Iti anurādhapurappavesaparicchedo tatiyo.

From Wikisource
Jump to navigation Jump to search

30. Tato paṭṭhāya yathāvuttapaṭipadaṃ avirādhetvā samāvaraṇena santuṭṭho tassa saṅghabodhi samaññaṃ gopetukāmo mātulamahāthero dhammikoti vohāraṃ paṭṭhapesi.

31. Lakkhaṇapāṭhakānaṃ vacanaṃ saddahanto bhāgineyyaṃ pabbajitukāmampi apabbājetvā "idha vāsato anurādhapure vāso yeva kumārassa yogakkhemāvaho, puññānurūpena jāyamānassa vipākassa ca ṭhānaṃ hoti, mahācetiyassa vattapaṭivattasamācaraṇenaca mahanto puññakkhaṇdho sampajissati" ti maññamāno taṃ kumāramādāya gacchanto anurādhapuraṃ gantukāmo nikkhami. Saṅghatissogoṭhābhayoti ca lambakaṇṇā rāja kumārā aparepi duce tassa paṃsukīḷanato paṭṭhāya sahāyātena kumārena saddhiṃ nikkhamiṃsu te tayo kumāre ādāya gacchanto mahāthero puretarameva anurādhapuraṃ pāvisi. Mahātheramanugacchantesu tesu kumāresu jeṭṭho saṅghatisso majjhimo saṅghabodhi kaniṭṭho goṭhābhayoti te theraṃ pacchato anugacchantā tayopi paṭipāṭi yā tissavāpiyā setumatthakena gacchanti.

32. Tattha setusālāya nisinno koci aṇdhovicakkhaṇo tesaṃ tiṇṇantaṃ kumārānaṃ padaviññāsaddaṃ sutvā lakkhaṇānusārena upaparikkhipitvā "ete tayopi sīhaḷadīpe paṭhavissarā bhavissantī" ti tattha nisinnānaṃ vyākāsi. Taṃvacanaṃ pacchā gacchanto goṭhābhayo sutvā itaresaṃ gacchantānaṃ anivedayitvā paccāgamma "katamo ciraṃ rajjaṃ kāressati? Caṃsaṭṭhitiñca karoti" ti? Pucchitvā pacchimoti vutte haṭṭhapahaṭṭho udaggudaggo sīghataraṃ āgamma tehi saddhiṃ gacchanto tikhiṇa mantitāya gambhīrabhāvato ca kañci ajānāpetvā antopuraṃ pāvisi. Te tayopi patirūpe nivāse vāsaṃ gaṇhiṃsu.

33. Atha kaniṭṭho "ete dvepi appāyukattā rajje patiṭṭhitāpi na ciraṃ jīvanti kira ahameva tesaṃ rajjaṃ dupessāmi"ti tadanurūpena upāyenapaṭijjanto tesaṃ rajjalābhāya upāyaṃ dassento abhiṇhaṃ matteti. Jeṭṭhopi tasmiṃ atipiyāsamāno tenopadiṭṭhameva samācarantorājānaṃ disvā laddha sammāno sabbesu rājakiccesu pubbaṅgamo hutvā na cirasseva rājavallabho ahosi: tasmiṃ kāle rajjaṃ kārento vijaya rājā nāma khattiyo tasmiṃ pasanno sabbesu rājakiccesu tamameva padhānabhūtaṃ katvā senāpatiṃ akāsi.

34. Dhammiko pana rajjena anatthikatāya rajjalābhāya cittampi anuppādetvā kevalaṃ mahātherassa anusāsanamatteneva rājupaṭṭhānavelāyaṃ anucaraṇamattamācaranto rājagehaṃ pavisitvā tato tehi saddhiṃ nikkhamma sāyaṃ mahā therassa vihāreyeva vasanto attano dhammikānuṭṭhānaṃ ahāpetvā mahācetiyo

Paṭṭhānagilānupaṭṭhānādikaṃ anavajja dhammaṃcaranto kālaṃ vītināmeti.

Tadā saṅghatisso sakalarajjañca purañca attanohatthagataṃ katvā ekasmiṃ dine laddhokāso rājānaṃ antobhavane yeva goṭhābhayena mārāpetvā sayaṃ rajje patiṭṭhati.

Iti anurādhapurappavesaparicchedo tatiyo.