamhi catupasse tato pana. 913 Vatthāni rāsiṃkāresi anekāni mahīpati Madhusappi guḷādiñca maṅgalatthaṃ ṭhapāpayī. 914 Tasmiṃ ṭhāne āgamiṃsu jambudīpe mahiddhikā Nānādisāhi bhikkhavo pūjanatthaṃ asesato. 915 Laṅkādīpaṭṭhakā bhikkhū āgacchiṃsu asesato Puthujjanādayo cāpi arahantāpi sabbaso. 916 Tasmā puthujjanānañca sotāpannā dinampica gaṇanāya paricchedo porāṇehi nabhāsito. 917 Samāgatānaṃ sabbesaṃ bhikkhūnaṃ taṃ samāgame Sapaṭisambhidā eva vuttā channavuti koṭiyā. 918 Te mahācetiyaṭṭhānaṃ parivāretvā yathārahaṃ Majjhe ṭhapetvā okāsaṃ rañño aṭṭhaṃsu bhikkhavo. 919 Pavisitvā tahiṃ rājā bhikkhusaṅghaṃ tathā ṭhitaṃ Disvā pasanna cittena vanditvā haṭṭhamānaso.

[SL Page 112] [\x 112/] 920 Gandhamālāhi pūjetvā katvāna taṃ padakkhiṇaṃ Majjhe puṇṇaghaṭaṭṭhānaṃ pavisitvā samaṅgalaṃ 921 Suvaṇṇagghī paṭimukkaṃ paribbhamana daṇḍakaṃ Rajatena kataṃ suddhaṃ saddhāpīti balodayo. 922 Gāhayitvā amaccena paṇḍitena sujātinā Abhimaṅgala bhūtena bhūtabhūti parāyano. 923 Mahantaṃ cetiyaṃ vaṭṭaṃ kāretuṃ katanicchaye Bhūmāpayitumāraddho parikammita bhūmiyaṃ. 924 Siddhattho nāma nāmena mahāthero mahiddhiko Tathā karontaṃ rājānaṃ dīghadassi nivārayī. 925 Evaṃ mahantaṃ thūpañca ayaṃ rājārabhissati Thūpe aniṭṭhite yeva maraṇaṃ assa hessati. 926 Bhavissati mahanto ca thūpo duppaṭisaṅkharo Iti so nāgataṃ passa mahantaṃ taṃ nivārayiṃ. 927 Saṅghassa ca anuññāya therasambhāvanāya ca Mahantaṃ kattukāmopi gaṇhi therassa bhāsitaṃ. 928 Therassa upadesena tassa rājā akārayī Majjhimaṃ cetiyāvaṭṭaṃ patiṭṭhāpetra miṭṭhikā 929 So vaṇṇa rajate ceva ghaṭe majjhe ṭhapāpayī Aṭṭhaṭṭha aṭṭhitussāho parivāro yato pana. 930 Aṭṭhuttara sahassañca ṭhapāpesi nave ghaṭe Aṭṭhuttara aṭṭhuttare vatthānantu sate pana 931 Iṭṭhikā pavarā aṭṭha ṭhapāpesi visuṃ visuṃ Sammatena amaccena bhūsitena anekadhā. 932 Tato ekaṃ gāhayitvā nānāmaṅgala saṅkhate Puratthima disābhāge paṭhamaṃ maṅgaliṭṭhikaṃ 933 Patiṭṭhāpesi sakkaccaṃ manuññe gandhakallale Jātisumana pupphesu pūjitesu tahiṃ pana. 934 Ahosi paṭhavikampo sesā sattapi iṭṭhakā Patiṭṭhāpesiṃ maccehi maṅgalānica kārayī. 935 Evaṃ āyāḷhamāsassa sukkapakkhamhi sammate Uposathe paṇṇarase patiṭṭhāpesi iṭṭhakā

[SL Page 113] [\x 113/] 936 Cātuddase ṭhite tattha mahāthere anāsave Vanditvā pūjayitvāna suppatītaka mānaso. 937 Pubbuttara disaṃ gantvā piyadassiṃ anāsavaṃ Vanditvāna mahātheraṃ aṭṭhāsi tassa santike. 938 Maṅgalaṃ tattha vaḍḍhento tassa dhamma mabhāsi so Therassa desanā tassa janassāhosi sātthikā. 939 Tecattāḷīsa sahassāni dhammā bhi samayā ahuṃ Cattāḷīsa sahassāni sotāpannā ahuṃ tahiṃ. 940 Sahassaṃ sakadāgāmi anāgāmi ca tattakaṃ Sahassaṃ yeva arahanto tatthā hesuṃ gihījanā 941 Aṭṭhārasa sahassāni bhikkhū bhikkhuṇiyo pana Cuddaseva sahassāni arahatte patiṭṭhahuṃ.

Thūpāramhakathā.


942 Vanditvāna mahārājā sabbaṃ saṅghaṃ nimantayi Yāvacetiya niṭṭhānā bhikkhaṃ gaṇhatha me iti. 943 Saṅgho taṃ nādhivāsesi anupubbena so pana Yācanto yāvasattāhaṃ alabhiṃ adhivāsanaṃ. 944 Alanthopaḍḍha bhikkhūhi te laddhā sumano so Aṭṭhārasasu ṭhānesu thūpaṭṭhānasamantato. 945 Maṇḍapaṃ kārayitvāna mahādānaṃ pavattayī Sattāhaṃ tattha saṅghassa tato saṃghaṃ visajjayī. 946 Tato bheriṃ carāpetvā iṭṭhakāvaḍḍhakī lahuṃ Sannipātesi te āsuṃ pañcamatta satāni hi. 947 Kathaṃ karissasī te ko pucchito āha bhūpati Paṃsusakaṭaṃ khepetvā patiṭṭhāpessāmi cetiyaṃti 948 Taṃ rājā patipāhesi tato upaḍḍupaḍḍhakaṃ Vadantānaṃ nivāresi thirakāmo mahīpati 949 Atheko paṇḍito vyatto vaḍḍhakī āha bhupatiṃ Udukkhale koṭṭayitvā ahaṃ suppehi mattikaṃ. 950 Piṃsāpayitvā tisade ekaṃ paṃsūna ammaṇaṃ Khepayitvā niṭṭhapeyyaṃ cetiyaṃ sumanoramaṃ.

[SL Page 114] [\x 114/] 951 Itivuttetu aññāsi tiṇādīnettha nosiyā Cetiyamhīti bhūmindo indatulya parakkamo 952 Kiṃ saṇṭhānaṃ cetiyaṃ taṃ karissasi tuvaṃ iti Pucchitaṃ taṃ khaṇaññeva vissakammo tamāvisi. 953 Sovaṇṇapātiṃ toyassa pūrāpetvāna vaḍḍakī Pāṇinā vārimādāya vāripiṭṭhiya māhani. 954 Phalikāgolasadisaṃ mahābubbula muṭṭhahi Āhedisaṃ karissāmi tussitvānassa bhūpati. 955 Sahassaggha vatthayugaṃ tathālaṅkāra pādukā Kahāpaṇāni dvādasa sahassāni padāpayi. 956 Iṭṭhakā āharāpessaṃ apīḷento kathaṃ nare Iti rājā vicintesi rattiṃ ñatvāna taṃ marū. 957 Cetiyassa catudvāre āharitvāna iṭṭhakā Rattiṃ rattiṃ ṭhapayiṃsu ekekāha pahonakā 958 Taṃ sutvā sumano rājā cetiya kammāmārabhi Amūḷakaṃ hattha kammaṃ nakātabbanti ñāpayī. 959 Ekekasmiṃ dvārasmiṃ ṭhapāpayī kahāpaṇe Soḷasa satasahassāni vatthāni subahūnica. 960 Vividhañca alaṅkāraṃ khajjabhojjaṃ sapānakaṃ Gandhamāla guḷādiñca mukhavāsaka pañcakaṃ 961 Taṃ yathāruci gaṇhantu kammaṃ katvā yathāruci Te tatheva apekkhitvā adaṃsu rājakammikā. 962 Mahāthūpe kayiramāne bhatiyā kammakārakā Anekasatā sujanā cavantā sugatiṃ gatā 963 Cittappasāda mattena sugate gatimuttamā Labbhatīti viditvāna thūpathūpaṃ kare buḍo. 964 Ettheva bhatiyā kammaṃ karitvā itthiyo duve Tāvatiṃsamhi nibbattā mahāthūpamhi niṭṭhite. 965 Āvajjetvā pubbakammaṃ diṭṭhakammaphalā ubho Gandhamālā ādiyitvā thūpaṃ pūjetu māgatā. 966 Gandhamālāhi pūjetvā cetiyaṃ abhivandisuṃ Tasmiṃ khaṇe mahāgaṃgā [a] vāsi there mahāsivo.


[A] bhātivaṃka ma: vaṃsa,

[SL Page 115] [\x 115/] 967 Rattibhāge mahāthūpaṃ vandissāmīti āgato Taṃ disvāna mahāsatta paṇṇarukkha mupāgato. 968 Adassayitvā attānaṃ passi sampattimabbhutaṃ hatvā tāsaṃ vandanāya pariyosāne apucchitā. 969 Bhāsito sakalo dīpo devo bhāsena vo idha Kinnu kammaṃ karitvāna devalokaṃ ito gatā. 970 Mahāthūpe kataṃ kammaṃ tassa vyākāsi devatā Evaṃ tathāgate tasmiṃ pasādehi mahamphalo 971 Pupphayānattayaṃ thūpe iṭṭhikāni citaṃ citaṃ Samaṃ paṭhaviyā katvā iddhimantova sādayuṃ. 972 Navavāre citaṃ evaṃ sabbā osādayiṃsu te Atha rājā bhikkhusaṅgha sannipāta makarayī. 973 Tatrā sītisahassāni sannipātamhi bhikkhavo Rājā saṅghaṃ upāgamma pūjetvā abhivandiya 974 Iṭṭhakosīdane hetuṃ pucchi saṅgho viyākari Ciraṭṭhitatthaṃ thūpassa iddhimantehi bhikkhuhi. 975 Kataṃ evaṃ mahārāja naidāni karissare Aññathattaṃ akatvā tvaṃ mahāthūpaṃ samāpaya. 976 Taṃ sutvāttamano rājā thūpe kamma makārayi Pupphayānesu dasasuiṭṭhikā dasakoṭiyo. 977 Bhikkhusaṃgho sāmaṇeraṃ uttaraṃ sumanampi ca Cetiya dhātugabbhatthaṃ pāsāṇe medavaṇṇake, 978 Ārathāti yojesuṃ te gantvā uttaraṃ kuruṃ Asītiratanāyāma vitthārera vibhāyure 979 Aṭṭhaṅgulāni bahale gaṇṭhipupphanibhe subhe Cha medavaṇṇa pāsāṇe āhariṃsu khaṇe tato. 980 Pupphayānassa upari majjhe ekaṃ nipātiya Catupassamhi caturo mañjusaṃ viya chādiya 981 Ekaṃ pidhānakatthāya disābhāge puratthime Adassanaṃ karitvāte [a] ṭhapayiṃsu mahiddhikā.


[D] āsanaṃ tārayitvāna-potthakesu.

[SL Page 116] [\x 116/] 982 Majjhamhi dhātugabbhassa tassa rājā akārayī Ratanamayaṃ bodhirukkhaṃ sabbākāra manoramaṃ. 983 Aṭṭhārasarataniko khandho sākhassa pañca ca Pavālamayamūlo so indanīle patiṭṭhito 984 Susuddha rajatakhandho maṇipattehi sobhito Hemamaya paṇḍupatta phalo pavāla aṅkuro. 985 Aṭṭha maṅgalikā tassa khandho pupphalatā pica Catuppadānaṃ pantīca haṃsapanti ca sobhanā. 986 Uddhaṃ cāru vitānante muttākiṅkini jālakaṃ Suvaṇṇaghaṭa pantīca dāmānica tahiṃ tahiṃ. 987 Vitāna catukonamhi lambiṃsu muttadāmakā Navasatasahassaggho ekeko āsi lambito 988 Ravindutārārūpāni nānāpadumakāni ca Ratanehi katāneva vitāne appitānahuṃ 989 Aṭṭhuttarasahassāni vatthāni vividhāni ca Mahagghanānāraṅgāni vitāne lambitā nahuṃ. 990 Bodhiṃ parikkhipitvāna nānāratana vedikā Mahāmalaka muttā hi santhārotu tadantare 991 Nānā ratana pupphānaṃ catugandhudakassa ca Puṇṇa puṇṇa ghaṭapanti bodhimūle katā nahuṃ 992 Bodhipācīna paññatte pallaṅke koṭi agghake Sovaṇṇa buddhapaṭimaṃ nisīdāpayi bhāsuraṃ. 993 Sarīrāvayavā tassā paṭimāya yathārahaṃ Nānāvaṇṇehi ratanehi katā surucirā ahuṃ. 994 Mahābrahmā ṭhito tattha rajatacchattadhārako Vijayuttara saṅkhena sakko ca abhisekado 995 Vīṇāhattho pañcasikho kālanāgo sanāṭako Sahassahattho māroca sahatthi saha dhītuhi [b] 996 Pācīnapallaṅkanibhā tīsu sesa disāsupi Koṭi koṭi dhanagghāva pallaṅkā atthatā ahuṃ.


[B] sahakiṅkaro ma: vaṃse.

[SL Page 117] [\x 117/] 997 Bodhiṃ ussīsake katvā nānāratana maṇḍitaṃ Koṭidhanagghakaṃ yeva paññattaṃ sayanaṃ ahu. 998 Sattasattāha ṭhānesu tattha tattha yathārahaṃ Adhikāre akāresi brahmāyācana mevaca 999 Dhammacakkappavattiñca pabbajjampi yasādinaṃ Bhaddavaggiyānaṃ pabbajjaṃ jaṭila damanampi ca. 1000 Bimbisārāgamañcāpi rājagahappavesanaṃ Veluvanassa gahaṇaṃ asīti sāvake tathā, 1001 Kapiḷavatthu gamanañca tattheva ratanacaṅkamaṃ Rāhulananda pabbajjaṃ gāhaṃjetavanassa ca 1002 Ambamūle pāṭihīraṃ tāvatiṃsamhi desanaṃ Devorohana pāṭihīraṃ therapañhe samāgamaṃ, 1003 Mahāsamaya suttantā rāhulovāda meva ca Mahāmaṅgala suttañca dhanapāla samāgamaṃ. 1004 Ālavakaṅguli mālañca apalāladamanampi ca Pārāyanaka samitiṃ āyuvossajjanaṃ tathā. 1005 Sūkaramaddavaggāhaṃ siṅgivaṇṇayugassa ca Pasannodaka pānañca parinibbāṇa mevaca. 1006 Devamanussa paridevaṃ therena pādavandanaṃ Dahanaṃ agginibbāṇaṃ tattha sakkāra mevaca 1007 Dhātuvibhāgaṃ doṇena pāsādajanakāni ca Yebhuyyena akāresi jātakāni sujātimā. 1008 Vessantara jātakantu vitthārena akārayi Tusitā purato yāva bodhimaṇḍaṃ tathevaca. 1009 Catuddisaṃ te cattāro mahārājā ṭhitā ahuṃ Tettiṃsa devaputto ca dvattiṃsā ca kumāriyo. 1010 Yakkhasenāpatī aṭṭha vīsatī ca tato pari Añjaliṃ paggahā devā pupphapuṇṇaghaṭā tato: 1011 Naccakā devatā ceva turiya vādakadevatā Adāsagāhakā devā pupphasākhadharā tathā. 1012 Padumaggāhakādevā aññe devāca nekadhā Ratanagghiya pantīca dhammacakkāna mevaca,

[SL Page 118] [\x 118/] 1013 Khaggadharā devapanti devā pātidharā tato Tesaṃ sīse pañcahatthā gandhatelassa pūritā, 1014 Dukūlavaṭṭikāpanti sadā pajjalitā ahu Phalikagghicatukkaṇṇe ekeke ca mahāmaṇiṃ. 1015 Suvaṇṇamaṇimuttānaṃ rasayo vajirassa ca Catukkaṇṇesu cattāro katāhesuṃ pabhassarā. 1016 Medavaṇṇaka pāsāṇa bhittiyaṃ eva ujjalā Vijjutā appitā āsuṃ dhātugabbhehi bhūsitā. 1017 Rūpakānettha sabbāni dhātugabbhe manorame Ghanakoṭṭima hemassa kārāpesi mahīpati 1018 Indagutto mahāthero chaḷabhiñño mahāmatī Kammādhiṭṭhāyako ettha sabbaṃ saṃvidahī imaṃ. 1019 Sabbaṃ rājaddhiyā ettha devatānañca iddhiyā Iddhiyā ariyānañca asambādhaṃ patiṭṭhitaṃ.

Thūpakaraṇa kathā.


1020 Dhātugabbhamhi kammāni niṭṭhāpetvaṃ arindamo Sannipātaṃ kārayitvā saṅghassa idamabravī, 1021 Dhātugabbhamhi kammāni mayā niṭṭhāpitāni ti Suve dhātu nidhessāmi bhante jānātha dhātuyo 1022 Idaṃ vatvā mahārājā nagaraṃ pāvisī tato Dhātu āharakaṃ bhikkhuṃ bhikkhusaṅgho vicintayī, 1023 Sonuttaraṃ nāmayatiṃ pūjā pariveṇa vāsikaṃ Dhātābhihāra kammamhī chaḷabhiññaṃ niyojayī, 1024 Cārikaṃ caramānamhi nāthe lokahitāya hi Nanduttaroti nāmena gaṅgātīramhi mānavo, 1025 Nimantetvā bhisambuddhaṃ sasaṅghaṃ so abhojayī Satthā payāgapaṭṭhāne sasaṅgho nāvamāruhi, 1026 Tattha bhaddaji therotu chaḷabhiñño mahiddhiko Jalapakkhalitaṭṭhānaṃ disvā bhikkhu idaṃ vadi, 1027 Mahāpanāda bhūtena mayā vuttho suvaṇṇayo Pāsāde patito ettha pañcavīsati yojano.

[SL Page 119] [\x 119/] 1028 Taṃ pāpuṇitvā gaṅgāya jalaṃ pakkhalitaṃ idha Bhikkhū asaddahantā te satthuno taṃ nivedayuṃ, 1029 Tato satthā viyākāsi bhaddajisseva bhikkhuno Pubbakammābhibhāvatthaṃ imā gāthā abhāsayī, 1030 Patādo nāma so rājā yassa thūpo suvaṇṇayo Tiriyaṃ soḷasubbedho uccamāhu sahassadhā. 1031 Sahassa khaṇḍasatakhaṇḍa dhajāsuṃ haritāmayā Anaccuṃ tattha gandhabbā chasahassāni sattadhā. 1032 Evametaṃ tadā āsi yathā bhāsati bhaddaji. Sakko ahaṃ tadā āsiṃ veyyāvaccakaro tava. 1033 Evaṃ vatvā mahāvīro sabbadassī idabravī Tenahi tvaṃ vinodehi sabbesaṃ saṃsayaṃ iti 1034 Itivutte tu se thero uggantvāna nabhotalaṃ Ñāpetuṃ brahmalokehi vasavattisamatthataṃ. 1035 Iddhiyā nabhamuggantvā sattatālasame ṭhito Dussathūpaṃ brahmaloke ṭhapetvā vaḍḍhite kare. 1036 Idhānetvā dassayitvā janassa puna taṃ tahiṃ hapayitvā yathāṭhāne iddhiyā gaṅgamāgato. 1037 Pādaṅguṭṭhena pāsādaṃ gahetvā thūpikāya so Ussāpetvāna dassetvā janassa khipi taṃ tahiṃ. 1038 Nanduttaro mānavako disvā taṃ pāṭihāriyaṃ Parāyattamahaṃ dhātuṃ pahū ānayituṃ siyā. 1039 Iti patthesi tenetaṃ saṅgho sonuttaraṃ yatiṃ Tasmiṃ kamme niyojesi soḷasavassikaṃ api. 1040 Āharāmi kuto dhātuṃ itisaṅghe mapucchi so Kathesi saṃgho therassa tassa tā dhātuyo iti. 1041 Parinibbāṇa mañcamhi nipanno lokanāyako Dhātūhipi lokahitaṃ kātuṃ devinda mabravī. 1042 Devindaṭṭhasu deṇesu mama sarīradhātusu Ekaṃ doṇaṃ rāmagāme koḷiyehica sakkataṃ. 1043 Nāgalokaṃ tato nītaṃ tato nāgehi sakkataṃ Laṅkādīpe mahāthūpe nidhānāya bhavissati.

[SL Page 120] [\x 120/] 1044 Mahākassapa theropi dīghadassī mahāyati Dhammāsoka narindena dhātuvitthāra kāraṇā. 1045 Rājagahassa sāmante rañño ajātasattunā Kārāpento mahādhātu nidhānaṃ sādhusaṅkhataṃ. 1046 Sattadoṇāni dhātūnaṃ āharitvāna kārayī Rāmagāmamhi doṇantu satthu cittaññunāggahī. 1047 Mahādhātu nidhānantaṃ dhammāsokopi bhūpati Passitvā aṭṭhamaṃ doṇaṃ āṇāpetuṃ matiṃ akā. 1048 Mahāthūpe nidhānatthaṃ vihitaṃ tuṃ jineti ti Dhammāsokaṃ nivāresi tattha khīṇāsavā yatī. 1049 Rāmagāmamhi thūpotu gaṅgātīre kato tato Bhijji gaṃgāya oghena so tu dhātukaraṇḍako. 1050 Samuddaṃ pavisitvāna dvidhā bhinno jale tahiṃ Nānāratana pīṭhamhi aṭṭhā raṃsisamākulo. 1051 Nāgā disvā karaṇḍaṃ taṃ kālanāgassa rājino Mañjerika nāgabhavanaṃ upagamma nivedayuṃ. 1052 Dasakoṭi sahassehi gantvā nāgehi so tahiṃ Dhātu tā abhipūjetvā netvāna bhavanaṃ sakaṃ. 1053 Sabbaratana mayaṃ thūpaṃ tassopari gharantathā Māpetvā sahanāgehi sadā pūjeti sādaro. 1054 Ārakkhā mahatī tattha gantvā dhātu idhānaya Suve dhātunidhānaṃ hi bhūmipālo karissati. 1055 Garukaṃ saṅghavacanaṃ sutvā sādhuti so pana Gantabbakālaṃ pekkhanto pariveṇa magā sakaṃ. 1056 Bhavissati suve dhātu nidhānanti mahīpati Cāresi nagare bheriṃ sabbakicca vidhāyakaṃ. 1057 Nagaraṃ sakalaṃ ceva idhā gāmiñca añjayaṃ Alaṅkāriya sakkaccaṃ nāgare ca vibhūsayi. 1058 Sakko devānamindoca laṅkādīpa masesakaṃ Āmantetvā vissakammaṃ alaṃkārayi nekadhā. 1059 Nagarassa catudvāre vatthabhattādikāni so Mahājana pabodhatthaṃ ṭhapāpesi narādhipo.

[SL Page 121] [\x 121/] 1060 Uposathe paṇṇarase aparaṇhe sumānaso Paṇḍito rājakiccesu sabbālaṅkāra maṇḍito. 1061 Sabbāhi nāṭakitthīhi yodhehi parivārito Mahatāca janoghena hatthi assarathehi ca. 1062 Nānāvidha vibhūsehi sabbaso parivārito Āruyha so rathavaraṃ suseta catusindhavaṃ. 1063 Bhūsitaṃ kuṇḍalaṃ hatthiṃ kāretvā purato subhaṃ Suvaṇṇa caṅgoṭa dharo setacchattassa heṭṭhato. 1064 Aṭṭhuttara sahassāni nāgaranāriyo subhā Suvaṇṇaghaṭa bhusāyo taṃ rataṃ parivārayuṃ. 1065 Nānāpupphasamuggāni tatheva daṇḍadīpikā Tattakā tattakāyeva dhārayitvāna itthiyo. 1066 Aṭṭhuttara sahassāni dārakā samalaṅkatā Gahetvā parivāresuṃ nānāvaṇṇaddhaje subhe. 1067 Nānāturiya ghosehi anekehi tahiṃ tahiṃ Hatthassa rathasaddehi bhindanto viya bhūtalaṃ. 1068 Yanto mahāmeghavana uyyānaṃ so mahāyaso Yantova nandanavanaṃ devarājā asobhatha. 1069 Rañño niggamanārambhe pure turiyarāvakaṃ Pariveṇe nisissova sutvā sonuttaro yati. 1070 Nimmujjitvā paṭhaviyaṃ gantvāna nāgamandiraṃ Nāgarājassa purato tattha pāturahū lahuṃ. 1071 Vuṭṭhāya abhivādetvā pallaṅke taṃ nivesiya Sakkaritvāna nāgindo pucchi āgatadesakaṃ. 1072 Tasmiṃ vutte atho pucchi tassāgamana kāraṇaṃ Vatvādhikāraṃ sabbaṃ so saṃghasandesa mabravi. 1073 Mahāthūpa nidhānatthaṃ buddhena vihitā idha Tava atthagatā dhātu dehi tākira me tuvaṃ. 1074 Taṃ sutvā nāgarājā so atīva domanassito Pahū ayaṃ hi samaṇo balakkārena gaṇhituṃ. 1075 Tasmā aññattha netabbā dhātuyo iti cintayī Tatthaṭhitaṃ bhāgineyyaṃ ākāreṇa nivedayī.

[SL Page 122] [\x 122/] 1076 Nāmena so vasu datto [a] jānitvā tassa iṅgitā. Gantvā taṃ cetiyagharaṃ giḷitvā taṃ karaṇḍakaṃ 1077 Sineru pādaṃ gantvāna kuṇḍalāvattako sayi Tiyojaka sataṃ dīgho bhogo yojanamattato. 1078 Anekāni sahassāni māpitāni phaṇānitu Dhūmāyati pajjalati sayitvā so mahiddhiko 1079 Anekāni sahassāni attanā sadise agī Māpayitvā sayāpesi samantā parivārite. 1080 Bahū nāgāca devāca osariṃsu tahiṃ tadā Yuddhaṃ ubhinnaṃ nāgānaṃ passissāma mayaṃ iti 1081 Mātulo bhāgineyyena haṭā tā dhātuyo iti Ñatvā theraṃ tā dhātu natthi me santike iti. 1082 Ādito yeva so thero tāsaṃ dhātūna māgamaṃ Mantvāna nāgarājantaṃ dehi dhātūti abravi. 1083 Atha ñatvā saññapetuṃ theraṃ so uragādhipo taṃ ādā cetiya gharaṃ gantvā taṃ tassa vaṇṇayī. 1084 Anekadhā anekehi ratanehi susaṅkhataṃ Seṭṭhena cetiyagharaṃ passa bhikkhu sunimmalaṃ. 1085 Laṅkādīpamhi sakale sabbāni ratanāni ca Sopānante ṭhapitamhi nāgghantaññesu kā kathā. 1086 Mahāsakkāra ṭhānamhā appasakkāra ṭhānataṃ Dhātūnaṃ nayanaṃ nāma nayuttaṃ bhikkhu vo idaṃ. 1087 Saccābhisamayo nāga tumhakaṃ hi navijjati Saccābhisamayaṭṭhānaṃ netuṃ sakkāhi dhātuyo. 1088 Dhātunidhāna majjeva sohi rājā karissati Tasmā papañcaṃ akatvā lahuṃ me dehi dhātuyo 1089 Nāgo āha sace bhante tuvaṃ passasi dhātuyo Gaṇhitvā yāhi taṃ thero tikkhattuṃ ca anāpayi. 1090 Sukhumataraṃ māpayitvā thero tattha ṭhitova so Bhāgineyyassa vadane hatthaṃ pakkhipi tāvade.


[A] vāsuladatto-ma: vaṃse.

[SL Page 123] [\x 123/] 1091 Dhātukaraṇḍa mādāya tiṭṭhanāgāti bhāsiya Nimmujjitvā paṭhaviyaṃ pariveṇamhi uṭṭhahi. 1092 Nāgarājā tato bhikkhu amhehi vañcito iti Dhātu ānayanatthāya bhāgineyyassa pāhiṇi. 1093 Bhāgineyyotu kucchimhi apassitvā karaṇḍakaṃ Paridevamāno āgantvā mātulassa nivedayī. 1094 Tadā so nāgarājāpi vañcitamhā mayaṃ iti Paridevi nāgā sabbepi parideviṃsu paṇḍitā. 1095 Bhikkhunāgassa vijaye tuṭṭhā devā samāgatā Dhātuyo pūjayantāva teneva saha āgamuṃ. 1096 Parivemānā āgantvā nāgā saṅghassa santike Bahudhā parideviṃsu dhātāharaṇa dukkhitā. 1097 Tesaṃ saṅgho nukampāya thokaṃ dhātumadāpayī Tena te tuṭṭhā āgantvā pūjābhaṇḍāni āharuṃ. 1098 Sakko ratanapallaṅkaṃ suvaṇṇacaṅgoṭa mevaca Ādāya sahadevehi taṃ ṭhānaṃ samupāgato. 1099 Therassa uggataṭṭhāne kārite vissakammunā Patiṭṭhapetvā pallaṅkaṃ suddhe ratana maṇḍape. 1100 Dhātukaraṇḍamādāya tassa therassa hatthato Caṅgoṭake ṭhapetvāna pallaṅkapavare vasī. 1101 Brahmā chattamadhāresī tusito vālavījaniṃ Maṇitāla vaṇṭaṃ suyāmo sakko saṅkhaṃ tu sodakaṃ. 1102 Cattāroca mahārājā aṭṭhaṃsu khaggapāṇino Samuggahatthā tettiṃsa devaputtā mahiddhikā. 1103 Pāricchattaka pupphehi pūjayantā tahiṃ gatā Kumārikāca dvattiṃsa daṇḍadīpaka dhārikā. 1104 Palāpetvā duṭṭhayakkhe yakkhasenāpatī pana Aṭṭhavīsati aṭṭhaṃsu ārakkhaṃ kurumānakā. 1105 Vīṇaṃ cāraya mānova aṭṭhā pañcasikho tahiṃ Raṅgabhūmiṃ sajjayitvā timbaru turiya ghosavā. 1106 Anekā devaputtā ca sādhugītappayojakā Mahākālo nāgarājā thutamāno anekadhā.

[SL Page 124] [\x 124/] 1107 Dibbaturiyāni vajjanti dibbasaṃgīti vattati Dibbagandhādi vassāni vassāpentica devatā 1108 So indaguttattherotu mārassa paṭisedhako Cakkavāla samaṃ katvā loha chatta madhārayi. 1109 Dhātūnaṃ parito ceva tattha tatthe va paṃcasu Dhātunidhānesu sajjhāyaṃ kariṃsu khalu bhikkhavo. 1110 Tatthāgamā mahārājā pahaṭṭho duṭṭhagāmaṇī Sīsenādāya ānīte caṅgoṭamhi suvaṇṇake. 1111 hapetvā dhātu caṅgoṭaṃ patiṭṭhāpiya āsane Dhātuṃ pūjiya vanditvā ṭhito pañjaliko tahiṃ. 1112 Dibbacchattā dikānettha dibbagandhā dikāni ca Passitvā dibbaturiyāni sadde sutvā ca khattiyo 1113 Apassitvā brahmadevaṃ tuṭṭho acchariyabbhuto Dhātuṃ chattehi pūjesi laṅkā rajjebhi siñcayi. 1114 Dibbacchattaṃ mānusaṃ ca vimutticchatta mevaca Saha caṅgoṭakeneva sīsenādāya khattiyo 1115 Iti ticchatta dhārissa lokanāthassa satthuno Tikkhattumeva me rajjaṃ dammīti haṭṭhamānaso 1116 Tikkhattumeva dhātūnaṃ laṅkārajjamadāsi so Pūjayanto dhātuyo tā devehi mānusehica. 1117 Sahacaṅgoṭa keheva sīsenādāya khattiyo Bhikkhu saṅgha paribbuḷho katvā thūpaṃ padakkhiṇaṃ 1118 Pācīnato āruhitvā dhātugabbhamhi otari Arahantā chanavati koṭiyo thūpa muttamaṃ. 1119 Samantā parivāretvā aṭṭhaṃsu katapañjalī Otaritvā dhātugabbhaṃ mahagghe sayane subhe. 1120 hapessāmīti cintente pītipuṇṇe narissare Sadhātu dhātu caṅgoṭo uggantvā tassa sīsato. 1121 Sattatālappamāṇamhi ākāsamhi ṭhito tato Sayaṃ karaṇḍo vivari uggantvā dhātuyo tato. 1122 Buddhavesaṃ gahetvāna lakkhaṇa byañjanujjalaṃ Gaṇḍambamūle buddho va yamakaṃ pāṭihāriyaṃ.

[SL Page 125] [\x 125/] 1123 Akaṃsu dharamānena sugatena adhiṭṭhitaṃ Taṃ pāṭihāriyaṃ disvā pasanne kaggamānasā. 1124 Devā manussā arahattaṃ pattā dvādasa koṭiyo Sesāphalattayaṃ pattā atītā gaṇanāpathaṃ. 1125 Hitvā ca buddhavesaṃ taṃ karaṇḍamhi patiṭṭhahuṃ Tato oruyha caṅgoṭo rañño sīse patiṭṭhahi. 1126 Sahindaguttattherena nāṭakīhi ca so pana Dhātugabbhaṃ pariharaṃ patvāna sayanaṃ subhaṃ. 1127 Caṅgoṭaṃ ratanapallaṅke ṭhapāpetvā jutindharo Dhovitvāna puno hatthe gandhavāsita vārinā 1128 Catujātiya gandhena ubbaṭṭetvā sagāravo Karaṇḍaṃ vivaritvāna tāgahetvāna dhātuyo 1129 Iti cintesi bhūmindo mahājana hitatthiko Anākulā kehi cipi yadi hessanti dhātuyo. 1130 Janassa saraṇaṃ hutvā yadi ṭhassanti dhātuyo Satthu nipannākārena parinibbāṇa mañcake. 1131 Nipajjantu supaññatte āsanamhī mahārahe Iti cintiya so dhātu ṭhapesi sayanuttame. 1132 Tadākārā dhātuyoca sayiṃsu sayanuttame Āsāḷha sukkapakkhassa paṇṇarasa uposathe. 1133 Uttarāsāḷha nakkhatte evaṃ dhātu patiṭṭhitā Sahadhātu patiṭṭhānā akampittha mahāmahī. 1134 Pāṭihīrāni nekāni pavattiṃsu anekadhā Rājā pasanno tā dhātu setacchattena pūjayī. 1135 Laṅkāya rajjaṃ sakalaṃ sattāhāni adāsi ca Kāye ca sabbālaṅkāraṃ dhātu gabbhamhi pūjayī. 1136 Tathānāṭakiyo maccā parisā devatā'pi ca Vattha guḷa ghatādīni datvā saṃghassa bhūpati. 1137 Bhikkhūhi gaṇasajjhāyaṃ kāretvā khila rattiyaṃ Tato ca so mahārājā pure bheriṃ carāpayi. 1138 Vandantu pi ca sattāhaṃ sabbe puññatthikā janā Indagutto mahāthero adhiṭṭhāsi mahiddhiko.

[SL Page 126] [\x 126/] 1139 Dhātuvanditu kāmā ye laṅkādīpamhi mānusā Taṃ khaṇaṃ yeva āgantvā vandantu dhātuyo idha. 1140 Yathā sakasakagharaṃ tathevā diṭṭhitaṃ ahu So mahā bhikkhu saṃghassa mahārājā mahāyaso 1141 Mahādānaṃ pavattetvā sattāhaṃ ca nirantaraṃ Ācikkhi dhātugabbhamhi kiccaṃ niṭṭhāpitaṃ mayā 1142 Dhātugabbhapidhānantu saṅgho jānitu marahati Saṃgho te dve sāmaṇere tasmiṃ kamme niyojayī. 1143 Pidahiṃsu dhātugabbhaṃ pāsāṇenāhaṭena te Mālettha mā milāyantu gandhā sussantu mā ime. 1144 Mā nibbāyantu dīpā ca mā kiñcāpi vipajjatu Medavaṇṇa chapāsāṇā sandhiyantu nirantarā. 1145 Iti khīṇāsavā tattha sabbametaṃ adhiṭṭhahuṃ Āṇāpesi mahārājā yathāsatti mahājano 1146 Dhātunidhānakānettha karotūti hitatthiko Mahādhātu nidhānassa piṭṭhimhi ca mahājano Akā sahassa dhātūnaṃ nidhānāni yathā balaṃ. 1147 Pidahāpiya taṃ sabbaṃ rājā thūpaṃ samāpayi Caturassacayaṃ tattha cetiyamhi samāpayi. 1148 Aniṭṭhite chattakamme sudhākammeca cetiye Māraṇantika rogena rājā āsi gilānako. 1149 Tissaṃ pakkosayitvā so kaniṭṭhaṃ dīghavāpito Thūpe aniṭṭhitaṃ kammaṃ niṭṭhāpehīti abravī. 1150 Bhātuno dubbalattā so tunnavāyehi kāriya Kañcukaṃ suddhavatthehi tena chādiya cetiyaṃ. 1151 Cittakārehi kāresi vedikaṃ tattha sādhukaṃ Pantiṃ puṇṇaghaṭānañca pañcaṅgulika pattikaṃ 1152 Naḷakārehi kāresi chattaṃ velumayaṃ tathā Kharapattamaye canda suriye muddavedikaṃ. 1153 Lākhākuṅkumake hetaṃ cittayitvā sucittikaṃ rañño nivedayī thūpe kātabbaṃ niṭṭhitaṃ iti.

[SL Page 127] [\x 127/] 1154 Sivikāya nipajjitvā idhāgantvā mahīpati Padakkhiṇaṃ karitvāna sivikāyeva cetiyaṃ. 1155 Vanditvā dakkhiṇa dvāre sayane bhūmisatthate Sayitvā dakkhiṇa passena so mahāthūpa muttamaṃ. 1156 Sayitvā vāmapassena lohapāsāda muttamaṃ passanto sumano āsi bhikkhusaṅgha purakkhato 1157 Gelañña pucchanatthāya āgatātu tato tato Channavatikoṭi bhikkhū tasmiṃ āsuṃ samāgame. 1158 Gaṇasajjhāya makaru vaggabandhena bhikkhavo Theraputtābhayattheraṃ tatthādisvā mahīpati. 1159 Aṭṭhavīsa mahāyuddhaṃ yujjhanto aparājayaṃ Yo so na paccudāvatto mahāyodho vasī mama. 1160 Maccuyuddhamhi sampatte disvā maññe parājayaṃ Idāni so ca nopeti thero therasutābhayo. 1161 Iti cintesi so thero jānitvā tassa cintitaṃ Karindanadiyā tīre vasaṃ pañjali pabbate. 1162 Pañca khīṇā savasata parivārena iddhiyā Nabhāsāgamma rājānaṃ aṭṭhāsi parivāriya. 1163 Rājā disvā pasanno taṃ purato ca nisīdiya Tumhe dasamahāyodhe gaṇhitvāna pure ahaṃ. 1164 Yujjhiṃ idāni eko ca maccunā yuddhamārabhiṃ maccusattuṃ parājetuṃ nasakkomīti āhaca. 1165 Āhathero mahārāja mābhāyi manujādhipa Kilesa sattuṃ ajinitvā ajeyyo maccusattuko 1166 Sabbampi saṅkhāra gataṃ avassaṃ yeva bhijjati Tasmā aniccā saṅkhārā dukkhā nattāti cintiya. 1167 Dutiye attabhāvepi dhammacchando mahāhi te Upaṭṭhite devaloke hitvā dibbaṃ sukhaṃ tuvaṃ 1168 Idhāgamma bahuṃ puññaṃ akāsi ca anekadhā Karaṇampeka rajjassa sāsanujjotanāya te. 1169 Mahāpuññampi yāvajja divasāva tayā kataṃ Sabbamanussaramevaṃte sukhaṃ sajju bhavissati.

[SL Page 128] [\x 128/] 1170 Therassa vacanaṃ sutvā rājā attamano ahu Avassayo dviyuddhamhi tuvaṃ me'si abhāsi taṃ. 1171 Tadā patā harāpetvā pahaṭṭho puññapotthakaṃ Vāvetuṃ lekhakaṃ āha so taṃ vācesi potthakaṃ. 1172 Ekūna sata vihārā mahārājena kāritā Ekūna vīsakoṭīhi vihāro marica vaṭṭica. 1173 Uttamo lohapāsādo tiṃsakoṭīhi kārito Mahāthūpe anagghāni kāritā catuvīsati. 1174 Mahāthūpamhi sesāni kāritāni subuddhinā Koṭisahassaṃ agghanti mahārājāti vācayī. 1175 Koḷambanāma malaye akkhakkhāyika chātake Kuṇḍalāni mahagghāni duve datvāna gaṇhiya. 1176 Khīṇāsavānaṃ pañcannaṃ mahātherānamuttamo Dinno pasanna cittena kaṅguambila piṇḍako 1177 Cuḷaṅganiya yuddhamhi parājitvā palāyatā Kālaṃ ghosāpayitvāna āgatassa vihāyasā. 1178 Khīṇāsavassa yatino attāna manapekkhiya Dinnaṃ saraka bhattanti vutte āha mahīpati. 1179 Vihāramaṅgasattāhe pāsādassa mahe tato Thūpārambhana sattāhe tadā dhātu nidhānake. 1180 Catuddisassa ubhato saṅghassa mahato mayā Mahārahaṃ mahādānaṃ asesampi pavattitaṃ. 1181 Mahāvisākha pūjañca catuvārama kārayiṃ Dīpe saṅghassa dvikkhattuṃ ticīvaramadāpayiṃ. 1182 Satta satta dināneva dīparajjamahaṃ imaṃ Pañcakkhattuṃ sāsanamhi adāsiṃ haṭṭhamānaso. 1183 Satataṃ dvādasaṭṭhāne sappinā suddhavaṭṭiyā Dīpasahassaṃ jālesiṃ pūjento sugataṃ ahaṃ. 1184 Niccaṃ aṭṭhārasaṭṭhāne vejjehi vihitaṃ ahaṃ Gilānabhattaṃ bhesajjaṃ gilānāna madāpayiṃ. 1185 Catuttāḷīsaṭhānamhi saṅkhataṃ madhupāyasaṃ Tattakeyeva ṭhānesu telullopakameva ca

[SL Page 129] [\x 129/] 1186 Ghate pakke mahājāla pūve ṭhānamhi tattake Tatheva sahabhattehi niccameva adāpayiṃ 1187 Uposatha divasesu māse māse ca aṭṭhasu Laṅkādīpe vihāresu dīpatelamadāpayiṃ. 1188 Dhammadānaṃ mahantanti sutvā āmisadānato Lohapāsādake heṭṭhā saṅghamajjhamhi āsane 1189 Osāressāmi saṅghassa maṅgalasutta miccahaṃ Nisinno osārayituṃ nāsakkhiṃ saṅghagāravā. 1190 Tatoppabhuti laṅkāyaṃ vihāresu tahiṃ tahiṃ Dhammakathaṃ kathāpesiṃ sakkaritvāna desake. 1191 Dhammakathikatherassa sappiphāṇita sakkharaṃ Nāḷiṃ nāḷimadāpesiṃ dāpesiṃ caturaṅgulaṃ. 1192 Muṭṭhikaṃ yaṭṭhimadhukaṃ dāpesiṃ sāṭakadvayaṃ Sabbaṃ pissariye dānaṃ name hāseti mānasaṃ. 1193 Jīvitaṃ anapekkhitvā duggatena satā mayā Dinnaṃ dānadvayaṃ eva taṃ me hāseti mānasaṃ. 1194 Taṃ sutvā abhayo thero taṃ dānadvayameva so Rañño cittappasādatthaṃ saṃvaṇṇesi anekadhā. 1195 Tesu pañcasu theresu kaṅguambila gāhako Maliyadeva mahāthero sumana kūṭamhi pabbate. 1196 Navannaṃ bhikkhusatānaṃ datvā taṃ paribhuñjiso Paṭhavīpālako dhammaguttattherotu tampana. 1197 Kalyāṇika vihāramhi bhikkhūnaṃ bhājayaṃ tato Parasaṭṭhisaṅkhānaṃ [a] paribhogamakāsayaṃ. 1198 Talaṅgavāsiko dhamma dinnatthero piyaṅguko Dīpe dasa sahassānaṃ datvāna paribhuñji taṃ. 1199 Maṅganavāsiko khudda tissatthero mahiddhiko Kelāse saṭṭhisahassānaṃ datvāna paribhuñji taṃ. 1200 Mahāvyaggho ca thero taṃ okkanarādha [b] vihārake Datvā satānaṃ sattannaṃ paribhoga makāsayaṃ. 1201 Sarakabhattaggāhītu thero piyaṅgudīpake Dvādasabhikkhu sahassānaṃ datvāna paribhuñji taṃ.


[A] dasaddhasatasaṃkhānaṃ-ma: va: [b] okkāgana-ma: va:

[SL Page 130] [\x 130/] 1202 Iti vatvā bhayatthero rañño hāsesi mānasaṃ Rājā cittaṃ pasādetvā taṃ theraṃ idamabravī. 1203 Catuvīsati vassānaṃ saṃghassa upakārako Ayaṃ me hotu kāyopi saṃghassa upakārako. 1204 Mahāthūpadassanaṭṭhāne saṃghassa kammamālake Sarīraṃ saṅghadāsassa tumhe jhāpetha me iti 1205 Kaṇiṭṭhaṃ āha bho tissa mahāthūpe aniṭṭhitaṃ Niṭṭhāpehi tuvaṃ sabbaṃ kammaṃ sakkacca sādhukaṃ. 1206 Sāyaṃ pāto ca pupphāni mahāthūpamhi pūjaya Tikkhattuṃ upahārañca mahāthūpassa kāraya. 1207 Paṭiyāditaṃ ca yaṃ vaṭṭaṃ mayā sugata sāsane Sabbaṃ aparihāpetvā tāta vattaya taṃ tuvaṃ. 1208 Saṃghassa tāta kiccesu māpamādittha sabbadā Iti taṃ anusāsitvā tuṇhī āsī mahīpati. 1209 Taṅkhaṇaṃ gaṇasajjhāyaṃ bhikkhusaṃgho akāsi ca. Devatā cha ratheceva chahi devehi ānayuṃ. 1210 Yācuṃ visuṃ visuṃ devā rājānaṃ te rathe ṭhitā Amhākaṃ devalokaṃ tvaṃ ehi rājamanoramaṃ. 1211 Rājā tesaṃ vaco sutvā yāvadhammaṃ suṇomahaṃ Adhivāsetha tāvāti hatthākārena vārayī. 1212 Vāreti gaṇasajjhāya miti mantvāna bhikkhavo Sajjhāyaṃ ṭhapayuṃ rājā pucchi taṃ ṭhānakāraṇaṃ. 1213 Āgamethāti saññāya dinnattā ti vadiṃsu te Rājā netaṃ tathā bhante iti vatvāna taṃ vadi. 1214 Taṃ sutvāna janā keci bhīto maccubhayā ayaṃ Vippalapatīti maññiṃsu tesaṃ kaṅkhāvinodanaṃ. 1215 Kāretuṃ abhayatthero rājānaṃ evamāha so Jānāpetuṃ kathaṃ sakkā ānītā te rathā iti. 1216 Pupphadāmaṃ khipāpesi rājā nabhasi paṇḍito Tānilaggāni lambiṃsu rathisāsu visuṃ visuṃ. 1217 Ākāse lambamānāni tāni disvā mahājano Kaṅkhaṃ paṭivinodesi rājā theramabhāsi taṃ.

[SL Page 131] [\x 131/] 1218 Katamo devalokehi rammo bhante ti sobravī Tusitānaṃ puraṃ rāja rammaṃ iti sataṃ mataṃ. 1219 Buddhabhāvāya samayaṃ olokento mahādayo Metteyyo bodhisattopi vasate tusite pure. 1220 Therassa vacanaṃ sutvā mahārājā mahāmati Olokento mahāthūpaṃ nipannova nimīlayi. 1221 Cavitvā taṃ khaṇaṃyeva tusitā āgate rathe. Nibbattitvā ṭhito yeva dibbadeho adassatha. 1222 Katassa puññakammassa phalaṃ dassetu mattano Mahājanassa dassento attānaṃ samalaṅkataṃ. 1223 Rathaṭṭho yeva tikkhattuṃ mahāthūpaṃ padakkhiṇaṃ Katvāna thūpaṃ saṃghañca vanditvā tusitaṃ agā. 1224 Nāṭakiyo idhāgantvā makuṭaṃ yattha mocayuṃ Makuṭamuttasālāhi ettha sālā katā ahu. 1225 Citake ṭhapite rañño sarīramhi mahājano Yattha viraviṃsu tattha sālā tannāmikā ahu: 1226 Rañño sarīraṃ jhāpesuṃ yasmiṃ nissīma mālake So evamālako ettha vuccate rājamālako. 1227 Duṭṭhagāmini rājā so saddho dānaguṇe rato Mettayyassa bhagavato hessati aggasāvako. 1228 Rañño pitā pitā tassa mātā mātā bhavissati Saddhātisso kaniṭṭhotu dutiyo hessati sāvako 1229 Sālirājakumāro yo tassa rañño suto tu so Metteyyassa bhagavato putto yeva bhavissati. 1230 Itica vacana seṭṭhaṃ seṭṭhakhīṇāsavānaṃ Avitatha thirabhūtaṃ bhutato saṃviditvā Sugatacarita sabbaṃ sabbaso cintayitvā Tusiti pavarasattaṃ bodhisattaṃ bhajantu.

Abhaya duṭṭhagāmaṇirañño tusita devaloka gamanakathā niṭṭhitā.


[SL Page 132] [\x 132/] 1231 Duṭṭhagāmaṇī raññotu rajje phitā janā ahu Sālirājakumārotu tassāsi vissuto suto. 1232 Atīva dhañño so āsi puñña kammarato sadā Atīva cārurūpāya satto caṇḍāliyā ahu. 1233 Asokamālādeviṃ taṃ sambuddhaṃ pubba jātiyā Rūpenāti piyāyanto so rajjaṃ neva kāmayī. 1234 Kena sā cārurūpasi kena caṇḍālikā ahu Kena asoka mālāti nāmaṃ assāsi sā pana. 1235 Atīte jambudīpamhi nibbute kassape jine Bārāṇasiṃ aññatarā duggatitthi mahallikā. 1236 Saṃghassa ca dvi bhikkhūnaṃ bhattāni deti sādaraṃ Ekasmiṃ divase tassā gharaṃ pageva āgate. 1237 Bhikkhū disvāna sā gantvā bhattaṃyāvatu sijjhati Tāva āsanasālāyaṃ nisīdathāti abravi. 1238 Te tattha dhammaṃ desentā nisīdanti ca bhikkhavo Mahallikā ca bhattādiṃ niṭṭhapetvā ca sabbaso. 1239 Dhītaraṃ pesayī amma bhikkhu ānehi tvaṃ iti Sā gantvāna tadā sīghaṃ dhammaṃ sutvā nisīdiya. 1240 Sādhukāraṃ pavattentī yāvaniṭṭhāna māvasi Dhammakathāya osāne tikkhattuṃ sādhukārakaṃ 1241 Datvāna sādarā tesaṃ vanditvāna idabravi Kālo bhante samāyantu piṇḍatthamhaṃ gharaṃ iti. 1242 Tato thokaṃ nivattitvā bhadantā āgatā iti Ārocesi tadā mātā paribhāsiya āha taṃ 1243 Caṇḍāli suciraṃ kālaṃ katthaṭṭhāne ṭhitā tuva Bhattādi sītalā jātā velā āsannakā iti. 1244 Mātuyā vacanaṃ sutvā kuddhā dhītāpi āha taṃ Kissa rosasi caṇḍāli dhammo me suṇito tahiṃ. 1245 Evaṃ dhammaṃ suṇantiṃ maṃ kimatthaṃ paribhāsayi Dhītuyā vacanaṃ sutvā mātā dhītara mabravī 1246 Tenahi dānaṃ bhikkhūnaṃ parivesa tuvaṃ iti Tato pasannā sumanā bhikkhusaṃghaṃ upaṭṭhahuṃ.

[SL Page 133] [\x 133/] 1247 Evaṃ tā yāvajīvampi katvāna kusalaṃ bahuṃ Āyūnaṃ pariyosāne devalokaṃ gatā ubho. 1248 Tattha jīvita pariyantaṃ bhutvā sampattiyo pana Tato cutā manussesu mātāhu uttame kule 1249 Dhītātu caṇḍālakule mahābhoge mahaddhane Mātu caṇḍāla vādena ahu caṇḍālagāmake. 1250 Tato cutā devalokaṃ agamaṃsu yathicchitaṃ Tato cutā manussesu yathāvuttesu jāyaruṃ. 1251 Itimānusa lokacutā tidivaṃ Tidivā ca cutā naraloka mimaṃ Anusaṃsaritā punadeva imaṃ Tidivaṃ agamuṃ varadānaratā. 1252 Devalokā manussesu saṃsarantisu tāsu hi Ekabuddhantare tīte ṭhitā sīhaladīpake. 1253 Mātucaṇḍālavācāya ahu caṇḍālagāmake Jeṭṭhakadhītādānāsi devakaññū pamā subhā. 1254 Dhammaṃ sutvā sādhukāra dānena mukhato pana Asokamālāvaṇṇābhā raṃsimālā nigacchati. 1255 Sugandho ca sadā cāti tenāhā sokamālinī Ekadā kira sā puraṃ āgacchati tadāpana, 1256 Rājaputto'pi āyāto senāya parivārito Rājaputtāgamaṃ ñatvā maggā okkamma sāpana. 1257 Bhītā nissāya pākāraṃ aṭṭhāsi taṅkhaṇe pana Rājāpitaṃ padisvāna itthirūpanti cintiya. 1258 Amho pākāra passamhi itthirūpaṃ manoramaṃ Kena taṃ kāritaṃ ettha devakaññūpamaṃ subhaṃ. 1259 Tato taṃ purisāvocuṃ netaṃ devitthi rūpakaṃ Ekā kumārikā deva bhittiṃ nissāya tiṭṭhatīti. 1260 Kumārikāti sutvāna rattacittodamabravi Antopuraṃ pavesetha bhariyā me bhavissati. 1261 Tassa taṃ vacanaṃ sutvā te gantvā purisā lahuṃ Gehaṃ netvā nahāpetvā nānālaṅkāra maṇḍitaṃ.

[SL Page 134] [\x 134/] 1262 Kārāpetvā kumārassa purisā te nivedayuṃ Tato rājakumāro taṃ katvā sakkāra muttamaṃ 1263 Aggamahesiṭṭhānamhi ṭhapetvā saha saṃvasi Taṃ sutvāna mahārājā abhayo duṭṭhagāmanī. 1264 Vaṃsānurakkhako neso pabbājessāmi naṃ iti Kodhābhibhūto hutvāna puttasantika māgami. 1265 Kumāro otaritvāna pitupādāni vandati Tato rājā abhiruhi puttassa bhavanaṃ subhaṃ. 1266 Asokamālinī devī rañño pādāni dhovituṃ Soṇṇa bhiṅkāra mādāya āgacchati tadāpana. 1267 Taṃ disvāva mahārājā sāratto āha vimbhito Aho rūpavatī esā sabbalakkhaṇa maṇḍitā. 1268 Īdisaṃ itthiratanaṃ kathaṃ sakkā visajjituṃ Evaṃ so cintayitvāna putte kopaṃ vinodiya 1269 Napassa'nti kulagottaṃ satto etassa jantuno Tathāpi rajjasukhato esāhu uttamā iti Ettakameva vatvāso mahārājā nivattayī. 1270 Tassa rañño suto āsī sālināmo kumārako Mahiddhiko mahāpuñño sabbaṭṭhānesu pākaṭo. 1271 Yaṃ yaṃ padesaṃ bhajati tattha tattheva pūjito Pannākārasahassāni ānayiṃsu sadevakā. 1272 Kena so sālināmāsi kena āsi mahiddhiko Kena so sabbaṭhānesu pannākāre bahū labhi. 1273 Laṅkādīpamhi atīte anurādhapure vare Eko upāsako āsi kammāra kammakovido. 1274 Saddho pasanno so āsi buddhādiratanattaye Tadā eko gahapati khettasamhāra kāraṇā. 1275 Sālimaṃsādi bahūke paṇṇākāre samāniyi Te disvāna vicintesi paṇḍito kusalatthiko. 1276 Etaṃ sabbaṃ sukhettamhi ropayitvā asesato Paṇṇākāra sahassaṃ va labhissāmi asaṃsayanti.

[SL Page 135] [\x 135/] 1277 Tadā piyaṅgudīpamhā bhikkhū khīṇāsavā tahiṃ Cattārova samāyanti piṇḍatthaṃ so tadā pana. 1278 Haṭṭhatuṭṭho pavattesi gahetvā tepi āniya Pubbapaññatte gharamhi nisīdāpiya āsane. 1279 Bhojāpetvā paṇītena piṇḍapātena sabbathā Parivāretvāna pūjetvā patthanaṃ akarī tadā 1280 Iminā pana me bhante puññakammena nāgate Paṇṇākārasahassaṃ me pātuhotu bhavābhave. 1281 Gāme vā yadivā raññe jalevā yadivā thale Yaṃ yaṃ icchāmi taṃ sabbaṃ khippameva samijjhatuti. 1282 Itivara paṇidhānaṃ patthayitvāna tamhā Supurita paritoso so ca vitvāttabhāvā. Narapatibhaya rañño gāmanivhassa gehe Apagami varadātā deviyā kucchiyā ca 1283 Tasmiṃ kucchigate yeva paṇṇākāraṃ anappakaṃ Tamhā tamhā padesamhā āhariṃsu ca deviyā. 1284 Dasamāse paripuṇṇe vijāyati tadāpi ca Sampatta paṇṇākāraṃ taṃ devī eva vicārayi. 1285 Vuddhippatte kumāramhi kumārasseva ānayuṃ Paṇṇākāresu sabbesu sālī bahutarā ahuṃ. 1286 Tena sālikumāroti nāmaṃ tassa kataṃ ahu Vayappatto kumāro so ānetvā sokamāliniṃ. 1287 Aggamahesiṃ katvāna piyavāsaṃ vasī tadā Dhaññapuñño rājaputto sālināmoti vissuto. 1288 Tato ca so rājaputto sakapuññaṃ vimaṃsitu Kālasseva ca vuṭṭhāya katvā sarīra jagganaṃ 1289 Rattavatthaṃ nivāsetvā katvaññātaka vesakaṃ Pacchimadvārā nikkhamma araññe ekako vasī. 1290 Tasmiṃ khaṇe devasaṃghā mantayitvāna ekato Suvaṇṇamayaṃ rūpimayaṃ tambakaṃsamayampi ca. 1291 Bhājanaṃ sakaṭasatehi kumārassābhi hārayuṃ taṃ netvāna sakaṃ hegaṃ cintetvāna tatheva so.

[SL Page 136] [\x 136/] 1292 Uttaradvārā nikkhamma vane eko nisīdayī Tasmiṃ khaṇe manussāpi sammantetvāna ekato. 1293 Suddhasugandhasālīnaṃ sakaṭehi ca pañcahi Satehi paripūretvā kumārassābhi hārayuṃ 1294 Te sabbepi gahetvāna sakagehaṃ gato ahu Punapi rājaputto so puññakammaṃ vimaṃsituṃ. 1295 Pācīnadvārā nikkhamma araññe ekako vasī Tadā aññe manussāpi mantayitvāna ekato. 1296 Ghataṃ sugandhaṃ manāpaṃ sakaṭehi ca pañcahi Satehi paripūretvā kumārassāhi hārayuṃ. 1297 Punapi rājaputto so sakapuññaṃ vimaṃsituṃ Dakkhiṇadvārā nikkhamma araññe ekako vasī. 1298 Tadā aññe manussāpi madhupāṇita sakkaraṃ Pañcasata sakaṭehi pūrayitvābhihārayuṃ. 1299 Rājaputto pi taṃ sabbaṃ āharitvā sakaṃ gharaṃ Samantā nagaresveva mama puññaṃ va atthinu 1300 Udāhu duradesepi atthi natthīti cintayī Sakapuññaṃ vimaṃsituṃ asokamāliniyā saha. 1301 Rathamāruyha nagarā nikkhamitvāna ekako Gacchamāno rājaputto cetiyagiri santikaṃ 1302 Patvā vanantaraṃ yeva chamāyaṃ so nisīdiya Asokamālinī devī avhāya etada bravī. 1303 Bhadde chāto ahaṃ dāni bhattamānehi tvaṃ iti Tassa taṃ vacanaṃ sutvā devī taṃ etadabravī. 1304 Ayyaputta brahāraññe nimmanusse kuto pana Bhattaṃ labhissa'nti tato taṃ deviṃ etadabravī. 1305 Imaṃ patodaṃ gaṇhitvā etaṃ pahara pādapaṃ Paharitvāna taṃ bhattaṃ ānehīti vadāhi tvaṃ 1306 Taṃ gahetvāna sā devī tathā vatvāna pādapaṃ Paharitena patodena taṃ rukkha devatāya hi 1305 Sarīramhi paharitamhi sā ca taṃ etadabravī Kasmā maṃ pahari ayye kiṃ doso mama santike ti.

[SL Page 137] [\x 137/] 1308 Chāto ahu rājaputto tassa āṇāya taṃ iti Itivuttetu sā āha sabbaṃ sampāditaṃ mayā. 1309 Idāneva harissāmi sabbaṃ bhattādikaṃ sayaṃ Iti vatvāna sā tattha sesadevehi āniya 1310 Maṇḍapaṃ tattha māpetvā ghosāpetvā tahiṃ tahiṃ Sabbaṃ bhattādikaṃ netvā bhojāpenti ca devatā 1311 Tasmiṃ khaṇe kumārassa parivārā bahūjanā Aneka sahassā sampattā tepi tattha abhuñjisuṃ. 1312 Tadā so rājaputtopi cetiyagiri vāsinaṃ Mahādānampi datvāna bhojāpetvā sakaṃ janaṃ. 1313 Sattarattindivaṃ yeva araññe vasati tato Nivattitvāna nagaraṃ agamāsi mahāyaso. 1314 Tato so pituno daṭṭhuṃ gantvāna rājamandiraṃ Vanditvāna mahārājaṃ nisīdi yuttamāsane 1315 Taṃ disvāna mahārājā evamāha mahīpati Sāli tvaṃ mama raṭṭhamhi nippīḷitvā mahājane 1316 Bhuñjitvāna yathākāmaṃ kasmā idāni āgato Itivutte tu so āha nāhaṃ nippīḷayaṃ janaṃ. 1317 Devatā maṃ samāgantvā tadāraññe upaṭṭhahuṃ Bhattādiñca āharitvā bhojāpiṃsu ca devatā 1318 Tāhi ānītabhattehi datvā dānaṃ yadicchakaṃ Sattarattindivaṃ tattha vasitvāna nivattayiṃ. 1319 Iti vutte mahārājā vīmaṃsītvā vijāniya Mahāpuñño kumāroti tuṇhī āsi mahīpati. 1320 Tato paṭṭhāya so āsi mahāpuññoti vissuto Tasmā pi so rājabhāvaṃ rājaputto na icchati.

Sālirājassa uppattikathā.


1321 Duṭṭhagāmaṇibhātā so saddhātisso tadaccaye Rajjaṃ kāresābhisitto aṭṭhārasasamāsamo 1322 Chattakammaṃ sudhākammaṃ hatthipākārameva ca. Mahāthūpassa kāresi so saddhātissa nāmako.

[SL Page 138] [\x 138/] 1323 Dīpena lohapāsādo uḍḍayahittha susaṅkhato Kāresi lohapāsādaṃ so sattabhūmakaṃ puna. 1324 Navutisata sahassaggho pāsādo āsi so tadā Dakkhiṇāgirivihāraṃ dhākaleṇañca [a] kārayī. 1325 Kulambika vihārañca [b] tadā pettaṅgavālikaṃ Veccavavattikañceva [c] dumbalavāpi tissakaṃ 1326 Dīghavāpimhi kāresi vihāre yojane pica Dīghavāpi vihārañca kāresi sahacetiyaṃ 1327 Nānāratana sañchannaṃ tattha kāresi cetiyaṃ Sandhiyaṃ sandhiyaṃ tattha rathacakkappamāṇakaṃ. 1328 Sovaṇṇamālaṃ kāretvā laggāpesi manoramaṃ Caturāsīti sahassānaṃ dhammakkhandhāna missaro 1329 Caturāsīti sahassāni pūjācāpi akārayī Evamādini puññāni katvāna kusalatthiko 1330 Rahogato nisīditvā evaṃ cintesi so tadā Anappakaṃ bahuṃ puññaṃ puññakkhette kataṃ mayā. 1331 Dānavatthu suvisuddhaṃ sambuddhena suvaṇṇitaṃ Tasmā suddhaṃ dānavatthuṃ karissāmīti cintayī Deviyā santikaṃ gantvā evamāhamahīpati. 1332 Khettūpamā arahanto dāyakā kassakūpamā Bījūpamaṃ deyyadhammaṃ ito nibbattate phalaṃ. 1333 Icceva buddhaseṭṭhena vuttattānussaraṃ ahaṃ Etesu dānavatthusu parisuddhaṃ nahotihi. 1334 Tasmā bhadde dānavatthuṃ pariyesissāmi bhaddakaṃ Bhatiṃ katvā laddhabhaṇḍaṃ ānessaṃ tava santikaṃ. 1335 Tato ahañca tvaṃ vāpi dassāma dānamuttamaṃ Iti vatvā mahārājā kālassevābhi nikkhami. 1336 Rattavatthaṃ nivāsetvā gahetvā dhaññalāvakaṃ Mahāmaggamhi aṭṭhāsi pucchanto āgate jane


[A] kallakallena-ma: va: [b] kulumbāla-ma: va: [c] velaṅgaviṭṭita-ma: va:

[SL Page 139] [\x 139/] 1337 Kassa dhaññaṃ lāvitabbaṃ lavissāmi ahaṃ iti. Tadā eko gahapati khettasāmīpi āgato. 1338 Tassa taṃ vacanaṃ sutvā taṃ rājānaṃ idabravī Mālāva abhirūposi hatthapādāca sobhanā. 1339 Nivatthavatthaṃ sukhumaṃ bhatiko nīdiso iti. Tassa taṃ vacanaṃ sutvā mahārājā idabravī 1340 Amho evaṃ navattabbaṃ surūpaṃ kiṃ kathaṃ tayā Surūpo vā durūpo vā dhanasseva ca kāraṇā. 1341 Bhatikammakaro eva tasmā dassehi dhaññakaṃ Iti vuttetu so gantvā khettaṃ khettassa sāmiko. 1342 Dassetvāna tahiṃ sassaṃ lavitabbaṃ idabravī Mā tāva lāvayī gaṇha imaṃ sassaṃ yathicchitaṃ. 1343 Yattakaṃ gahituṃ sakkā gaṇhāhi tattakaṃ iti Tassa taṃ vacanaṃ sutvā mahārājā mahabbalo. 1344 Khettasāmike sayante lācayitvāna dhaññakaṃ Atthaṃ gatamhi suriye attano tthāya lāvitaṃ. 1345 Mahantaṃ dhaññakalāpa dvayamādāya pakkami Ānetvā taṃ sakagehaṃ ṭhapetvā devisantike 1346 Taṃ devīca sayaṃ cāpi maddetvāna sahatthato Dvinālimattaṃ taṇḍulaṃ karitvāna susādhukaṃ. 1347 Avasesena khīrañca sappisakkara mevaca Gāhāpetvā mahārājā bhattaṃ niṭṭhāpayī tato. 1348 Ekaṃ dāsiṃ pakkosetvā evamāha narādhipo Khippameva vihāraṃ tvaṃ gantvāna sīghasopana 1349 Ānehi ekaṃ bhikkhunti taṃ sutvā sīghameva sā Agamāsi vihārantaṃ tadāpiyaṅgu dīpake 1350 Tissanāmo mahāthero dibbāya sotadhātuyā Sutvāna rañño vacanaṃ ekaṃ khīṇāsavaṃ yatiṃ 1351 Laṅkādīpaṃ ito gantvā sanasālāya motara Otaritvā yathābuḍḍhaṃ tiṭṭhāhi tvaṃ tato pana 1352 hitikāya ca sampattaṃ rañño bhattaṃ paṭiggaha Itivuttetu so thero abbhuggantvā nabhotalaṃ [SL Page 140] [\x 140/] 1353 Laṅkādīpe otaritvā bhikkhunaṃ paṭipāṭiyā Aṭṭhāsi taṅkhaṇeyeva sā dāsīpi nivedayī 1354 Bhante tumhesu sabbesu ekaṃ saṅghena sammataṃ Bhikkhuṃ ānehi bhikkhatthaṃ iti rājā apesayī 1355 Iti vutte ca dāsiyā te bhikkhu ṭhitikāya tu Sampattaṃ taṃ arahantaṃ nīyādiṃsu ca dāsiyā 1356 Tadā taṃ sā bhivanditvā nimantitvā nivattayi Rañño nivedayī deva esa'yyo āgato iti. 1357 Taṃ sutvāna mahārājā sīghaṃ vuṭṭhāya āsanā Paccuggantvāna taṃ theraṃ pattaṃ gaṇhiya sādaraṃ. 1358 Gharaṃ netvāna taṃ theraṃ nisīdāpiya āsane Omuñcitvāna sāṭakaṃ attano ca nivāsanaṃ. 1359 Pattadhāraṃ karitvāna saddho pasannamānaso Patte pakkhippa bhattampi sappikhīrādikampica 1360 Vatthena saha taṃ pattaṃ ānetvā therasantikaṃ Mayā bhante akattabbaṃ bhatiṃ katvāna dukkaraṃ. 1361 Sampāditaṃ idaṃ bhattaṃ patigaṇhiya sādhukaṃ Mayhaṃ tāvaca nibbāṇaṃ hitatthāya tuvaṃ kuru. 1362 Iti vatvā mahārājā pattaṃ bhattena pūritaṃ Adāsi theropi tadā taṃ pattaṃ patigaṇhiya. 1363 Icchitaṃ patthitaṃ sabbaṃ sabbasova samijjhatu Iti vatvāna gehamhā pattamādāya nikkhami. 1364 Rājā dūraṃ gamī therā tadā thero nabhattalaṃ Abbhuggantvāna iddhiyā pakkhirājava ambare. 1365 Yāva rañño cakkhupathaṃ tāvagantvāna taṅkhaṇe Piyaṅgudīpaṃ patvāna taṃ therassa adā siso 1366 Tadā ca so mahāthero bhojayitvāna tampana Sahassa arahantānaṃ paribhogama kārayī. 1367 Tato sopi mahārājā disvā taṃ pāṭihāriyaṃ Pītiyāva abhissanto udānampi pavattayī. 1368 Aho dānaṃ varadānaṃ arahante patiṭṭhitaṃ. Tato paṭṭhāya so rājā saddhātissoti pākaṭo.

[SL Page 141] [\x 141/]

Bhatikamma karaṇa kathā.


1369 Ekadāpica so rājā saddho tisso mahīpati Anekabhikkhu sahassaṃ jānāpetvāna sādaro 1370 Dātabbayuttakaṃ dānaṃ taṃ datvāna idabravī Bhante tumhesu sabbesu ekaṃ saṅghena sammataṃ. 1371 Bahussutaṃ mahāpaññaṃ bhikkhuṃ ovādituṃ mama Uddisatūti taṃ sutvā bhikkhusaṅgho avoca taṃ. 1372 Mahārāja imamhātu catuyojanamatthake Araññāvāsiko thero kuṇḍalatisso ti vissuto 1373 So thero taṃ ovadituṃ samattho iti abravi Taṃ sutvāna mahārājā tato sīghaṃ nivattayī. 1374 Caturaṅginisenāya samantā parivārito Puna divase nagaramhā nikkhamitvāna sīghaso 1375 Taṃ theraṃ dassanatthāya taṃ padesaṃ upāgami. Tattha ṭhatvā mahārājā evaṃ cintesi so tadā. 1376 Parivārena gamanaṃ therassa santikaṃmpi ca Nayuttaṃ ahamekova passissaṃ paṭhamaṃ iti. 1377 Cintitvevaṃ mahārājā padasā ekakova so Therassa vasanaṭṭhānaṃ agamāsi mahīpatī. 1378 Taṃ ñatvāna mahāthero evaṃ cintesi so tadā Raññā saha vissāse natthi mayhaṃ payojanaṃ. 1379 Attano taṃ vihārañca māpetvā nīcavatthukaṃ Dvattiṃsākārakaṃ sabbaṃ likhanto yeva bhūmiyaṃ. 1380 Dvārañcāpi thaketvāna nisīdati ca taṅkhaṇe Rājāpi santikaṃ yeva taṃvihārassupāgamī. 1381 Upagantvā tālacchiddā taṃ theraṃ so valokayi Disvā therassa ākāraṃ evaṃ cintesi so tadā. 1382 Hatthakukkuccako eso sakammapasuto ca so Mayhaṃ ovāda dānatthaṃ nānārūpo ayaṃ iti. 1383 Cintitvevaṃ mahārājā tato sīghaṃ nivattiya Upekkhakova hutvāna nisīdi sakamandire.

[SL Page 142] [\x 142/] 1384 Tato tu cirakālena saṅghaṃ āyāciso pana Saṅgho punapi taṃ theraṃ eso yevāti uddisi. 1385 Dutiyampi so mahārājā taṃ theraṃ upasaṅkami Tadāpi so mahāthero kuṇḍalatissa nāmako. 1386 Rañño ovādadānatthaṃ rañño gehaṃ gatena me Kiṃ payojana miccevaṃ cintayitvā mahāmatī. 1387 Dutiyampi tathākāsi mahāthero mahiddhiko Tato ca so mahārājā dutiyampi nivattayī. 1388 Majjhattakova hutvāna nisīdi sakamandire Therassa guṇadesampi nakathesi mahīpati 1389 Tato tu cirakālena mahātherassa tassatu Rogo uppajji sothero oloketvāna jīvitaṃ. 1390 Sakaṃ āyukkhayaṃ ñatvā evaṃ cintesi so tadā Eso saddhātisso mayhaṃ ajānitvā guṇampana. 1391 Katvāna aññathattaṃ so katvā dosāna cintanaṃ Nirayaṃ vāadhigaccheyya tasmā raññopi kāraṇā 1392 Adhiṭṭhānampi katvāna pahāya tampi kāraṇaṃ Nibbāyissāmahaṃ evaṃ cintayitvā adhiṭṭhahi. 1393 Mayhaṃ nibbāṇa kālamhi jhāpanatthāya maṃ janā Kūṭāgāre ṭhapetvāna pūjākāraṃ karissare. 1394 Tadā mayhaṃ sarīrampi tesaṃ hatthā vimucciya Kūṭāgārena sahitaṃ abbhuggantvā nabhattalaṃ. 1395 Nabhasā rājagehaṃva gantvā raññā bhivandite Nivattitvā tampadesā gantvāna nabhasā lahuṃ. 1396 Mahābyagghavhatherassa sahāyasseva santikaṃ Mahājana parivāre tiṭṭhatu ambare tadā. 1397 Tadā silāmayo thūpo ṭhānato apagacchatu Tato sahāyattherassa kūṭāgārena so pana 1398 Ākāseva nivattitvā citakamhi patiṭṭhatu. Tato thūpe sakaṭṭhāne pakatiyā yeva tiṭṭhatū ti 1399 Evaṃ katvā adhiṭṭhānaṃ nibbuto so mahiddhiko Tato tato janāsabbe samāgamma samantato.

[SL Page 143] [\x 143/] 1400 Tassa sarīraṃ pūjentā sakkarontā ca sādhukaṃ Mañchusāyaṃ pakkhipitvā [a] kūṭāgāre ṭhapāpiya. 1401 Mahatā parihārena nayiṃsu citakantikaṃ Sampatto citakāsannaṃ kūṭāgāro patiṭṭhahi 1402 Nasakkonteva cāletuṃ sabbe janā samāgatā Tato taṃ nikkhamitvāna aṭṭhaṃsu te mahājanā. 1403 Tesaṃtu hatthato mutto kūṭāgāro tadāpana Abbhuggantvāna ākāsaṃ gantvāna nabhasā tato. 1404 Rājagehassa purato patiṭṭhāsi nabhattale Tato ca so mahārājā saddhātisso ti nāmako 1405 Nikkhamitvā sakā gehā orodhaparivārito Vanditvā pūjayitvāna idaṃ vacanamabravī. 1406 Bhante tayi jīvamāne nākāsi karuṇaṃ mama Aññathattaṃ mamaṃ katvā vijjamānattano guṇaṃ 1407 Paṭicchādesi sakalaṃ idāni yeva pākaṭaṃ Tasmā bhante nibbutamhi karuṇā tayi sabbadā. 1408 Mayi atthīti maññāmi āgatasseva kāraṇā Evaṃ vatvā mahārājā roditvāna tato paraṃ. 1409 Sabbaṃ dosaṃ khamāpetvā bhante yāthāti abravī Tadā sopi nivattitvā ākāseneva sīghaso 1410 Mahābyagghiya therassa vasanaṭṭhāna māgamā Rājāpi taṃ anubandhaṃ pacchato eva āgato. 1411 Tadā so byagghatherotu lohapāsādanāmake Pāsāde bhikkhusaṅghassa dhammaṃ vāceti taṅkhaṇe. 1412 Kūṭāgāro nātidure ākāseva ṭhito ahu Tadā silāmayo thūpo ahu antaravāsito. 1413 Tadā so byagghatheropi sutvā saddaṃ mahantakaṃ Kimho eso mahāghoso kuto so āgato idha. 1414 Iti vuttetu taṃ theraṃ bhikkhu ārocayiṃsu te Bhante tumhaṃ sahāyotu kuṇḍala tisso ti vissuto 1415 Thero so nibbuto santo tavasantikamāgato Etasmiṃ kho mahati ghose mahārājāpi āgato


[A] mañjuse pakkhipitvāna-potthakesu.

[SL Page 144] [\x 144/] 1416 Etantu kāraṇaṃ bhante jānitabbaṃ tayā iti Tesaṃ taṃ vacanaṃ sutvā mahāthero mahiddhiko. 1417 Labhitvā dhammasaṃvegaṃ evaṃ cintesi so tadā Eso thero atītepi idāni ceva me saha. 1418 Daḷhamitto ahu soti idāni pari nibbuto Mayhaṃtu āyusaṃkhāro kīdisoti vipassiya 1419 Imasmiṃ divase yeva āyu khīyīti addasa Sakkārantu labhissāmi nissāya kata puññake. 1420 Itivatvā khamāpetvā tato ntevāsike tahiṃ Adiṭṭhānaṃ karitvāna abbhuggantvā nabhattalaṃ. 1421 Kūṭāgāraṃ pavisitvā nibbuto so mahiddhiko Tato dvinnampi therānaṃ nivattitvāna dvepica. 1422 Kūṭāgārā citakesu patiṭṭhahiṃsu tāvade Tato samuṭṭhahitvāna aggikkhandhā samantato. 1423 Jhāpesuṃ atha nissesaṃ sesiṃsu dhātumattakaṃ Etaṃ acchariyaṃ disvā abbhutaṃ lomahaṃsanaṃ. 1424 Sabbe devā manussā ca ye tatthāsuṃ samāgatā Sabbe te parideviṃsu kāruññaṃ vilapiṃsu ca. 1425 Tato te pūjayitvāna sakaṭṭhānaṃ nivattayuṃ Etesu dvīsu theresu kuṇḍalatissa nāmako. 1426 Mahāthero atītamhi jambudīpassa issaro Asoko dhammarājāsi ratanattaya gāravo. 1427 Byagghatthero mahānāmo tassa sahāyako ahu Ete dvepi mahārājā laṅkāyaṃ parinibbutā Etaṃ sīhalavatthumhi āgatattā mayā bhataṃ.

Ovādayācana kathā 1428 Tato paṭṭhāya so rājā saddhātisso ti nāmako Bhikkhusaṅghe atirato saddho āsi pasannako. 1429 Bhikkhusaṅghe mahādānaṃ datvāna so mahīpati Aṭṭhāraseva vassāni rajjaṃ kāresi sotadā. 1430 Evaṃ puññāni katvāna mahantāni mahīpati Kāyassa bhedā devesu tusitesū papajjatha.

[SL Page 145] [\x 145/] 1431 Ito paresaṃ rājūnaṃ vaṃsassa kathanenatu Visesassa abhāvena yaṃca vitthāritaṃ na ca 1432 Taṃ vaṃsaṃ icchamānena vitthārena vijānituṃ Mahāvaṃsāva taṃ sabbaṃ gahetabbaṃ hi viññunā 1433 Vaṃsaṃ tu brāhmaṇādīnaṃ visesassa abhāvato Tattha vitthārabhītā ca mayā vitthāritaṃ naca. 1434 Ito aññesu dīpesu tīsu uttaradīpake Manussā tattha jāyantī amamā apariggahā. 1435 Nate bījaṃ pavapanti napinīyanti naṅgalā Akaṭṭhapākimaṃ sāliṃ paribhuñjanti mānusā. 1436 Tuṇḍikīre pacitvāna tato bhuñjanti bhojanaṃ Anicchamānā pacituṃ kapparukkhāva bhuñjare. 1437 Kapparukkheva taṃ sabbaṃ suvaṇṇādi pasādhanaṃ Bhattaṃ senāsanañceva vatthālaṅkāra kampica. 1438 Sabbupakaraṇañcāpi kapparukkhāva labbhare Sattāhi tāva etesaṃ kīḷākāmaratī ahu. 1439 Ayaṃ itthi me bhariyā ayaṃ ca duhitā mama Ayaṃ me itthi mātāti purisāpi nañāyare 1440 Itthi api najānanti ayaṃ me sāmiko iti Ayaṃ putto me puriso ayaṃ pitā mamātivā. 1441 Aññamaññaṃ najānanti tasmā me amamā siyuṃ. Gabbhaṃ dhārenti ye cāpi vijāyitvāva gacchare 1442 Dārakānaṃva puññena khīraṃ aṅguliyā ahu Itthiyo pica passanti pivāpetvā va gacchare 1443 Te kumārāpi uṭṭhāya pakkamanti yathāruci Yadā putto rattacitto ajānitvāna mātaraṃ 1444 Parāmasati tadāmātu thānā khīraṃ nigacchati Tato mātā asammosā ratibhāvamatikkame. 1445 Pitādayo pi sabbe te dhītādīsu narajjare Sabhāvena pañcasīle sadā honti patiṭṭhitā Cavantā pica sabbe te sugatiṃ upapajjare. 1446 Vassānaṃ sahassaṃ āyu tesaṃ bhavanti sabbadā Pubbavidehe sattasataṃ goyāne satapañcakaṃ.

[SL Page 146] [\x 146/] 1447 Jambudīpe aniyamaṃ kadāci dasavassakaṃ Kadācipi asaṅkhayya vassaṃ āyuṃ vijāniyaṃ 1448 Iti ca manujaseṭṭhe seṭṭha vaṃsānuyāte Sucaritabala bhūte bhūtato saṃviditvā Atulakusala seṭṭhaṃ seṭṭhadaṃ sañcayantā Atulamamatamaggaṃ maggayantā bhavantu. 1449 Laddhāna dullabhatarañca manussayoniṃ Mokkhākaraṃ sugatasāsana mīdisañca Sutvāna āsava harekahitañca dhammaṃ Ko paññavā hi nipuṇaṃ nabhajeyya dhammaṃ

Iti sujanappasāda saṃvegatthāya kate lokappadīpakasāre manussagatiniddeso nāma Pañcamo paricchedo.


1 Athāparaṃ pavakkhāmi devatānaṃ gatimpi ca Munivuttānusārena yathāsambhavato kathaṃ. 2 Kāmaguṇehi pañcahi jhānābhiññādikehi ca Yasmā dibbanti kīḷanti tasmā devāti sammatā. 3 Devoti nāmasāmaññā sabbo ekavidho bhave Bhummā bhummādibhedena devotu duvidho bhave. 4 Sammutidevopapatti visuddhadeva bhedato Tividho hoti devoyaṃ tesu sammuti ādisu. 5 Rājā devī pabhūtayo sammutidevatā narā Devabrahmādi sabbe te devāsuṃ upapattikā 6 Cha kāmāvacarā devā brahmā soḷasarūpino Arūpinopi cattāro iti te tividhā siyuṃ. 7 Cātummahārājikā ca tāvatiṃsā ca yāmakā Tusitā nimmāṇaratī devāca vasavattino. 8 Ime cha kāmāvacarā tesvādi dukabhūmikā Paṭhavinissitā thala samuddaṭṭhā kāsaṭṭhakā. 9 Yāva cakkavālasīlā tāvatiṭṭhanti devatā Tatopari sabbadevā ākāsaṭṭhāva honti te

[SL Page 147] [\x 147/] 10 Cattāroca mahārājā sakko devasuyāmako Santusito suyāmoca vasavatticime kamā 11 Rājāno chasu devesu ādhipaccaṃ karonti te Dvīsupi devalokesu sakko āsi mahissaro 12 Tasseva puññatejena vimāno āsi sobhano Sahassa yojanubbedho vejayantoti nāmako. 13 Uppajjati sabhāvāpi sattasatikayojanā Sudhammānāma uppajji vejayanto rathopica. 14 Diyaḍḍhayojana sato hatthi erāvaṇo pica Dasasahassakaṃ ceva yojanānaṃ pamāṇato 15 Sattaratanapākāra parikkhittaṃ puraṃ ahu Yāmādi devalokepi devarājūna muttamaṃ. 16 Yāmavhayaka nagarañca yānavanādikampi ca Sabbaṃ asesaṃ hoteva visesassa abhāvato Ganthavitthāra bhītena mayā vitthāritaṃ naca 17 Devalokese devānaṃ sampattina mahantataṃ Konāma kathituṃ sakkā lokanāthaṃ vināparo. 18 Evaṃ mahantaṃ sampattiṃ katvāna kusalaṃ bahuṃ Labhatītica ñatvāna sabbaṃ puññaṃ kare budho 19 Aṭṭhakkhaṇa vinimmuttaṃ khaṇaṃ paramadullabhaṃ Upaladdhena kattabbaṃ puññaṃ paññavatā sadā 20 Tayo apāyā āruppā saññaṃ paccantimampica Pañcindriyānaṃ vekallaṃ micchādiṭṭhica dāruṇā. 21 Apātubhāvo buddhassa saddhammāmata dāyino Aṭṭhakkhaṇā asamayā iti ete pakāsitā 22 Kārente kammakaraṇaṃ niraye atidāruṇaṃ Bhayānakaṃ bhave satto kathaṃ puññaṃ karissati 23 Saddhamma saññārahite sadā ubbigga jīvite Tiracchāna bhave satto kathaṃ puññaṃ karissati 24 Gantvāna pettivisayaṃ santāsa pariposito Khuppipāsā parissanto kathaṃ puññaṃ karissatī.

[SL Page 148] [\x 148/] Sattalokaniddeso. 25 Accantā dhammabahule muninda suta vajjite Paccanta visaye jāto kathaṃ puññaṃ karissati. 26 Jaḷo mūgādiko vāpi vipākāvaraṇe ṭhito Gahaṇo pāyarahito kathaṃ puññaṃ karissati 27 Pakkhanto pāpikaṃ diṭṭhiṃ tabbathā anivattiyaṃ Saṃsārakhāṇu bhūtesu kathaṃ puññaṃ karissati. 28 Buddhādicce anudite suddhimaggāva bhāsake Mohandhakāre vattanto kathaṃ puññaṃ karissati. 29 Yaṃ bhavanāmayaṃ puññaṃ saddhābhisamayāvahaṃ Tassa nokāsa bhāvena ete akkhaṇa sammatā. 30 Aṭṭhakkhaṇa vinimmutto khaṇo parama dullabho Taṃ laddhā ko pamajjeyya sabbasampatti sādhakaṃ 31 Avekallaṃ manussattaṃ buddhādiccābhi maṇḍitaṃ Sudullabhataraṃhi khaṇo nibbāṇa suddhiyā. 32 Hotu dukkarato ceva sāratoca mahagghato Mahāsāraṃva ratanaṃ manussattaṃ sudullabhaṃ 33 Manussattassa hetūhi puññaṃ taṃ atidukkaraṃ Lokehi puññakāmānaṃ mandatā tassa sādhikā 34 Puññassa dukkarattañca apuññasukarattanaṃ Gharaṃ katvāna dānena dahanenaca vediyaṃ 35 Pāpe anādarenāpi satataṃ vattate mano Puññe accādarenāpi nadiyā sādhitabbakaṃ. 36 Yathā dissanti sampuṇṇā apuññaphala bhūmiyo Tathā puṇṇā nadissanti puññānaṃ phalabhūmiyo. 37 Kipillikānaṃ puñjo hi bilā ekā viniggato Kinnu so nātiricceyya manusse jabbudīpake 38 Puññassa dukkarattā va manussattaṃ sudullabhaṃ bījābhāve phalābhavo alaṃ taṃ paribhāvituṃ 39 Yaṃ yamhi sammataṃ loke tattha taṃ sārasaññitaṃ Tato sāraṃ manussattaṃ sādhusammata bhāvato. 40 Uḷāraphaladaṃ kammaṃ nibbāṇāvahameva ca Idha ijjhati sabbanti ñeyyā ettha mahagghatā

[SL Page 149] [\x 149/] 41 Eva mādīhi hetūhi manussattaṃ sudullabhaṃ Tassālābhetu saggādi sampatticāpi dullabhā. 42 Accantalāmakāyāpi attatthapaṭipattiyā Labbhanīyaṃ manussattaṃ yadi evaṃ sudullabhaṃ. 43 Atho accantaseṭṭhāya parattha paṭipattiyā Dukkarattassa upamā tilokepi navijjati. 44 Puttassa dukkhaṃ katvāpi loke attasukhatthike Paratthaṃ paṭipajjanto kohi nāma bhavissati. 45 Asanthussa lokassa saraṇanti ayācito Akataññussa duṭṭhassa ko siyā bhāravāhako 46 Narakaṅgāramajjhamhi ṭhapetvā sītalaṃ jalaṃ Kociraṃ anurakkheyya sītibhāvaṃ aniddhimā. 47 Tatheva sattadosaggi sampaditte bhavāvaṭe Karuṇā sītalībhāvaṃ pālayissati ko ciraṃ. 48 Parinubhaviyaṃ dukkhaṃ sabbaṃ attani ropituṃ Yesaṃ niccaṃ avicchinno vimokkhanto manoratho 49 Rajjadānocitatayā buddharajjamasaṅkamaṃ Ada dantā ciraṃ ṭhātuṃ lajjitā vābhinibbutā. 50 Ye paratthacarā loke vīrā sāraguṇākarā Dukkarattaṃ hi viññātā ko tesaṃ paṭipattiyā 51 Avīcīva nirassādaṃ lokaṃ ñatvā dukhadditaṃ Kevalaṃ parasattatthaṃ ko samatthovagāhituṃ 52 Yesaṃ nettādi dānesu pasannaruhirassa ca Samānabhāvaṃ nopenti caturopi mahaṇṇavā. 53 Tesaṃ puññekadesampi saddhātā hi sudullabho Kātuṃ tassādaraṃ katvā kohi nāma bhavissati. 54 Evaṃ sudullabhattāva paratthapaṭipattiyā Buddhādiccodayo cāpi mato accanta dullabho 55 Buddhādicce anudite maggaṃ nibbāṇasādhakaṃ Brahmindacandādiccāpi nasakkonti vibhāvituṃ. 56 Yathāṭṭhānasabhāvāya garubhāvena leḍḍuyā Uddhaṃ khepena ākāse ṭhānaṃ atiparittakaṃ.

[SL Page 150] [\x 150/] 57 Desena sīdāpentassa tathevā pāya bhūmiyaṃ Atīva bahukaṃ ṭhānaṃ mandaṃ sugatiyaṃ mataṃ. 58 Ekapuggalasuttena kāṇakacchupamena ca Ubhinnaṃ dullabhattaṃ hi veditabbaṃ vijānatā. 59 Ubhayesaṃ samāyogo khaṇo accanta dullabho Attadatthaparo viññū navirodheyya taṃ khaṇaṃ 60 Khaṇassa dullabhattāva buddhaputtā atanditā Kāmaṃ taco nahārūca aṭṭhīca avasussatu 61 Adisvā accutaṃ santaṃ padaṃ sambuddhadesitaṃ Natāva pallaṅkamimaṃ bhindissāmi kathañcana 62 Iti sabbādarenāpi bhāvetvā maggamuttamaṃ Khaṇabhaṅgabhayātīta pattā parama nibbutiṃ. 63 Tesaṃ paramavīrānaṃ ussāhova acintiyo Kiṃ na dīpeti amhākaṃ khaṇaggassāti pātanaṃ 64 Dullabhaṃ atipātiñca laddhā ṭhānamimaṃ budho Jīvite jālamajjhaṭṭha makasasseva appake. 65 Appassādesu bhogesu nissāresu pabhaṅgusu Sabbadā aghamūlesu asajjanto kathañcana 66 Jano jīvitukāmoca viditaṃ visabhojanaṃ Pāpaṃ samparivajjetvā puññakammarato siyā

Aṭṭhakkhaṇa paridīpana kathā niṭṭhitā.


67 Evaṃ aṭṭhakkhaṇamuttaṃ buddhādiccādi maṇḍitaṃ Laddhā khaṇantu navamaṃ sutvā saddhammadesanaṃ. 68 Saddho pasanno hutvāna buddhādiratanattaye Sabbadā puññakammaṃ ca kare seṭṭhasukhatthiko. 69 Annaṃ pānaṃ vatthaṃyānaṃ mālāgandhavilepanaṃ Seyyāvasatha padīpeyya yuttaṃ satto dade sadā. 70 Evaṃ dānamayaṃ puññaṃ nipphādetvāna sādhukaṃ Tato paraṃ pañcasīlaṃ niccaṃ rakkheyya sādhukaṃ 71 Cātuddasiṃ paṇṇarasiṃ yāva pakkhassa aṭṭhamiṃ Pāṭihāriya pakkhañca aṭṭhaṅga susamāhitaṃ. [SL Page 151] [\x 151/] 72 Uposathaṃ upavasetha sadā sīlesu saṃvuto Evaṃ sabbaṃtu kusalaṃ karontā yāvajīvakaṃ. 73 Ito cutā manussattā saggaṃ gacchanti netare Teca saggagatā tattha modanti kāmakāmino. 74 Vipākaṃ saṃvibhāgassa anubhonti amaccharā Ye caññepi narā honti puññakāma sukhatthikā. 75 Ārāmaropā vanaropā ye janā setukārakā Papañca udapānañca ye dadanti upassayaṃ 76 Tesaṃ divā ca ratto ca sadā puññaṃ pavaḍḍhati Dhammaṭṭhā sīlasampannā te janā saggagāmino 77 Te ca saggahatā tattha modanti kāmakāmino Vipākaṃ saṃvibhāgassa anubhonti amaccharī. 78 Ye bodhirukkhaṃ ropenti jalaṃ siñcanti ye janā Cetiyaṃ buddharūpañca karonti kārayanti ca. 79 Pabbajanti sayaṃ ceva pabbājenti parampi ca Baddhasīmampi yecañe bandhāpenti tato paraṃ. 80 Uposathādikāretuṃ bhikkhūnaṃ sīmamaṇḍalaṃ Vihārampica sakkaccaṃ karonti kusalatthikā. 81 Ye caññe kaṭhinaṃ denti bhikkhusaṅghassa sādarā dīpasahassapūjañca pupphasahassapūjanaṃ. 82 Chattaṃ dhajaṃ patākañca pūjaṃ karonti ye narā Te sabbe kusalaṃ katvā saggaṃ gacchanti dāyakā. 83 Te ca saggatā tattha modanti kāmakāmino Vipākaṃ sakadānassa anubhonti amaccharī. 84 Salākabhattakañceva pakkhikañca uposathaṃ Bhattañca sītakālamhi aggidānaṃ dadanti ye. 85 Osadha ghata bhesajjaṃ yāgupānañca sakkaraṃ Sabbaṃ paccayadānañca ye dadanti punappunaṃ. 86 Te janā saggasampattiṃ labhanti vipulaṃ subhaṃ Ye janā paṭipathe disvā bhikkhusaṃghañca sādarā. 87 Añjalimpaggahetvāna mettāyanti ca te tathā Pasādasommanettena oloketvābhivandayuṃ.

[SL Page 152] [\x 152/] 88 Vihārampi ca ye gantvā vātena vippakīritaṃ Buddhassa pūjitaṃ pupphaṃ saṃkaḍḍhetvāna sādhukaṃ 89 Cinitvā sobhanaṃ katvā vanditvāna nivattayuṃ Te janā saggaṃ gacchanti labhanti vipulaṃ sukhaṃ. 90 Ekacce duggatā santā āmalaka harītakī. Ucchukaṇḍādi mattampi datvā pasannamānasā 91 Saggaṃ gacchanti te cāpi labhanti vipulaṃ sukhaṃ Tesu sabbesu devesu ye devā appamattakaṃ. 92 Puññakammaṃ karitvāna saggaṃ gacchanti te pana Khiḍḍāpadosikā ceva honti manopadosikā. 93 Khiḍḍāpadosikā tesu laddhā sampattimuttamaṃ Sampattiṃ taṃ nasakkoti ciraṃ kātuṃ tato pana 94 Accharānaṃ sahassena saheva nandane vane Uyyānakīḷaṃ kīḷitvā pammussa bhattakālakaṃ 95 Ñatvāna taṃ sadā sabbe orodha paricārake Rodante paridevante so cavitvāna taṅkhaṇe. 96 Yathākammaṃ gato tena khiḍḍāpadosiko ahu Ekaccopana devotu laddhā sampatti muttamaṃ 97 Sahassadeva kaññāhi samantā parivārito Setacchattañca dhāretvā sabbālaṅkāra laṅkato. 98 Rathayānena sāyanto hoti maggantare pana Eko taṃ sadiso devo ratheneva samāgato 99 Tamatikkamma purato virocanto va gacchati Taṃ disvā itaro devo evaṃ cintiya kodhasā. 100 Aladdhapubbasampattiṃ labhitvāna ayaṃ pana Mānatthaddho ahutassa kiṃ etenāti cintayī. 101 Purato'pi ca so devo kodhasā iti cintayi Mama puññavasā etā laddhā sampattiyo mayā. 102 Usūyani kimatthaṃ tvaṃ iti cintayi taṃkhaṇe Orodhānaṃ rudantānaṃ dvepica visuṃ sīghaso. 103 Yathākammaṃ gatā tepi tena manopadosikā Yathāpi ca mahantamhi tilakkhammaṇappavesane.

[SL Page 153] [\x 153/] 104 Koṭṭhāgāre'mahantampi catupañcakanālike Dhaññānaṃ vikirantetu na paññāyati sabbathā. 105 Tatheva devalokamhi sampattiṃ appapuññako Anubhontuṃ na sakkoti sīghameva vinassati. 106 Ekaccetu narā puññaṃ mahantaṃ yāvajīvakaṃ Kāretvāna cutā tamhā devalokūpapajjare. 107 Te janā heṭṭhato yāva vasavatti bhavūpagā Sampattimanu bhuñjantā viharanti tahiṃ tahiṃ. 108 Tato heṭṭhākameneva sampatti manubhuñjare Mahārājika lokamhi sampattiṃ yāvajīvakaṃ. 109 Navutivassalakkhañca ṭhatvā tamhā cutā pana Tāvatiṃse va koṭiṃ ca saṭṭhilakkhañca vassakaṃ. 110 hatvā sampattiyo bhutvā cutā tamhā tatopari Yāmāyaṃ yāvajīvante cuddaseva ca koṭiyo. 111 Tāḷīsalakkhaadhikaṃ ṭhatvā sampattiyo pi ca Bhutvā tamhā cutā uddhaṃ tusite upapajjare 112 Sattapaññāsa koṭīnaṃ saṭṭhilakkhādhikampi ca Vassānaṃ gaṇanā tattha bhūtvā sampattiyo pana. 113 Tamhā cutāpi uddhaṃte nimmāṇa rati bhūmiyaṃ Dvisatañceva koṭīnaṃ tiṃsā cāpi punāparaṃ. 114 Tāḷīsalakkhaṃ vassānaṃ bhutvā sampattiyo pana Tamhā cutā ca uddhaṃ ca vasavattīti nāmake. 115 Devaloke uppajjitvā yāvajīvaṃva te narā Navasatañcekavīsaṃ vassānaṃ koṭiyo tathā. 116 Vassasatasahassāni saṭṭhiñca vasavattisu Mahāsampattiyo tepi anubhontā kameṇatu. 117 Heṭṭhimadevalokato āgantvā paṭipāṭiyā Punapi uddhaṃ gacchanti sampattiṃ anubhonti te. 118 Imināva niyāmena ekabuddhantarampi ca Devalokeva sampattiṃ anubhontā caranti te. 119 Tasmāhi atthakāmena labhitvā navamaṃ khaṇaṃ Puññakammaṃ sadāyeva kattabbaṃ dukkhabhīrunā.

[SL Page 154] [\x 154/] 120 Sotāpatti phalappattā mahāpuññā mahiddhikā Mahāupāsikānāma visākhā iti vissutā 121 Anātha piṇḍiko seṭṭhi sakko cūlaratho pica Tato mahāratho cāpi nāgadanto ti nāmako. 122 Anekavaṇṇadevo ca ime satta sudhāsino Vattābhiratikā honti vattajjhāsayakā pica. 123 Atimahantaṃ puññaṃ te katvāna tidivaṃ gatā Tasmāva kāmāvacare devalokampi heṭṭhato 124 Yāvajīvaṃca ṭhatvāna kamena paṭipāṭiyā Vasavattidevaloke ṭhatvāna yāvajīvakaṃ. 125 Tatuddhaṃ brahmalokampi gantvāna paṭipāṭiyā Tasmiṃ tasmiṃ brahmaloke ṭhatvāna yāva jīvakaṃ 126 Kappassa tatiyabhāgaṃ upaḍḍhakappamevaca Ekakappaṃ dvikappañca caturaṭṭhaca soḷasa. 127 Dvattiṃsa catusaṭṭhiṃca pārisajjādi bhūmīsu Sampattiṃ anubhontā te suddhāvāsaṃ gamissare. 128 Tatthapi avihāyañca kappampica sahassakaṃ Atappāyaṃ dvisahassaṃ sudassābhūmiyaṃ pana. 129 Catusahassakappaṃva ṭhatvā sudassi bhūmiyaṃ Aṭṭha kappasahassānaṃ ṭhatvāna yāvajīvakaṃ. 130 Akaniṭṭhabhavaṃ gantvā tattha kappāni soḷasa Sahassānañca ṭhatvāna nibbāyissanti te pana. 131 Ekabīja kolaṃ kola sattakkhattuparo iti Vuttehi tīhi maggehi ñātabbāva vibhāvinā. 132 Kāmāvacara devesu ye devā bahisāsane Puññaṃ kammaṃ bahuṃ katvā saggaṃ gacchanti te pana 133 Sāsane kusalaṃ katvā buddhādi ratanattaye Pasīditvā samuppannā navakā devatā pana. 134 Dibbena āyunā ceva vaṇṇe naca sukhenaca Yasena ādhippaccena adhigaṇhanti pañcahi. 135 Khettūpamā arahantā dāyakā kassakūpamā Bījūpamaṃ deyyadhammaṃ tasmiṃ hoti mahapphalaṃ.

[SL Page 155] [\x 155/] 136 Sāsanato bahiddhātu silavantā sudullabhā Tasmiṃ dana mahantamhi na hoti vipulaṃ phalaṃ. 137 Sabbesu devalokesu surammaṃ tusitaṃ varaṃ Itiñatvā bodhisattā tasmiṃ ca upajjisuṃ. 138 Idāni tusite tasmiṃ metteyyo iti nāmiko Bodhisatto mahāvīro rajjaṃ kāreti issaro. 139 Panidhānaṃ karitvā so muhuttaṃ jinasantike Laddhavyākaraṇo hutvā daḷhaṃ katvāna mānasaṃ. 140 Kappānaṃ satasahassaṃ soḷasa ca asaṃkhiyaṃ Pūretvā pāramī sabbā samattiṃsati sabbaso. 141 Vessantarattasadise osāne attabhāvake hatvā datvā puttadāre cavitvāna gato pana. 142 Amhākampana buddhassa abhisambodhito pure Tasmiṃ tusita puramhi nibbattitvā mahādayo. 143 Anubhutvāna sampattiṃ desento dhammamuttamaṃ Mahataṃ devasaṃghānaṃ vasate purisuttamo. 144 Mettayya suttapadassa atthasaṃ vaṇṇanāyatu Amataṃ dharā nāmāya ābhataṃ aparampi ca. 145 Taṃ bhāgadānaṃ samanussaranto Gacchāmi sohaṃ tusitaṃ surammaṃ Yatthaṭṭhito so ajito mahesī Anāgate hessati kaṃkhachedoti. 146 Sīhaḷānaṃva vatthumhi āgataṃ tañca sādhukaṃ Metteyyo so niṭṭhaṃ patto gantvāna tusitaṃ puraṃ. 147 Buddhabhāvāya samayaṃ olokento mahodayo Metteyyo bodhisattopi vasate tusite pure. 148 Mahākhīṇāsavo thero abhayo iti vissuto Rañño ovādadānatthaṃ avoca dīghadassiko ti 149 Mahāvaṃse āgatattā vīmaṃsetvāna sādhukaṃ Pāramīniṭṭhitampatto metteyyo iti cintaye. 150 Chaṭṭhetu devalokamhi māra rājā duve siyuṃ Eko saddho pasīditvā jinaseṭṭhamhi sādaro.

[SL Page 156] [\x 156/] 151 Ekotu duṭṭhacittova hutvā bhagavati agāravo Bodhimūlepi taṃ buddhaṃ yuddhatthaṃ samupāgato. 152 Diyaḍḍhayojana sataṃ girimekhala vāraṇaṃ Āruhitvāna māpetvā sahassaṃ attano bhujaṃ. 153 Agahitagahaṇena gahetvā vividhāyudhaṃ Sahuggaseno āgantvā sambuddhaṃ aparajjhiya. 154 Tato sambuddhatejena parājitvā sasenako Palāyitvā dummano so nivatti sakaṭhānakaṃ. 155 Tadaññadevarājūnaṃ uppattikāraṇādikaṃ Visesassa abhāvena mayā vitthāritaṃ naca. 156 Sabbesaṃ pana devānaṃ paricāraka itthiyo Nibbattā sayane tesaṃ alaṅkārādi kārakā. 157 Sayanapasse pajāyanti pesakārādayo pana Vimānanto uppajjanti tāsu natthi vinicchayo. 158 Tesaṃ sīmantareyeva yā kācipana itthiyo Vimānena saheyeva uppajjanti tadāpana. 159 Amhākaṃ santakā esā amhākaṃ santakā iti Kalahaṃ katvāna dve devā gantvā sakkassa santikaṃ. 160 Aṭṭaṃ karontā te sakko devaputte apucchiya Kassāsannāti pucchitvā āsannaṃ va labhāpaye. 161 Tato dvinnampi āsannā itivutte mahissaro Kassa vimānābhimukhaṃ katvā esā pajā jani. 162 Asukābhimukhaṃ katvā nibbattāti sutvā pana Tassābhimukhaṭṭhānaṃ va labhāpeyya purindado. 163 Sace dvinnaṃ devatānaṃ majjheyeva na kassaci Vimānampi vilokesi itivutte tu so pana. 164 Sakko tesaṃtu kalaha vūpasamanakāraṇā Attano santakaṃ kāre nadade tesu kassaci. 165 Devānaṃtu sarīrassa ābhā dvādasayojanaṃ Pharati sabbādāyeva vatthālaṅkārakādinaṃ. 166 Uyyāna kapparukkhānaṃ obhāsāpica tattakā Te sabbe kusalaṃ katvā devalokūpapajjare.

[SL Page 157] [\x 157/] 167 Mahantaṃ kusalaṃ katvā mahāpuññā mahiddhikā Dīghāyukā ciraṭṭhāyī honti sabbesu devatā. 168 Karontā appakaṃ puññaṃ appāyukā bhavanti te Khiḍḍāpadosikā ceva devā manopadosikā. 169 Mahāsampatti yuttāpi acirena cavanti te Bhummaṭṭhapabbataṭṭhānaṃ rukkhadevāna māyuno. 170 Niyamo natthi ekacce kappāyū appakāyuca Appāyuka manussāyu paricchedo navijjati. 171 Tathāhi kālo mandhātā yakkhā keci cirāyuno Rukkhadevāna mekacco rukkhadevo mahiddhiko. 172 Mahārukkhaṃ sakalaṃva labhitvāna vase tahiṃ Vimāne issaro hutvā sampatti anubhoti ca. 173 Ekacco rukkhasākhaṃva labhitvāna tadā pana Vimāne vasati tesu sākhaṭṭho sākhanāsane. 174 Vimāno nassati yeva uddhaṭṭho pana tiṭṭhati Khandhe bhinnepi ce mūlaṃ atthi sa tāvatiṭṭhati. 175 Naṭṭhe vimāne te devā mahārājūna santikaṃ Gantvā nivedayitvāññaṃ ṭhānaṃ yācanti te pana. 176 Tadā tesaṃ mahārājā aññaṃ rukkhaṃ padāpaye Evaṃ heṭṭhimadevānaṃ uppattikārakā dikaṃ. 177 Tato uparidevānaṃ kathissaṃ āyumādikaṃ Yāni paññāsa vassāni manussānaṃ dinaṃ tahiṃ. 178 Tiṃsarattindivā māso māsā dvādasa vaccharaṃ Tena saṃvaccharenāyu dibbapañcasataṃ mataṃ. 179 Vassasataṃ manussānaṃ tāvatiṃse karattikaṃ Tiṃsarattindivā māsā māso dvādasa vaccharaṃ. 180 Tena saṃvaccharenāyu dibbavassasahassakaṃ Manussavassagaṇanā tikoṭi saṭṭhilakkhakā. 181 Tato ṭhatvā catuguṇaṃ katvāna uparūpari Devānaṃ āyu viññeyyaṃ paṇḍitena nayaññunā. 182 Tasmā yāmadevaloke dibbavassavasenatu Dvisahassaṃ manussānaṃ vassānaṃ gaṇanāyatu.

[SL Page 158] [\x 158/] 183 Cattāḷīsa lakkhādikā cuddaseva ca koṭiyo Tusite catusahassaṃ dibbaṃ manussato pana. 184 Saṭṭhilakkhādikā yeva sattapaññāsa koṭiyo Nimmānaratidevānaṃ dibbaṃ aṭṭhasahassakaṃ. 185 Dvisataṃ ceva tiṃsañca vassānaṃ koṭiyo tathā Vassasatasahassāni tāḷīsañca tahiṃ siyuṃ. 186 Soḷasasataṃ vassāni manussānaṃ dinaṃ tahiṃ Tiṃsarattindivā māso māsā dvādasa vaccharaṃ. 187 Tena saṃvaccharenāyu sahassāni viraṭṭha ca Honti dibbagaṇanāya manussagaṇanāyatu. 188 Navasataṃ cekavīsaṃ vassānaṃ koṭiyo tathā Vassasata sahassāni saṭṭhica vasavattisu. 189 Āyukammoha yakkhayā āhārassa khayenavā Kopena vāpi te devā cavanti devalokato. 190 Tāvatiṃsehi devehi vepacittādayo surā Samānā āyuādīhi iti ñeyyā vibhāvinā. 191 Sabbehi etaṃ katapuññakehi Sulabbhanīyaṃ surasampadānaṃ. Itīhi mantvā satataṃ mahanto Bhaveyya puññopa vayamhi sañño.

Kāmāvacara devāna muppatti kathā.


192 Athāparaṃ pavakkhāmi uppattiṃ brahmaṇo pica Munivuttānurūpena yathāsambhavato kathaṃ 193 Brahmāṇa pārisajjā ca tathā brahmapurohitā. Mahābrahmā cāpi ime paṭhamajjhāna bhūmikā 194 Parittābha ppamāṇābhā ābhassarāti me tayo Dutiyā dutiyajjhāna bhūmikā iti sammatā. 195 Parittasubhakāceva appamāṇa subhāpica Subhakiṇṇā ca iccete tatiyajjhāna bhūmikā. 196 Vehapphalā saññasattā avihātappakāpica Sudassā sudassīceva akaniṭṭhā ca sattime.

[SL Page 159] [\x 159/] 197 Catutthajjhāna sambhūtā bhūmikāti pakāsitā Jhāyino amitābhāyaṃ pītibhakkhā mahaddhikā. 198 Brahmāṇe te sukhaṃtesaṃ namuni vaṇṇayissati Kappassa tatiyaṃ bhāgaṃ jīvanti tesu heṭṭhimā. 199 Brahmapurohitopaḍḍhaṃ mahābrahmeka kappakaṃ Asaṃkheyyassa kappassa vaseneva mudīrito. 200 Sabbakappesu viññāta vināsabhāvato bravī Tato paresaṃ brahmāṇaṃ mahākappena dīpitaṃ. 201 Parittābhānaṃ dvekappā āyūti parikittitā. Appamāṇābhānaṃ cattāri ābhassarāna maṭṭhaca. 202 Parittakasubhānantu āyu soḷasa kappakaṃ Appamāṇa subhānantu āyu dvattiṃsa kappakaṃ 203 Subhakiṇṇaka devānaṃ kappāni catusaṭṭhica Āyuppamāṇaṃ viññeyyaṃ paṇḍitena nayaññunā. 204 Vehapphalā saññasattā pañcakappasatāyukā Avihānantu devānaṃ āyukappasahassakaṃ. 205 Atappānantu devānaṃ āyucadvisahassakaṃ Sudassā brahmaṇo āyu catukappasahassakaṃ. 206 Aṭṭhakappasahassāyu sudassī brahmuṇo pana Soḷasa kappasahassāni jīvanti akaniṭṭhakā. 207 Ākāsānañcāyatanaṃ viññāṇañcāyatanampi ca Ākiñcaññāyatanaṃca nevasaññānāsaññakaṃ. 208 Iti bhedena āruppā catassova bhavanti hi Tāsu bhūmisu catusu paṭhamāyatu bhūmiyā. 209 Brahmāṇaṃ vīsasahassa kappaṃ āyuti desitaṃ Dutiya bhūmi brahmāṇaṃ cattāḷīsa sahassakaṃ. 210 Tatiya bhūmikā nāyu saṭṭhi kappasahassakaṃ Caturāsītisahassa kappāyu uddhabhūmikā. 211 Brahmāṇaṃ pārisajjāca tathā brahma purohitā Mahābrahmā pajāyanti paṭhamajjhāna bhūmiyaṃ. 212 Ime sabbepi brahmāṇo samānatalavāsino Parittābhāppamāṇābhā jāyantābhassarā tathā.

[SL Page 160] [\x 160/] 213 Dutiyajjhānalābhino dutiyāya ca sandhiyā Ime sabbepi brahmāṇo samānatala vāsino. 214 Parittasubhā appamāṇa subhāva subhakiṇṇakā Tatiyāyatu jāyanti tatiyajjhāna bhūmikā. 215 Ime sabbepi brahmāno samānatalavāsino Vehapphalā asaññīca samānatalavāsino 216 Vehapphā asaññīca suddhāvāsāti sattasu Pañcamāyaca jāyanti asaññi cittavajjitā 217 Avihā ca atappā ca sudassā ca sudassino Akaniṭṭhāti pañcete suddhāvāsā parūparī 218 Asamānatalavāsī brahmāṇoti pakāsitā Anāgāmī asekkhāca vasanti tāsu pañcasu. 219 Ākāsānañcāyatana pākādīhi yathākathaṃ Ākāsānañcāyatana bhūmikādisu jāyare. 220 Ādimaggayuto ettha puggalo nevavijjiti Ariyā nopalabbhanti asaññāpāya bhūmisu. 221 Sesabhūmisu labbhanti ariyā anariyā pica Parittaṃ paṭhamajjhānaṃ majjhimañca paṇītakaṃ 222 Bhāvetvā jāyare brahma pārisajjādi tīsupi Tatheva dutiyajjhānaṃ tatiyañca yathākkamaṃ. 223 Bhāvetvā jāyare jhānaṃ parittābhādi tīsupi Tathā catutthaṃ tividhaṃ bhāvetvāna samāhitā. 224 Parittasubhakādīsu tīsu jāyanti yogino Pañcamaṃ pana bhāvetvā honti vehapphalūpagā. 225 Saññāvirāgaṃ bhāvetvā asaññī sūpapajjare, Suddhāvāsesu jāyanti anāgāmika puggalā. 226 Āruppānitu bhāvetvā āruppesu yathākkamaṃ Jāyantīti jino āha jātidassī mahāmuna. 227 Rūpāvacara cutiyā aheturahitā siyuṃ Āruppā cutiyā honti heṭṭhimāruppa vajjitā. 228 Paramāruppa sandhīca tathākāme tihetukā Evaṃ mahaggataṃ puññaṃ bhāvetvāna mahaggataṃ. Pattātītaṃ mahaggataṃ icchābhāve mahaggataṃ. 1

[SL Page 161] [\x 161/] 241 Evaṃ āpāyike te akusalakaraṇeneva jāte sudukkhe sagge mānussalokesucaritacaraṇeneva sampattiyutte seṭṭhe sagge suramme atulasukhavare bhuñjamāneva deve sabbe sambujjhi buddho atulasivadadaṃ taṃhivandāmi niccaṃ.

Iti sujanappasāda saṃvegatthāya kate lokappadīpakasāre sattaloka niddeso nāma Chaṭṭho paricchedo.


1 Athāparaṃ pavakkhāmi okāsaloka kāraṇaṃ Munivuttānu sārena yathāsambhavato kathaṃ. 2 Tattheka cakkavāḷantu āyāma parimaṇḍalā Yojanānaṃ vaseneva pamāṇaṃ kittakanti ce. 3 Dvādasa satasahassāni catuttiṃsa satānica Paññāsā yojanānīti cakkavāḷassa yāmakaṃ. 4 Sabbaṃ satasahassāni chattiṃsa parimaṇḍalaṃ Dasaceva sahassāni aḍḍhuḍḍhāni satānica. 5 Duve satasahassāni cattārinahutānica. Ettakaṃ bahalattena saṃkhātāyaṃ vasundharā

Tassāyeva sandhārakaṃ. 6 Cattāri satasahassāni saṭṭheva [a] nahutāni ca Ettakaṃ bahalattena jalaṃ vāte patiṭṭhitaṃ.

Tassāpi sandhārako. 7 Nava satasahassāni māluto nabhamuggato Saṭṭhiñceva sahassāni esā lokassa saṇṭhiti.

Evaṃ saṇṭhite lokasannivāse agyādīhi tīhi kāraṇehi kappavināso hoti. Tattha kappassa cattāri asaṅkheyyāni veditabbāni. "Saṃvaṭṭo saṃvaṭṭaṭṭhāyī vivaṭṭo vivaṭṭaṭṭhāyī"ti tattha saṃvaṭṭanaṃ vinassanaṃ saṃvaṭṭo vinassamāno asaṃkheyyakappo so pana atthato kālo. Tadāpavattamānasaṃkhāravasena vināso veditabbo. Saṃvaṭṭato uddhaṃ tathāṭhāyī kālo saṃvaṭṭaṭṭhāyi. Vivaṭṭanaṃ nibbattanaṃ vaḍḍhamānaṃ vā vivaṭṭo vaḍḍhamāno asaṃkheyyakappo. Sopi atthato kālo


[A] aṭṭheva-aññattha

[SL Page 162] [\x 162/] Yeva. Tadāpavattamāna saṃkhāravasenassa vuḍḍhi veditabbā. Vivaṭṭato uddhaṃ tathā ṭhāyī kālo vivaṭṭaṭṭhāyī tattha tayo saṃvaṭṭā "tejo saṃvaṭṭo āposaṃvaṭṭo vāyosaṃvaṭṭo"ti tisso saṃvaṭṭasīmā ābhassarā subhakiṇṇā vehapphalāti. Yadā kappo tejena saṃvaṭṭati tadā ābhassarato heṭṭhā agginā ḍayhani yadā āpena saṃvaṭṭati tadā subhakiṇṇato heṭṭhā udakena viḷīyati yadāca vāyunā saṃvaṭṭati tadā vehapphalato heṭṭhā vātena vinassati. Vitthārato pana tīsupi saṃvaṭṭakālesu ekaṃ buddhakkhettaṃ vinassati. Buddhakkhettaṃ nāma tividhaṃ hoti. "Jātikkhettaṃ āṇākkhettaṃ visayakkhettaṃ"ti tattha jātikkhettaṃ dasasahassa cakkavāḷa pariyantaṃ hoti yā tathāgatassa paṭisandhigahaṇādisu kampati yattakehi ṭhānehi tathāgatassa paṭisandhiñāṇānubhāvo puññabalasamuttejito saraseneva paṭijambhati taṃ buddhaṅkurassa nibbattana khettaṃ nāmāti buddhakkhettanti vuccati tesaṃ majjhe ekaṃ vijāyanaṭṭhanabhūtaṃ cakkavāḷaṃ maṅgalacakkavāḷaṃ nāma āṇākkhettaṃ pana koṭisatasahassa cakkavāḷapariyantaṃ hoti. Yattha ratanasuttaṃ dhandhaparittaṃ moraparittaṃ dhajaggaparittaṃ āṭānāṭiya parittanti imesaṃ parittānaṃ ānubhāvo pavattati iddhimāhi ceto vasippatto āṇākkhettapariyāpanne yattha kattha ci cakkavāḷe ṭhatvā attano atthāya parittaṃ katvā tatthe va aññaṃ cakkavāḷaṃ gato pi kataparitto yeva hoti. Ekacakkavāḷe ṭhatvā sabbasattānaṃ atthāya paritte kate āṇākkhette sabbasattānampi abhisambhunāteva parittānubhāvo. Tattha devatāhi parittānaṃ sampaṭicchitabbato tasmātaṃ āṇākkhettanti vuccati visayakkhettaṃ pana anantāparimāṇaṃ anantāparimāṇesu cakkavāḷesu yaṃ yaṃ tathāgato ākaṃkhati taṃ taṃ jānāti ākaṅkhāpaṭibaddhavuttitāya buddhañāṇassa evametesu tīsu buddhakkhettesu ekaṃ āṇākkhettaṃ vinassati tasmiṃ pana vinassante jātikkhettaṃ vinaṭṭhamevahoti vinassantampi ekatova vinassati saṇṭhahantampi ekatova saṇṭhahati tassevaṃ vināso ca saṇṭhahaṇañca veditabbaṃ.

Yasmiṃ samaye kappo agginā nassati āditova kappavināsakamahāmegho uṭṭhahitvā koṭisatasahassa cakkavāḷe ekaṃ mahāvassaṃ vassati manussā tuṭṭhā sabbabījāni nīharitvā vapanti sassesu gokhāyitamattesu jātesu gadrabharavaṃ ravanto

[SL Page 163] [\x 163/]

Ekabindumpi navassati tadā pacchinnameva hoti vassaṃ idaṃ sandhāyahi bhagavatā "hoti so bhikkhave samayo yaṃ bahūni vassasatāni bahūni vassasahassāni devo navassatī"ti vuttaṃ vassūpajīvinopi sattā kālaṃ katvā parittābhādibrahmaloke nibbattanti, pupphaphalūpajīvino ca devatā evaṃ dīghe addhāne vītivatte tattha tattha udakaṃ parikkhayaṃ gacchati. Athānupubbena macchakacchapāpi kālaṃkatvā brahmaloke nibbattanti nerayikasattāpi. Tattha nerayikā sattamasuriyapātubhāve vinassantīti eke, jhānampana vinā natthi brahmaloke nibbatti. Etesañca keci dubbhikkhapīḷitā keci abhabbhā jhānādhigamāya te kathaṃ tattha nibbattantīti? Devaloke paṭiladdhajhānavasena tadāhi vassasatasahassaccayena kappavuṭṭhānaṃ bhavissatīti lokabyuhā nāma kāmāvacaradevāmuttasirā vikiṇṇakesā rudammukhā assūni hatthehi puñchamānā rattavatthanivatthā ativiya virūpavesadhārino hutvā manussapathe vicarantā evaṃ ārocenti "mārisā! Mārisā! Ito vassasatasahassassa accayena kappavuṭṭhānaṃbhavissati ayaṃ loko vinassati mahāsamuddopi ussussati ayaṃ ca mahāpaṭhavi sineruca pabbatarājā uḍḍayahissanti yāvabrahmalokā lokavināso bhavissati mettaṃ mārisā bhāvetha karuṇaṃ muditaṃ upekkhaṃ mārisā bhāvetha mātaraṃ upaṭṭhahatha pitaraṃ upaṭṭhahatha kule jeṭṭhāpacāyino hothā"ti. Te pana devā, "lokaṃ byuhenti sampiṇḍentīti" lokabyuhāti vuccanti. Te kira manussā disvā yattha katthaci ṭhitāpi nisinnāpi saṃvegajātā saṃvegapattā ca hutvā tesaṃ āsannaṭṭhāne sannipatanti kathampanete kappavuṭṭhānaṃ jātantīti? Dhammatāya sañcoditāti ācariyā, tādisa nimittadassanenāti eke, brahmadevatāhi uyyojitāti apare. Tesampana vacanaṃ sutvā yebhuyyena manussā ca bhummadevatāca saṃvegajātā aññamaññaṃ muducittā hutvā mettādīni puññāni karitvā devaloke nibbattanti tattha dibbasudhābhojanaṃ bhuñjitvā vāyo kasiṇe parikammaṃ katvā jhānampaṭilabhanti devānaṃ kira sukhasamphassa vātagahaṇa paricayena vāyokasiṇe jhānāni sukheneva ijjhanti. Tadaññe pana āpāyikā sattā aparāpariyavedanīyakammena devaloke nibbattanti. Aparāpariyavedanīyakammarahitohi saṃsāre saṃsaranto nāma natthi tepi tattha tatheva jhānaṃ paṭilabhanti. Evaṃ devaloke pana laddhajhānavasena sabbe'pi brahmaloke nibbattanti. Idañca

[SL Page 164] [\x 164/] Yebhuyyavasena vuttaṃ kecipana apāyasattā saṃvaṭṭamānalokadhātuhi aññesu lokadhātusu'pi nibbattanti nahi sabbe apāyasattā tadā rūpārūpabhavesu uppajjantīti, sakkā viññātuṃ apāyesu dīghamāyukānaṃ devalokūpapattiyā asambhavato niyatamicchādiṭṭhiko pana visannamāne'pi kappe nirayato namuccatiyeva tasmā so tattha anibbattitvā piṭṭhicakkavāḷe nibbattati. Niyatamicchā diṭṭhiyā samannāgatassa bhavato vuṭṭhānaṃ nāma natthi tassahi samannāgatassa neva saggo atthi namaggo tasmā so saṃvaṭṭamānacakkavāḷato aññattha niraye nibbattitvā paccati kimpana piṭṭhicakkavāḷaṃ najhāyatīti? Jhāyati tasmiṃ jhāyamāne'pi esa ākāse ekasmiṃ padese paccatīti vadanti.

Vassupacchedato pana uddhaṃ dīghassa addhuno accayena dutiyo suriyo pātubhavati. Pātubhūte pana tasmiṃ neva ratti paricchedo nadivāparicchedo paññāyati. Eko suriyo udeti eko atthaṃ gacchatī. Avicchinnasuriyasantāpo loko hoti. Yathāca kappavuṭṭhānakālato pure uppannasuriyavimāne suriya devaputto hoti, evaṃ kappavināsakasuriyo natthi. Kappavuṭṭhānakāle pana yathā aññe kāmāvacaradevā evaṃ suriyadevaputto'pi jhānaṃ nibbattetvā brahmalokaṃ uppajjati. Suriya maṇḍalaṃ pabhassaratarañca tejavantatarañca hutvā pavattati. Taṃ antaradhāyitvā aññameva uppajjatīti apare. Tattha pakati suriye vattamāne ākāse valāhakā'pi dhūmasikhāpi caranti. Kappavināsakasuriye vattamāne vigatadhūmavalāhakaṃ ādāsamaṇḍalaṃ viya nimmalaṃ nabhaṃ hoti. hapetvā pañcamahānadiyo sesakunnadīādīsu udakaṃ sussati tato dīghassa addhuno accayena tatiyo suriyo pātubhavati, yassa pātubhāvā mahānadiyopi sussanti. Tato paraṃ dīghassa addhuno accayena catuttho suriyo pātubhavati, yassa pātubhāvā himavati mahānadīnaṃ pabhavā sīhapātako, haṃsapātako, kaṇṇamuṇḍako, rathakāradaho, anotattadaho, chaddantadaho, kuṇāladaho,ti ime satta mahāsarā sussanti. Tato paraṃ dīghassa addhuno accayena pañcamo suriyo pātubhavati, yassa pātubhāvā anupubbena mahāsamudde aṅgulipabbatemanamattampi udakaṃ nasaṇṭhāti. Tato'pi dīghassa addhuno accayena chaṭṭho suriyo pātubhavati, yassa pātubhāvā sakalacakkavāḷaṃ ekadhūmaṃ hoti,

[SL Page 165] [\x 165/] Pariyādinna sinehaṃ dhūmena yāyahi āpodhātuyā tattha tattha paṭhavīdhātu ābaddhattā sampiṇḍitā hutvā [a] tiṭṭhati sā chaṭṭhasuriya pātubhāvena parikkhayaṃ gacchati. Yathācidaṃ evaṃ koṭisatasahassa cakkavāḷāni'pi tatopi dīghassa addhuno accayena sattamo suriyo pātu bhavati, yassa pātubhāvā sakalacakkavāḷaṃ ekajālaṃ hoti, saddhiṃ koṭisatasahassa cakkavāḷehi, yojana satidādibhedāni sinerukūṭāni palujjitvā ākāseyeva antaradhāyantī, aggijālā vuṭṭhahitvā cātummahārājike gaṇhāti, tattha kanaka vimāna ratanavimāna maṇivimānāni jhāpetvā tāvatiṃsabhavanaṃ gaṇhāti, eteneva upāyena paṭhamajjhānabhūmiṃ gaṇhāti, tattha tayopi brahmaloke jhāpetvā ābhassaraṃ āhacca tiṭṭhati. Tenavuttaṃ.

Bhūmito vuṭṭhito yāva brahmalokā vidhāvati Acci accimato loke ḍayhamānamhi tejasā.

Sā yāva anumattampi saṅkhāragataṃ atthi tāva nanibbāyati. Sabbasaṃkhāraparikkhayā pana sappitelajhāpana aggisikhā viya chārikampi anavasesetvā nibbāyati heṭṭhā ākāsena sahaupariākāso eko hoti. Mahandhakāro evaṃ ekamasaṃkheyyaṃ ekaṅganaṃ patvā ṭhite lokasannivāse lokassa saṇṭhānatthāya devo vassituṃ ārabhati āditova antaraṭṭhake himapāto viya hoti. Tato kaṇamattā taṇḍulamattā muggamāsabadarāmalakaelālukakumbhaṇḍaalāpumattā udakadhārā hutvā anukkamena usabhadviusabhaaḍḍhagāvutagāvuta a ḍ ḍha yo ja na dviyojana dasayojana satayojana sahassayojanamattā hutvā koṭisatasahassa cakkavāḷabbhantaraṃ yāva avinaṭṭhabrahmalokā pūretvā antaradhāyati. Taṃ udakaṃ heṭṭhā ca tiriyañca vāto samuṭṭhahitvā ghanaṃ karotī, parivaṭumaṃ paduminīpatte udakabindu sadisaṃ kathaṃ tāvamahantaṃ udakarāsiṃ ghanaṃ karotītice? Vivarasampadāno. Taṃ hissa tahiṃ tahiṃ vivaraṃ deti, taṃ evaṃ vātena sampiṇḍiyamānaṃ ghanaṃ kayiramānaṃ anupubbena heṭṭhā otarati otiṇṇe otiṇṇe udake brahmalokaṭṭhāne brahmalokā kāmāvacara devalokaṭṭhāne devalokā ca pātubhavanti cātummahārājika tāvatiṃsā pana paṭhavisambandhatāya natāva pātubhavanti. Purimapaṭhaviṭṭhānaṃ otiṇṇe pana balavavātā uppajja


[A] paṭhavīdhātuābaddhaṃ tāsampi ṭhitaṃ hutvā-potthakesu.

[SL Page 166] [\x 166/] Nti te taṃ pidahitadvāre dhammakarake ṭhitaṃ udakamiva nirussāsaṃ katvā rumbhanti. Madhurodakaṃ parikkhayaṃ gacchamānaṃ uparirasapaṭhaviṃ samuṭṭhāpeti. Udakapiṭṭhe uppalinipattaṃ viya paṭhavi saṇṭhāti. Sā kaṇikārapupphamiva vaṇṇasampannā ceva hoti. Surabhigandhasampannā ca pakkhittadibbo janamiva rasasampannā ca nirudakapāyāsassa uparipaṭalaṃ viya santiṭṭhati ettha pana mahābodhipallaṅkaṭṭhānaṃ vinassamāne loke pacchāvinassati saṇṭhihamāne paṭhamaṃ saṇṭhāti. Tattha pubbanimittaṃ hutvā eko padumini gaccho uppajjati. Tassa sace buddhā uppajjanti pupphaṃ uppajjati. No ce na uppajjati. Uppajjamānañca sace eko buddho nibbattissati ekaṃ pupphaṃ uppajjati. Sace dve buddhā nibbattissanti, dve pupphāni uppajjanti. Sace tayo buddhā nibbattissanti. Tīni pupphāni uppajjanti sace cattāro buddhā nibbattissanti, cattāri pupphāni uppajjantī. Sace pañcabuddhā nibbattissantī, pañca pupphāni uppajjanti. Tāni ca kho pana ekasmiṃ yeva nāḷe kaṇṇikābaddhāni hutvā tiṭṭhantīti veditabbaṃ. Tadā mahābrahmā āgantvā taṃ nimittaṃ olokento sace pupphā nadissanti "nassati vata bho loko asaraṇo vata bho loko"ti saṃvegaṃ paṭicchāretvā nivattanti. Tadā ca ābhassarabrahmaloke paṭhamatarābhinibbattā āyukkhayā vā puññakkhayā vā tato cavitvā opapātikā hutvā idhūpapajjanti. Te honti sayaṃ pabhā antaḷikkhacarā. Te taṃ rasapaṭhaviṃ sāyitvā taṇhābhibhūtā āluppākāraṃ paribhuñjituṃ upakkamanti. Tadā tesaṃ sayampabhā antaradhāyati andhakāro hoti. Te andhakāraṃ disvā bhāyanti. Tato tesaṃ bhayaṃ nāsetvā sūrabhāvaṃ janayantaṃ paripuṇṇa paṇṇāsayojanaṃ suriyamaṇḍalaṃ pātubhavati. Te taṃ disvā ālokaṃ paṭilabhimhāti haṭṭhatuṭṭhā hutvā amhākaṃ bhītānaṃ bhayaṃ nāsetvā sūrabhāvaṃ janīyamāno uṭṭhito tasmā suriyo hotuti suriyotvevassa nāmaṃ karonti atha suriye divasaṃ ālokaṃ katvā atthaṃ gate yampi ālokaṃ labhimha sopino natthīti punabhītā honti tesaṃ evaṃ hoti, "sādhuvatassa sace aññaṃ ālokaṃ labheyyāmā"ti. Tesaṃ cittaṃ ñatvā viya ekūna paññāsayojanaṃ candamaṇḍalaṃ pātubhavati te taṃ disvā bhīyyosomattāya haṭṭhatuṭṭhā hutvā amhākaṃ chandaṃ ñatvāviya uṭṭhito tasmā cando hotūti candotvevassa nāmaṃ karonti evaṃ candasuriyesu pātubhūtesu nakkhattāni tārakarūpāni pātubhavanti.

[SL Page 167] [\x 167/] Te ca kho apubbaṃ acarimaṃ phagguṇapuṇṇamidivaseyeva pātubhavanti. Kathaṃ? Yathā nāma kaṅgubhatte paccamāne ekappahāreneva bubbulakā uṭṭhahanti eke padesā thūpathūpā honti. Eke ninnaninnā eke samasamā evameva thūpathūpaṭṭhāne pabbatā honti ninnaninnaṭṭhāne samuddā samasamaṭṭhāne dīpāti. Atha tesaṃ sattānaṃ rasapaṭhavīṃ paribhuñjantānaṃ kamena ekacce vaṇṇavanto honti ekacce dubbaṇṇā honti, tattha vaṇṇavantā dubbaṇṇe atimaññanti tesaṃ atimānappaccayā sāpi rasapaṭhavi antaradhāyati. Bhūmipappaṭako pātubhavati atha tesaṃ teneva nayena so'pi antaradhāyati. Badālatā pātubhavati. Teneva nayena sāpi antaradhāyati. Akaṭṭhapāko sāli pātubhavati. Te sāli bhājane ṭhapetvā pāsāṇapiṭṭhiyaṃ ṭhapenti. Sayameva jālasikhā uṭṭhahitvā taṃ pacati so hoti odano sumanajātipupphasadiso na tassa sūpenavā byañjanenavā karaṇīyaṃ atthi yaṃ yaṃ rasaṃ bhuñjitukāmā honti taṃ taṃ rasaṃ va hoti. Tesaṃ taṃ oḷārikaṃ āhāraṃ āhārayataṃ tatoppabhūti muttakarīsaṃ sañjāyati. Tathāhi rasapaṭhavi bhūmipappaṭako badālatāta ime tāva paribhuttā sudhāhāroviya budaṃ vinodetvā rasaharaṇīhi rasameva paribruhantā tiṭṭhanti vatthuno pana sukhumabhāvena nissandasukhumabhāveneva gahaṇindanameva honti. Odano pana paribhutto rasaṃ vaḍḍhento'pi vatthuno oḷārikabhāvena nissandaṃ vissajjanno passāvaṃ karīsaṃ ca uppādeti atha nesaṃ nikkhamaṇatthāya vaṇamukhāni pabhijjantī. Purisassa purisabhāvo itthiyā itthibhāvo pātubhavati. Purimattabhāvesuhi pavattaupacārajjhānānubhāvena yāva sattasantānesu kāmarāgo vikkhambhanavegena samito na tāva bahalakāmarāgūpa nissayani itthi purisirndrayāni pāturahesuṃ yadāpanassa vicchinnatāya bahalakāmarāgo laddhāvasaro ahosi, tato tadupanissayāni itthipurisindriyāni sattānaṃ attabhāvesu paññāyiṃsu tadā itthi purisaṃ purisova itthiṃ ativelaṃ upanijjhāyati tesaṃ ativelaṃ upanijjhāyanapaccayā kāmapariḷāho uppajjati tato methunadhammaṃ patisevanti te asaddhamma patisevanapaccayā viññūhi garahiyamānā viheṭhiyamānā ca tassa asaddhammassa paṭicchādanahetu agārāni karonti te agāraṃ ajjhāvasamānāanukkamena aññatarassa alasajātikassa sattassa diṭṭhānugatiṃ āpajjantā sannidhiṃ karonti. Tatoppabhuti kaṇopi thusopi taṇḍulaṃ pariyonandhanti lāyitaṭṭha

[SL Page 168] [\x 168/] Nampi nappaṭivirūhati. Te sannipatitvā anutthunanti pāpakāvata bho dhammā sattesu pātubhūtā mayaṃ hi pubbe manomayā ahumhāti aggaññasutte vuttanayena vitthāretabbaṃ tato mariyādaṃ ṭhapenti athaññataro satto aññassa bhāgaṃ adinnaṃ ādiyati taṃdvikkhattuṃ paribhāsetvā tatiyavāre pāṇileḍḍudaṇḍehi paharati. Te evaṃ adinnādānagarahamusāvāda daṇḍādānesu uppannesu sannipatitvā cintayanti, yannūnamayaṃ ekaṃ sattaṃ sammanneyyāma yo no sammā khīyitabbaṃ khīyeyya garahitabbaṃ garaheyya pabbājetabbaṃ pabbājeyya, mayampana sālīnaṃ bhāgamanuppadassāmāti evaṃ katasanniṭṭhānesu pana sattesu imasmiṃ tāva kappe ayameva bhagavā bodhisattabhūto tena samayena tesu sattesu abhirūpataro ca dassanīyataro ca mahesakkhataro ca buddhisampanno paṭibalo niggahapaggahaṃ kātuṃ te taṃ upasaṅkamitvā yācitvā sammanniṃsu so tena mahājanena sammatattā mahāsammato khettānaṃ adhipatīti khattiyo dhammena samena pare rañjetīti rājāti tīhi nāmehi paññāyittha. Yaṃ sandhāya vadanti.

Ādiccakulasambhūto suvisuddhaguṇākaro Mahānubhāvo rājāsi mahāsammata nāmako

Yo cakkhubhūto lokassa guṇaraṃsisamujjalo Tamonudo virocittha dutiyo viya bhānumā

hapitā yena mariyādā loke lokahitesinā Vavatthitā sakkuṇanti navilaṅghayituṃ janā

Yasassīnaṃhi rājunaṃ lokasīmānurakkhinaṃ Ādibhūtaṃ mahāvīraṃ kathayanti manūti yaṃ

Evaṃ yaṃ loke acchiyaṭṭhānaṃ bodhisattova tattha ādi puriso'ti. Evaṃ bodhisattaṃ ādiṃ katvā khattiyamaṇḍale saṇṭhite ekaccānaṃ sattānaṃ etadahosi, pāpakā vatabho dhammā sattesu pātubhūtā adinnādānaṃca paññayati garahā'pi paññāyati musāvādo'pi paññāyati daṇḍādānampi paññāyati, yannūna mayaṃ te pāpake asaddhamme male pavāheyyāmāti, araññāyatane paṇṇakuṭiyo katvā tattha vasantā gāmanigama rājadhānisu bhikkhāya caritvā jīvikaṃ kappayiṃsu. Evaṃ te akusaladhame pavāhenti bāhiraṃ karontīti brāhmaṇāti vuccanti. Ye pana tasmiṃ samaye methunadhammaṃ samādiyitvā gorakkhakamma

[SL Page 169] [\x 169/] Vāṇijakamma kasikammādike vissute kammante payojesuṃ, te vessā ti vuccanti, ye pana tasmiṃ samaye paraviheṭhanādisu luddhācārā ahesuṃ te suddā'ti vuccanti. Evaṃ saṇṭhito pana kappo duvidho hoti, suññakappo asuññakappo"ti. Tattha suññakappe buddhapaccekabuddhacakkavattino na uppajjantī tasmā guṇavantapuggalarahito suññakappo'ti vuccati asuññakappo pañcavidho, sārakappo maṇḍakappo varakappo sāramaṇḍakappo bhaddakappoti. Tattha guṇasāra rahito kappo guṇasāruppādakassa ekassa sammā sambuddhassa pātubhāvena sārakappo'ti vuccati. Yasmiṃ pana kappe dve buddhā uppajjanti so maṇḍakappo nāma yasmiṃ pana kappe tayo buddhā uppajjanti, tesu paṭhamo dutiyaṃ lokanāthaṃ vyākaroti dutiyo tatiyanti tattha manussā pamuditahadayā attano patthitapaṇidhānavasena varayanti, tasmā varakappo'ti vuccati, yasmiṃ pana kappe cattāro buddhā uppajjanti, so purimakappato visiṭṭhatarattā sāramaṇḍakappo'ti vuccati. Yasmiṃ pana kappe pañca buddhā uppajjanti so bhaddakappo'ti vuccati. So atidullabho tasmiṃ pana kappe yebhuyyena sattā kalyāṇasukhabahulā honti yebhuyyena tihetukā kilesakkhayaṃ karonti. Duhetukā [a] sugatigāmi no honti. Ahetukā hetuṃ paṭilabhanti tasmā so kappo bhaddakappoti vuccati. Tattha kappa vināsakamahāmeghato paṭṭhāya yāva jālūpacchedo imaṃ paṭhamaṃ asaṃkheyyaṃ saṃvaṭṭo'ti vuccati, kappavināsakajālopacchedato yāva koṭisatasahassa cakkavāḷa paripūro sampattimahāmegho idaṃ dutiyamasaṃkheyyaṃ saṃvaṭṭaṭṭhāyī'ti vuccati. Sampattimahāmeghato yāva candimasuriyapātubhāvo idaṃ tatiyamasaṃkheyyaṃ vivaṭṭo'ti vuccati candimasuriya pātubhāvato yāva punakappavināsaka mahāmegho idaṃ catutthamasaṃkheyyaṃ vivaṭṭaṭṭhāyī'ti vuccati. Vivaṭṭaṭṭhāyī asaṃkheyyaṃ catusaṭṭhiantarakappasaṃgahaṃ, vīsati antarakappasaṃgahantikecī, sesāsaṃkheyyāni kālato te nasamappamāṇāneva, imāni cattāri asaṃkheyyāni eko mahākappo honti evaṃ tāva agginā vināsova saṇṭhahaṇañca veditabbaṃ.

Yasmiṃ samaye kappo udakena nassati, āditova kappavināsaka mahāmegho vuṭṭhahitvā'ti pubbe vuttanayeneva vitthāretabbaṃ. Ayaṃ pana viseso. Yathā tattha dutiyo suriyo


[A] tihetukā-potthakesu.

[SL Page 170] [\x 170/] Evamidha kappavināsako khārūdakamahā megho vuṭṭhahati so ādito sukhumaṃ vassanto anukkamena mahādhārāhi koṭisatasahassa cakkavāḷāni pūrento vassati. Khārūdakena phuṭṭha phuṭṭhā paṭhavipabbatādayo viḷīyanti. Udakaṃ samantato vātehi dhārīyati, paṭhaviyā heṭṭhimantatoppabhuti. Yāva dutiyajjhānabhūmiṃ udakaṃ gaṇhāti. Te khārūdakena phuṭṭhaphuṭṭhā paṭhavīpabbatādayo udake pakkhittaloṇasakkharāviya viḷīyanti. Vātasmā paṭhavisandhārūdakena saddhiṃ ekūdakameva taṃ hotīti keci. Apare paṭhavī sandhārūdakaṃ taṃ sandhārakavāyukkhandhañca anavasesato vināsetvā sabbattha sayameva ekoghabhūto tiṭṭhatīti vadanti. Taṃ yuttaṃ upari chapi brahmaloke vīḷīyāpetvā subhakiṇṇaṃ āhacca tiṭṭhati. Tena vuttaṃ

Koṭisatasahassekaṃ cakkavāḷaṃ viḷīyati Kupitena yadā loko salilena vinassatīti,

Taṃ yāva anumattampi saṃkhāragataṃ atthi tāva na vūpasammatī. Udakānugataṃ sabbaṃ saṃkhāragataṃ abhibhavitvā sahasā vūpasammati. Antaradhānaṃ gacchati. Heṭṭhā ākāsena saha upari ākāso eko hoti, mahandhakāro'ti sabbaṃ vuttasadisaṃ kevalaṃ panidha ābhassara brahmalokaṃ ādiṃ katvā loko pātubhavati. Subhakiṇṇato cavitvā ābhassaraṭṭhānādisu sattā nibbattanti. Tattha kappavināsakamahāmeghato yāva kappa vināsaka khārūdakūpacchedo idamekaṃ asaṃkheyyaṃ. Udakūpacchedato yāva sampattimahāmegho idaṃ dutiyamasaṃkheyyaṃ sampattimahāmeghato yāva candimasuriya pātubhāvo idaṃ tatiya masaṃkheyyaṃ. Candimasuriya pātubhāvato yāva kappavināsaka mahāmegho idaṃ catuttha masaṃkheyyaṃ imāni cattāri asaṃkheyyāni eko mahākappo honti. Evaṃ udakena vināso ca saṇṭhahaṇaṃ ca veditabbaṃ.

Yasmiṃ samaye kappo vātena vinassati āditova kappavināsaka mahāmegho vuṭṭhahitvāti pubbavuttanayeneva vitthāretabbaṃ ayampana viseso. Yathā tattha dutiyo suriyo evamidha kappavināsanatthaṃ vāto samuṭṭhāti so paṭhamaṃ thūlarajaṃ uṭṭhāpeti. Tato saṇharajaṃ sukhumālikaṃ sakkharapāsāṇādayoti, yāva kūṭāgāramatte pāsāṇe visamaṭṭhāne ṭhitamahārukkhe ca uṭṭhāpeti te paṭhavito nabhamuggatā puna patanti

[SL Page 171] [\x 171/] Tattheva cuṇṇavicuṇṇā hutvā abhāvaṃ gacchanti. Athānukkamena heṭṭhā mahāpaṭhaviyā vāto samuṭṭhahitvā paṭhaviṃ parivattetvā uddhamūlaṃ katvā ākāse khipati yojanasatappamāṇāpi paṭhavipadesā dviyojana tiyojana catuyojana pañcayojana satappamāṇāpica bhijjitvā vātavegukkhittā ākāseyeva cuṇṇavicuṇṇāhutvā abhāvaṃ gacchanti. Cakkavāḷapabbataṃ sinerupabbatampi vāto ukkhipitvā ākāse khipati. Te aññamaññaṃ abhihantvā cuṇṇavicuṇṇā hutvā vinassanti. Eteneva upāyena bhummaṭṭhakavimānāni ca ākāsaṭṭhakavimānānī ca vināsento chakāmāvacaradevaloke vināsetvā koṭisatasahassacakkavāḷāni vināsenti. Tattha cakkavāḷā cakkavāḷehi himavavtā himavantehi sinerū sineruhi aññamaññaṃ samāgantvā cuṇṇavicuṇṇā hutvā vinassantī. Paṭhavito yāva tatiyajjhānabhūmiṃ vāto gaṇhāti. Navāpi brahmaloke vināsetvā vehapphalaṃ āhacca tiṭṭhati. Tenavuttaṃ.

Koṭisatasahassekaṃ cakkavāḷaṃ viḷīyati. Vāyodhātuppakopena yadā loko vinassatī. Evaṃ so vāto paṭhavisandhāraka udakena taṃ sandhārakavāteneva saddhiṃ sabbasaṃkhāragataṃ vināsetvā sayampi vinassati, avaṭṭhānassa kāraṇābhāvato. Heṭṭhā ākāsena saha upariākāso eko hoti mahandhakāro'ti sabbaṃ vuttasadisaṃ, idhapana subhakiṇṇa brahmalokaṃ ādiṃ katvā loko pātubhavati. Vehapphalato cavitvā subhakiṇṇaṭṭhānādisu sattā nibbattanti. Tattha kappavināsaka mahāmeghato yāva kappavināsaka cātupacchedo idamekamasaṃkheyyaṃ vātupacchedato yāvasampattimahāmegho idaṃ dutiyamasaṃkheyyanti ādi vuttanayameva evaṃ vātena vināso ca saṇṭhahaṇañca veditabbaṃ.

Atha kiṃ kāraṇā evaṃ loko vinassatī yadipihi saṃkhārānaṃ ahetuko saṃkhārasarasa nirodho vināsakābhāvato santānanirodho pana hetu virahito natthi, yathā taṃ sattakāyesuhi bhājanaṃ lokassāti sahetukena vināsena bhavitabbaṃ tasmā kimevaṃ lokavināsa kāraṇanti? Akusalamūla kāraṇaṃ yathāhi tattha nibbattanaka sattānaṃ puññabalena paṭhamaṃ loko vivaṭṭati, evaṃ tesaṃ pāpabalena saṃvaṭṭati. Tasmā akusalamūlesu ussannesu evaṃ loko vinassati. Yathāhi rāgadosa

[SL Page 172] [\x 172/] Mohānaṃ adhikabhāvena yathākkamaṃ rogantarakappo satthantarakappo dubbhikkhantara kappo'ti ime tividhā antarakappā vivaṭṭaṭṭhāyimhi asaṃkheyyakappe jāyanti. Evamete yathāvuttā tayo saṃvaṭṭā rāgādīnaṃ adhikabhāveneva honti, tattha rāge ussantatare agginā vinassati. Dose ussannatare udakena vinassati dosepi ussannatare adhikatarena dosena viya adhikatarena khārūdakena vināso yutto'ti keci pana dose ussantare agginā, rāge udakenāti vadanti tesaṃ kira ayamadhippāyo, pākaṭasattu sadisassa dosassa aggisadisatā apākaṭasattusadisassa rāgassa khārūdakasadisatā yuttā'ti. Mohe pana ussannatare vātena nassati. Evaṃ vinassanto'pi ca nirantarameva sattavāre agginā nassati aṭṭhamevāre udakena puna sattavāre agginā aṭṭhame udakenā'ti. Evaṃ aṭṭhaṭama vāre vinassanto sattakkhattuṃ udakena vinassitvā punasattavāre agginā nassati. Ettāvatā tesaṭṭhi kappā atītā honti. Etthantare udakena nassanavāraṃ sampattampi paṭibāhitvā laddhokāso vāto paripuṇṇa catusaṭṭhikappāyuke subhakiṇṇe viddhaṃsento lokaṃ vināseti. Etthapana rāgo sattānaṃ bahulaṃ pavattatīti rāgavasena bahuso lokavināso veditabbo tenānu porāṇā.

Sattasattagginā vārā aṭṭhame aṭṭhame dakā Catusaṭṭhiyadāpuṇṇā eko vāyuvaro siyā

Agginā bhassarā heṭṭhā āpena subhakiṇṇato Vehapphalato vātena evaṃ loko vinassati.

Evaṃ imehi tīhi kāraṇehi nassitvā saṇṭhite lokasannivāse candimasuriyānaṃ pātubhūtadivaseyeva sinerucakkavāḷa himavantapabbatā dīpasamuddā ca pātubhavantī. "Te ca kho apubbaṃ acarimaṃ phagguṇapuṇṇamīdivaseyeva pātubhavanti" iti vuttattā tesaṃ pavattiākāraṃ kathayissāmi.

Tattha cakkavāḷaṃ nāma sineru sattaparibhaṇḍa pabbatacatumahādīpa dvisahassa parittadīpa mahāsamuddehi upasobhitacakkavāḷasilāparikkhitaṃ ekaṃ cakkavāḷaṃ nāma. Tassa cakkavāḷassa āyāma vitthāra parimaṇḍalaṃ vuttanayeneva veditabbaṃ. Tampi pākaṭaṃ katvā vitthārena kathetuṃ punapi vakkhāmi,

[SL Page 173] [\x 173/] Dvādasasatasahassāni catuttiṃsa satāni ca Paññāsa yojanānīti cakkavāḷassa yāmakaṃ

Parikkhepato

Sabbaṃ satasahassāni chattiṃsa parimaṇḍalaṃ Dasaceva sahassāni aḍḍhuḍḍhāni satānica-tattha- Duve satasahassāni cattāri nahutāni ca Ettakaṃ bahalattena saṃkhātāyaṃ vasundharā

Tassāyeva sandhārakaṃ

Cattāri satasahassāni aṭṭheva nahutānica Ettakaṃ bahalattena jalaṃ vāte patiṭṭhitaṃ

Tassāpi sandhārako

Navasatasahassāni māluto nabhamuggato Saṭṭhiñceva sahassāni esā lokassa saṇṭhiti. Evaṃ saṇṭhite cettha yojanānaṃ

Caturāsīti sahassāni ajjhogāḷho mahaṇṇave Accūggato tāvadeva sineru pabbatuttamo

Tato upaḍḍhupaḍḍhena pamāṇena yathākkamaṃ Ajjhogālahuggatā dibbā nānāratana cittakā

Yugandharo īsadharo karavīko sudassano Nemindharo vinatako assakaṇṇo giribrahā

Ete sattamahāsilā sinerussa samantato Mahārājānamāvāsā devayakkhanisevitā

Yojanānaṃ satānucco himavā pañca pabbato Yojanānaṃ sahassāni tīṇi āyatavitthato

Caturāsīti sahassehi kūṭehi patimaṇḍito Tipañca yojanakkhandhā parikkhepā nagavhayā

Paññāsayojanakkhandhā sākhāyāmā samantato Satayojana vitthiṇṇā tāvadeva ca uggatā

Jambu yassānubhāvena jambudīpo pakāsito Dveasīti sahassāni ajjhogāḷho mahaṇṇave

Accuggato tāvadeva cakkavāḷa siluccayo Parikkhipitvā taṃ sabbaṃ lokadhātu mayaṃ ṭhito

[SL Page 174] [\x 174/] Tattha candamaṇḍalaṃ ekunapaññāsayojanaṃ, suriyamaṇḍalaṃ paññāsayojanaṃ, tāvatiṃsabhavanaṃ dasasahassa yojanaṃ, tathā asurabhavanaṃ, avīcimahānirayo jambudīpo ca, aparagoyānaṃ sattasahassayojanaṃ, tathā pubbavidehaṃ, uttarakurū aṭṭhasahassayojano, eko eko cettha mahādīpo pañcasata pañcasata parittadīpaparivāro, taṃ sabbampi eka cakkavāḷikaṃ ekā lokadhātu, tadantaresu lokantarikanirayo evaṃ anantāni cakkavāḷāni. Tattha cakkavāḷanti cakkavāṭanti vattabbe cakkavāḷanti vohāragataṃ yasmā rathacakkaṃ viya samavaṭṭañca kūṭaṃ viya āvāṭākārañca tasmā cakkavāḷanti vuccati. Lokasandhārakakappena saṇṭhitaukadapaṭhaviyā bahalaṃ kathitaṃ. Tiriyaṃ ettakaṃ āvaṭṭaṃ ettakanti paricchedo na kathito. Lokavināsakāle yattakaṃ ṭhānaṃ vināsuppatti hoti tattake ṭhāne paṭhavi patiṭṭhitā. Tasmiṃ udakamatthake manussānaṃ nāvāviya phalakāni viyaca pattāni viyaca koṭisahassacakkavāḷāni ṭhitāni ceva aññamaññaṃ asambandhāni. Yadisamānāni nacaleyyuṃnti? Kathaṃ panime udakamatthake tiṭṭhanti? Nevatāvāyaṃ paṃsupaṭhavi udakamatthake ṭhitā, yadi tiṭṭheyya viḷīyetvā udake paviseyya. Paṃsupaṭhaviyā pana heṭṭhā silāpaṭhavi cakkavāḷa pabbatova ekābaddhā. Sace tesaṃ antaracchiddaṃvā bhaveyya bahi udakaṃ antopavisitvā cakkavāḷaṃ osīdāpeyya yasmāhi udakapaṭhaviyā udakassa pavisanokāso natthi tasmā udakapiṭṭhe nāvāviya tiṭṭhati. Kaṃsathāliyā thalaṃ viya silāpaṭhavi. Tassa mukhavaṭṭiviya cakkavāḷapabbataṃ. Tasmiṃ thālake ṭhapitabhājanaṃ viya paṃsupaṭhavi bhājane pakkhitta bahubyañjanarasaṃ viya ete cattāro sāgarā. Sabbesaṃ majjhe sineru pabbato pakatimanussānaṃ nāvāmajjhe ussāpitamahāthamho viya ṭhito. So sineru pabbato vaṭṭo, na caturasso caturasso bhaveyya catusu konesu pīṭhapādāviya cattāro kūṭā ādhārā bhaveyyuṃ. Vaṭṭattāyeva uddhane ṭhapitabhājanaṃ viya tikūṭe ṭhito. Tikūṭesu sineru pabbato catuyojana sahassappamāṇo pavisitvā ṭhito tasmā ayasaṇḍāsena gahito viya acalo tiṭṭhati. Tasmāyeva lokapaññattippakaraṇe sinerupabbato udake sitiyojana sahassaṃ ṭhitoti kathito. Tikūṭānaṃ majjhe'pi paṃsupaṭhavi atthiyeva paṃsupaṭhaviyaṃ ratanavālikāpiṭṭhe asurapuraṃ ahosi sace merupabbatova heṭṭhā thāliyaṃ "sineru bhikkhave pabbatarājā āyāmato caturāsīti

[SL Page 175] [\x 175/] Yojanasahasso vitthārato ca caturāsīti yojanasahasso"tī bhagavatā vuttanti, tampi tassa tiriyamānaṃ dassetuṃ vuttaṃ. Yathā himavā pabbato āyāmavitthārena tisahassayojano'ti vutto, kiṃ sopi caturasso! Tathā cakkavāḷassā'ti? Tasmā taṃ pālivacanaṃ na caturassabhāvaṃ dīpeti. Athāpi vadeyya sace na caturasso,

Pācīnaṃ passaṃ rajataṃ dakkhiṇaṃ indanīlakaṃ Pacchimaṃ passaṃ phalikaṃ uttaraṃ kañcanāmayaṃ'ti.

Kammā vuttanti? Tampi taṃdisābhāgaṃ gahetvā vuttaṃ tesaṃ vaṭṭattāyeva chattamaṇḍalikāviya sattakulapabbatāpi āvaṭṭena ṭhitā'ti tesaṃ antarantarā sīdantasamuddā sace te pabbatā āvaṭṭena te te samudde osīditvā na tiṭṭheyyuṃ sabbaṃ ekasamuddo bhaveyya. Cakkavāḷahimavanta sineru yugandharādisu pabbatesu mahāvātena paharitvā cakkavāḷacalanakāle mahoghaṃ hutvā sabbaṃ udakaṃ ekadisābhāgaṃ gaccheyya. Sabbe dīpā udakena nasseyyuṃ tasmā te pabbatā visuṃ visuṃ samudde otaritvā chattamaṇḍalikā viya ṭhitā, etamatthaṃ mahāparinibbāṇasuttante paṭhavikampanassa aṭṭhakāraṇaṃ vadantena bhagavatā yadā mahāvātā vāyanti tadā calantīti pāliyaṃ vuttaṃ. Tattha aṭṭhakathāyampi mahāvatthukattā calanabhāvo napaññāyati tadā calitā paṭhavi sabbadāpi calati. Tasmā udakaṃ etaṃ vaḍḍhati bhavissatīti vuttaṃ, tattha silāpaṭhavi cakkavāḷapabbato ca ekameva nāvāviya ṭhito ṭhitākāramattena dvedhā katvā heṭṭhā ṭhitaṭṭhānaṃ silāpaṭhavīti pariyante ṭhitaṭṭhānaṃ cakkavāḷapabbato'ti vohāraṃ kataṃ tattha silāpaṭhavītisahassādhikayo janasatasahassabahalā tathā cakkavāḷa pabbatassa ca bahalaṃ ca paṃsu paṭhaviyā bahalaṃ ca silāpaṭhaviṃca ekato katvā

Dvesatasahassāni cattāri nahutāni ca Ettakaṃ bahalattena saṃkhātāyaṃ vasundharā

Tato heṭṭhā udakapaṭhavi tato heṭṭhā vātapaṭhavi tesaṃ heṭṭhā ajaṭākāso tesu paṃsupaṭhaviyaṃ sakalacakkavāḷaṃ paricchinditvā samantato cakkavāḷa pabbato ṭhito. Tassa orato loṇasāgaro tasmiṃ cattāro mahādīpā dvisahassa parittadīpā ahesuṃ. Tato sattakulapabbatā. Tesaṃ antarā sattasīdantasāgarā majjhe sineru pabbatarājā ṭhito. Sopana,

[SL Page 176] [\x 176/] Caturāsīti sahassāni ajjhogāḷho mahaṇṇave Accuggato tāvadeva sineru pabbatuttamo

Caturāsīti sahassāni ekamekena passato Aṭṭhasaṭṭhi sahassāni satasahassañca uccato

Pācīnaṃ passaṃ rajataṃ dakkhiṇaṃ indanīlakaṃ Pacchimaṃ phalikaṃ passaṃ uttaraṃ kañcanāmayaṃ

Vaṭṭo mudiṅgasaṇṭhāno sinerupabbatuttamo Heṭṭhā upari vitthāro dasasahassayojanā

Pubbadakkhiṇapassehi nikkhantā cāssa raṃsiyo Gantvā samuddapiṭṭhena cakkavāḷamhi tiṭṭhare Dakkhiṇapacchimātoca pacchimuttarato'pi ca Uttara pubbapassehi nikkhantā raṃsiyo'pi ca

Gantvā samuddapiṭṭhena cakkavāḷa silaṃhanī Tāsaṃ rāsīnamantare cattāro sāgarā ahuṃ

Tato upaḍḍhupaḍḍhena pamāṇena yathākkamaṃ Yugandharo īsadharo karavīko sudassano

Nemindharo vinatako assakaṇṇo giribrahā Ete sīdantare nagā anupubbasamuggatā

Mahārājāna māvāsā devayakkhanisevitā Parikkhipitvā taṃ giriṃ ṭhito karavīko giri

Parikkhipitvā taṃ giriṃ ṭhito īsadharo giri Parikkhipitvā sineruṃ ṭhito yugandharo giri

Parikkhipitvā taṃ giriṃ ṭhito sudassano giri Parikkhipitvā taṃ giriṃ assakaṇṇo ṭhito giri

Etesaṃ antarosīda samuddameru ādinaṃ Uccappamāṇena samā gambhīrā puthulā pica

Aññesu pana ṭhānesu añño yeva anukkamo Āgato taṃ vimaṃsitvā vaṇṇeyya paṇḍito naro

Tathāhi bhagavā āha sabbadassī tathāgato Parisamajjhe nisinnova jātake nemināmake

Sahassayuttaṃ hayāvāhiṃ dibbaṃ yānamadhiṭṭhito Yāyamāno mahārājā addasa sīdantare nage

[SL Page 177] [\x 177/] Disvā nāmantayī dūtaṃ ime ke nāma pabbatā'ti Sudassano karavīko īsadharo yugandharo

Nemindharo vinatako assakaṇṇo giribrahā Ete sīdantare nagā anupubbasamuggatā

Mahārājāna māvāsā yāni tvaṃ rāja passasi. Tattha aṭṭhakathāyampi katvāna sabbabāhiraṃ

Sudassanagiriṃ tamhā kathetvā paṭipāṭiyā Assakaṇṇa giriṃ yeva katvāna merusantikaṃ Vuttaṃ pamādalekhanti cintetha paṇḍito naro Buddho sabbadassī so passitvā yeva cakkhunā

Kathitaṃ sakalaṃ petaṃ tasmā aññaṃ nahotiha Duve satasahassāni pañceva nahutāni ca

Dvisahassañca adhikaṃ majjhāvaṭṭaṃ sineruno Caturāsīti sahassāni ucco yugandharo giri

Tato upaḍḍhupaḍḍhena pamāṇena yathākkamaṃ Ajjhogāḷhagatā ñeyyā pabbatā cāvasesakā

Yugandharasinerūnaṃ antare sīdasāgaro Gambhīrā puthulācāpi meru uccappamāṇako

Yugandharaīsadhara girīnaṃ antare'pi ca Samuddo pi yugandhagiriuccappamāṇako

Gambhīrā puthulā cāpi udakopari uccato Sesānaṃ sāgarānampi evameva vijāniyaṃ

Yugandharassa girino anto āvaṭṭato pana Sattasatasahassāni pañceva nahutāni ca

Chasahassāni viññeyyā yojanānaṃ pamāṇato Bāhirena ca passena āvaṭṭassa pamāṇato

Aṭṭha satasahassāni aṭṭheva nahutāni ca Dvisahassādhikāneva yojanāni bhavanti hi

Isindharassa girino anto āvaṭṭato pana Ekādasa ca lakkhāni naveva nahutāni ca

Satteva ca sahassāni yojanāni bhavanti hi Karavīrassa girino anto āvaṭṭato pana

[SL Page 178] [\x 178/] Teraseva ca lakkhāni duveva nahutāni ca Yojanāni bāhirena āvaṭṭena tu so pana

Tedasevaca lakkhāni pañceva nahutānica Cattārica sahassāni yojanāni bhavanti hi

Sudassanassa girino āvaṭṭabbhantaro pana Cuddasevaca lakkhāni nahutekaṃ tato paraṃ

Satta sahassaṃ ca sataṃ yojanānaṃ bhavanti hi Bāhirāvaṭṭato yassa lakkhānaṃ va catuddasa

Tettiṃsañca sahassānaṃ aḍḍhateyya satampi ca Nemindharassa girino āvaṭṭabbhantaro pana

Cuddaseva ca lakkhānaṃ catusaṭṭhisahassakaṃ Sattasatañca paññāsa yojanānaṃ bhavantihi

Bāhirāvaṭṭato tassa yojanāni pamāṇato Cuddaseva ca lakkhāni dvāsattati sahassakaṃ

Chasataṃ pañcavīsa ca yojanāni bhavanti hi Vinatakassa giriso āvaṭṭabbhantaro pana

Cuddaseva ca lakkhāni aṭṭhāsīti sahassakaṃ Tisataṃ pañcasattati yojanāni bhavantihi

Bāhirā vaṭṭato tassa yojanānaṃ pamāṇato Cuddase vaca lakkhāni dvinavatī sahassakaṃ

Tisataṃ ceva dvādasa yojanāni bhavanti hi Assakaṇṇassa girino āvaṭṭabbhantaro pana

Pañcadasevaca lakkhāni satamekaṃ asīti ca Chayojanāni ñeyyāni bāhirā vaṭṭato pana

Pañcadasa ca lakkhāni sahassekasatampi ca Sattati yojanānīti ñātabbāni nayaññunā

Vinatakassakaṇṇānaṃ majjhe sāgaro puthulato ekaṃ sahassaṃ tīṇi satāni dvādasayojanāni gambhīrato, vinatakasamīpetattako yeva pabbatassa uccappamāṇo, tato kamena uggantvā assakaṇṇasamīpe chasatachappaññāsayojano ahosi, assakaṇṇato bāhirapasse lonasāgaropi tattako yeva gambhīro. Cakkavāḷapabbatassa āyāmavitthārā vuttanayeneva veditabbā. Sineru vajjito cakkavāḷassa aḍḍha

[SL Page 179] [\x 179/] Bhāvo pañcasatasahassāni ekūna saṭṭhisahassāni satta ca satāni pañcavīsati yojanāni sineru pabbatassa orimapassatopaṭṭhāya yāva jambudīpamajjhā tāva dvesata sahassāni ekūnāsīti sahassāni aṭṭhaca satāni saṭṭhiyojanā, sinerupabbatassa orimapassato paṭṭhāya yāva assakaṇṇapabbatassa pārimapassaṃ tāva dve satasahassāni tīni ca satānī saṭṭhiyojanāni, assakaṇṇapabbate bāhirapassato paṭṭhāya yāva jambudīpassa pariyantaṃ tāva loṇasāgaro chasaṭṭhisahassāni tīnica yojanāni, jambudīpo pana tiriyaṃ dasasahassayojano, loṇasāgaro'pi assakaṇṇa pabbatato paṭṭhāya kamena unnato dīpānaṃ patiṭṭhitaṭṭhāne katthacī byāmasatamatto'pi ahosi. Tato paṭṭhāya punapi ninno hutvā yāva cakkavāḷasamīpaṃ patvā dvāsītiyojana sahassa gambhīro ahosi. Jambudīpa majjhato paṭṭhāya yāvacakkavāḷapabbatā tāva loṇasāgaro dvesatasahassāni ekūnāsītisahassāni saṭṭhica yojanāni. Saṭṭhica ūnamadhikataṃ gaṇūpagataṃ nahotīti dve tīni yojanāni na lakkhīyanti. Assakaṇṇabāhirapassato paṭṭhāya yāva cakkavāḷapabbataṃ tāva tīni satasahassāni ekapaññāsahassāni tīni satāni pañcasaṭṭhiyojanāni, sakalacakkavāḷaṃ parikkhipitvā ṭhitacakkavāḷa pabbataṃ "dve asīti sahassāni, ajjhogāḷho mahaṇṇavo, accuggato tāvadeva, cakkavāḷe siluccayo, parikkhipitvā taṃ sabbaṃ, lokadhātumayaṃ ṭhitā"ti vuttanayene'va paribhaṇḍapabbatato bāhirasmiṃhi loṇasāgaro udakato tattha tattha samuggata paṭhaviyaṃ cattāro mahādvipā dmisahassaparittadīpā ca patiṭṭhahiṃsu. Tattha sineru pabbatamhi dakkhiṇapassassa indanīlavaṇṇattā tassa pabhāya paṭṭhito sāgaro'pi nīlo vīya hoti tasmā nīlasāgaronāma, pācinapassassa rajata vaṇṇā tassa pabhāya paṭṭhito sāgaro'pi seto khīravaṇṇo hoti tasmā khīrasāgaro nāma, pacchāmapassassa phalikavaṇṇattā tassa pabhāya paṭṭhito sāgaro phalikavaṇṇo hoti tasmā phalikasāgaro nāma, uttarapassassa suvaṇṇavaṇṇattā tassa pabhāya paṭṭhito sāgaro'pi pītavaṇṇo hoti tasmā so pitasāgaro nāmā'ti kariṃsu. Evaṃ cattāro'pi samuddā ṭhite sinerusmiṃ hi paricchinnā. Tattha nīlasāgaramajjhena dasasahassayojano jambudīpo ahosi. Tathā pañcasataparittadīpā, tidasasahassayojanato catusahassayojanappamāṇo udakena ajjhotthaṭo tisahassahojanamattameva manussāvāso hoti. Tiriyato tisahassayojano himavanto. Tenavuttaṃ,

[SL Page 180] [\x 180/] Yojanānaṃ satānucco himavā pañcapabbato Yojanānaṃ sahassāni tīṇi āyata vitthato Caturāsīti sahassehi kūṭehi pati maṇḍito.

Jamburukkhassa pamāṇato,

Pañcasatayojanakkhandhā parikkhepā nagavhayā Paññāsayojanakkhandhā sākhāya ca samantato

Satayojanavitthiṇṇā tāvadevaca uggatā Jambū yassānubhāvena jambudīpo pakāsito

Etadeva pamāṇena,

Pāṭalī simbalī jambū devānaṃ pāricchattako Kadambo kapparukkho ca sirīso vāpi sattime

Pāṭalī asurānañca supaṇṇānañca simbalī Jambū idha manussānaṃ devānaṃ pāricchattako

Kadambo aparagoyāne kapparukkho ca uttare Pubbavidehe sirīso ca kappaṭṭhāyī ima matā

Uddhapattā mahāsākhā ubbedhā parimaṇḍalā Sabbe ekaparicchedā sabbe tiṭṭhanti sassatā.

Api cettha ayaṃ viseso veditabbo. Ayaṃ himavānāma pabbato samantato sandamāna pañcasatanadī vicitto āyāma vitthārenaceva gambhīratāya ca paññāsapaññāsayojanodiyeḍḍhayojanasataparimaṇḍalo. Anotattadaho kaṇṇamuṇḍadaho rathakāradaho chaddantadaho mandākini kuṇāladaho sīhappapātakoti sattamahāsarā patiṭṭhitā. Tesu anotatatte sudassanakūṭaṃ cittakūṭaṃ kālakūṭaṃ gandhamādanakūṭaṃ kelāsakūṭanti imehi pañcahi pabbatehi parikkhito tattha sudassanakūṭaṃ sovaṇṇamayaṃ dviyojanasatubbedhaṃ antovaṅkaṃ kākamukhasaṇṭhānaṃ. Tamevasara paricchādetvā ṭhitaṃ cittakūṭaṃ sabbaratanamayaṃ kālakūṭaṃ añjanamayaṃ. Gandhamādanakūṭaṃ sānumayaṃ, abbhantare muggavaṇṇa, kāḷānusāriyādi mūlagandho candanādi sāragandho saralādipheggugandho lavaṅgāditavagandho kapitthādi papaṭikāgandho sajjādi rèsagandho tamālādi pattagandho punnāgakuṃkumādi pupphagandho jātiphalādiphalagandho sabbathā gandhabhāvato gandhagandhoti imehi dasahi gandhehi ussannaṃ nānappakāra osadhasañchannaṃ. Kāḷapakkhauposathadivase ādittamiva aṅgāraṃ

[SL Page 181] [\x 181/] Jalitaṃ tiṭṭhati. Tattheva nandamūlakaṃ nāmapabbhāraṃ paccekabuddhānaṃ vasanokāso. Tisso guhāyo suvaṇṇaguhā maṇiguhā rajataguhā'ti. Tattha maṇiguhādvāre mañjūsako nāma rukkho.

Yojanaṃ ubbedhena yojanaṃ vitthārena. So yattakāni udake vā thale vā pupphāni sabbāni pupphati visesena paccekabuddhāgamanadivase tassa parito sabbaratanamālo hoti tattha sammajjanaka vāto kacavaraṃ chaḍḍeti. Samakaraṇavāto sabbaratanamayaṃ vālikaṃ samaṃ karoti. Siñnakavāto anotattadahato ānetvā udakaṃ siñcati. Sugandhakaraṇavāto sabbesaṃ gandharukkhānaṃ gandhaṃ āneti. Ocinakavāto pupphāni ocinitvā pāteti. Sattharanaka vāto sabbattha santharati. Sadā paññattāneva ca tattha āsanāni honti. Yesu paccekabuddhuppāda divase uposathadivase ca sabbe paccekabuddhā sannipatitvā nisīdanti. Ayaṃ tattha pakati, abhisambuddha paccekabuddho tattha gantvā paññattāsane nisīdati. Tato sace tasmiṃ kāle aññe'pi paccekabuddhā vijjanti, tepi taṃ khaṇaṃ yeva sannipatitvā paññattāsanesu nisīdanti. Nisīditvā ca kañcideva samāpattiṃ samāpajjitvā uṭṭhahanti tato saṃghatthero adhunāgatapaccekabuddhaṃ sabbesaṃ anumodanatthāya kathamadhigatanti kammaṭṭhānaṃ pucchati. Tadāso attano udānavyākaraṇagāthaṃ bhāsati. Evamidaṃ gandhamādanakūṭaṃ paccekabuddhānaṃ āvāsaṭṭhānaṃ hotīti veditabbaṃ kelāsakūṭaṃ pana rajatamayaṃ sabbāni cetāni cittakūṭādīni sudassanena samānubbedhasaṇṭhānāni tameva saraṃ paṭicchādetvā ṭhitāni sabbāni pana puthulato paññāsayojanāni āyāmato pana ubbedhato viya dviyojana satānevāti vadanti. Tāni sabbāni devānubhāvena nāgānubhāvena ṭhassanti. Nadiyopi tesu sandanti taṃ sabbampi udakaṃ anotattameva pavisati. Candamasuriyā dakkhiṇenavā uttarenavā gacchantā pabbatantarena tattha obhāsaṃ karonti ujuṃ gacchantā nakaronti. Tenevassa anotattanti saṃkhaṃ udapādi. Tattha ratanamaya manuñña so pāna silātalāni nimmacchakacchapādi phalika sadisa nimmaludakāni nahānatitthāni. Tadupabhogīnaṃ sattānaṃ sādhāraṇakammanāva supaṭiyattāni susaṇṭhitāni honti. Yesu buddha paccekabuddha khīṇāsavā da iddhimanto ca isayo nahāyanti. Devayakkhādayo uyyānakīḷaṃ kīḷanti tassa catusu passesu sīhamukhaṃ hatthimukhaṃ assamukhaṃ usabhamukhanti cattāri mukhāni honti. Yehi

[SL Page 182] [\x 182/] Catasso nadiyo sandanti sīhamukhato nikkhantanadītīre sīhā bahutarā honti. Hatthi mukhādīhi hatthi assa usabhā. Puratthimadisato nikkhantanadī anotattaṃ padakkhiṇaṃ katvā itarā tisso anupagamma pācīnahimavanteneva amanussapathaṃ gantvā mahāsamuddaṃ pavisati. Pacchima disato ca uttaradisato ca nikkhanta nadiyo'pi tatheva padakkhiṇaṃ katvā pacchima himavanteneva uttarahimavantenevaca amanussapathaṃ gantvā mahāsamuddaṃ pavisanti. Dakkhiṇadisato usabhamukhato nikkhantā nadīpana tikkhattuṃ padakkhiṇaṃ katvā dakkhiṇena ujukapāsāṇapiṭṭheneva saṭṭhiyojanāni gantvā pabbataṃ paharitvā vuṭṭhāya parikkhepena tigāvutappamāṇa udakadhārāhutvā ākāsena saṭṭhiyojanāni gantvā pabbataṃ paharitvā vuṭṭhāya parikkhepena tigāvutappamāṇa udakadhārāhutvā ākāsena saṭṭhiyojanāni gantvā tiyaggale nāma pāsāṇe patitā bhinnapāsāṇā tiyaggalaja nāma pokkharaṇī jātā pokkharaṇiyā kūlaṃ bhinditvā pāsāṇaṃ pavisitvā saṭṭhiyojanāni gatā. Tato ghanapaṭhaviṃ bhinditvā ummagganadī saṭṭhiyojanāni gantvā vijjhaṃ nāma tiracchāna pabbataṃ paharitvā hatthatale pañcaṅguli sadisā pañcadhārā hutvā pavattati. Sā tikkhattuṃ anotattaṃ padakkhiṇaṃ katvā gataṭṭhāne āvaṭṭagaṃgā tivuccati. Ujukapāsāṇapiṭṭhena saṭṭhiyojanāni gataṭṭhāne kaṇhagaṃgāti vuccati. Ākāsena saṭṭhiyojanāni gataṭṭhāne ākāsagaṃgāti, tiyaggalapāsāṇe paññāsayojanokāse ṭhitā tiyaggalapokkharaṇīti, kūlaṃ bhinditvā pāsāṇaṃ pavisitvā saṭṭhiyojanāni gataṭṭhāne bahalagaṃgāti ummaggena saṭṭhiyojanāni gataṭṭhāne ummaggagaṅgāti vuccati. Vijjhaṃ nāma tiracchānapabbataṃ bhinditvā paharitvā pañcadhārā hutvā pavattitaṭṭhāne pana gaṃgā yamunā aciravatī sarabhū mahī paṃcadhā saṃkhaṃ gatā. Evametā pañca mahānadiyo himavantato pabhavanti chaddantadahassa panamajjhe dvādasayojanappamāṇe sevālaṃvā paṅkaṃvā natthi maṇikkhandhavaṇṇaṃ udakameva santiṭṭhati. Tadanantaraṃ yojanavitthataṃ suddhakaḷhāravanaṃ taṃ udakaṃ parikkhipitvā ṭhitaṃ tadanantaraṃ yojanavitthatameva suddhaṃ nīluppalavanaṃ. Taṃ parikkhipitvā ṭhitaṃ yojanayojana vitthatāneva rattūppalasetuppala rattapaduma setapaduma kumudavanāni purimaṃ purimaṃ parikkhipitvā ṭhitāni imesampana sattannaṃ vanānaṃ samanantaraṃ sabbesampi kaḷhārādīnaṃ vasena vomissakavanaṃ yojanavitthatameva tāni parikkhipitvā ṭhitaṃ tadanantaraṃ nāgānaṃ patiṭṭhappamāṇe udake yojana vitthatameva

[SL Page 183] [\x 183/] Rattasālivanaṃ tadanantaraṃ udakapariyante nīlapītalohitodāta surabhikusuma samākiṇṇaṃ khuddakagacchavanaṃ itiimāni dasavanāni yojana yojana vitthatāneva tato khuddaka rājamāsamahārājamāsamuggavanaṃ tadanantaraṃ tipusa elāluka alābu kumbhaṇḍa vallivanāni. Tato pūgarukkhappamāṇaṃ ucchuvanaṃ tato hatthi dantappamāṇaphalakaṃ kadalivanaṃ tato sālavanaṃ tadanantaraṃ pātippamāṇa phalaṃ paṇasavanaṃ tato madhuraphala beluvanaṃ tato kapitthavanaṃ tato vomissako mahāvanasaṇḍo. Tato veluvanaṃ veluvanaṃ parikkhipitvā sattapabbatā ṭhitā tesaṃ bāhirantato paṭṭhāya paṭhamo cullakāḷapabbato nāma dutiyo mahākāḷapabbato nāma tato udakapassa pabbato nāma tato candapassa pabbatonāma tato suriyapassa pabbato nāma tato maṇipassapabbato nāma sattamo suvaṇṇapabbato nāma so ubbedhato sattayojaniko chaddantadahaṃ parikkhipitvā pattassa mukhavaṭṭiya ṭhito. Tassa abbhantarima passa suvaṇṇavaṇṇaṃ tato nikkhantena obhāsena chaddantadaho samuggatabālasuriyo viyavirocati. Bāhirapabbatesupana eko ubbedhato chayojaniko eko pañca eko cattāri eko tīni eko dve eko yojanaṃ evaṃ sattapabbata parikkhittassa tassa dahassa pubbuttara kaṇṇodakapaharaṇokāse mahānigrodharukkho. Tassa khandho parikkhepato pañcayojaniko ubbedhato sattayojaniko catusu disāsu catasso sākhā chayojanikā uddhaṃ uggata sākhāpi chayojanikā iti so mūlato paṭṭhāya ubbedhena terasayojaniko sākhānaṃ orimantato yāva pārimantā dvādasa yojaniko aṭṭhahi pārohasahassehi patimaṇḍito muṇḍamaṇipabbato viya vilāsamāno tiṭṭhati. Chaddantadahassa pana pacchimadisābhāge suvaṇṇa pabbate dvādasa yojanikā kañcanaguhā chaddanto nāgarājā sarante aṭṭhasahassanāgaparivuto kañcanaguhāyaṃ vasati gimhakāle udakavātaṃ sampaṭicchamāno mahānigrodhamūle pārohantare tiṭṭhati mandākiniyāpana majjhe pañcavīsati yojana matteṭhāne sevālovā paṅkaṃvā natthi. Elikavaṇṇaṃ udakameva hoti tato paraṃ pana nāgānaṃ patiṭṭhappamāṇe udake aḍḍhayojana vitthataṃ setapadumavanaṃ taṃ udakaṃ parikkhipitvā ṭhitaṃ tattha mūlālaṃ naṅgalasīsamattaṃ hoti. Bhisaṃ mahābheri pokkharappamāṇaṃ hoti. Tassa ekekasmiṃ

[SL Page 184] [\x 184/] Pabbantare āḷhakappamāṇaṃ khīraṃ hoti. Kusumānaṃ pupphanasamaye vāto reṇuvaṭṭiṃ uṭṭhāpetvā paduminipattesu ṭhapeti. Tattha udakaphusitāni patanti. Tato ādiccapākena paccitvā pakka ayoghaṭikāviya pokkharamadhu tiṭṭhati. Tadanantaraṃ tāva mahantameva rattapadumavanaṃ, tadanantaraṃ nīluppalavanaṃ, rattuppalavanaṃ, tadantaraṃ sugandhasālivanaṃ, tadanantaraṃ elāluka alābukumbhaṇḍādīni madhurarasāni valliphalānitadanantaraṃ aḍḍhayojana vitthatameva ucchuvanaṃ tattha pugarukkhakkhandhappamāṇaṃ ucchutadantaraṃ kadalivanaṃ yato duvepakkāni khādantā kilamanti. Tadanantaraṃ mahāthālippamāṇaphalaṃ panasavanaṃ, tadanantaraṃ ambavanaṃ, jambuvanaṃ, kapitthava nanti saṃkhepato tasmiṃ dahekhāditabbayuttakaṃ asukaphalaṃ nāma natthīti navattabbaṃ. Ayaṃ jambudīpo vitthārato dasasahassayojano tathā avīcinirayo tāvatiṃsabhavanaṃ asurabhavanaṃ ca jambudīpavaṇṇanāpaṇa sampattakāle amataṃdharānāmikāya anāgatavaṃsavaṇṇanāya vuttanayena gahetabbā. Sāyaṃ jambudīpo sakaṭapañjara saṇṭhāno, pubbavideho vaṭṭo ādāsasaṇṭhāno sattayojana sahassappamāṇo āyāmavitthārena, uttarakurū caturassa pīṭhasaṇṭhāno aṭṭhayojana sahassa parimāṇo āyāmavitthārena, apagoyānaṃ aḍḍhacanda saṇṭhānaṃ sattayojana sahassaparimāṇaṃ āyāmavitthārena, taṃ taṃ dīpavāsīnaṃ mukhaṃ taṃ taṃ dīpasaṇṭhānanti vadanti. Ekeko mettha mahādīpo pañca sattamattadīpaparivāro, evaṃ sineru sattapari bhaṇḍapabbataṃ catumahādīpa dvisahassaparittadīpa catumahāsāgara upasobhitaṃ cakkavāḷapabbata parikkhittaṃ upari chakāmāvacara devaloka soḷasarūpī brahmaloka catuarūpaloka patimaṇḍitaṃ lokadhātu ekaṃ cakkavāḷanti vuccati. Evarūpe cakkavāḷagabbhe dvecattāḷīsayojana sahassa parimāṇassa yugandharapabbatassa samākāse evaṃ mahiddhikā mahānubhāvā candimasuriyā nakkhattehi ca tārāgaṇehi ca parivutā virocamānā vicaranti. Tesu kassa kiṃ pamāṇaṃ, ko upari? Ko kasmiṃ vasati? Kosīghaṃ javati? Kati tesaṃ vīthiyo? Kathaṃ caranti? Kittake ṭhāne ālokaṃ karonti? Kimatthaṃ te rāhuasurindo gilatī? Vuccate. Tattha candamaṇḍalaṃ ujukaṃ āyāmato ca vitthārato ca ubbedhato ca ekūnapaññāsa yojanaṃ parimaṇḍalato pana tīhi yojanehi ūnadiyaḍḍhasatayojanaṃ suriyamaṇḍalampana ujukaṃ

[SL Page 185] [\x 185/]

Paññāsayojanaṃ parimaṇḍalato pana dviyo janasataṃ, tesu candamaṇḍalaṃ heṭṭhā, suriyamaṇḍalaṃ upari, antarā tesaṃ yojanaṃ hoti. Candassa heṭṭhi mantato suriyassa uparimantato yojanasataṃ hoti. Candavimānaṃ anto maṇimayaṃ bahirajatena parikkhittaṃ anto ca bahi ca sītala meva hoti. Suriyavimānaṃ anto kanakamayaṃ bahi phalikena parikkhittaṃ hoti. Anto ca bahi ca uṇhameva, cando ujukaṃ sanikaṃ gacchati. Tiriyaṃ sīghaṃ. Sohi amāvāsiyaṃ suriyena saddhiṃ gacchanto divase divase thokaṃ ohīyanto puṇṇamāsiyaṃ upaḍḍhamaggato ohīyati. Tiriyampana sīghaṃ gacchati. Tathāhesa ekasmiṃ māse kadāci uttarato kadāci dakkhiṇato sandissati. Candassaubhosu passesu nakkhattatārakā gacchanti. Cando dhenuviya vacchakaṃ taṃ taṃ nakkhattaṃ upasaṅkamati nakkhattāni pana attano attano gamanaṭṭhānaṃ navijahanti. Attano vīthiyā ca gacchanti. Suriyassa pana ujugamanaṃ sīghaṃ tiriyaṃ gamanaṃ dandhaṃ. Tiriyaṃ gamanaṃ nāma dakkhiṇadisato uttaradisāya uttaradisato dakkhiṇadisā gamanaṃ, chahimāsehi ijjhanato suriyā kālapakkha uposathe candena saheva gantvā tato pāṭipadadivase yojanānaṃ satasahassaṃ candamaṇḍalaṃ ohāya gacchati, attano sīghagāmitāya tassa mandagāmitāyaca, atha candolekhāviya paññāyati tato parampi pakkhassa dutiyāyaṃ yojanānaṃ satasahassañca candamaṇḍalaṃ ohāya gacchati evaṃ divase divase yāva sukkhapakkha uposatha divasā satasahassaṃ satasahassaṃ ohāya gacchati. Atha cando anukkamena vaḍḍhitvā uposathadivase paripuṇṇo hoti. Anukkamena vaḍḍhamānaṃ cettha uparibhāgatopatita suriyālokāya heṭṭhato pavattāya suriyassa dūrībhāvena divase divase anukkamena parihāyamānāya attano chāyāyavasena anukkamena candamaṇḍalapadesassa vaḍḍhamānassa viya dissamānatāyāti veditabbaṃ. Tasmā anukkameneva vaḍḍhitvā viya uposathadivase puṇṇamāyaṃ paripuṇṇamaṇḍalo hutvā dissati. Atha suriyo pāṭipadadise yojanānaṃ satasahassaṃ dhāvitvā puna candamaṇḍalaṃ gaṇhāti candassa dandhagatitāya attano ca sīghagatitāya, tathā dutiyāya satasahassanti evaṃ yāva kāḷapakkha uposatha divasā satasahassaṃ satasahassaṃ dhāvitvā gaṇhāti. Atha cando anukkamena hāyitvā kāḷapakkha uposathadivase sabbaso na paññāyati. Anukkamena hāyamānatā cettha anukkamena vaḍḍhamānatāya vuttanayeneva veditabbā tattha pana [SL Page 186] [\x 186/] Chāyāya hāyamānatāya maṇḍalaṃ vaḍḍhamānaṃ viya dissati. Idha chāyāya vaḍḍhamānatāya maṇḍalaṃ hāyamānaṃ viya dissati. Tasmā anukkamena hāyitvā viya kāḷapakkha uposathadivase sabbaso napaññāyati. Candaṃ heṭṭhā katvā suriyo uparihoti mahatiyā pātiyā udakabhājanaṃ viya candamaṇḍalaṃ pithīyati. Majjhaṇhike gehacchāyā viya candassa chāyā napaññāyati. So chāyāya apaññāya mānāya dūre ṭhito taṃ divā padīpo viya sayampi na paññāyati. Imesampana ajavīthi govīthi nāgavīthīti tisso gamanavīthiyo honti. Tattha ajānaṃ udakaṃ paṭikkūlaṃ hoti. Hatthināgānaṃ manāpaṃ. Gunnaṃ sītuṇhasamatāya phāsuhoti. Tathāca yāya vīthiyā suriye gacchante vassavalāhakā devaputtā suriyābhitāpa santattā attano vimā vimānato na nikkhamanti. Kīḷāpasutā hutvā navivaranti. Tathākira suriyavimānaṃ pakatimaggato adho otaritvā vicarati. Tassa oruyha caraṇeneva vandavimānampi adho oruyha carati taggatikattā, tasmā sā vīthi udakābhāvena ajānurūpatāya ajavīthīti samaññaṃ gatā. Yāya pana vīthiyā suriye gacchante vassavalāhakadevaputtā suriyābhitāpābhāvato abhiṇhaṃ attano vimānato bahi nikkhamitvā kīḷāpasutā itocito vicaranti. Tadākira suriyavimānaṃ pakati maggato uddhaṃ āruyha carati. Tassa uddhaṃ āruyha caraṇeneva candavimānampi uddhaṃ āruyha carati, taggatikattā ca samāna gatinā vātamaṇḍalena vimānassa vellitabbattā, tasmā sā vīthi udakabahubhāvena nāgānurūpatāya nāgavīthīti samaññāgatā. Yadā suriyo uddhaṃ anārohanto adho ca anotaranto pakati maggeneva gacchati. Tadā vassavalāhakā yathā kālaṃ yathāruciṃ ca vimānato nikkhamitvā sukhena caranti. Tena kālenakālaṃ vassanato loke utusamatā hoti. Tāya utusamatāya hetubhūtā sā candima suriyānaṃ gati gavānurūpatāya govīthi'ti samaññaṃ gatā. Tasmā yaṃ kālaṃ candimasuriyā ajavīthiṃ ārohanti tadā devo ekabindumpi navassati yadā nāgavīthiṃ ārohanti tadā bhinnaṃ nabhaṃ paggharati. Yadā govithiṃ ārohanti, tadā utusamatā sampajjati. Yadā pana rājāno adhammikā honti tesaṃ adhammikatāya uparājasenāpatippabhutayo sabbe devabrahmāṇo ca adhammikā honti. Tadā tesaṃ adhammikatāya visamaṃ candimasuriyā pariharanti. Tadāhi bavhābādhakādi aniṭṭha phalupaya nissayabhūtassa yathāvuttaadhammikatā saññitassa sādhāraṇassa pāpakammassa balena visamaṃ vāyantena vāyunā vellīyamānassa

[SL Page 187] [\x 187/] Candimasuriyā sineruṃ parikkhipantā visamaṃ parivattanti. Yathā maggena nappavattanti. Vāto yathāmaggena navāyati. Ayathāmaggena vāyanto ākāsaṭṭhaka vimānāni khobheti. Vimānesu khubhitesu devatānaṃ kīḷanatthāya cittāni na ramanti. Cittesu aramantesu sītuṇhabhedo utu yathākālena na sampajjati. Tasmiṃ asampajjante na sammā devo vassati. Kadāci vassati, kadāci navassati, katthaci vassati katthaci na vassati, vassanto'pi cappakāle aṅkurakāle nālakāle pupphakāle khīragahaṇādikālesu yathā yathā sassānaṃ upakāro na hoti tathā tathā vassati ca vigacchati ca tesa sassāni visamapākāni honti. Vigata gandharasādi sampattīni ekabhājane pakkhitta taṇḍulesu'pi ekasmiṃ padese bhattaṃ uttaṇḍulaṃ hoti. Ekasmiṃ atikilinnaṃ ekasmimpi samapākaṃ taṃ paribhuttaṃ kucchiyampi sabbaso aparinataṃ ekadesena parinataṃ suparinatanti evaṃ tīhiyeva pakārehi paccati pakkāsayaṃ na upagacchati tena sattā bavhābādhāceva honti appāyukā ca dhammikānaṃ pana rājūnaṃ kāle vutta vipariyayena candima suriyā samaṃpariharanti. Yathāmaggena vattanti, utusamatāva sampajjati. Candimasuriya chamāse sineruto bahinikkhamanti. Chamāse anto caranti tathā hi sineru samīpena taṃ padakkhiṇaṃ katvā gacchanto chamāse tato gamanavīthito bahiattano tiriyaṃ gamanena cakkavāḷābhimukhā nikkhamanti. Evaṃ chamāse khaṇe khaṇe sineruto apasakkanavasena tato nikkhamitvā cakkavāḷa samīpaṃ pattā, tato'pi chamāse khaṇe khaṇe apasakkanavasena nikkhamitvā sineru samīpaṃ pāpunanto anto vicaranto tehi āsāḷhamāse sineru samīpena caranti. Tato dvemāse nikkhamitvā bahi vicaranti. Paṭhama kattikamāse majjhena gacchanti. Tato cakkavāḷābhimukhā gantvā tato māse cakkavāḷasamīpena caritvā puna nikkhamitvā cittamāse majjhena gantvā tato pare dvemāse sinerumukhā pakkhanditvā puna āsāḷhe sineru samīpena caranti. Ettha ca sinerussa cakkavāḷassa ca yaṃ ṭhānaṃ dvemajjhaṃ tena gacchantā sineru samīpena carantīti veditabbā'ti. Sinerussa pana aggālindaṃ allīnā cakkavāḷa samīpena caraṇampi iminā ca nayena veditabbaṃ. Yathāpana sinerussa cakkavāḷassa ca ujukaṃ majjhena gacchanti. Tadā majjhena vicarantīti veditabbaṃ evaṃ vicarantova ekappahāreṇa tīsupi dīpesu ālokaṃ karonti. Ekekāya

[SL Page 188] [\x 188/] Disāya nava nava yojana satasahassāni andhakāraṃ vidhamitvā ālokaṃ dassenti. Kathaṃ? Imasmiṃ pana dīpe suriyuggamanakālo pubbavidehe majjhaṇhiko hoti. Uttarakurusu atthaṅgamakālo aparagoyāne majjhimayāmo. Pubbavidehamhi uggamanakālo uttarakurusu majjhaṇhiko aparagoyāne atthaṅgamanakālo idha majjhimayāmo. Uttarakurusu uggamanakālo aparagoyāne majjhaṇhiko idha atthaṅgamanakālo pubbavidehe majjhimayāmo. Aparagoyāne dīpe uggamanakālo idha majjhaṇhiko videhe dīpe atthaṅgamanakālo uttarakurusu majjhimayāmo. Imasmiṃ hi ṭhita majjhaṇhikavelāyaṃ pubbavidehavāsīnaṃ atthaṅgamana vasena upaḍḍhaṃ suriyamaṇḍalaṃ paññāyati. Aparagoyānavāsīnaṃ uggamanavasena upaḍḍhaṃ paññāyati. Evaṃ sesadīpesupi iti imināva pakārena tīsupi dīpesu ekappahāreneva candimasuriyā ālokaṃ dassentīti veditabbaṃ. Aññathā pana dvīsu eva dīpesu ekappahārena ālokaṃ dassenti. Yasmiṃ hi dīpe atthaṅgamanasena upaḍḍhaṃ suriyamaṇḍalaṃ paññāyati, atthaṅgamite tattha napaññāyati, ālokaṃ nadasseti. Dvīsu eva dīpesu paññāyati ekekāya disāya nava nava yojanasahassāni andhakāravidhamanampi imināva nayena daṭṭhabbaṃ. Tenāhu porāṇa-

Ādimhi kappamhi pajā manomayā Mahiddhikā sayaṃ pabhāya rocisuṃ Te bhojabhakkhena hatappabhā yadā Tesaṃ tadā tumulatamosi loko

Tamehi bhītāmiti cintayiṃsu Bhaveyya ālokavatassa bhaddaṃ So sūrabhāvaṃ udayaṃ akāsi Tenānu netaṃ suriyo'ti tassa

Te cintayuṃ atthamite imamhi Ālokamaññampi bhaveyya bhaddaṃ Ñatvāna tesaṃ chandantamuṭṭhahi Tenāhu candoti hi nāmadheyyaṃ

Sanisākaro tesu vaseyya anto Maṇinā kate bāhirake vimāna Rajatā vanaddhe pavare manuññe Sitappabhā bhāsura middhi māgare

[SL Page 189] [\x 189/] Sobhānumā kanakamaye vimāne Anto bahi elikamaye vaseyya Uṇhappabhā adhika mahosi tena Ubhayampi naṃ uṇhataraṃ tathāhi

Paññāsamekūnujukaṃ ahosi Candassa gehaṃ parimaṇḍalena Tiyojanenūna sataṃ diyaḍḍhaṃ Taṃ yojanānaṃ tica māhanātho

Ahosi puṇṇaṃ ubhayampi tassa Candassa vuttaṃ ūnakaṃ yamettha So cuṇharaṃsi uparāsi cāri Sa candimā tassa adhosi cārī

Majjhaṃ hi tesaṃ khalu yojananti So lokanātho vadi lokadassi Cando'jakaṃ āsi ca mandagāmi Gatīna mando tiriyaṃ jukañca Passesu nakkhattā vajanti tārā Dhenūca cando piya cacchakaṃhi. Taṃ taṃ hi nakkhatta mupeti sabbe Te attano ṭhānaṃ navissajanti

Sīghaṃ jukaṃ gacchati cuṇharaṃsī Tameva sīghaṃ tiriyaṃ na tassa Sakāḷapakkhassa uposathassa Pāṭipade gacchati yojanānaṃ

Satāna mekaṃ divase sahassaṃ Ohāya candaṃ athanukkamena Āpurato so khalu posathassa Gateca dūraṃ suriye nabhamhi

Dhāvitvagaṇhāti punappamāṇaṃ-vuttantu nāthenayamatthi taṃno So purato gacchati yojanānaṃ-dine dine hāyatitena cando Atha kāḷapakkhassa uposathamhi-na nisākaro dissani sesatoti Karoti taṃ hoti divākaro adho-patte mahantu paribhājanaṃ va

Majjhaṇhike geha gatāva chāyā-na paññāyati candimassa chāyā Na paññāyate tāya ca sovacando-dūre ṭhitānaṃva divāpadīpo So raṃsimā lokavidū munindo-abhāsi tesaṃ sasibhānumānaṃ Ajebha govīthiti nāmadheyyā-tisso manuññāva visesavīthiyo

[SL Page 190] [\x 190/] Vīthiṃ ajānaṃ hi yathā vajanti-devo na pāteti paneka binduṃ Tathā hi tesaṃ pakatīpanesā-āpappiyā nahi meṇḍā bhavanti

Yathā ca te ibha vīthiṃ vajanti-bhinnaṃ nabhaṃ paggharatīva devo Taṃ kissa hetu piyameva toyaṃ-tesaṃ gajānaṃ pavane ratānaṃ

Yadā ca te gorathiyaṃ kamanti-tucchaṃ tadāsitanidāghamappiyaṃ Pihayanti te majjhima sītamuṇhaṃ-samāna dukkhaṃ sukhamicchamānā

Imamhi dīpamhi yadā udeti-majjhaṇhiko hoti videha dīpe Kurumhi dīpamhi atthaṅgameti-goyāna dīpe bhavataḍḍharatti

Pubbe ca dīpe udeti kāle-majjhaṇhiko hoti ca uttarena Goyāna dīpamhi ca atthameti-imamhi dīpamhi ca majjharatti

Kurumhi dīpamhi udeti kāle-majjhaṇhiko pacchimadīpakamhi Imamhi dīpamhi ca atthameti-pubbe ca dīpe bhavataḍḍharatti

Goyānadīpamhi udetikāle-majjhaṇhiko hoti imamhidīpe Pubbe ca dīpamhi ca atthameti-kurumhi dīpe bhavataḍḍharatti

Evaṃ mahiddhike mahānubhāve candimasuriye kiṃ rāhu gilatīti? Āma gilati rāhussa hi attabhāvo mahā uccatarena aṭṭhayojanasatāni cattāri ca yojana sahassāni, bāhantaramassadvādasayojanasatāni, bahalattena cha yojanasatāni, sīsaṃ navayojanasataṃ, lalāṭaṃ tiyojana sataṃ, bhamukantaraṃpaṇṇāsayojanaṃ sataṃ tiyojanaṃ sataṃ mukhaṃ tiyojana sataṃ gambhīraṃ hatthatala pādatalānaṃ puthulatā dviyojanasatāni, aṅgulipabbāni paṇṇāsayojanāni, so candimasuriye virocamāne disvā issāpakato tesaṃ gamanavīthiṃ otaritvā mukhaṃ vivaritvā tiṭṭhati. Candavimānaṃ vā suriya vimānaṃ vā tiyojana satike mahāniraye pakkhittaṃ viya hoti. Vimāne adhivatthā devatā maraṇabhaya tajjitā ekappahāreneva viracanti. So pana vimānaṃ kadāci hatthena chādeti. Kadāci hanukassaheṭṭhā pakkhipati. Kadāci jivhāya ca parimajjati. Kadāci avagaṇḍakārakaṃ bhuñjanto viya kapolantare ṭhapeti. Vegaṃ pana vāretuṃ na sakkoti. Sace vāressāmīti gaṇḍe katvā tiṭṭheyya matthakaṃ tassa bhinditvā nikkhameyya ākaḍḍhetvā vā naṃ onameyya tasmā vimānena saheva gacchati. Pubbe tādisaṃ karoti. Idāni parittatejena tādisaṃ kātuṃ, nasakkoti- taṃ dassentena idaṃ vuttaṃ.

[SL Page 191] [\x 191/] Ekadā kira sambuddho-sāvatthiyaṃ narāsabho Anāthapiṇḍikārāme-vasī jeta vanavhaye

Tadā ca candimaṃ rāhu-gaṇhāti bhayatajjito Anussaranto sambuddhaṃ-imaṃ gāthaṃ abhāsatha

Namo te buddha vīratthu-vippamuttosi sabbadhi Sambādha paṭi pannosmi-tassa me saraṇaṃ bhavāti.

Athakho bhagavā candaṃ-ārabbha devaputtakaṃ Rāhuṃ imāya gāthāya-abhāsi karuṇākaro

Tathāgataṃ arahantaṃ-candimā saraṇaṃ gato Rāhu candaṃ pamuñcassu-buddhā lokānukampakāti. Tathāgataṃ arahantaṃ-candimā saraṇaṃ gato Rāhu candaṃ pamuñcassu-buddhā lokānukampakāti.

Athakho candimaṃ rāhu-muñcitvā taramānako Saṃviggo vepacittissa santikamhi ṭhito ahu

Atha kho vepacittīpi-asurindo'surandakaṃ Rāhuṃ imāya gāthāya-abhāsi taṃkhane pana

Kinnu santhara mānova-rāhu candaṃ pamuñcasi Saṃviggarūpo āgamma-kinnu bhītova tiṭṭhasīti.

Sattadhā me phale muddhā-jīvanto nasukhaṃ labhe Buddhagāthābhi gītomhī-no ce muñceyya candimanti.

Evaṃ buddhassa āṇāya-idāni asurindako Candaṃ nāsakkhi gilituṃ-hattheneva sachādayi

Ekadā suriyaṃ vāpi-gaṇhāti asurindako Tadā ca so suriyopi-bhagavanta manussaraṃ

Jetavane santaṃva-saraṇatthaṃ bhayatajjito Ajjhabhāsittha gāthāya-imāya taṃ khane pana

Namo te buddha vīratthu-vippamuttosi sabbadhi Sambādha paṭipannosmi-tassa me saraṇaṃ bhavāti

Athakho bhagavā vāci-suriyaṃ deva puttakaṃ Ārabbhimāhi gāthāhi-abhāsi so jinuttamo

Tathāgataṃ arahantaṃ-suriyo saraṇaṃ gato Rāhu suriyaṃ pamuñcassu-buddhā lokānukampakā

Yo andhakāre tamasī pabhaṃkaro Verocano maṇḍalī uggatejo Mā rāhu gilī caraṃ anta likkhe Pajaṃ mama rāhu pamuñca suriyanti

[SL Page 192] [\x 192/] Athakho suriyaṃ rāhu-muñcitvā taramānako Saṃviggo vepacittissa-santikamhi ṭhito ahu Athakho vepacittīpi-asurindo'surindakaṃ Rāhuṃ imāya gāthāya-abhāsi taṃ khane pana

Kinnu santhara mānova-rāhu suriyaṃ pamuñcasi Saṃviggarūpo āgamma-kinnu bhītova tiṭṭhasīti

Sattadhā me phale muddhā-jīvanto na sukhaṃ labhe Buddhagāthābhigītomhī-no ce muñceyya suriyanti.

Evaṃ buddhassa āṇāya-idāni asurinda ko Suriyaṃ nāsakkhi gilituṃ-hattheneva achādayīti

Tīsu vīthīsu etāsu rāsiyo dvādasā siyuṃ Te rāsi yojanantāva candopi suriyopi ca

Nakkhattā ca gahāceva sabbe gacchanti sabbadā Nakkhattā ca gahācete na jahanti sakaṃ vīthiṃ

Dhenuva vacchakaṃ cando taṃ taṃ nakkhatta santikaṃ Upasaṃkami nakkhattā sakaṭṭhāneva tiṭṭhare

Pakkhattayaṃ tiṭṭhati lohitaṅgo Pakkhadvayaṃ sukkabudhā ravīca Vassaṃ gurūpañca yanāni sāni Dinadvayaṃ vāḍḍha dinañca cando

Usabhādi catasso pi rāsiyo ajavīthikā Mīna mesatulā kaññā imegovīthi nāmakā

Vicchikādi catassotu nāgavīthiti saññitā Jinālaṅkāra nāmevaṃ ābhatattā mayāpitaṃ

Anto ca bāhirañceva majjhe vāpi tayo vīthi Ajāvīthīnaṃ yeva bhavantīti vijāniyā

Tiṇṇaṃ vīthina me tesaṃ vitthāraṃ parimaṇḍalaṃ īkākārena sāminā vuttameva vadāmahaṃ

Sineruno ṭhitattānaṃ parato cakkavāḷakaṃ Uttarabhāga pamāṇañca hitvāna orabhāgato

Sineru cakkavāḷānaṃ antaraṃ parimāṇato Pañcasata sahassāni sahassā nūna saṭṭhi ca

Satāni satta ñeyyāni pañca vīsuttarāni ca Majjhavīthi gato nāma tattha vemajjhato ravi

[SL Page 193] [\x 193/] Majjhato yāva merumhā cakkavāḷāna mantaraṃ Vemajjhato yadā hoti ubhayanta gato tadā

Majjhato yāva merumhā cakkavāḷā ca pabbatā Duve sata sahassāni sahassānūna sīti ca

Aṭṭha sataṃ duve saṭṭhi yojanāni tigāvutaṃ Ubhato antako meru cakkavāḷāna mantaraṃ

Ekaṃ sata sahassañca sahassā nūna tāḷisaṃ Nava satāni cekatiṃsa yojanāni ca gāvutaṃ

Pamāṇo samantā ca maṇḍalaṃ majjhavīthiyā Sata sahassā nūna vīsa sahassāneka tiṃsa ca

Sata mekañca viññeyyaṃ pañca sattati uttaraṃ Dakkhiṇaṃ uttarañcāpi gacchanto pana bhānumā Majjhavīthippamāṇena maṇḍaleneva gacchati Gacchantoca panevaṃ so oruyhoruyha heṭṭhato

Āruyhāruyha uddhañce yato gacchati sabbadā Tato gativasenassa duramaddhāna māsitaṃ

Tiṃsa sata sahassāni yojanāni ca māṇato Tasmā so parito yāti tattakañca dine dine

Sahassamekaṃ pañcasataṃ catupaññāsa yojanaṃ Tigāvutaṃ terasa sata tettiṃsa ratanānica Aṭṭhaṅgulāni tiriyaṃ gacchateka dinaṃ ravi

Cattāḷīsa sahassāni chasatāni tigāvutaṃ Yojanāni titā ḷīsaṃ māsenekena gacchati.

Te navuti sahassāni dvisataṃ sattasīti ca Gāvutāni duvecāpi dvīhi māsehi gacchati

Imāya gatiyā anta vīthito vīthimantimaṃ Gacchati chahi māsehi tīhi māsehi majjhimaṃ

Sineru santike anta vīthito pana bhānumā Gacchante dvīhi māsehi assa dīpassa majjhato

Tasmā sīhala dīpassa majjhato meru antaraṃ Duve satasahassāni vīsate nālikā nitu

[SL Page 194] [\x 194/] Tettiṃsañca sahassāni aṭṭhārasa tigāvutaṃ Cakkavāḷantarañcassa dīpassa ca majjhato

Tīni sata sahassāni sahassāni ca vīsati Cha uttarāni pañceva satānekañca gāvutanti-

Evaṃ mahiddhikā mahānubhāvā candimasuriyā yaṃ sineruṃ pariharanti vicaranti tassa sineruto upari dasa sahassa yojanappamāṇaṃ āyāmavitthārena sattaratanamayaṃ pākāraparikkhittaṃ dvārasahassa yuttaṃ ārāma pokkharaṇi uyyānādīhi vicittaṃ tāvatiṃsa bhavanaṃ ahosi. Tattha sakkodevarājā rajjaṃ kāresi. Sakko kira magadharaṭṭhe macala gāme magho nāma mānavo hutvā tettiṃsa purise gahetvā kalyāṇakammaṃ karonto sālādikaṃ kattabbaṃ kusalaṃ katvā sattavatta padāni pūretvā tato cuto saddhiṃ parisāya deva loke nibbatti. Tato pubbadevā āgantuka devaputtā āgatā sakkāraṃ tesaṃ karomāti vatvā dibbapadumāni upanāmesuṃ. Upaḍḍharajjena ca nimantesuṃ. Sakko upaḍḍharajjena asantuṭṭho ahosi. Atha nevāsikā āgantuka sakkāraṃ karomāti gandhapānaṃ sajjayiṃsu. Gandhamadhutipi vuccati. So kira ativiya madhuro madanīyo eko madhuviseso. Sakko sakaparisāya saññaṃ adāsi, mārisā mā gandhapānaṃ pivittha, pivanākāramattameva dassethāti. Te tathā akaṃsu. Nevāsika devaputtā suvaṇṇarasakehi upanītaṃ gandhapānaṃ yāvadatthaṃ pivitvā mattā tattha tattha suvaṇṇapaṭhaviyaṃ patitvā supiṃsu. Sakko gaṇhatha puttāti puttehi te pādesu gāhāpetvā sinerupādesu pātesi. Sakkassa puññatejena tadanuvattitāpi sabbe te tattheva patiṃsu. Te sineruno vemajjhagata kāle saññaṃ labhitvā attānaṃ suraṃ pivimhāti akaṃsu tato paṭṭhāya te asurā nāmajātā. Atha nesaṃ kammapaccayā utasamuṭṭhānaṃ sinerussa heṭṭhimatale dasayojana sahassaṃ asura bhavanaṃ nibbatti. Pāricchattaka parimāna bhūtāya citta pāṭaliyā upasobhitaṃ sabbaṃ pākārādikaṃ tāvatiṃsa bhavana sadisaṃ. Tassa cittapāṭaliyā catusu passesu tiṃsayojanāyatā tadanurūpa vitthārā catasso silāpatthā paññattā ahesuṃ. Tesu puratthima disābhāgesu vepacitti asurindo rajjaṃ kāresi.

[SL Page 195] [\x 195/] Sucittā nāma yuvarājā. Dakkhiṇa disābhāge sambaronāma asurindo rajjaṃ kāresi. Namucināma yuvarājā. Pacchima disābhāge balināma asurindo rajjaṃ kāresi. Asurojonāma yuvarājā. Uttara disābhāge mahārājonāma asurindo rajjaṃ kāresi. Rāhu asurindo nāma yuvarājā. Tesaṃ tesānaṃ asurindānaṃ nivāsanaṭṭhāna bhūtāni cattāri nagarānī tikūṭānaṃ majjhe pātubhavanti. Tāni kho pana nagarānipi sattaratanamaya pākāra parikkhittāni nānālaṅkāra sampannāva bhavantīti vadanti. Sakko tesaṃ nivattetvā anāgamanatthāya ārakkhaṃ ṭhapesi. Tattha udake nāgā ca balāhonti. Sinerussa paṭhamālinde etesaṃ ārakkhā, dutiyālinde supaṇṇānaṃ ārakkhā, tatiyālinde kumbhaṇḍānaṃ ārakkhā, catutthālinde yuddhasaṇṭhānaṃ visamacāri dānava yakkhānaṃ, pañcamālinde catusudisāsu catunnaṃ mahārājānaṃ ārakkhā ṭhapitā. Tena vuttaṃ.

"Antarā dvinnaṃ ayujjhapurāṇaṃ, pañcavidhā ṭhapitā abhirakkhā, uragakaroti payassa hāri madanayudhā caturo ca mahatthāti" te pana te asurā āyuvaṇṇa yasa issariya sampattīhi tāvatiṃsa sadisāva. Tasmā antare attānaṃ ajānitvā pāṭaliyā phuppitāya nayidaṃ devanagaraṃ tattha pāricchattako phupphati' idha pana citta pāṭali, jara sakkena mahā suraṃ pāyetvā vañcītvā devanagaraṃ ca gahitaṃ gacchāma tena saddhiṃ yujjhissāmāti hatthassarathe āruyha suvaṇṇa rajata maṇi phalakādi gahetvā yuddhasajjā hutvā asurabheriyo paharanto mahā samudde udakaṃ dvidhā bhinditvā uṭṭhahanti-te deve vuṭṭhe vammika makkhikā vammikaṃ viya sineruṃ abhirūhituṃ ārabhanti. Atha tesaṃ paṭhamaṃ nāgehi saddhiṃ yuddhaṃ hoti. Tasmiṃ pana yuddhena kassaci chavi vā cammaṃ vā na jijjati. Na lohitaṃ uppajjati. Kevalaṃ kumārakānaṃ dārudaṇḍaka yuddhaṃ viya aññamaññaṃ santāsanamattameva hoti. Koṭi satāpi koṭi satasahassāpi nāgā tehi saddhiṃ yujjhitvā asura purameva pavesetvā nivattanti. Sace asurā balavantā honti. Atha nāgā osakkitvā dutiyālinde supaṇṇehi ekato hutvā yujjhanti. Supaṇṇādisupi esevanayo. Yadā panatāni pañcaṭṭhānāni asurā maddanti. Tadā ekato sampiṇḍāni ṭhitāni pañcabalāni osakkanti atha cattāro mahārājāno gantvā sakkassa taṃ pavattiṃ ārocenti. Sakko tesaṃ vacanaṃ sutvā vejayantaṃ

[SL Page 196] [\x 196/] Nāma rathaṃ āruyha nikkhamati. So pana ratho diyaḍḍhayojana satāyāmo tassa pacchimantato paṇṇāsa yojano. Majjhe ratha pañjaro paññāsayojano, ratha sandhito yāva ratha sīsā paññāsa yojano. Tasmiṃ yojaniko pallaṅko atthato hoti. Tiyojanikaṃ setacchattaṃ matthake ṭhapitaṃ. Eke kasmiṃ yuge sahassa ājañña yutto. Sesālaṅkārassa pamāṇaṃ natthi. Dhajopanassa aḍḍhatiyāni yojanasatāni uggato. Yassa mandavāteritassa pañcaṅgika turiyasseva saddo niccharati. Rathasaddo ca dhaja saddo ca ājānīya saddo ca ekato hutvā samantā asani saddo viya hoti. So pana tassa puññappaccayena nibbatto cakkavāḷa pabbatepi sinerumhipi sammukhībhūte vinivijjhitvā ākasa gamana sadiseneva vegena gacchati. Sakko tesaṃ vacanaṃ sutvā evarūpaṃ attano rathavaramāruyha sayaṃ vānikkhamati. Ekaṃ vā puttaṃ pesetī. Ekasmiṃ divaseyeva nikkhamitvā asure yuddhena abbhuggantvā samudde pakkhipāpetvā catusu vāresu attano sadise indapaṭimā māpetvā ṭhapesi. Tasmā asurā nāgādayo jinitvā āgatāpi imā paṭimā disvā sakko nikkhantoti palāyanti. Evaṃ devāsura saṅgāme vattamāne vepacitti nāma jeṭṭho asurindo asure āṇāpesi. Sace mārisā asurā jineyyuṃ devo parājeyyuṃ-sakkaṃ devānamindaṃ gahetvā dvīsu hatthesu dvisu pādesu ka kaṇṭhepi pañcahi bandhanehi bandhitvā mama santikaṃ āṇeyyāthāti sakkopi tatheva āṇāpesi. Atheka divasaṃ saṅgāme vattamāne asurā parājiṃsu. Devā vepacittiṃ asurindaṃ gahetvā pañcahi bandhanehi devasaṅkhalikāya bandhitvā sakkassa devarañño santikaṃ nayiṃsu devasaṅkhalikā nāma nalina suttaṃ viya makkaṭakajāla suttaṃ viya cakkhussāpāthaṃ āgacchati. Iriyāpathaṃ rujjhati. Chettuṃ pana neva vāsiyāna pharasunāvā sakkotitepana citteneva bajjhanti. Citteneva muccanti. Vepacitti asurindo pana bandhitvā nisīdāpito asabbhāhi pharusāhi vācāhi sakkaṃ devānamindaṃ akkosati 'corosi bālosi mūḷhosi uṭṭhosi theṇosi gadubhosi nerayikosi tiracchāna gatosi natthi tuyhaṃ sugati duggatiyeva tuyhaṃ pāṭikaṃkhitabbāti" imehi dasahi akkosa vatthuhi akkosati. Jarasakko sabbakāle jinissati yadā asurānaṃ jayo bhavissati. Tadā taṃ bandhitvā asurabhavanadvāre nipajjāpetvā phoṭāpessāmīti ādīni vatvā

[SL Page 197] [\x 197/] Paribhāsati. Sakko pana vijitavijayo na taṃ manasi karoti. Mahāpaṭiggahaṇampanassa matthake vidhunanto sudhammadevasabhaṃ pavisaticeva nikkhamatica. Atha mātalī devasaṃgāhako cintesi kinnukho esa sakko imāni pharusavacanāni bhayena titikkhati udāhu adhivāsanakhantiyā samannāgato'ti vīmaṃsento imaṃ gāthamāha.

Bhayānumathavā sakka dubbalyānu titikkhasi Suṇanto pharusaṃ vācaṃ sammukhā vepacittino'ti

Athasakko devarājā attano khantibalaṃ dīpento imā gāthā abhāsi.

Nāhaṃbhāyāmi dubbalyā khamāmi vepacittino Kathā hi mādiso viññū bālena patisaṃyuje.

Yo have balavā santo dubbalassa titikkhati Tamāhu paramaṃ khantiṃ niccaṃ khamati dubbalo

Tasse'va tena pāpiyo yo kuddhaṃ patikujjhati Kuddhaṃ appati kujjhanto saṃgāmaṃ jeti dujjayaṃ

Uhinnamatthaṃ carati attano ca parassa ca Paraṃ saṃkupitaṃ ñatvā yo sato upasammati.

Evaṃ sakko attano khantibalaṃ vaṇṇetvā "sapathaṃ karohi vepacitti adubhayā"ti āha. Tato sapathaṃ karonto asurindo imaṃ gāthamāha.

Yaṃ musā bhagato pāpaṃ yaṃ pāpaṃ ariyūpavādino Mittadduno ca yā pāpaṃ yaṃ pāpaṃ akataññuno Tameva pāpaṃ phusatu yo te dubbhe sujampati

Evaṃ taṃ sapathaṃ sammā kārāpetvā sujampati Vepacittiṃ visajjesi tato veropasammati

Kena so vepacittīti nāmo asurindako Kena parājito āsī iti ce kathayāmahaṃ

Devānaṃ asurānaṃ ca saṃgāmo vattatiyadā Samuddapiṭṭheva honti ye bhuyyena te pana

Parājayo asurānaṃ hoti appajayo pana Tadā ca vālikāpiṭṭhe rajatābhe manorame

[SL Page 198] [\x 198/] Kalyāṇadhammā sīlavantā paṇṇasālā sumāpiya Vasanti isayo sabbe jhāyino ca mahiddhikā

Yadā parājitā hutvā palāyantā surā pana Devehi anubandhantā patvā isīnamassamaṃ

Ime sabbe'pi isayo jarasakkassa pakkhikā Ime nissāya te devā anubandhanti no iti

Vadantā kodhasā tesaṃ isīnaṃ assamādikaṃ Bhindantā paribhāsantā pavisanti sakaṃ puraṃ

Tato sabbe'pi isayo paṇṇasālaṃ punāparaṃ Karitvāna tahiṃ ṭhāne vasiṃsu te punappunaṃ

Viddhaṃsanteva asurā tadā te isayo pana Saṃgāme vattamānamhi sambarasseva santikaṃ

Gantvā sabbe'pi isayo ṭhatvā tasse'va santike Abhayaṃ yācanatthāya idaṃ vacana mabravuṃ

Isayo sambaraṃ patvā yācanti abhaya dakkhiṇaṃ Kāmaṃ karohi tvaṃ dātuṃ bhayassa abhayassa cā'ti

Tesaṃ taṃ vacanaṃ sutvā sambaro asurindako Tesaṃ niggahaṇatthaṃ ca imaṃ gāthaṃ abhāsatha

Isīnaṃ abhayaṃ natthi duṭṭhānaṃ sakkasevinaṃ Abhayaṃ yācamānānaṃ bhayameva dadāmivo'ti. Atha te isayo sabbe vācaṃ sutvāna tassataṃ Abhisapantā sambaraṃ imā gāthā abhāsayuṃ

Abhayaṃ yācamānānaṃ bhayameva dadāsi no Patigaṇhāma te etaṃ akkhayaṃ hotu te bhayaṃ

Yādisaṃ vapate bījaṃ tādisaṃ harate phalaṃ Kalyāṇakārī kalyāṇaṃ pāpakārī ca pāpakaṃ

Pavuttaṃ tāta te bījaṃ phalaṃ paccanubhossasī'ti Evaṃ te isayo sabbe abhisapitvāna taṃ pana

Tato antaradhāyitvā samuddatīre sumāpitaṃ Attano attanoyeva paṇṇasāla mupāgamuṃ

Athakho sambaronāma asurindo imehi tu Abhisāpato paṭṭhāya divase divase pana

[SL Page 199] [\x 199/] Tikkhattu mubbijji sohi bhutvā sāyamāsakaṃ Sayanaṃ abhirūhitvā niddāyokkanta mattake

Samantā sattisatena ṭhatvāna pahaṭo viya Upaṭṭhāti tadā tassa dasasahassayojanaṃ

Saddo asurabhavanaṃ saṃkhohaṃ ahu tāva te Tadā sabbe asurā'gantvā tassarañño va santikaṃ

Kimidaṃ iti pucchiṃsu natthi kiñciti so bravi Tadā majjhimayāme'pi pacchimayāmake'pi ca Ubbijjittha tadā cā'pi sabbe gantvā va pucchiṃsu Tatova so'pi lajjāya kathetuṃ neva sakkuni

Taṃ sabbe asurācā'pi mā bhāyitthā'ti abravuṃ Tato paṭṭhāya tassevaṃ mahārogo upapajjati

Tikicchituṃ na sakkoti isīnaṃ dubbhīkāraṇā Cittaṃ vepati [a] teneva vepacitta vhayo ahu

Api saṃgāmasīse'pi parājetvā palāyataṃ Sakko labhitvā bodhesi isīsapathakāraṇaṃ

Kārāpetvāna sapathaṃ sakko cittaṃ vimocayī Rogābhibhūto so āsi sakko taṃ passituṃ tadā

Āgacchati tadā sakkaṃ passitvā vepacittako Tikicchāhi maṃ devinda iti vācaṃ abhāsayī

Atha sakko'pi taṃ āha asurinda sace tuvaṃ Mā vāce sambarimāyaṃ tikicchissāmahaṃ tuvanti.

Tassa taṃ vacanaṃ sutvā vepacitti idaṃ bravi Pucchissāmi ahaṃ yāva asure tāva mārisa

Tiṭṭhāhīti ca vatvāna asure paripucchi so Vācemi mārisā sakkaṃ sambarimāyakaṃ iti

Tadā ca asurā sabbo evamāhaṃsu tassatu Sabbarimāyaṃ ajānanto sakko pīḷeti no pana

Jānanto sambarimāyaṃ atirekaṃ karissati. Ekassa attano hetu māyaṃ vāciya tassa tu

Mā amhe sabbe nāsehi sikkhāpetuṃ na vaṭṭati. Itivutte vepacitti devindaṃ etada bravi


[A] cittavepatti-potthakesu.

[SL Page 200] [\x 200/] Pubbetu sambaro nāma asurindo purindada Māyāvī māyaṃ yojetvā niraye paccate bhusaṃ

Tumhetu dhammikā santā kiṃ māyāya karissatha Iti vatvā vepa citti imaṃ gāthaṃ abhāsatha

Māyāvī maghavā sakka devarājā sujampati Upetī nirayaṃ ghoraṃ sambarova sataṃ samanti

Sakko pana vijānāti rogassuppatti kāraṇaṃ Isivācāpadesena tesaṃ tu sapathena ca

Cittakkhe pā ayaṃ rogo jāyatīti tikicchituṃ Khamāpetvāva muñceyya khamāpessāmi taṃ iti Cintitvāna tikicchissaṃ itivattvā'pi tassa taṃ Asikkhāpetukāmaṃ va ñatvāna tu tikicchanaṃ

Khamāpanaṃ isīnaṃ so akāretvā purindado Taṃ padesā nivattitvā sakaṭṭhānaṃ apakkami.

Evaṃ sineruno heṭṭhā tikūṭānaṃ va majjhake Suvaṇṇavālukāpiṭṭhe asurānaṃ puraṃ ahu

Tesaṃ ayujjhapurānaṃ duvinnaṃ antare pana Aṭṭhasaṭṭhisahassāni ekalakkhañca yojanā

Bhavantitihi viññeyyā paṇḍitena nayaññunā Taduddhadevalokānaṃ antaraṃ kathituṃ pana.

Dukkaraṃ tena gaṇanaṃ karontena nayaññunā Caturāsītisahassa ṭṭhitaṃ katvā catugguṇaṃ

Catuddasasahassānaṃ adhikaṃ ca catussataṃ Missitesu bhavekindaṃ sabbakindamidaṃ mataṃ

Tilakkhaṃ pañcanahutaṃ adhikañca catussataṃ Tāvatiṃse kindamūnaṃ yāmāya kinda mekakaṃ

Dve tīni catupañcāpi cha satta aṭṭhameva ca Nava dasekādasa ca dvādasa terasā'pi ca

Catuddasa pañcadasa soḷasa ca sattadasa Yathākkamaṃva viññeyyaṃ tusinādisu bhūmisu

Sabakindesu misseyya caturāsīti sahassakaṃ Tasmā evaṃ vijānīyaṃ sabbabhūmina mantaraṃ

[SL Page 201] [\x 201/]

Paṭhavītalato yāva tāvatiṃsassa antaraṃ Caturāsītisahassa yojanāni bhavantihi

Tāvatiṃsa bhavanato yāva yāmāya antaraṃ Catulakkhaṃ tinahutaṃ catusahassa mevaca

Catusatañca viññeyyaṃ yojanānaṃ pamāṇato Yāmāto yāva tusitā sattalakkhaṃ tato paraṃ

Caturāsīti sahassañca aṭṭhasataṃ ca yojanā Tusitā yāva nimmāṇā lakkhānekā dasā'pi ca

Pañcatiṃsa sahassāni dvisataṃ dvikayojanā Nimmāṇato vasavatti antaraṃ yojanā pana

Catuddaseva lakkhāni pañcāsīti sahassakaṃ Adhikaṃ cha sataṃ ñeyyaṃ paṇḍitena nayaññunā

Vasavattito yāva brahma pārisajjāna mantaraṃ Aṭṭhāraseva lakkhāni chattiṃsa ca samāsakaṃ

Yojanā iti ñātabbaṃ viññunā hi nayaññunā Pārisajjato parittābhā antaraṃ parimāṇato

Ekavīsa ca lakkhāni chaḷasīti sahassakaṃ Catusatañca yojanā viññātabbaṃ nayaññunā

Parittābhā brahmalokā parittasubhakā pana Pañcavīsati lakkhāni chattiṃsā ca sahassakaṃ

Aṭṭhasatañcayojanā bhavantīti vijāniyaṃ Parittasubhakā yāva vehapphalātu antare

Aṭṭhavīsati lakkhāni sattāsīti sahassakaṃ Adhikaṃ vīsataṃceva yojanānaṃ pamāṇato

Vehapphalato avihā tesaṃ ca antaraṃ pana Dvattiṃsañca lakkhāni sattatiṃsa sahassakaṃ

Adhikaṃ pañca satañceva yojanānaṃ pamāṇato Avihāto yāvatappā antaraṃ parimāṇato

Pañcatiṃ seva lakkhāni aṭṭhāsīti sahassakaṃ Atappā sudassānantu antaraṃ parimāṇato

Navatiṃsa ca lakkhāni aṭṭhatiṃsa sahassakaṃ Catusatañca yojanā bhavantīti vijāniyaṃ

[SL Page 202] [\x 202/] Sudassā sudassīnaṃtu antaraṃ parimāṇato Dvā cattāḷīsa lakkhāni aṭṭhāsīti sahassakaṃ

Aṭṭhasatañca viññeyyaṃ yojanāni pamāṇato Sudassīto akaniṭṭhā antaraṃ parimāṇato

Cha cattāḷīsa lakkhāni navatiṃ ca sahassakaṃ Adhikaṃ dvisatañce va yojanāni bhavantihi

Akaniṭṭhāto āruppā paṭhamabhūmikā pana Navatāḷīsa lakkhāni navāsīti sahassakaṃ

Adhikaṃ chasataṃñce va yojanāni bhavantihi Paṭhamāruppato yāva dutiyāruppa bhūmikā

Te paññāsañca lakkhāni cattāri nahutāni ca Catusatañca viññeyyaṃ yojanānaṃ pamāṇato

Tatiyāruppato yāva catutthārūpabhūmikā Saṭṭhisatasahassāni cattāri nahutāni ca

Yojanāni bhavantī ti viññātabbaṃ nayaññunā Yojanā nāma duvidhā bhavanti parimāṇato

Byamhādi yojanañceva bhumādiyojanampi ca Tesaṃ bhedantu dīpetuṃ evaṃ kathenti pubbakā

Chattiṃsa paramānūna meko nucchatiṃsa te Tajjāri tāpi chattiṃsa rathareṇucchatiṃsa te

Likkhā tā satta ūkātā dhaññamāso'pi sattate Sattāṅgula mamudviccha vidatthi tā duvesiyuṃ

Ratanaṃ tāni sattema yaṭṭhi tā vīsatū sabhaṃ Gāvuta musabhāsīti yojanaṃ catugāvutaṃ

Iminā yojaneneva paṭhavīpabbatādinī Antaraṃ sabbabhūmīnaṃ veditabbaṃ va viññunā

Dhanupañcasataṃ kosaṃ kosā cattāri gāvutaṃ Gāvutānica cattāri yojananti pavuccati

Idañca yojanaṃ aññaṃ candasuriya pamāṇakaṃ Vimānādi paricchedaṃ yojanaṃ aparampi ca

[SL Page 203] [\x 203/] Vinayassa ca ṭīkāyaṃ vīthiparicchinnayojanaṃ Sabbampi pañcaratana yaṭṭhīhi katayojanaṃ

Tasmā pana idaṃ sabbaṃ yojanaṃ khuddakaṃ iti Sabbathāva vijāneyya nayaññu paṇḍito naro

Evaṃ sundarabhāvena saṃyuttaṭṭhakathāyahi Yuttaṃ acchedakaṃ vācaṃ āharissāmi taṃ idha

Heṭṭhimā brahmalokamhā patitā mahatī silā Ahorattena ekena aṭṭhatāḷīsa sahassakaṃ

Yojanāni patantāva catumāsena bhūmikaṃ Tasmā bhūmitalāyāva brahmasajjāna mantaraṃ

Sattapaññāsa lakkhāni chanahutañca yojanā Bhavantī ti hi ñā tabbaṃ paṇḍitena nayaññunā

Ubbhedaṃ catu ekaṃ ṭhatvā catusatena tu Guṇito bhūmito yāva heṭṭhimā brahmalokato

Antaraṃ yojanaṃ hoti tasmāhu ati dūrakaṃ Tato ati dūrataraṃ bhavagganti pakāsitaṃ

Bhavaggo tividho hoti puggalānaṃ pabhedato Puthujjana bhavaggo ca bhavaggo ariyassa ca

Tathā sabba bhavaggo'ti bhavaggo tividho bhave Puthujjanānaṃ bhavaggo vehapphalo'ti dīpito Ariyānaṃ bhavaggotu akaniṭṭhā'ti dīpito Nevasaññā nāsaññanta sabba bhavagga nāmako

Sabba bhavagge ṭhatvāna kūṭāgāra samā silā Patitā tīhi vassehi dvīhi māsehi aṭṭhahi

Rattindivehi adhika catuvīsati ghaṭīhi ca [a] Paṭhavītalamāpādi ekarattindive tulā

Aṭṭhatāḷīsa sahassa yojanāni tato tato Pañca koṭyeka paṇṇāsa lakkhāni nahuta dvayaṃ

Tisasahassadvīsataṃca yojanāni bhavantihi Ubbedhaṃ catu satta tīni ekaṃ tathāpica

Catu satena guṇitaṃ bhūmito ābhavaggikaṃ Yojanaṃ iti viññeyyaṃ paṇḍitena nayaññunā


[A] yaṭṭhahi-potthakesu.

[SL Page 204] [\x 204/] Dasakkharaṃ ekapātāchapātā ca vināḍikā Vināḍi pañcadasa pādaṃ catuppādaṃca nāḍikā

Saṭṭhināḍi aho ratti tiṃsaratteka māsakaṃ Dvādasa māsiyo vassaṃ evaṃ kālaṃ vijāniyaṃ

Yāca bhavagge ṭhatvāna patitā mahatī silā Catumāsa pañca dina paññāsa ghaṭikāhitu

Ākiñcamhi sampattā tatiyāruppa bhūmiyaṃ Tato nipātitā sīḷā temāsa aṭṭhavīsati

Dinehi dvattiṃsa ghaṭīhi pattā dutiya bhūmiyaṃ Tato nipātitā sīḷā temāsa aṭṭhavīsati

Dinehi pañca dasahi ghaṭīhi adhikehi tu Ākāsānañcā yatana paṭhamā ruppabhūmiyaṃ

Sampattā iti viññeyyaṃ tato tu patitā pana Temāsa terasa dina satta paññāsa nāḍihi

Akaniṭṭhamhi sampattā tato nipātitā tusā Temāsa cha divasehi navatiṃsa ghaṭīhi ca

Pāpaṇe sudassī bhūmiṃ dve māsekūna tiṃsati Rattīhi visa nāḍīhi pattā hi sudassa bhūmiyaṃ

Tato nipātitā sāhi dvimāsehi vīsati Dinehi tīhighaṭīhi atappābhūmi pāpuṇi

Tato nipātitā sāhi dvimāsehi catuddasa Dinehi pañcatāḷīsa ghaṭīhi avihaṃ pati Avihamhā patitā sāhi dvīhi māsehi sattahi Rattīhi satta vīsehi ghaṭīhi adhikehi tu

Vehapphalaṃ sampattā tato nipatitā pana Dvemāsa nava nāḍīhi tatiya jjhānaṃ bhūmiyaṃ

Pattā tato nipatitā māsadvi vīsarattiyā Ekapaññāsa nāḍīhi dutiyajjhāna bhūmiyaṃ

Pattā tato nipatitā kūṭāgāra samāsilā Ekamāsa paṇṇarasa dinehi adhikehi tu

Chattiṃsa ghaṭikāheva paṭhamajjhāna bhūmiyaṃ Sampattā iti ñātabbā paṇḍitena nayaññanā

[SL Page 205] [\x 205/] Tato nipatitā selā catumāsehi bhūmikaṃ Evaṃtu tīhi vassehi dvemāsaṭṭha dinehitu

Catuvisati nāḍīhi paṭhavītala mapāpuṇi Evaṃ sudīgha maddhānaṃ jhāna lābhī naro pana

Khaneneva upāgacchi ābhavaggesu bhūmisu Ajjhānalābhī puññakaro kāmāvacara bhūmiyaṃ

Yāva vasavatti bhūmiṃ cutikkhaṇeva pāpuṇi Tasmā hi sampajānena puññakamma mahaggataṃ Puññakammaṃ sadāyeva kattabbaṃ sukha micchatā

Iti ca pavara seṭṭhaṃ seṭṭha buddhena vuttaṃ Suṇiya pavara vācaṃ vāca seṭṭhaṃ idanti Manasi kariya sādhu puññakammaṃ karonto Marugaṇa varaṭhānaṃ so hi saṃpāpuṇeyya

Evaṃ sabbaññu buddho marugaṇa vasanaṭṭhāna bhūtaṃ uḷāraṃ Ñatvā bhūmiṃ asesaṃ ativa varataraṃ ābhavaggampi ṭhānaṃ Sammā desesi sabbaṃ sakalajanahitaṃ patthayanto munindo Taṃ ṭhānaṃ pattukāmo sucarita varaṇe appamatto bhaveyya

Iti sujanappasāda saṃvegatthāya kate lokappadīpakasāre okāsaloka niddeso nāma Sattamo paricchedo.


1 Athā paraṃ pavakkhāmi "pakiṇṇaka" kathampi ca Ādāya muninā vuttaṃ sesa ganthe va sārakaṃ 2 Ekopi puggalo loke uppajjati sace pana Bahuno janassa atthāya hitāya ca sukhāya ca 3 Saṃvattati sadā yeva katamo ahu so pana Arahaṃ sammā sambuddho iccāha lokanāyako 4 Dvepi me puggalā loke dullabhā katame ti ce Yoca pubbakārī yoca kataññu katavedi ca 5 Mātā pitā ca ācariyā pubbakārīti'me matā Anūpakārakaṃ aññaṃ upakāraṃ karonti ye 6 Te cāpi pubbakārīti vuttā ādicca bandhunā Tesu ca mātā pitaro putte anupakārake

[SL Page 206] [\x 206/] 7 Āpādakā posakā ca vaḍḍhitā khīrapāyikā Tasmā ca te pubbakārī pubbācariyā sammatā 8 Brahmāti mātā pitaro pubbācariyāni vuccare Āhuneyyā ca puttānaṃ pajāya anukampakā 9 Tasmā hi te namasseyya sakkareyyātha paṇḍito Annena atha pānena vatthena sayane na ca 10 Ucchādana nahānena pādānaṃ dhovanena ca Idheva naṃ pasaṃsanti pecca sagge pamodati 11 Iti vutta niyāmena karaṃ paccupakārakaṃ Kataññu katavedīti nāma mattaṃca so labhe 12 Paccupakāraṃ kātuṃ so nasakko teva sabbaso Yo ca putto asaddhānaṃ susaddhā sampadā ya ca 13 Dussīlānaṃ susilatthaṃ sampadāpeti sādhukaṃ Dānaṃ adātu kāmānaṃ dānaṃ dāpeti sādhukaṃ 14 Suṇāpeti ca saddhammaṃ kusale ca niyojayī Kataññu katavedīnaṃ eso putto ca uttamo 15 Ācariyāhi sissānaṃ aladdhā upakārakaṃ Vācāpenti avācantaṃ abbyattaṃ byattikaṃ karuṃ 16 Ajānantampi saddhammaṃ jānāpetvāna sabbaso Ābhi samācārikampi vattaṃ sikkhāpaye yato 17 Diṭṭhe dhamme ca yaṃ atthaṃ yañcatthaṃ samparāyikaṃ Amataṃ puramaggampi ācikkhitvāna sabbaso 18 Sissāna matthaṃ ācaranti tasmā te pubbakārino Sissāpi tesu sakkaccaṃ katvāna ādarampana 19 Upaṭṭhahantā sussusā uṭṭhāne appamatta kā Sādareneva sakkaccaṃ suṇantā dhamma muttamaṃ 20 Ovādakkhamakā hutvā pūrento sabbaso pana Kataññu katavedīti sambuddhena pakāsitā 21 Tato aññe manussāpi aññesaṃ upakārakaṃ Alabhantā upakāraṃ karonti pubbakārino 22 Tesantu te upakāraṃ jānetvāna parepi ca Paccupakāraṃ vattanti kataññu katavedino

[SL Page 207] [\x 207/] 23 Evantu pubbakārīnaṃ kataññu katavedinaṃ Dukkarattāva sambuddho dullabhā iti abruvi 24 Tatopi puggalāvuttā buddhena dicca bandhanā Avakujja pañño cā pi atho uccaṅga paññiko 25 Puggalo ca puthupañño puggalā te tayo matā Idhe kaccohi puggalo gantvā ārāma muttamaṃ 26 Dhammaṃ suṇanto tassādi majjha antaṃ na ñayani Yathāpi kumbho nikkujjo tatrāsittodakaṃ pana 27 Na saṇṭhāti tathā eva dhammo citte na tiṭṭhati Avakujja pañño nāmāyaṃ puggaloti pavuccati 28 Idhe kacco hi puggalo gantvā ārāma muttamaṃ Dhammaṃ sutvāna dhammassa ādi majjhañca antakaṃ 29 Suṇanto manasākāsī pammussi vuṭṭhitakkhaṇe Yathāpi khajjakaṃ bhojaṃ aṅke katvāna bhuñjiyo 30 Asaritvā uṭṭhahanto sabbaṃ patati bhūmiyaṃ Evā yaṃ puggalo cāpi pamussi uṭṭhitakkhaṇe 31 Uccaṅga pañño nāmāyaṃ puggaloti pakāsito Idhe kaccopi puggalo gantvā ārāma muttamaṃ 32 Dhammaṃ sutvāna sakkaccaṃ tassādī majjhamantikaṃ Manasi karonto sutvāna uṭṭhito pana vissari 33 Yathāpi kumbho ukkujjo tatrā sitto dakaṃ pana Saṇṭhāti no vivaṭṭati tathā tassāpi mānase 34 Dhammo tiṭṭhati sakkaccaṃ na paṃmussati kathañca pi Īdiso puggalo yeva puthu paññoti vuccati 35 Avakujja pañño puriso dummedho avicakkhaṇo Abhikkhaṇampice hoti gantā bhikkhūna santike 36 Ādiṃ kathāya majjhañca pariyosānañca tādiso Uggahetuṃ na sakkoti paññā bhissa na vijjati 37 Uccaṅga pañño puriso seyyo etena vuccati Abhikkhaṇampi ce hoti gantā bhikkhūna santike 38 Ādiṃ kathāya majjhañca pariyo sānañca tādiso Nisinno āsane tasmiṃ uggahetvāna byañjanaṃ

[SL Page 208] [\x 208/] 39 Vuṭṭhito nappajānāti gahitaṃ pissa mussati Puthu paññe ca puriso seyyo etehi vuccati 40 Abhikkhaṇampi ce hoti gantā bhikkhūna santike Ādiṃ kathāya majjhañca pariyosānaṃca tādiso 41 Nisinno āsane tasmiṃ uggahetvāna byañjanaṃ Dhāreti seṭṭha saṃkappo abyagga manaso naro 42 Dhammānudhamma paṭipanno dukkhassantaṃ karosiyā'ti Tayopi puggalā vuttā buddhenā dicca bandhunā 43 Andho ca ekacakkhu ca vicakkhu cāpi te tayo Yo naro dhana dhaññānaṃ bhogānaṃ lābhakāraṇaṃ 44 Najānāti labhitvāpi thiraṃ kātuṃ na ñāyati Kusalā kusalañcāpi sāvajjañcā navajjakaṃ 45 najānāti na passati eso andhoti vuccati Yo naro dhana dhaññānaṃ bhogānaṃ lābhakāraṇaṃ 46 Najānāti labhitvāpi thiraṃ kātuṃ na ñāyati Kusalā kusalañcāpi sāvajjañcā na vajjakaṃ 47 Jānāti passatī ceva eso tu eka cakkhuko Yo naro dhana dhaññānaṃ bhogānaṃ lābhakāraṇaṃ 48 Jānāti ca labhitvāpi thiraṃ kātuñca ñāyati Kusalā kusalañcāpi sāvajjañcā na vajjakaṃ 49 Jānāti passatī ceva eso vutto dvicakkhukoti Na ceva bhogā tathārūpā na ca puññāni kubbati 50 Ubhayattha kaliggāho andhassa hatacakkhuno Athāparoyaṃ akkhāto ekacakkhu ca puggalo 51 Dhammā dhammena saṃsaṭṭhā bhogāni pariyesati Theyyena kūṭakammena musāvādena cūbhayaṃ 52 Kusalo hoti saṅghātuṃ kāmabhogīca mānavo Ito so nirayaṃ gantvā ekacakkhu vihaññati 53 Vicakkhu pana akkhāto seṭṭho purisa puggalo Dhamma laddhehi bhogehi uṭṭhānādhi gataṃ dhanaṃ 54 Dadāti seṭṭha saṃkappo abyagga manaso naro Upeki bhaddakaṃ ṭhānaṃ yattha gantvā na socati

[SL Page 209] [\x 209/] 55 Andhañca ekacakkhuñca ārakā parivajjaye Dvicakkhuṃ pana sevetha seṭṭhaṃ purisa puggalanti 56 Aparepi tayo vuttā puggalā dicca bandhunā Gūthabhāṇi pupphabhāṇi madhubhāṇīti'me tayo 57 Idhe kacco hi puggalo sabhāyaṃ ñātimajjhago Sakkhi puṭṭho abhūtaṃ vaṃ bhūtaṃ bhūtaṃ abhūtakaṃ 58 Katvā bhaṇati so vutto puggalo gūthabhāṇiti Ekacco hi sabhā majjhe ñāti majjhe thavā gato 59 Sakkhi puṭṭho musāvādaṃ akathentottano pivā Parassa kāraṇāvāpi bhūtameva katheti yo 60 Ediso puggalo yeva pupphabhāṇīti vuccati Ekaccohi naro loke musā vā pharusaṃ pivā 61 Samphappalāpaṃ vajjanto vācaṃ kaṇṇasukhaṃ bhaṇe Īdiso puggaloyeva madhubhāṇīti vuccati 62 Tayova cakkavattino santo saṃvijjamānakā Padesa cakkavattī ca cakkavattī ca dīpake 63 Mahissaro cakkavatti iti bhedā tayo siyuṃ Attano vijite raṭṭhe yo rājā issaro ahu 64 Padesa cakkavattīti esa rājā pavuccati Sakala jambudīpetu yo rājā issaro ahu 65 Sadīpacakkavattīti esa rājā pavuccati Cāturanto mahā raṭṭho vijitāvi mahabbalo 66 Rājā rājā dhammarājā sabba rājūhi pūjito Eso mahissaro rājā cakkavattīti nāmako 67 Evaṃ vuttetu buddhena tassaṃ parisatiṃ pana Eko bhikkhu bhagavantaṃ vanditvā idamabravi 68 Sabbesaṃ rājūnaṃ rājā cakkavatti mahissaro Cakkavatti dhammarañño rājāko sugataṃ iti 69 Tassa taṃ vacanaṃ sutvā bhagavā etadabravi Dhammova cakkavattissa rañño rājā paro nahi 70 Ahañce bhikkhu lokaggo dhammarājā anuttaro Tathāpi dhammo me rājā saddhammagaruko ahanti

[SL Page 210] [\x 210/] Pakiṇṇakanayasāraniddeso. 71 Ekadā pi ca sambuddho patvā sambodhi muttamaṃ So paṭhamābhi sambuddho nisinno ajapālake 72 Ahaṃ hi arahā loke aggo seṭṭho anuttaro Tathāpi garukātabbaṃ pūjetabbaṃ vinā pana 73 Dukkho iti vicintetvā evaṃ cintesi so pana Mayā hi garukātabbo pūjetabbo ca puggalo 74 Na vijjati tilokepi tasmā kaṃ pūjaye ahaṃ Pati laddho mayā dhammo gambhīro duddaso tamo 75 Taṃ dhammaṃ yeva pūjetvā garuṃ katvāna sabbadā Viharissanti tassevaṃ cintanaṃ cintitakkhaṇe 76 Brahmaloke mahābrahmā sahampatīti nāmako Jānitvā taṃ khaṇeyeva otaritvāna sīghaso 77 Sambuddhaṃ upasaṃkamma sādareṇābhi vandiya Sabbesaṃ buddhaseṭṭhānaṃ garukātabbaṃ bhāvakaṃ 78 Āharitvāna dīpetuṃ imā gāthā abhāsatha Ye ca atītā sambuddhā ye ca buddhā anāgatā 79 Yoce tarahi sambuddho bahūnaṃ soka nāsako Sabbe saddhammagaruno vihaṃsu viharanti ca 80 Athāpi viharissanti esā buddhāna dhammatā Tasmāhi atthakāmena mahattama bhi kaṅkhatā 81 Saddhammo garukātabbo saraṃ buddhāna sāsananti Bodhisattā tayo vuttā buddhenādicca bandhunā 82 Ugghaṭita nāmeko tathā vipacitaññu ca Ñeyyo ca bodhisatto ca tesu ugghaṭitaññuko 83 Saṃkhittaṃ desitaṃ dhammaṃ sīghameva vibujjhati Ugghaṭitaññuko ceso bodhisattoti vuccati 84 Kappasata sahassañca cattāro ca asaṅkhiye Pūretvā pāramī sabbā patto sambodhimuttamaṃ 85 Īdiso bodhisatto ca paññādhikoti vuccati Vipacitaññū bodhisatto saṃkhittaṃ desitaṃ pana 86 Sīghameva ajānitvā kiñci vitthārite pana Aññāsi sabbasotena vipacitaññūti nāma so

[SL Page 211] [\x 211/] 87 Kappasata sahassañca aṭṭhacāpi asaṃkhiyo Pūretvā pāramī sabbā patto sambodhimuttamaṃ 88 Īdiso bodhisattotu saddhādhikoti vuccati Neyyo nāma bodhisatto sammā vitthārite pana 89 Vijāni sabbaso tena neyyo iti pavuccati Kappasata sahassañca soḷasañca asaṅkhiye 90 Pūretvā pāramī sabbā patto sambodhi muttamaṃ Īdiso bodhisattotu vuccati viriyādhiko 91 Tatheva puggalā cāpi cattārova bhavantihi Idhekaccohi parato dhammaṃ ñatvāna sādaraṃ 92 Yathā dhammaṃ na vatteti paṭhamo mūsikūpamo Idhekacco ajānetvā saddhammaṃ parato pana 93 Sutvā dhammaṃ ācarati dutiyo mūsikūpamo Idhekaccopi saddhammaṃ ajānanto parehipi 94 Sutvā dhammaṃ nā carati tatiyo mūsikūpamo Idhekaccopi saddhammaṃ jānitvā dhammiko pana 95 Sammā carati esotu catuttho mūsikūpamo Catubbidhesu etase tatiyo sabbahīnako 96 Catuttho sabbaseṭṭho tu sabbasampatti sādhako Ambūpamā ca cattāro puggalā diccabandhunā 97 Vuttā āmo pakkavaṇṇi pakko ca āmavaṇṇi ca Āmako āmavaṇṇi ca pakko ca pakkavaṇṇiko 98 Idhekacco nigguṇopi guṇavā viya khāyati Dussīlo sīlavantoca duppañño paññavā viya 99 Eso kho puggalo vutto āmova pakkavaṇṇiti Idhekacco sagguṇopi nigguṇo viya khāyati 100 Sīlavāpi dussīlova bālova paṇḍito api Eso kho puggalo vutto pakko va āmavaṇṇiko 101 Idhekaccotu dussīlo duppañño nigguṇo ahu Tādisoyeva paññāto sabbesaṃ pana hīnako 102 Īdiso puggalo vutto āmohu āmavaṇṇiko Idhekaccotu paññāya sīlādihi guṇehi ca

[SL Page 212] [\x 212/] 103 Sampanno hoti sabbesaṃ tathāyeva supākaṭo Īdiso puggalo ambo pakkova pakkavaṇṇica 104 Iti bhedena sabbe'pi puggalā catudhā siyuṃ sīho bhikkhave migarājā sāyaṇhasamaye pana 105 Sakālayābhinikkamma vijambhati vijambhiya Samantānu viloketvā sīhanādaṃ nadī tato 106 Gocarāya sapakkāmi tassa saddaṃ tadā pana Suṇantā pāṇakā sabbe yebhuyyā santasanti ca 107 Bhaya saṃvega sampattā palātā ca patanti ca Bilāsayā darīsayā yecaññepi vanāsayā 108 Te sabbepi sakāsayaṃ pavisanti ca taṃ khaṇe Pakkhino ḍḍenti ākāsaṃ gāme vā nigame pi vā 109 Rājadhānīsu hatthino daḷhehi varattehi pi Baddhā taṃ bandhanaṃ chetvā palāyanti ito tato 110 Evaṃ kho bhikkhave loke uppajjitvā tathāgato Dhammaṃ deseti sabbesaṃ sattānaṃ sukhadāyakaṃ 111 Iti sakkāyo iti ca sakkā yassa samuddayo Iti sakkāya nirodho gāmiṇi paṭipadā iti 112 Yepi te bhikkhave āsuṃ devā dīghāyukā pi ca Vaṇṇavantā sukhussannā vyamhesu uttamesupi 113 Ciraṭṭhitikā te cāpi buddhassa dhammadesanaṃ Sutvā bhayampi santāsaṃ yebhuyyā āpajjantihi 114 Aniccā kira bho mayaṃ niccamhāti amaññimha Addhuvā vata mayaṃ santā amaññimha dhuvā iti 115 Evaṃ mahiddhiko buddho evaṃ mahānubhāvako Iti vatvāna sambuddho imā gāthā abhāsatha 116 Yadā buddho abhiññāya dhammacakkaṃ pavattayi Sadevakassa lokassa satthā appaṭipuggalo 117 Sakkāyañca nirodhañca sakkāyassa ca sambhavaṃ Ariyañcaṭṭhaṅgikaṃ maggaṃ dukkhūpa samagāminaṃ 118 Yepi dīghāyukā devā vaṇṇavanto yasassino Bhītā santāsa māpāduṃ sīhasse va vane migā

[SL Page 213] [\x 213/] 119 Avītivattā sakkāyaṃ aniccā kira bho mayaṃ Sutvā arahato vākyaṃ vippamuttassa tādinoti 120 Saṅgaha vatthūni cattāri niddiṭṭhāni mahesinā Dānañca piyavajjañca atthacariyā ca yā idha 121 Samānattatā ca dhammesu tattha tattha yathārahaṃ Ete kho saṅgahā loke rathassāniva yāyato 122 Eteme saṅgahā nassu na mātā puttakāraṇā Labhetha mānaṃ pūjaṃvā pitāvā puttakāraṇā 123 Yasmā ca saṅgahā ete samavekkhanti paṇḍitā Tasmā mahattaṃ papponti pāsaṃsā ca bhavanti te 124 Yassa saddhā tathāgate acalā suppatiṭṭhitā Sīlañca yassa kalyāṇaṃ ariyakantaṃ pasaṃsitaṃ 125 Saṅghe pasādo yassatthi ujubhūtañca dassanaṃ Adaliddoti taṃ āhu amoghaṃ tassa jīvitaṃ 126 Tasmā saṅaṃca sīlañca pasādaṃ dhammadassanaṃ Anuyujetha medhāvī saraṃ buddhāna sāsananti 127 Saṃvāsāpi ca cattāro vuttā ādiccabandhunā Chavo chavāya vasati chavo vasati deviyā 128 Devo chavāya vasati devo vasati deviyā Vatthāretvāna etepi cuṇṇiyena padena tu 129 Gāthābandhena dassetuṃ imāgāthā abhāsatha Ubhova honti dussīlā kadariyā paribhāsakā 130 Te honti jānipatayo chavā saṃvāsa māgatā Sāmiko hoti dussīlo kadariyo paribhāsako 131 Bhariyā sīlavatī hoti vadaññū vītamaccharā Sāpi devī saṃvasati chavena patinā saha 132 Sāmiko sīlavā hoti vadaññū vītamaccharo Bhariyāssa hoti dussīlā kadariyā paribhāsakā 133 Sāpi chavā saṃvasati devena patinā saha Ubho saddhā vadaññū ca saññatā dhamma jīvino 134 Te honti jānipatayo aññamaññaṃ piyaṃvadā Atthā saṃpacurā honti vāsattaṃ upajāyati

[SL Page 214] [\x 214/] 135 Amittā dummanā honti ubhinnaṃ samasīlinaṃ Idha dhammaṃ caritvāna samasīlavatā ubho 136 Nandito deva lokasmiṃ modanti kāma kāminoti Icchanti ce aññamaññaṃ jānipatayopi passituṃ 137 Idhaceva samparāyamapi avināhutvā punappunaṃ Ubho assu samasaddhā samasīlā ca cāgino 138 Samasaññā ca te diṭṭhe dhamme ceva paramhi ca Aññamaññaṃ va passanti iti vatvā tathāgato 139 Etadatthaṃva dīpetuṃ imā gāthā abhāsatha Ubho saddhā vadaññū ca saññatā dhammajīvino 140 Te honti jānipatayo añamaññaṃ piyaṃ vadā Atthā sampacurā honti phāsattaṃ upajāyati. 141 Amittā dummanā honti ubhinnaṃ samasīlinaṃ Idha dhammaṃ caritvāna samasīlavatā ubho 142 Nandino devalokasmiṃ modanti kāmakāminoti Valāhakūpamācāpi cattāro puggalā iti 143 Loke lokagganāthena vuttā ādiccabandhunā Gajjitā no ca vassitā vassitā no ca gajjitā 144 Nagajjitā navassitā gajjitā vassitāpi ca Iti bhedena sabboyaṃ megho hoti catubbidho 145 Tesu meghesu catuttho meghova uttamo ahu Idhekaccopi puggalo dānaṃ dassāma hattivā 146 Tuyhaṃ dassāmi itivā vatvāna na dadāti ca Īdiso puggalo vutto paṭhama megha sādiso 147 Idhe kaccotu puggalo dānaṃ dassāma hantivā Tuyhaṃ dassāmi iti vā avatvāva dadāti ca 148 Īdiso puggalo vutto dutiya megha sādiso Idhe kaccotu puggalo parehi yācito pana 149 Dassāmīti na katheti na dadāti ca kiñci pi Īdiso puggalo vutto tatiya megha sādiso 150 Idhekaccotu puggalo dānaṃ dassāma hanti vā Tuyhaṃ dassāmi iti vā katheti ca dadāti ca

[SL Page 215] [\x 215/] 151 Īdiso puggalo vutto catuttho megha sādiso Catusvetesu sabbesu catuttho puggalo varo 152 Vuttā parepi cattāro puggalā diccabandhunā Ākāsalekhupamo ca udakalekhūpamo pi ca 153 Bhūmi lekhūpamo cāpi silā lekhūpamo pi ca Idhe kaccohi saddhammaṃ suṇantopi ca kiñcipi 154 Sallakkhetuṃ na sakkoti lesamatthaṃva khāyati Īdiso puggalo vutto ākāsa lekhūpamo iti 155 Idhekaccopi saddhammaṃ suṇitvā taṃ khaṇeva ca Ñatvā sīghaṃ pamussati udakalekhūpamo hi so 156 Idhe kaccohi saddhammaṃ suṇanto sādarā pana Sallakkhetuñca dhāretuṃ samattho hoti sabbadā 157 Acireṇeva kālena pamussati ca so pana Bhūmi lekhupamo vutto buddhenādicca bandhunā 158 Idhekaccopi puggalo dhammaṃ sūtvāna sādārā Sallakkheti ca dhāreti na pamussi cirenapi 159 Īdiso puggalo vutto sīlālekhupamo iti Catusvetesu sabbesu eso vuttama puggalo 160 Idha lokamhi cattāro kappaṭṭhā pāṭihīrakā Candamaṇḍale sasaṅko kappaṭṭhāyīti sammato 161 Ghaṭīkāra kumbhakārassa gehaṭṭhāna avassanaṃ Sakalampi imaṃ kappaṃ ṭhassatīti pakāsitaṃ 162 Vaṭṭaka jātake aggi nibbutaṭṭhānakampi ca Sakalampi imaṃ kappaṃ ajjhāpetvāna ṭhassati 163 Naḷapāna jātakamhi pokkharaṇiyā samannato Uṭṭhitā naḷakā sabbai susirā kappasaṇṭhitā 164 Aṅgulimāla suttamhi aparaṃ pāṭihāriyaṃ Yasmiṃ silāsane thero nisīditvā parittakaṃ 165 Gabbhinīnaṃ hitatthāya bhaṇetvā sotthikaṃ karī Tasmiṃ silā pattakamhi sampattā itthiyo piva 166 Gabbhapuṇṇa tiracchānā sampattā sotthitaṃ gatā Etampi pāṭihāriyaṃ kappaṭṭhāyīti sammataṃ

[SL Page 216] [\x 216/] 167 Cattāro kirime saddā jambudīpamhi paṭṭhitā Vidhurajātake jūtaṃ kīḷayitvāna puṇṇako 168 Jitvā koravyarājānaṃ appoṭhetvā nadī tadā So saddo jambudīpamhi patthaṭo hoti tāvade 169 Kaṇhajātakevāpi sakko devāna missare Kassapassa bhagavato ossakkitamhi sāsane 170 Vissakamma devaputtaṃ kāritvā sunavesakaṃ Devālayā otaritvā patvāna jambudīpakaṃ 171 Ahaṃ dussīla bhikkhuñca bhikkhuniñca upāsakaṃ Upāsikañca sakalaṃ adhammaṭṭhaṃ chanampi ca 172 Khādissāmi asesanti ugghosāpesi sopi ca Saddo sakaladīpamhi patthaṭo hoti sabbaso 173 Kusarāja jātakevāpi kusarājā mahābalo Pabhāvatiṃ labhitvāna hatthikkhandha gatova so 174 Tāya saddhiṃva saṅgāmaṃ otaritvā mahāyaso Ahaṃ sīhassaro nāma mahārājā idhāgato 175 Saṅgāme otaritvāna sīhanādaṃ nadī tadā Sattannaṃ pana rājūnaṃ senā bhijjittha taṃ khaṇe 176 Tassa saddo jambudīpe pattharitvāva tiṭṭhati Yakkho ālavako vāpi kelāsakūṭa matthake 177 hatvā ahaṃ ālavako yakkho iti pabhāsiya Uggho sesi tadā tassa saddo dīpaṃ avatthari 178 Ete sabbepi caturo saddātu jambudīpake Tesaṃ tesaṃ gharadvāre ṭhatvā ugghositā viya 179 Paññāyantī ti ñātabbā viññunā paṇḍitena hi Pañcabalāni vuttāni buddhenādicca bandhunā 180 Saddhā balaṃ paññābalaṃ ete pañcabalā siyuṃ Pañca svetesu balesu aggaṃ paññābalaṃ mataṃ 181 Aparāti pañca pañceva balāni desitāni ca Bāhubalaṃ bhogabalaṃ amaccabala mevaca 182 Rājabalaṃ ñāṇabalaṃ ete pañcabalā siyuṃ Pañcasvetesu balesu aggaṃ paññābalaṃ mataṃ

[SL Page 217] [\x 217/] 183 Dhammasavaṇe pañceva ānisaṃsā pakāsitā Assutaṃ suṇāti sutaṃ pariyodapeti sādhukaṃ 184 Kaṅkhaṃ vitarati diṭṭhiṃ ujuyeva karoti ca Saka cittaṃ pasīdati ānisaṃsā ime siyuṃ 185 Saddhammadesanā kāle sādhu sādhuti bhāsato Mukhato nibbattati gandho uppalaṃva yathodake 186 Sāvatthi nagareyeva eko kuṭumbiko ahu Tassa dhītāya sāmiko saddho āsi pasannako 187 Ekadā kira so dhammaṃ sutvāna sādarā pana Ayaṃ dhammohi pūretuṃ gihībhūtena sabbathā 188 Nasakkā iti cintetvā gantvā ārāma muttamaṃ Piṇḍapātika therassa aññatarassa santike 189 Pabbaji taṃkhaṇeyeva tassa taṃ pākaṭaṃ ahu Tato rājāpi ñatvāna assāmikā ayaṃ iti 190 Tassabhariyaṃ gahetvāna antepuraṃ pavesayi Tato aparakālamhi rañño jānapado naro 191 Bahuṃ nīluppalaṃ pupphaṃ ānayī taṃ tadā pana Taṃ pupphaṃ ekakaṃyeva orodhānaṃ tadāpayī 192 Tadā tassāpi itthiyā pāpunanti duve tadā Sā itthipi ca passitvā pahaṭṭhākāraṃ pāpuṇi 193 Taṃ pupphaṃ upasiṃghitvā rodati sā tadā pana Rājā sutvāna taṃ itthiṃ pakkositvā na pucchati 194 Kissa tvaṃ somanassāsi kissa tvaṃ rodasī iti Mahārāja duve pupphā mayā laddhāti maññiya 195 Somanassamhi aparaṃ saritvā pana rodayiṃ Taṃ sutvāpi ca so rājā tikkhattuṃ yeva pucchiya 196 Asaddahanto rājā so puneka divasaṃ pasa Nimantitvāna sambuddhaṃ sasaṅghaṃ lokanāyakaṃ 197 Santappetvā paṇītena piṇḍapātena sabbathā Mahā dānampi datvāna taṃ itthimpi apucchi so 198 Tava sāmike therotu etesu katare iti Sā itthipica dassesi eso thero mamaṃ iti

[SL Page 218] [\x 218/] 199 Taṃ sutvāna mahārājā sambuddhaṃ etada bruvi Sasaṅgho gacchatu bhante etaṃ theraṃ ṭhapetha no 200 Eso therova amhākaṃ dhamma kathaṃ karissatīti Tassa taṃ vacanaṃ sutvā sambuddho dipaduttamo 201 Taṃ bhikkhuṃ ṭhapayetvāna sasaṅghova apakkami Tato ca rājā taṃ theraṃ upasaṃkamma sādaraṃ 202 Anumodanatthaṃ bhante dhammaṃ desehi tvaṃ iti Āyācittha tadā thero dhammaṃ desesi rājino 203 Tadā dhammaṃ bhaṇantassa tassa therassa mukhato Uppalassa gandhova sugandho nikkhamma tāvade 204 Rañño taṃ sakalaṃ gehaṃ chādiyitvāna tiṭṭhati Taṃ ñatvāna tadā rājā esā saccaṃ bhaṇī iti 205 Saddahitvāna punapi nimantetvā tathāgataṃ Bhante kenīdiso gandho kammena idha ijjhatī 206 Itipuṭṭhotu sambuddho rajānaṃ idamabravī Eso thero mahārāja atīte buddhasāsane 207 Dhammaṃ suṇanto sakkaccaṃ cittīkatvāna sādarā Sādhukāraṃ pavattento suṇāti so abhikkhaṇaṃ 208 Nissandā tassa kammassa sugandhaṃ īdisaṃ labhi Evaṃ vuttesu rājā so abhinandi subhāsitaṃ 209 Tasmāyeva imaṃ gāthaṃ āharitvāna sabba so Sabbadā yeva vācenti saddhamma garuno janā 210 Saddhamma desanā kāle sādhu sādhūti bhāsato Mukhato nibbattatī gandho uppalaṃva yathodaketi 211 Asutvā buddhavacanaṃ na sakkā parijānituṃ Kusalākusalaṃ sabbaṃ kalyāṇaṃ atha pāpakaṃ 212 Aṭṭhikatvāna sakkaccaṃ sampattittaya sādhakaṃ Cittaṃ katvāva sotabbo saddhammo atidullabho 213 Evaṃ sudesitaṃ dhammaṃ sutvā ariyasāvakā Arajjitvā attabhāve bāhirārammaṇe pica 214 Pattā maggaphalaṃ seṭṭhaṃ papponti paramaṃ sivaṃ Etamatthampi sutvāna ubhayañcāpi vaṇṇitaṃ [SL Page 219] [\x 219/] 215 Tato viramaṇaṃ yeva veramaṇīti vuccati Evaṃ saraṇasīlena sampannotu upāsako 216 Pasattho uttamo hoti hoti saggaparāyano upāsakassa bhāvantu pākaṭatthaṃ imaṃ pana 217 Pakiṇṇaka kathaṃ sammā veditabbaṃva viññunā Kotu upāsako nāma kena upāsako iti 218 Vuccati assa sīlaṃko ājīvo ca vipatti ca Kā sampatti panetassa iti cekathayā mahaṃ 219 Gahaṭṭho pana yo koci buddhādi ratanattaye Tato ahosi saraṇaṃ eso vutto upāsako 220 Pāṇātipātā virato adinnādāna saṃyamā Micchācāra virāmo ca viratā bhūta vācato 221 Majjapāṇā ca virato esohu sīlavā iti Pañca micchā vaṇijjātu pahāya so upāsako 222 Dhammena jīvikaṃ kāsi esā ājīva sampadā Katame pañca vāṇijjā iti cekathayā mahaṃ 223 Sattha vaṇijja kāceva sattavaṇijjakāpi ca Maṃsavaṇijjakā ceva majjavaṇijjakā pica 224 Visavaṇijjakā ceva ete pañca vaṇijjakā Upāsakena sabbena akattabbāti vaṇṇitā 225 Tattha āvudha bhaṇḍantu kataṃ vā kāritampi ca Yena kenaci laddhaṃvā vikkayo neva vaṭṭati 226 Sattavaṇijjakā nāma manussānaṃ va vikkayo Maṃsa vaṇijjakā nāma miga sūkara ādike 227 Posetvā maṃsaṃ vaḍḍhetvā vikkayo yeva vuccati Majjavaṇijjakā nāma majjaṃ katvāna vikkayo 228 Visavaṇijjakā nāma yojetvāna visaṃ pana Vikkayo taṃ gahetvāna esā visavaṇijjakā 229 Tattha'pare parodhena nakare satthavāṇijaṃ Abhujissa katattāva nakare satta vāṇijaṃ 230 Mā sattaṃ mārayissanti nakare maṃsa vāṇijaṃ Pamādaṭṭhāna hetuttā nakare majjavāṇijaṃ

[SL Page 220] [\x 220/] 231 Sabbesaṃ nāsa hetuttā nakare visavāṇijaṃ Etā kho vaṇijjā pañca akatvāna upāsako 232 Sammā jīvena jīveti upāsakoti vuccati Vipattināma etesaṃ sīla ājīvakādinaṃ 233 Bhijjanaṃva vipattīti hoti sova upāsako Caṇḍālo patikiṭṭho ca hoti caso atthato 234 Asaddhādi pañca dhammā vipattītassa honti hi Yathāha bhagavācāpi sabbadassī tathāgato 235 Pañcahi bhikkhave tehi dhammehi samannāgato Upāsakohu caṇḍālo malaṃ patikiṭṭhako 236 Katame pana te pañca assaddho so upāsako Dussīlo pica so hoti so kutūhala maṅgalo 237 Maṅgalaṃ gaṇhi no kammaṃ itova bāhirampi vā Dakkhiṇeyyaṃ gavesati etecassa vipattikā 238 Katamā tassa sampatti sīlassa sampadā pi ca Ājīva sampadāceva sampadāti pakāsitā 239 Yeca ratanabhāvādī karāladdhādayo pīca Pañca dhammāpi tasseva sampattī ti pakāsitā 240 Yathāha bhagavācāpī sabba dassī tathāgato Pañcahi bhikkhavo tehi dhammehi samannā gato 241 Upāsako ratanañca hotiso padumampi ca Hoti so puṇḍarīkoca katamehica pañcahi 242 Saddhoca sīlavācāpi na kotūhala maṅgalo Hoti kammaṃva pacceti no maṅgalaṃ ito bahi 243 Dakkhiṇeyyaṃ na eseti idheva pubba kārakaṃ Karoti ete pañceva tassa sampattiyo iti 244 Evaṃ saraṇa sīlantu samādinno upāsako Attajīvita hetūpi nataṃ vītikkamī sadā 245 Tatra ṭhāne idaṃ vatthuviññātabbaṃ vibhāvīnā Laṅkādīpe atītamhi saddho rājāsi so pana 246 Maṃsaṃ tittirakānantu khādituṃ icchati tadā Tato eva vicintesi aṅgāra pakkakaṃ ahaṃ

[SL Page 221] [\x 221/] 247 Khādituṃ tittiramaṃsaṃ icchāmi iti ce vade Samantā yojane ṭhāne tittiramaṃsa rāsikaṃ 248 Karissantīti uppannaṃ pipāsaṃ adhivāsiya Tīni saṃvaccharāneva vītināmeti sīlavā 249 Athassa dvīsu kaṇṇesu pubbe saṇṭhāti so tadā Asakkonto dhivāsetuṃ pucchittha sevake jane 250 Amhākantu upaṭṭhāko atthiti sīlarakkhako Atthi tissoti nāmeko sīlaṃ rakkhati sādhukanti 251 Taṃ sutvāna mahārājā pakkositvāna taṃ pana Pucchitvāna vimaṃsetuṃ gehaṃ gacchāti abravi 252 Tato ca so sajīvaṃva kukkuṭaṃ āharāpiya Pesesi purisaṃ ekaṃ sīghaṃ tissassa santikaṃ 253 Gantvā imaggi pākehī pacitvā sādhukaṃ pana Upaṭṭhāpetu mamhākaṃ sīghaṃ ānehi tvaṃ iti 254 So gantvāna tathāvoca tisso pi āha taṃ naraṃ Pacituṃ pana sakkomi pāṇaghātaṃ sudukkaraṃ 255 Tasmāhaṃ na karomīti taṃ sutvā itaro pica Gantvā ārocayi rañño rājānaṃ puna pesayī 256 So puriso pigantvāna taṃ tissaṃedabravi Rañño āṇātikkamanaṃ ayuttaṃ silabhedanaṃ 257 Katvā punapitaṃ sīlaṃ rakkhassu sādhukaṃ iti Tassataṃ vacanaṃ sutvā tissotaṃ etadabravi 258 Ekasmiṃ attabhāvetu maraṇaṃ ekamevahu Tasmāhaṃ pāṇavadhakaṃ na karissaṃ kathañcapi'ti 259 Tassa taṃ vacanaṃ sutvā itaro puriso pi ca Gantvā rañño nivedesī rājā punapi pesayi 260 Yāva tatiyakañceva pesetvāna akārakaṃ Āṇaṃ karohi etantu netvā āghātanaṃ pana 261 Tumhe etassa sīsantu chindathāti apesayi Pesetvāna tato rājā rahasseneva te jane 262 Amho etantu purisaṃ santajjetvāna sabbaso Kukkuṭaṃtaṃ tissakataṃ punānehi mama santikaṃ

[SL Page 222] [\x 222/] 263 Iti rahassikaṃ vācaṃ kathesī so narādhipo Tassakaṃ vacanaṃ sutvā sabbe te vadhakāpi ca 264 Sanna jjetvāna taṃ tissaṃ netvā āghātanaṃ pi ca Kukkuṭaṃ taṃ tassa ure ṭhapetvā idamabravuṃ 265 Māretvāna imaṃ amho gaccha icchita ṭhānakaṃ Iti vuttetu sotisso taṃ kukkuṭaṃntu attano 266 Hadayeva ṭhapetvāna idaṃvācaṃ abhāsayī Pariccajāmahaṃ jīvaṃ tuyhaṃ yeva ca kāraṇā 267 Mama jīvampi tvaṃdehi iti vatvā visajjayi Kukkuṭopi ca dvepakkhe pasāretvāna taṃ khaṇe 268 Ākāseneva gantvāna rukkhe girimhi nilīyi Tasmāyeva caso giri kukkuṭa girināmako 269 Ahosī taṃ pavattintu sutvā rājāpi taṃ khaṇe Pakkosāpiya taṃ tissaṃ na hāpayitvāna sādhukaṃ 270 Alaṅkaritvā bhaṇḍehi datvā kāmavaraṃpica Sakkāra sammānaṃ katvā idaṃ vacana mabravi 271 Tuyhaṃ vimaṃsanatthaṃ va etaṃ sabbaṃ mayā kataṃ Maṃsantu tittirānaṃ hi khādituṃ icchato mama 272 Saṃvaccharāni tīneva atikkantāni sabbaso Tasmā yeva tuvaṃdāni tittira maṃsehi maṃ pana 273 Sakkhissasi upaṭṭhātuṃ iti vuttetu so pana Tisso amaccaputto tu āma devāti abravi 274 Tato nivattayitvā so aṭṭhāsidvārasantike Tadā eko gahetvāna mate tittirake tayo 275 Āgamāsi ca taṃ disvā tisso pi dvekahāpaṇe Datvā tayopi tittire ādāya sīghaso pana 276 Gantvā sakanivesaṃ so pacāpetvāna sādhukaṃ Netvāna rājino tassa bhojāpesi yathicchitaṃ 277 Tato paṭṭhāya raññopi ābādho vūpasammati Evaṃ rājā ca tisso ca sīlaṃ rakkhiya sādhukaṃ 278 Kāyassa bhedā te dvepi devalokūpa pajjare Idaṃ saṃyutta nikāye salāyatana vaggake

[SL Page 223] [\x 223/] 279 Āgataṃ iti viñññeyyaṃ paṇḍitena nayaññunā Yo koci sīlaṃ rakkhanto sayaṃ pana samādayi 280 Naṃ samādāpayi paraṃ īdiso puggalo pana Mahābhogī sadā hoti no parivāra sampadā 281 Yo koci puggalo sīlaṃ samādāya ca sādhukaṃ Samādāpesi parampi īdiso puggalo pana 282 Nibbatta nibbattaṭṭhāne mahābhogi mahāyaso Sa mahāparivāro ca ahosi sabbajeṭṭhako 283 Etassatthaṃ pakāsetuṃ idaṃ vatthuṃ vijāniya Satta satā atītamhi nāvāya vāṇijā pana 284 Tariṃsu te samuddaṃsā nāvā khittasarāviya Pakkhanditvāna vegena sattame divase pana 285 Sandhāretuṃ sakaṭṭhānaṃ ummivegā na sakkuni Bhijjati taṃ khaṇeyeva udakampi tato tato 286 Pacisanti tadā sabbe vāṇijāpi bhayattitā Sakaṃ sakantu devānaṃ vandanā yācanādikaṃ 287 Karontā parideviṃsu eko tesantu majjhago Puriso tu sakaṃ sīlaṃ dānañcāpi vipassiya 288 Pallaṅkaṃ ābhujitvāna yogī miva nisīdati Evaṃ nisinnaṃ taṃ disvaṃ abhayaṃ santamānasaṃ 289 Pucchiṃsu vāṇijā sabbe kamma kasmā na socasīti Tesaṃ taṃ vacanaṃ sutvā so tesaṃ idamabravi 290 Amho ahaṃ hi nāvāya ārūhissanti cintiya Bhikkhusaṅghassa dānampi datvā pi yeva yathābalaṃ 291 Sīlañcāpi samādāya rakkhāmi sādhukaṃ ahaṃ Taṃ me sīlañca dānañca āvajjitvāna sādhukaṃ 292 Īdise sahaye ṭhāne sampatte sumahabbhaye Acalo nibbhayo hutvā vasāmi iti abravi 293 Tathā hive tuvaṃ hambho datvā abhaya kāraṇaṃ Kātuṃ tvaṃ yuttarūposi iti vuttetu so pana 294 Te sabbe sattakoṭṭhāse katvā sataṃ sataṃ tato Adāsi pañcasīlāni tesu ca paṭhamaṃ sataṃ

[SL Page 224] [\x 224/] 295 Goppha mattodake gaṇhi dutiyaṃ jannumattake Sīlaṃ gaṇhāti tatiyaṃ kaṭi mattodake ggihi 296 Catutthaṃ nābhimattetu pañcamaṃ thanamattake Chaṭṭhaṃ galappamāṇetu udake gaṇhi sīlakaṃ 297 Sattamaṃ pana satantu mukhe loṇodake ṭhite Aggahesi ca sīlāni sīlaṃ datvāna so pana 298 Tumhākaṃ saraṇaṃ aññaṃ sīlaṃ vinā navijjati Sīlaṃ āvajjatha tumhe iti vatvāna so sayi 299 Te sabbepi tadā tamhā kālaṃ katvāna taṃ khaṇe Maraṇāsanna kālamhi sīlaṃ rakkhaṇa kāraṇā 300 Tato cutā tāvatiṃsa devalokūpa pajjare Tattha majjheva sabbesaṃ ācariyassa kāraṇā 301 Yojana sata ubbedhaṃ byamhaṃ nibbatti taṃ khaṇe Avasesā sattasatā vāṇijāpi ca tassatu 302 Parivārāva hutvāna nibbattiṃsu samantato Tesaṃ vyambhaṃ pi hāyitvā kamena paṭipāṭiyā 303 Sabbaheṭṭhima byamhantu ahu dvādasa yojanaṃ Evaṃ satta sataṃ yeva pañcasīlaṃ samādiya 304 Ullaṅghitvāna saggamhi nibbattiṃsu tato pana Satullapakāyīkāti tā paññāyiṃsu devatā 305 Te nibbattakkhaṇe yeva āvajjantā sakammakaṃ Ācariyaṃ yeva nissāya ñatvā sampatti lābhakaṃ 306 Jinassa santikaṃ gantvā vaṇṇaṃ ācariyassatu Kathetu kāmā sabbepi majjhima yāmake pi ca 307 Bhagavantaṃ upāgañjuṃ upagantvā bhi vandiya Ekamantaṃva aṭṭhaṃsu tāsu chadevatā pana 308 Ācariyassa vaṇṇaṃ ca bhanituṃ sādarā pana Jinaṃ vandiya ekekaṃ gāthaṃ āhaṃsu tāvade 309 Sabbhireva samāsetha sabhikubbetha santhavaṃ Sataṃ saddhamma maññāya seyyo hoti napāpiyo 310 Sabbhireva samāsetha sabhi kubbetha santhavaṃ Sataṃ saddhamma maññāya paññā labhati nāññato

[SL Page 225] [\x 225/] 311 Sabhireva samāsetha sabhikubbetha santhavaṃ Sataṃ saddhamma maññāya sokamajjhe na socati 312 Sabhireva samāsetha sabhi kubbetha santhavaṃ Sataṃ saddhamma maññāya ñātimajjhe virocati 313 Sabbhireva samāsetha sabbhikubbetha santhavaṃ Sataṃ saddhamma maññāya sattā gacchanti suggatiṃ 314 Sabhireva samāsetha sabbhikubbetha santhavaṃ Sataṃ saddhamma maññāya sattā tiṭṭhanti sātataṃti 315 Evaṃ vuttetu bhagavā sādhu tumhehi bhāsitaṃ Ahampi tumhaṃ vakkhāmi sunātha mama bhāsitaṃ 316 Iti vatvāna sambuddho sappurisa samāgame Ānisaṃsaṃva dassento imaṃ gāthaṃ abhāsatha 317 Sabbhireva samāsetha sabbhikubbetha santhavaṃ Sataṃ saddhamma maññāya sabba dukkhā pamuccatīti

Sīlānisaṃsa kathā.


318 Kusalā kusalaṃ kammaṃ katvā kammānu rūpato Sugatiṃ duggatiṃñcāpi sattā gacchanti sabbaso 319 Tesaṃ kamma vibhāgampi sutta maggānu sārato Kathissāmi samāsena pubbācariya vuttakaṃ 320 Kamma paccaya kammanti cetanāva samiritā Tathāpi nānā khaṇikā puññā puññā ca cetanā 321 Kilesānusaya santāne pākadhammābhi jāyare Pahīnānusayā nantu kirayā mattaṃ pavattati 322 Janakañce vupatthamśa mūpapīḷo pa ghātakaṃ Catudhā kiccabhedena kammameva pavuccati 323 Janeti janakaṃ pākaṃ taṃ chindato (pa)piḷakaṃ Taṃ pavattetu patthamhaṃ taṃ ghātetyu pa ghātakaṃ 324 Karoti attano pāpaṃ sāvakānanti bhāsitaṃ Pākadāyaka kammantu yaṃ kiñci janakaṃ bhave 325 Bādhamānaka kammantu tappākamupapīḷakaṃ upaghātaka midanti garūpaccheda kampana

[SL Page 226] [\x 226/] 326 Garumāsanna māciṇṇaṃ katattā kammunāsaha Kammaṃ catubbidhaṃ pāpaṃ pariyāyappabhedato 327 Mahaggatā nantariyaṃ garukammanti vuccati Kataṃ cintita māsanna māsanna maraṇenatu 328 Bāhullena samāciṇṇa māciṇṇanti pavuccati Sesaṃ puñña mapuññca katattā kammamīritaṃ 329 Diṭṭhadhamma vedanīya mupapajjā pare tathā Pariyāye vedanīya mitivāhosi kammanā 330 Pākakāla vasenātha kālātīta vasena ca Cattārecapi akkhātā kammānā [a] dicca bandhunā 331 Diṭṭhadhammavedanīyaṃ paṭhamaṃ javanamhave Aladdhā sevanattānaṃ asamatthaṃ bhavantare 332 Vedanīyantupapajja pariyosāna mīritaṃ Pariniṭṭhita kammattā vipajjati anantare 333 Sesāni vedanīyāni pariyāye pare pana Laddhā sevanato pākaṃ janenti sati paccaye 334 Vuccantā hoti [b] kammāni kālātītāni sabbathā Uccinna taṇhā mūlāni paccayā lābhato tathā 335 Kiṃ sattehi kataṃ kammaṃ kusalā kusalampi ca Kuhiṃ ṭhatvāna taṃ sabbaṃ vipākaṃ deti sabbathā 336 Kiṃ kusalā kusalesu mahantaṃ kataraṃ ahu Kiṃ jānantena pakataṃ pāpakammaṃ mahantakaṃ 337 Ajānante na vā hoti evaṃ vuttampi yuttakaṃ Aññasmiṃ āgataṃ sabbaṃ kathetuṃ pana dukkaraṃ 338 Milinda pañhakeyeva āgataṃ kathayāmahaṃ Milindo nāma so rājā nāgasenavhayaṃ pana 339 Therantaṃ pucchanatthāya idaṃ vacana mabravi Bhante etaṃ nāgasena kusalākusalaṃ pana 340 Iminā nāmarūpena kataṃ hoti ca sabbathā Te sabbepi kuhiṃ ṭhatvā vipākaṃ denti attano


[A] catuvevapi akkhātaṃ kammanā-potthakesu [B] hoti-potthakesu.

[SL Page 227] [\x 227/] 341 Iti vuttetu so thero rājānaṃ etadabravi Sa sakkomi mahārāja tāni kammāni dassituṃ 342 Idha vā parattha vā ete tiṭṭhanti sabbathā iti Therassa vacanaṃ sutvā rājā theraṃ ida bravi 343 Opammaṃ me karohi tvaṃ yathā jānāmahaṃ iti Rañño taṃ vacanaṃ sutvā thero rājāna mabravi 344 Yathā pana mahārāja santi rukkhā anappakā Anibbatta phalā tesaṃ sakkā phalāni dassituṃ 345 Idha vā parattha vā tesaṃ tiṭṭhantihi phalānīti Nasakkā bhante dassetuṃ tesaṃ phalāni sabbasoti 346 Eva meva mahārāja nocchinnāyeva santati Na sakkā tāni kammāni dassetuṃ idha tattha cāti 347 Sutvāna taṃ mahārājā kallosi iti abravi Tato parampi taṃ theraṃ evamāha narādhipo 348 Bhante kathā nāgasena puññaṃvāpi apuññakaṃ Katamaṃ nukho bahutaraṃ katamaṃ appakaṃ iti 349 Tassa taṃ vacanaṃ sutvā thero taṃ idamabravi Puññameva mahārājā bahu appantu pāpakaṃ 350 Apuññaṃ kho mahārāja karonto pana so naro Vippaṭisāriko hoti pāpamme pakataṃ iti 351 Tena navaḍḍhatī pāpaṃ puññaṃ kammaṃ pavaḍḍhati Pāmojjaṃ jāyati tassa pīti jāyati sabbaso 352 Pīti manassa kāyotu paṭippassambhati tato Paṭippassaddha kāyotu sukhaṃ vedayati tato 353 Sukhinopi ca cittantu samādhiyati sabbadā Teneva tassa puññampi sadāyeva pavaḍḍhati 354 Yathāpi ca mahārāja udapāno bahūjane Sampuṇṇo ekabhāgena udakaṃ paviseyya ca 355 Nīharīya ca ekena harantovā paraṃparaṃ na sakkā hoti khepetuṃ tatheva kusalampiva 356 Cintentassa bhiyo yeva vadati yeva ca sabbathā Yo koci puriso rāja puññaṃ katvāna sādarā

[SL Page 228] [\x 228/] 357 Vassa satampi taṃ puññaṃ āvajjeyya dine dine Āsannāvajjane [a] bhiyo kusalaṃtassa vaḍḍhati 358 Sa sakkā hoti taṃ puññaṃ saṅkhiyā dicchitehi [b] tu Saṃvibhāgaṃ karitvāna gaṇhituñcāpi sabbaso 359 Api vāpi mahārāja hatthapāda vicchinnako Purise ko bhagavato ekaṃ uppala mālakaṃ 360 Sādarā pūjayitvāna sambuddhassa sirīmato Ekanavuti kappāni duggatiṃ so nagacchati 361 Imināpi mahārāja kāraṇena vadāmahaṃ Puññaṃ bahutaraṃ hoti apuññaṃ pana appakanti 362 Punapi rājā taṃ theraṃ pucchituṃ idamabravi Yo koci bhante jānanto pāpakammaṃ karoti ca 363 Ajānantova yokoci pāpakammaṃ pakubbati Etesu kassa pāpaṃca hoti bahutaraṃ iti 364 Taṃ sutvāna tadā thero rājānaṃ idamabravi Yo hi koci mahārāja ajānantova pāpakaṃ 365 Karoti tassa bahukaṃ apuññaṃ hoti sabbathā Evaṃ vuttetu therena rājā theraṃ idabravi 366 Yo hi bhante nāgasena amhākaṃ seṭṭhabhāvakaṃ Eso rājāti vā eso mahāmattoti vā pana 367 Jānanto pāpakaṃ kammaṃ karoti taṃ yo pana Diguṇaṃyeva daṇḍema ajānantantu appakaṃ 368 Tassa taṃ vacanaṃ sutvā thero taṃ etadabravi Kinnu maññasi taṃ rāja tattaṃ ayogulaṃ pana 369 Ādittaṃ sampajjalitaṃ bhusaṃ sajotibhūtakaṃ Eko jānaṃva gaṇheyya eko ajānako pi ca 370 Gaṇheyya tesu katamo daheyya balavā iti Taṃ sutvāna tadā rājā theraṃ etadabruvī 371 Yo kho bhante ajānanto gaṇhe(yya)tatta kaṅgulaṃ Daheyya so atirekaṃ itaro pana ūnakaṃ


[A] āsannāva jite-potthakesu. [B] saddhiyā dicchitehi-potthakesu

[SL Page 229] [\x 229/] 372 Evaṃ vuttetu so thero rājānaṃ etadabravi Evameva mahārāja ajānanto ca so naro 373 Pāpa kammaṃ pakaroti tassa bahutarampi hi Vaḍḍhateva apuññanti etaṃ sutvā narissaro 374 Kallosi bhante paññesu paññavāsīti abravi Evaṃ dānampi datvāna sādarāyeva sabbaso 375 Sīlaṃñcāpi ca rakkhitvā sammāyeva susādhukaṃ Tato paraṃ bhāvanampi kattabbantu hitatthinā 376 Buddhānussati mettā ca asubhaṃ maraṇassati Iti etepi caturo kattabbātu hitatthinā 377 Lokattayesu sakalesu ca sabba sattā Mittā ca majjha ripu bandhu janā ca sabbe Te sabbadā vigata roga bhayā visokā Sabbaṃ sukhaṃ adhigataṃ muditā bhavantu 378 Lokattayesu sakalesu samaṃna kiñci Lokassa santikaraṇaṃ ratanattayena Taṃ tejasā sumahatā jita sabba pāpo So sabbadā dhigata sabba sukhībhaveyya 379 Kāyo karīsa bharito viya bhīnna kumbho Kāyo sadā kalimalabyasanādhi vāso Kāyo vihaññati ca sabbasucīti loko Kāyo sadā maraṇa roga jarābhibhūto 380 Yo yobbano pi cadhiro pi ca bālakoti Sattena pekkhati vihaññati deva maccu So haṃ ṭhitopi sayitopi ca pakkamanto Gacchāmi macchumadanīyatanaṃ tathāhi 381 Evaṃ yathā vihatadosa midaṃ sarīraṃ Niccañca taggahamanā hadaye karotha Mettaṃ paritta masubhaṃ maraṇassatiṃ ca Bhāvetha bhāvanaratā satataṃ yatattā 382 Dānādi puññakiriyāni sukhindriyāni Katvā ca tapphala masesa mahappameyya Deyyaṃ sadā parahitāya guṇāyaceva Kiṃvo tadeva nanu hatthagataṃ hi sāranti Caturārakkhā


[SL Page 230] [\x 230/]

383 Tattha asubha bhāvanaṃ arati rati ādinaṃ Aniṭṭhā rammaṇe cāpi iṭṭhe ārammaṇe pi ca 384 Sahituṃ pi ca sakkoti attadosampi passati Tasmā asubha bhāvanaṃ dvattiṃsākāra lakkhaṇaṃ 385 Sabbadāyeva bhāveyya attanotu hitatthiko Maraṇadhammaṃ vijānantā attanoca parassaca 386 Abhīto maraṇe hoti aniccatañca passati Tasmā maraṇa satimpi bhāveyyasabbadā pi ca 387 Buddhe dhamme ca saṅghe ca kato eko pi añjali Pahoti bhava dukkhaggiṃ nibbāpetuṃ asesato 388 Athāpi buddhaṃ dhammañca saṅghañcāpi anuttaraṃ Saraṇaṃgata sattānaṃ bhayā ddupaddavampi ca Nassa teva sadā tasmā buddhānussati bhāvaye 389 Ye sattasaṇḍaṃ paṭhaviṃ vijetvā Rājasayo yajamānānu parihagā [b] Assamedhaṃ purisamedhaṃ Sammāpāsaṃ vājapeyyaṃ niraggalaṃ, Mettassa cittassa subhāvitassa, Kalampi te nānubhavanti soḷasiṃ. 390 Ekampice pānamaduṭṭhacitto, Mettāyati kusalītena hoti, Sabbeca pāṇe maraṇasānukampi, Pahūta mariyo pakaroti puññaṃ, 391 Emaṃ mahinisaṃsanti ñatvāna paṇḍito naro, Sabba satte sadāyeva mettaṃ bhāveyya sādhukaṃ. 392 Evaṃ dānañca sīlañca bhāvanañcāpi sabbaso pūrayanto mahāpañño sukhena pāpuṇe sivaṃ. 393 Evaṃ anekehi nayehi kiṇṇaṃ, Pakiṇṇakaṃsāra mimaṃ viditvā, Sārena hīne pana sabbaloke, Sāraṃ sivaṃ pāpuṇituṃ yateyya, 394 Sāre gandhamhi etaṃ tividha sukhadadaṃ seṭṭhavācaṃ susāraṃ, Sāraññu cintayitvā satata manalaso ādiyaṃ sārameva Sāraṃ etanti sādhuṃ dhuvasukha subhato sārahīne sarīre, Sāraṃ adātukāmo satata manalaso santameseyyasāraṃ.

Iti sujanappasāda saṃvegatthāya kate lokappadīpakasāre pakiṇṇakanayasāraniddeso nāma Aṭṭhamo paricchedo.


[A] khadiro=katthaci [B] yojayamānā anupariyatā-potthakesu.

[SL Page 231] [\x 231/] Siriratana purābhidhāne uttamanagare setakuñjarādhipati bhūtassa mahārañño mātubhūtāya susaddhāya mahādeviyā kārite punapaṭalacchādite soṇṇamaya mahāvihāre vasantena sīlācārādi sampannena tipiṭaka pariyattidharena saddhāviriya patimaṇḍitena sīhaladīpe araññavāsīnaṃ pasatthamahātherānaṃ vaṃsālaṅkārabhūtena medhaṅkara mahātherākhyappatītena saṃgharaññā katoyaṃ lokappadīpakasāro'ti

Anena puññena susambhatena, Sayambhutaṃ yāvaca pāpuṇevara, Nirantaraṃ loka hitassa kārako, Bhave bhaveyyaṃ saraṇehi pūrito.

Antarāyaṃ vināsāro yathā niṭṭhaṃ upāgato Tathādise susaṃ kappā sattānaṃ dhamma nissitaṃ

Lokappadipakasārappakaraṇaṃ mahāsaṅgharājenadaya rājassa gurunā racitaṃ. Samattaṃ.